________________
-
-
१२८
प्रश्नव्याकरणसूत्र तत्र तत्रैव-चतुरिन्द्रियेप्येव 'जम्मणमरणागि' जन्ममरणानि 'अणुहवता ' अनु भवन्तः कुर्वन्तः 'नेरइयसमागतिव्यदुक्खा । नैरयिकसमानतीयदुःखा=नारकैः समानानि-नरके नारकाः यादृशानि दु ग्यानि अनुभवन्ति तत्तुल्यान्येव तीवाणि-कठोराणि असाद्यानीत्यर्थः दुःखानि चेपा ते तथा नारकदुःखतुल्या सबवेदनावन्तः, 'फरिस-रसण-घाण-चक्सुसहिया ' स्पर्श-रसन-प्राण-चक्षुः सहिता स्पर्शादीन्द्रियचतुष्टययुक्ताः सखिज्ज काल' सरयात काल-सरयातवर्षे सहस्र काल यावत् 'भमति' भ्रमन्ति=पुनः पुनोनितो योनि प्राप्नुवन्तीत्ययः॥४१॥
अथ त्रीन्द्रियदुःखानि वर्णयति 'तहेवे ' त्यादि।
मूलम्-तहेब तेइदिएस कुथु-पिवीलिया-उद्देहियाइएसु य जाइकुलकोडिसयसहस्सेहि अहि अणूणगेहि तेइदिदियाण तहि तहि चेव जम्मण मरणाणि अणुहवता कालं सखेजगं भमति नेरइयसमाणतिव्वदुक्खा फरिस-रसण -घाण-संपउत्ता ॥ सू० ४२ ॥
टीका-'तहेव' तथैव चतुरिन्द्रियेषु यथा दुःखान्यनुभवन्ति तथैव 'ते इदिएसु' त्रीन्द्रियेषु 'कुथु-पिपीलिया उद्देहियाइएसु' कुन्यु पिपीलिकोपदेहि पर-चतुरिन्द्रिय जीवों में हो-जन्म मरणों को (अणुहवता) करते हुए वे पापी जीव (नेरइयसमाणतिव्वदुक्खा) नरकगति जैसे असत्य दुःखों को भोगते हुए (फरिस-रसण-घणचरखुसहिया) स्पशन, रसना, घ्राण और चक्षु इन इन्द्रियो से युक्त हुए ये चतुरिन्द्रिय जीव (सखिज काल) सख्याता हजार वर्षतक (भमति ) उसी योनि में जन्म मरण करते रहते हैं । सू ४१ ॥
अब त्रीन्द्रिय जीवों के दुखों को वे भोगते हैं ऐसा वर्णन सूत्रकार torrम भरण "अणुहवता" अनुलवता ते पायी । “नेरइयसमाणतिव्व दुक्खा" न२४ गति ! मसी लागव छे भने “फरिस-रसण-घाण -चक्खुसहिया" २५शन, रसना, प्राणु, मने यशु मे या छन्द्रियोथी युत तयतरिन्द्रिय वा “ ससिज्न काल" सज्यात १२ वर्ष सुधी "भमति" તે નિમાં જન્મ મરણ અનુભવ્યા કરે છે, માસૂ-૪૧
હવે તે ત્રીન્દ્રિય જીવે જે દુઓ ભેગવે છે તેનું સૂત્રકાર વર્ણન કરે