Page #1
--------------------------------------------------------------------------
________________
ANANARITARIAAMANARWARHARNAMANARIANNAANANIANIRE
अंष्टि देवचन्द्र लालभाई-जैनपुस्तकोद्वारे-पन्थाङ्क: ३५. श्रीमद्रुद्रपल्लीयसङ्घतिलकाचार्यविरचितवृत्तियुता श्रीमद्धरिभद्रसूरिप्रणीता
श्रीसम्यक्त्वसप्ततिः।
RANANAIANIARNRAIRNAL
संशोधकः-श्रीमबल्लभविजयमुनीशशिष्य-मुनिश्रीललितविजयः।
प्रसिद्धिकारकः-शाह-नगीनभाई घेलाभाई जलेरी, अस्यैका कार्यबाहकः । इदं पुस्तकं मुम्बथ्यां शाह नगीनभाई घेलाभाई जोरी इत्यनेन, निर्णयसागर' मुद्रणास्पदे कोलभाटवीभ्यां २३ तमे आलये
रामचन्द्र येसु शेडगेद्वारा मुद्रापितं, ४२६ जहेरी बाजार इत्यत्र प्रकाशितं च ।
वीर संवत् २४४२. विक्रम संवत् १९४२. काईष्टस्य सन १९१६. प्रथम संस्कारे प्रतयः ५००।] पण्यम् रूप्यक पकः।
[ मोहमयीपत्तने । MMMMMMMMMMMMMMMMM
Page #2
--------------------------------------------------------------------------
________________
॥ ओम् ॥ श्रीमद्विजयानन्दसूरिपादपत्रेभ्यो नमः । श्रीसम्यक्त्वसप्ततिटीकोपोधातः ।
9
%
HEIR विदितमेवामलमेधाधरीकृतवाचस्पतिमतीनां, यदुत, धर्मोपदेशसंतारितजनसमाजेन, मुनिमहाराजाधिराजेन, शुचिरु
चिमहामणिप्रभापावित्र्यभृचारुविशालसालत्रयमध्यस्थकल कलधौतसिंहासनासीनेन प्रचलदमलकुण्डलमण्डितगण्डस्थलप्रहसाखंडलसुरमण्डलीसेव्योल्ललत्तारभामंडलज्योतिरुयोतिताखंडदिग्मंडलेन, भगवता त्रैलोक्यनाथेन, सम्यगेतत् ।
प्रोक्तं, यत् खलु-नारकतिर्यग्मनुजदेवगतिरूपेऽस्मिन् संसारे विज्ञातभवस्वरूपसंजातनिर्वेदानां भव्यात्मनामखिलकुशलाऽनुबंधी धर्म एव सारः, स च विशिष्टतरप्रशस्यप्रयत्नसाध्यः । तत्प्रयत्नश्च नातिरिच्यते कृत्याकृत्यगम्यागम्यहेयोरादेयादियाथातथ्यवस्तुखरूपदर्शनच्छेकात् सद्विवेकादिति । विवेकोऽपि च विज्ञानसंतानविज्ञाताखिलभूतभविष्यद्भाविपदार्थसार्थसंतानानां विलसदमलनिशातात्मशक्तिसमुच्छिन्नामिष्वंगवल्लिवितानानां संसारसागरांतःपातिप्राणिप्राणत्राणैकध्यानानां, विहिताऽतुलतपः प्रयासकृतान्त
Page #3
--------------------------------------------------------------------------
________________
LAL4
ररिपुप्रमाथानां श्रीमत्तीर्थनाथानां जानत एव । तर माणिकशानिप्रतीतस्फीतमहिमापि, सरससुकोमलसुशीतलता-६ धनगुगुणग्रामरामणीयकरमाधामापि, त्रैविष्टपान्तःस्थनिखिलहृद्यविद्यजनाप्यायकमपि नाऽनुयोगमन्तरेण हितायोपतिष्ठते
यदूचिरे स्खकलाकौशलामलफलभरतर्षिताशेषभूपालेन ववचनरचनाप्रचुरच्छायाप्राणिताऽप्रमाणप्रामाणिकपयिकमालेन, निःशेष| भारतवर्षविख्यातविमलगुणसंपदायत्तीकृताखिलभूभृन्मण्डलपालेनामानदानतृप्ताप्तचारणपरम्पराप्रवृत्तातुलकीर्तिकौमुदीपवलीकृतसकलदिक्च-[५ कवालेन गौर्जरपति श्री “सिद्धराजजयसिंह" देवेन भक्तिभरकृतनतयो यतिपतयः श्रीहर्षपुरीयगच्छालकरणाः शासनाऽऽभरणाः श्रीमन्मलधारि हेमसूरिपादाः श्रीअनुयोगद्वारसूत्रटीकायां
" इहातिगंभीरनीरमहानीरधिमध्यनिपतितानधरममिवातिदुर्लभ प्राप्य मानुष्यं जन्म, ततोऽपि लब्ध्वा त्रिभुवनैक" हितश्रीमजिनप्रणीतबोधिलार्म, समासाद्य विरत्यनुगुणपरिणाम, प्रतिपय चरणधर्म, अधीख विधिवत्सूत्रम् , " समधिगम्य तत्परमार्थ, विज्ञाय खपरसमयरहस्यम् , तथाविधकर्मक्षयोपशमसंभाषिनी बाऽवाप्य विशदप्रज्ञा,
" जिनवचनाऽनुयोगकरणे यतितव्यम् , तस्वैवसकलमनोभिलषितार्थसार्थसंसाधकत्वेन यथोकसम्यकसामग्रीफलत्वात" इह क्रोधादिकलुषकषायकरालपातालभीषणे जन्मजरामरणनीरपूरपूरिते महामोहावर्तगर्तपतितानन्तजन्तुसंतानसङ्कटे नानाविधाधिव्याधिव्यावाघासहस्रक्रूरजलचराकुलेऽनर्वापरपारसंसारपारावारे प्रचुरतरमिथ्यात्वप्रकारमकरनिकरावलुप्यमानमवलोक्य सकलजीवलो-12 कमनन्यशरणम् , परमकारुणिकः श्रीमन्महावीरवर्द्धमानखामिसिद्धसांयात्रिको विहिततदुत्तारणाभिलाषोऽनन्तसुखसन्दोहमहानन्दनगर-| | निनीषया अनेकविधविशुद्धजीवपरिणामफलकाबपद्धं प्रशमादिलिङ्गसितपटोपलक्ष्यमाणं सम्यक्त्वयानमात्रमुपादर्शयत् । (नवतत्व भा० )
Page #4
--------------------------------------------------------------------------
________________
***
****
सचानुयोगो द्रव्यगणितांगादिविकल्पैर्विविच्यमानश्चतुर्धाभवति । सं चतुर्विधमप्यनुयोगं वप्रज्ञाविरमायितसुरसूरयः प्राक्तनाः सूरयः | प्रतिशास्त्र प्रत्यालापकं प्रत्युद्देशकं प्रतिवाक्यं चालयंतिस्म, अयं च मार्गः श्रीमदार्यरक्षितसूरियावदहमानोऽभूत् , तैरेव गुणभूरिमिः सूरिभिः । विन्ध्यनामानं स्खविनेयमनुकम्पमानरैनुयोगाः पृथककृताः ।
*"तरगच्छेर चलारः, प्राज्ञा मुनिमल्लिकाः " दुर्बलः पुष्प मित्रोऽथ विध्याख्यः फगुरक्षितः॥ " गोटाम हिलनामाच, जितौशनसचेतनः; " वेषां विन्ध्योऽध मेधावी, गुरूविज्ञपयत्यय ॥ "महलामनुयोगस्य, मंडल्यां पाठघोषतः; "स्खलति श्रुतपाठो मे, पृथग् मे कभ्यर्ता ततः ॥ त्रि. वि. " सुपिराह ख्यमहं, व्याख्यामि भवतः परः; "व्याख्यानमंडली तूपयामि महती कथम् ॥ " तस्मासे वाचनाचार्यो, दुर्बलः पुष्पमित्रकः, “ महामतिरूपाध्यायोऽधीष्व शीघ्रं तदप्रतः ।। " एवं कृते दिनैः कैश्चित्सवियोऽध्यापको गुरून्, “कृताञ्जलिरहोऽबादीत , प्रमो शुत मदचः ॥ “अहं वाचनया व्यग्रः, साधीतं मिस्मरामि यत्: "गुणने भंगपातेन, तत् खिन्नः किंकरोम्यहं ! ॥ " यदा स्वकगृहे प्रेषि, पूज्यैर्गुणनधारणात् , “ तत्कृतात, स्वसितं किंचित् , तदाधीतं पुरापि यत् ।। " यद्यतः परमेतस्प, वाचना दापयिष्यथ, " ततो मे नवम पूर्व, विस्मरिष्यत्यसंशयं ॥ "भुवस्यचितयत् सूरिरीग्मेधानिधिर्यदि; " विस्मरत्यागमं तर्हि, कोऽन्यस्त भारयिष्यति । " ततश्चतुर्विधः कार्योऽनुयोगोऽतः पर मया । " ततोसोपाशमूलाख्यपंथच्छेदकृतागमः ।। "अयं चरणकरणाऽनुयोगः परिकीर्तितः " उत्तराभ्ययनाथस्तु, सम्यग्धर्मकथापरः ॥ " सूर्यप्रज्ञप्तिमुरुयस्तु, गणितस्य निगराते;" द्रव्यस्य दृष्टिवादोऽनुयोगाश्चत्वार ईशः ॥ विन्ध्यार्थमिति सूत्रस्य, व्यवस्था सूरिभिः कृता; "पुरा कत्र सूत्रभूवनुयोगचतुथ्यम् ॥ (वर्धमानसूरिः)
**
**
*
Page #5
--------------------------------------------------------------------------
________________
तदनु खल्पेतरे सूरिवराः संख्यातिगान् भिन्नभिन्नाननुयोगपोषकान् ग्रंथान् विनिर्माय भूपीठमुपचक्रुः । तदुपकृतिसुरशाखिशाखाभवभय्यामल फलमिदं सकलसूरिपुंगव विद्वन्मौलिमंडन श्रीमत् संघतिलकसूरिकृतोऽयं धर्मकथानुयोग रूपसम्यक्त्वदायप्रस्तुतो ग्रंथः ॥
तैरुदाराशयैरनुयोगचतुष्टयं पृथकृत्य यद्यपि सुगमीकृतः सिद्धान्तस्य दुर्गमः पन्थास्तथापि तमपि हृदयस्थलाङ्कुरितगुरुसमाराधना एव धीधना अधिगतसारासाराः सुतरां समवगाढुं पारयन्ति नेतरे । न खलु गुरुजनानधिगत स्वकर्ममम साहसरसिकः कोऽपि दुरधिगमावारपारा दुःसंतारादपारा रतमेकमपि लब्धुं प्रगल्भते किन्तु तत्स्थाने कर्करमेव । इत्येतद् ग्रन्थकारैरपि विशदीकृतं शिक्षारूपेण ग्रन्थसमाप्तौ । तद् यथा
"इय माविण तत्तं गुरुआणाराहणे कुणह जत्तं । जेण सिवसुक्खचीयं दंसणसुद्धिं धुवं लहह ||" इति । अत्र केचन शुष्काध्यात्मवादिन खात्मानमेव सम्यक्त्वभाजनं मन्यमानाः पण्डितंमन्याः प्रलपन्तिसम्यक्त्वशुद्धचैव कार्य सिद्ध्यति किं क्रियया ? यतः --
"दस भट्ठो इत्यादि
इति स्वकीय कल्पनास्थिरीकरणे प्रमाणमुद्घोष्य पुनः प्रजल्पन्ति भरत नरेश्वरेण का नाम किया साधिता ? आख्यायते हि स चक्रवर्ती | आरीसाभवनेऽवाप केवलज्ञानम् । अथ च किं नाम तपस्तसं श्रेणिक महाराजेन ? ते न हि आगामिन्यां जिनचतुर्विंशतौ प्रथमीभवितुं समुपार्जितानि महिमोर्जितानि कर्माणीति चेच्छ्रयतां तावत् समाधीयतेऽयं विषयः -
Page #6
--------------------------------------------------------------------------
________________
**
चारित्रं हि द्विधा । द्रव्यचारित्रं भावचारित्रं चेति ! यत्र पूर्वोपार्जितचारित्रमोहनीयबलेन यद्यपि द्रव्यतश्चारित्रं नोपलभ्यते तथापि तत्र चारित्रविषये प्रचुररुचिप्रकर्षदर्शनाद् भावचारित्रं लभ्यत एव, भावचारित्राभावेन दर्शनशुद्धेरनुपलम्भात् ।। ___ शुष्काध्यात्मवादिभिश्चेत् स्वकीय आत्मा भावचारित्रपात्रं मन्यते तईि मन्यतां नाम । खयमात्मानमीश्वरं मन्यमाना न तथा लोकैः ।। श्रद्धीयन्ते । आत्मपरिणतिर्भावचारित्राधिवासिता चेत्संभाव्यते तत् । परमिदमत्रावधेयं यदुत त एवागमसंमत्या भावचारित्राधिकारिणो ये खलु शक्यमनुष्ठानं सादरमाचरेयुरशक्यानुष्ठानाय चान्तरात्मना महात्मन आश्रित्य तदाश्रितां पद्धतिमनुसतुं सम्यक्तया प्रयतेरन् । एतस्मिन्हि नियमे विचार्यमाणे न ते भावचारित्राधिकारिणः संभाव्येरन् तन्मतेन हि असाध्यमानमेव तत्त्वज्ञानं स्वयं सिध्येत् ।।
नहि दुह्यमानो प्यनडवान् कथमपि पयः सूते । एतेन खलु दोग्धैव मूढः प्रतीयते । है यत्खलु दृष्टान्तितो भरतचक्रवर्ती क्रियाननुष्ठानविषये, तदप्यसंगतम् । यद्यपि तस्मिञ्जन्मनि न सावितं समधिकं तेन क्रियानुष्ठान तथापि जन्मान्तरीयतपःप्रकर्षसद्भावेन केवलज्ञानस सुसाधता तस्य केन निवार्येत ? अपि च देवपूजा गुरुसेवाऽऽ-त्मनिन्दासंघमत्यादिकस्तदीयो गुणगणो नाद्यापि विस्मरणसरणिमारोहति बुद्धिमताम् । न च वाच्यं नासीत्तस्य तथाभूतमुत्कृष्टं तप इति, तस्य हि प्राक्तनजन्मतपःप्रकर्षसद्भावेन तज्जन्मनि केवलज्ञानप्राप्तौ तथाविधोत्कृष्टतपसोऽनावश्यकत्वादिति । यत् किल तेन चतुर्दशलक्ष-14 पर्वाणि यावत् तादृशं गहनं तपस्तप्तं, पञ्चशत्य अनगाराणां वैयावृत्यं च साधितं तत्खलु कथं नाम विस्मर्तुं शक्येत ?
अन्यश्चात्र विषयेयः श्रेणिकोऽपि निदर्श्यते तैस्तदपि मन्दम् । तस्यहि भवान्तरीयनिकाचितनिदानस्य विद्यमानत्वेन व्रतस्याशक्यत्वात्। कर्तुं । पण्डितंमन्यानां दृष्टिमहत्तमे श्रीमहावीरस्वामिनि कथं न रमते येन सार्द्धद्वादशवर्षपर्यन्तं विषमं तपश्चरितम् , यत् तदपेक्षयाऽतिलघौ
*
*****
*
Page #7
--------------------------------------------------------------------------
________________
m
श्रेणिकनरेश्वर एव पतितेति न विमः किमेतञ्चेष्टितं तेषाम् । एकोऽप्यागमानो पन्थाः सद्भिः सरलत्वेन दृश्यमानोऽपि कुटिलदृष्टिभिः
यिनैव प्रतीयते । कर काम न दोषः। HI अयमत्र निष्कर्षः । सत्तत्त्वरन्नपूर्णानां शास्त्रनिधीनां कुचिकाः गुरुवरकरतलगता एव ज्ञेयाः । न चान्तरा ताः कोऽपि लब्धं प्रभवति । तत्त्वरत्नानि तेभ्य इति गुरव आराधनीया एवं यतः
विडव्यमानं रागादि तस्करैर्दुःखपीडितम् । भावैश्वर्य्यपरिभ्रष्टं खकुटुंबवियोजितम् ।। लोकभोतं भवग्रामे वीक्ष्य भिक्षाचरोपमम् । तन्मात्रेणैव संतुष्टं कर्मोन्मादेन विह्वलम् ॥
सद्धर्मगुरुरेवान जायते करुणापरः । अमुष्माद्दुःखसंतानात्कथमेष वियोक्ष्यते १ ॥ । ततो जिनमहावैद्योपदेशादवधारयति सद्धर्मगुरुस्तत्रोपायं । ततो धूर्ततस्करेष्विव सुसेषुरागादिपुक्षयोपशममुपगतेषु प्रज्याल | यति जीवस्वकीयशिवमंदिरे सज्ञानप्रदीपम् । पाययति सम्यग्दर्शनामलजलम् । समर्पयति चारित्रवज्रदण्डम् । ततोऽयं जीवलोकसज्ज्ञानप्रदीपोद्योतितस्वरूपः शिवमंदिरे महाप्रभावः सम्यगदर्शनसलिलपाननष्टकम्र्मोन्मादो गृहीतचारित्रदंडभासुरो गुरुवचनेनैव निदलयति सस्पर्धमाहूय महामोहादिधूर्ततस्करगणम् ।
तंच निर्दलयतोऽस्यजीवलोकस्स विशालीभवति कुशलाशयः क्षीयंते प्राचीनकर्माणि, न बध्यते नूतनानि, विलीयते दुश्चरितानुबन्धः समुल्लसति जीववीयं । निर्मलीमवत्यात्मा, परिणमति गाढमामादो, निवर्तन्ते मिथ्याविकल्पाः, स्थिरीभवतिसमाधिरत्नम्, प्रहीयते । भवसंतानः, ततः प्रविघटयत्येष जीवलोकश्चित्तापवरकावरणकपाटम् । ततः प्रादुर्भवति स्वाभाविकगुणकुटुंषकम् , विस्फुरति ऋद्धि
Page #8
--------------------------------------------------------------------------
________________
FREETARIKRA
विशेषाः, विलोकयतितानेष जीवलोको विमलसंवेदनालोकेन, ततः संजायते निरभिष्वंगानंदसंदोहः, समुत्पद्यते बहुदोषभवग्रामजिहासा'
उपशाम्यति विषयमृगतृष्णिका, रूक्ष्यीभवत्यन्तामी, विचटन्ति सूक्ष्मकर्मपरमाणवः, व्यावर्त्ततेचिंता, सतिष्ठते विशुद्धध्यानम् , दृढीभवति । | योगरत्नम् , जायते महासामायिकम् , प्रवर्ततेऽपूर्वकरणम् ,
विजृम्भते क्षपकश्रेणिः, निहन्यते कर्मजालशक्तिः विवर्तते शुष्कथ्यानानलः प्रकटीभवतियोगमाहात्म्मम् , विमुच्यते सर्वथा घातिकर्म-18 पाशेभ्यः क्षेत्रज्ञः, स्थाप्यते परमयोगे, देदीप्यते विमलकेवलालोकेन कुरुते जगदनुग्रहम् विपत्ते च केवलिसमुदघातम् , समानयति | |कर्मशेष, संपादयति योगनिरोधम् , समारोहति शैलेश्यदला, होटयति गोग्राहिला पारगम् , निमुमति, सर्वथा देहपंजरम् । __ ततो विहायभवग्राममेषजीवलोकः सततानंदो निराबाघो गत्वा तत्र शिवालयाभिधाने महामठे सारगुरुरिव सभावकुटुंबकः सकल-1t कालम् तिष्ठत्तीति ॥ ___ सुगृहीतनामधेयानां एतद्वंथप्रासादसूत्रधाराणां महात्मनां को वंशः १ क वा वृद्धिगता ? कुत्रविहितोऽमलसकलकलापरिचयः १ कथमनुभूताबालवयोऽनुरूपा यथेष्ठविलासाः ? कस्मिन् देशे सन्निवेशे वैषामायुष्मतामासीद्वासः । किनामा स ग्रामः यः स्वीकृतः खनिवासतभिरिति जिज्ञासायां प्राप्य प्रमाणाभावात् किमपि वक्तुं न शक्यते केवलं कौटिकगणे वज्रशाखायां रुद्रपलीयगच्छगगनालंकारभूतानां श्रीमद्गुणशेखरसूरीणां चरणकमलेषु गृहीतदीक्षाअधीतद्विविधशिक्षाक्रमणाधीतशास्त्रसारा पीतसुगतकणभुगगौतमकपिलाईन्मत || रहस्ससारानिर्जितमदमारा विहितामलधर्मप्रचारा सूरिवरा बभूवुः । इत्येतावन्मात्रमेव प्रस्तुतग्रंथान्ते विन्यस्तप्रशस्तेः प्रश्नोत्तरमालावृत्तिप्रशस्तेश्योपलभ्यते तथाहि
|
B
Page #9
--------------------------------------------------------------------------
________________
श्रीवर्धमानजिनशासनमेरुभूषा -- भूते सुधर्मगणनायकभद्रशाले। श्री कोटिकाख्यगणकल्पतरौ सुवज्र - शाखेऽत्र गुच्छइव राजति चंद्रगच्छः । तस्मिन्महोज्वलफलोपमिति दधानः, श्रीवर्धमान इतिसूरिवरो बभूव । यस्याग्रतः समगणोद्वरुणोरुगेंद्र, सूरींद्रमंत्र विविधोपनिषत्प्रकारान् । ततोऽस्तदोषो नियतं विवस्वान, जिनेश्वरः सूरिवरः समासीत् । नोचेत् कथं श्रीधनपालचित्तात् महातम स्तोममपाकरोद्राक् । तस्माद्बभूवाऽभयदेवसूरिः, यः स्तंभने पार्श्वजिनेंद्रमूर्त्तिः । प्रकाश्यशश्याश्वनवांगवृत्तीः कृत्वा कृतार्थं स्वजनुस्ततान ॥ तदनु जिनवल्लभाख्यः प्रख्यातः समयकनककषपट्टः । यत्प्रतिबोधनपटहोऽधुनापि दध्वन्यते जगति । ततोऽजायत सद्विधः सूरिश्रीजिनशेखरः । यद्यशो हसितो नौ झत् कैलासं शशिशेखरः ॥
ततः प्रवादित्रजपद्मचंद्रः श्रीपद्मचंद्रः समभून्मुनीन्द्रः । च स्थापयन्नेव तमोविवाद- जगच्चकारास्ततमोविकारं ॥ तदनु विजयचंद्रः, सूरिरासीदतंद्रः प्रवरसमयवाणी सृष्टिपीयूषदृष्टा ॥
य इह जगति भव्या राममारामिको वा, वृषकिसलयनाला मालितं व्याततान ॥ तस्मादासीदसीमप्रशममुखगुणैरद्वितीयो द्वितीयः षट्तर्कग्रंथवेत्ताऽभयपद पुरतो देवनामो मुनीन्द्रः । यस्मात् प्रालेयशैलादिवभुवनजनत्रा तपावित्र्य हेतु जैज्ञेगंगाप्रवाहः स्फुरदुरुकमलो रुद्रपलीयगच्छः ॥ ततो बभूव श्रीदेवभद्रः सूरीन्द्रशेखरः । यत् कराम्भोजसंस्पर्शाञ्जज्ञिरे श्रीधरा नराः ॥ अभूत्ततः कृतानन्दः प्रभानंदो मुनीश्वरः । यत्र प्रमाप्रमाप्रज्ञा प्रभावाः प्रापुरुन्नतिम् ॥ ततः श्रीचंद्रसूरींद्रोऽभूत् स्वतोयं धियाऽधिकः । विबुद्ध चित्रण होणो मीनालयमशिश्रियत् ॥
Page #10
--------------------------------------------------------------------------
________________
तदनुजो मनुजोत्तमवंदितः, समभवद्विमलेंदुमुनीश्वरः । यदुपदेशगिरः परिपीयकैरमृतपानविधौ न घणायितम् ।। ततोऽजनि श्रीगुणेशखराख्यः, सूरिः सुशर्माभिधपत्तने यः । शृंगारचंद्रक्षितिभूत्सभायां यत्रावलंबैः कुदृशो जिगाय ॥ तत्पट्टाम्बुजराजहंससदृशः सिद्धान्तपारंगतः, श्रीमान्नंदति सैष संघतिलकः सूरीश्वरः संप्रति ।
यो वादे विविधान् बुधानतिबुधान् बुद्धिप्रबंधैरलं, जित्वा कीर्तिमरैः पिपर्ति भुवनं कर्पूरपूरप्रभैः ॥ श्रीवीरशासनमहोदधितः प्रसूतः प्रोयत्कलाभिरभितः प्रथितः पृथिव्यां । माद्यन्महाप्रसरनाशिततामसोऽस्ति, श्रीचंद्रगच्छ इति चंद्र इवाद्भुत श्रीः ।। १ ।। तत्रासीद्धरणेन्द्रवन्धचरणः श्रीवर्द्धमानो गुरुस्तत्पट्टे च जिनेश्वरः सुविहितश्रेणीशिरःशेखरः । तच्छिष्योऽभयदेवरिरभवद्रङ्गन्नवाङ्गीमहावृत्तिस्तम्भनपार्श्वनाथजिनराइमूर्तिप्रकाशैककृत् ॥ २॥ तत्पट्टपूर्वांचलचूलिकायां, भाखानिव श्रीजिनवल्लभाख्यः । सच्चक्रसम्बोधनसावधानबुद्धिः प्रसिद्धो गुरुमुख्य आसीत् ॥ ३॥ तच्छिष्यो जिनशेखरो गणधरो जज्ञेऽतिविज्ञाग्रणीस्तत्पादाम्बुजराजहंससदशः श्रीपद्मचन्द्रप्रभुः । तत्पट्टाम्बुधिवर्द्धनः कुवलयप्रोद्यत्प्रबोधैकधीः, श्रीमान् श्रीविजयेन्दुरिन्दुवदभूच्छश्वत्कलालातः ॥ ४॥ पट्टे तदीयेऽभयदेवसूरिरासीद् द्वितीयोऽपि गुणाद्वितीयः । जातो यतोऽयं जयतीह रुद्रपल्लीयगच्छः सुतरामतुच्छः ॥ ५॥ तत्पादाम्मो-|| जभृङ्गोऽजनि जिनसमयाम्भोधिपायोधिजन्मा, सूरीन्द्रो देवमद्रोऽनुपमशमरमाराममेवोपमानः । तस्यान्तेवासिमुख्यः कुमतमतितमश्चण्ड-3 मार्तण्डकल्पः, कल्पद्रुः कल्पितार्थप्रवितरणविधौ श्रीप्रभानन्दसूरिः ॥ ६॥ ज्योतिःस्तोभैरमानैः प्रतिहतजगतीवर्तितेजखितेजःस्फूर्ती । तत्पपूर्वाचलक्मिललसन्मौलिमौलीयमानौ । श्रीमान् श्रीचन्द्रसूरिविमलशशिगुरुश्चाप्रमेयप्रभावौ, जातौ श्रीराजहंसाविव भविकजनव्यूहयो
Page #11
--------------------------------------------------------------------------
________________
AA%E5KERA%AUSA
धैकदक्षौ ॥ ७॥ आकाश्मीरमरीणचारुथिषणान् वादीन्द्रवृन्दारकान , माधद्वादविधौ विजित्य जाति प्राप्तप्रतिदया मरीन्द्रामुपालस स्मयहराः शृङ्गारचन्द्रक्षमाधीशाभ्यर्च्यपदाम्बुजाः समभवंस्सस्पदृशृङ्गारिणः ॥ ८॥ श्रीसकृतिलकाचार्यास्तत्पदाम्पोजरेवा - सप्तेर्वृत्ति, विदधुस्तत्त्वकौमुदीम् ॥९॥ अस्मच्छिष्यवरस्य सोमतिलकाचार्यानुजस्याधुना, श्रीदेवेन्द्रमुनीश्वरस्य वचसा सम्यक्लससा । श्रीमद्विक्रमवत्सरे द्विनयनाम्भोधिक्षपाकृत्(१४२२)प्रमे, श्रीसारस्वतपत्तने विरचिता दीपोत्सव वृत्तिका ॥ १० ॥ सा मोस्कलचनचकन| रानुजैरन विहितसाहाय्यैः । प्रथमादर्श लिखितोपाध्यायैः श्रीयशःकलशैः ॥ ११॥ मेघामान्ध्यात्प्रमादाच, यदवद्यमिहाजनि । तत्प्रसब महाविद्याः, शोधयन्तु विशारदाः ॥१२॥ द्वादशात्मेव सद्बारैर्द्वादशात्मेव बोधकृत् । इयं सम्यक्त्वतत्त्वानां, कौमुदी द्योततां भुवि ॥१३॥ प्रशस्तिश्लोकाः ॥ १४ ॥ प्रत्यक्षरं निरूप्यास्या, ग्रन्थमानं विनिश्चितम् । रुद्राब्धिमुनिसङ्ख्याकाः, श्लोकाः सचतुरक्षराः ॥१॥ __ आसीत्तत्र नवांगचंगविवृतिप्रासादवैज्ञानिकः, सूरींद्रोऽभयदेव इत्यभिधया ख्यातः क्षितौ ख्यातिमान् । तद्गच्छेऽभयदेवरिरपरोयस्यास्यपादांबुजे पद्ताह्यमलेश्वरामृतभुज गीयितं चानिशम् ॥ २॥
अस्स संशोधनसाहाय्यं पुस्तकद्वयेन लब्धम् तत्र प्रथसं म्यायाम्भोनिवितपागच्छाचार्यश्रीमद्विजयानन्दसूरि ( श्रीमदात्मारामजी) पट्टावतंसश्रीमद्विजयकमलरिमहाराजानाम् । तच्च नूतनमशुद्धप्रायं चासीत् तथापि महतांऽशेन साहाय्यं प्रादात् । द्वितीयं पुनरस्मज्येष्ठ-12 सतीर्थ्यानामाचामाम्लबर्षमानतपःप्रकर्षकर्शितगात्राणां महावैराग्यभाग्यपात्राणां समधिकविराजमानविवेकविनयानां मुनिवरश्रीविवेक-II विजयानामासीत् । तदपि नवीनं परमस्मत्परमगुरुकरकमलशोधितमिति शुद्धतरमासीत् । अस्य संशोधने जनागमप्रवीणानां मुनिपर । (पंन्यास) श्रीमदानंदसागरमहाशयानां साहाय्यमवाप्नवमिति, तेषां कृतज्ञतामावहनतीव धन्यवादान् वितरामि एवं यथामतिशोधिते
Page #12
--------------------------------------------------------------------------
________________
परिष्कृतेऽप्यत्र निबंधे दृष्टिदोषादक्षरयोजकदोषाद्वाया काचनाशुद्धिः कृताजातावा स्यात्ता संशोधयंतु करुणावरुणालया विमलाशया विच| क्षणाइति प्रार्थयतेविनीतो मुनिललित विजयः
शस्यप्रशस्तिका
एषा विश्वोपकारैकपरायणन्यायाम्भोनिधितपगच्छाचार्य श्रीमद्विजयानन्दसूरि ( श्री आत्मारामजी ) प्रशिष्यविश्वकललामभूतमुनिवर्य श्रीमद्वल्लभविजयमहाराजचरणाब्जचञ्चरीकशिष्यमुनि ललितविजयेन विरचिता ।
श्रीमद्विजय कमलसूरीश्वरराज्येप्रवर्त्तमाने ।
जामनगरे
नीरसं० २४४२ विक्रमाब्द १९७२ आत्म सं० २१ आषाढ शुक्र दशम्यां
Page #13
--------------------------------------------------------------------------
________________
NEL
पन्थानुक्रान्तिर्विषयश्च
अस्मिन् प्रथे द्वादश वक्तव्यताद्वाराणि श्रद्धानचतुष्टयम् । लिङ्गत्रिकम् । विनयदशकम् । शुद्धित्रिम् । दूषणपञ्चकम् । भष्टौ प्रभावकाः । पञ्च ४ भूषणानि । लक्षणपञ्चकम् । षट् यतनोः । षडागारीः । भावनाषट्कम् । पदेव च स्थानोनि । ग्रंथानुकान्तिवेत्थं
पृष्टांक | श्रद्धाशुद्धेश्चतुर्थमेदवर्णनम् तत्रार्थे वैश्रमणकथानकं च ... १६ (प्रथमोऽधिकार)
(द्वितीयोऽधिकारः) १ मंगलादिचतुष्टयनिरूपणम्
लिङ्गत्रयनिरूपणम् तत्रादौ शुश्रूषालक्षणम् ..... .... ४८ सम्यक्त्वं कीदृग्गुणे जीवे संभवतीति नि ,
अत्रायें सुदर्शनश्रेष्ठिकथा .... .... .... सम्यक्त्वशुद्धिविषये आरामनंदनकथा
धर्मरागस्वरूपनिरूपणमारोग्यद्विजकथानकं च सम्यक्त्वषट्षष्टिभेदनिरूपणम्
देवगुरुवयावृत्यस्वरूपम् तत्रार्थे आरामशोभाकथानक.... श्रवणविषये जिनदासकथा सुदृष्टपरमार्थसंस्तवे
(तृतीयोऽधिकारः) पुष्पचूलकथा च .... .... ....
दशविधविनयस्वरूपनि० .... .... .... .... व्यापनदर्शनसंगतिवर्जने रोहगुप्तकथा
अत्रार्थे भुवनतिलकमुनिदृष्टान्तः ....
M
SELORARY 131512M
Page #14
--------------------------------------------------------------------------
________________
___ (चतुर्थोऽधिकारः) त्रिशुद्धिस्वरूपनि० मनःशुद्धौ नरवर्मनृपकथा च वचनशुद्धिनिरूपणम् धनपालकथानकं च .... .... ८५ कायशुद्धिस्वरूपनि० बजकर्णद्वपक. .... .... ९०
(पंचमोऽधिकारः) दोषपंचकपरिझरनि० तत्र शंकापरिहारे
आषाढभूतिदृष्टांतच .... द्वितीयं कालस्वरूपनि जितशत्रुनृपमतिसागरमन्त्रि
कथानकम्.... तृतीयं विचिकित्सादूषणं तत्र शुभमतिदृष्टान्तः चतुर्थ मिथ्यात्विप्रशंसाषणम् भीमकुमारकथा च ... १०५ पंचमं मिथ्यादृष्टिपरिचर्याभिधं दूषणं तत्र सुराष्ट्रवासिश्रावकदृ० १०८ ।
(षष्टोऽधिकारः) अष्टप्रभावकस्वरूपनि तत्राद्यं प्रावचनीस्वरूपम् द्वितीयं धर्मकथिखरूपं च तत्र वजस्वामिकथानकम् .... ११९
तृतीयं वादिस्वरूप वादिस्वरूपे मल्लवादिदृष्टान्तः ... चतुर्थ नैमित्तकस्वरूपं तत्र भद्रबाहुवामिकथानकम् .... पंचमं तपस्विस्वरूपं तत्रार्थ विष्णुकुमारचरित्रं .... षष्ठं विद्यावत्प्रभावकस्व०नि० आर्यखघुटाचार्यकथा.... १३३ सप्तमं सिद्धप्रभावकस्वरूपं तत्र पादलिप्तसूरिवृत्तम् .... अष्ठभं कविस्वरूपं तदुपरि सिद्धसेनसूरिचरित्रम् । प्रभावकानामेव सामान्यलक्षणम् संघपतिरत्नश्रावक
कथानकम्.... १ (ससमोऽधिकारः) सम्यक्त्वभूषणपश्चकस्वरूपनि० तत्राद्यभूषणस्वरूपं
तदुपरि उदायिनृपकथानकम् .... १५५ द्वितीयं भूषणम् तत्रार्थे नागदत्तकथानकम् .... .... १६० तृतीयं सम्यक्त्वभूषणं तत्र बाह्याभ्यंतरकामिनीकथानकम् १६२
ARRRRRC RANA
Page #15
--------------------------------------------------------------------------
________________
चतुर्थं सम्यक्त्वभूषणम् सुलसादृष्टान्तश्च ........ १६६ । पञ्चमं सम्यक्त्वभूषणम् सिंहदृष्टान्सच .... ....
१६९ (अष्टमोऽधिकारः) सम्यक्त्वलक्षणपंचकम् .... ... प्रथम उपशमाख्यं लक्षणं मेतार्यदृष्टान्तश्च द्वितीयं संवेगाख्यं लक्षणं तत्र दवदन्तोदाहरणं १७६ तृतीय निर्वेदस्वरूपं हरिवाहननृपकथा ..
१८३ चतुर्थ अनुकम्पाभिवं लक्षणं जयराजदृष्टांतः .... पंचममास्तिक्यलक्षणं पप्रशेखरकथानकम् .... ....
(नवमोऽधिकारः) षधियतनास्वरूपं । ... .... .... .... " ।
तत्रायद्वये संग्रामसूरदृष्यन्तः तृतीयचतुर्थयतनयोः स्वरूपम् .... .... .... " पंचम्यः षष्ठयाश्च यतनायाः स्वरूपम् अत्र मंत्रितिलककथा
(दशमोऽधिकार) षडाकारस्वरूपवर्णनम् .... .... .... १९९-२०० षट्स्वपि आकारेषु मृगाङ्कलेखाचरितम् .... ....
(एकादशमोऽधिकारः) भावनाषट्कस्वरूपम् चित्रलेखाकथानकम् तत्र .... २२२
(बादशोऽधिकारः) सम्पक्त्वषट्स्थानानि तत्रार्थे नरसुंदरकथा । ग्रंथसमाप्ती शिक्षासुंदरकथानकम् उपसंहारः-प्रशस्तिश्च ।
१८५
-
-
-
Page #16
--------------------------------------------------------------------------
________________
श्रीमद्धरिभद्रसूरिवरकृतं सम्यक्त्वसप्ततिमूलमात्रम्.
सणसुद्धिपयासं, तित्थयरमपच्छिमं नमंसित्ता । दसणसुद्धिसरुवं, कित्तेमि सुयाणुसारेणं ॥१॥ दसणमिह सम्मत्तं, तं पुण तत्तत्थसदहणरूवं । खइयं खओवसमियं, तहोवसमियं च नायव्वं ॥ २ अवउझियमिच्छत्तो, जिणचेइयसाहुपूअणुज्जुत्तो । आयारमट्ठभेअं, जो पालइ तस्स सम्मत्तं ॥३॥ तस्स विसुद्धिनिमित्तं, नाऊणं सत्तसहिठाणाइं । पालिज्ज परिहरिज व, जहारिहं इत्थ गाहाओ ॥ ४॥ ||चउसदहणतिलिङ्गं, दसविणयतिसुद्धिपश्चगयदोसं। अपभावणभूसण-लक्खणपञ्चविहसंजुत्तं ॥ ५॥
छविहजयणागारं, छभावणाभावियञ्च छटाणं । इह सत्तसट्रिलक्खण-भेयविसुद्धं च सम्मत्तं ॥ ६ ॥ पुवमुणीहि कयाणं, गाहाणमिमाण कमवि भावत्थं । थोवक्खरेहि पयडं, तुच्छ सङ्केवरुइपत्थं ॥७॥ परमत्थसन्थवो खल्लु, सुमुणियपरमत्थजइजणनिसेवा। वावन्नकुदिट्ठीण य, वजणमिह चउह सदहणं जीवाइपयत्थाणं, सन्तपयाईहिं सत्तहिं पएहिं । बुद्धाणवि पुण पुण सवणचिन्तणं सन्थवो होई ॥९॥
Page #17
--------------------------------------------------------------------------
________________
%
%
4%AC%
A
%
%*
गीयस्थचरित्तीण य, सेवा बहुमाणविणयपरिसुद्धा । तत्तावबोहजोगा, सम्मत्तं निम्मलं कुणइ ॥१०॥ वावन्नदंसणाणं, निण्हवऽहाच्छन्दकुग्गहहयाणं । उम्मग्गुवएसेहि, बलावि मइलिजए सम्मं ॥ ११ ॥ मोहिज्जइ मंदमई, कुदिठिवयणेहि गविलढंढेहिं । दूरेण वजियव्वा, तेण इमे सुद्धबुद्धीहिं ॥ १२॥ परमागमसुस्सूसा, अणुराओ धम्मसाहणे परमो । जिणगुरुवेयावच्चे, नियमो सम्मत्तलिंगाई ॥ १३ ॥ | तरुणो सुही वियडी, रागी पियपणइणीजुओ सोउं। इच्छइ जह सुरगीय, तओहियासमयसुस्सूसा ॥१४॥ कतारुत्तिन्नदिओ, घयपुण्णे भुतुमिच्छई छुहिओ। जह तह सदणुटाणे, अणुराओ धम्मराओत्ति ॥१५॥ पूयाइए जिणाणं, गुरूण विस्तामणाइए विविहे । अंगीकारो नियमो, वेयावच्चे जहासत्ती ॥ १६ ॥ ॥ अरहंत सिद्ध चेइय सुए य धम्मे य साहुवग्गे य ।आयरिय उवज्झाए, पवयणे दसणे विणओ ॥१७॥ अरिहंता विहरंता, सिद्धा कम्मक्खया सिवं पत्ता । पडिमाओ चेइयाई, सुयंति सामाइयाईयं ॥१८॥ धम्मो चरित्तधम्मो, आहारो तस्स साहुवग्गत्ति । आयरियउवज्झाया, विसेसगुणसंगया तत्थ ॥१९॥ पवयणमसेससंघो, दसणमिच्छंति इत्य सम्मत्तं। विणओ दसण्हमेसिं, कायव्वो होइ एवं तु ॥२०॥
*
SAKAR
Page #18
--------------------------------------------------------------------------
________________
भत्ती बहुमाणो वन्नजणण नासणमवण्णवायस्स । आसायणपरिहारो, विणओ संखेवओ एसो ॥२१॥ | भत्ती बहिपडिवत्ती, बहुमाणो मणसि निब्भरा पीई । वण्णजणणं तु तेसिं, अइसयगुणकित्चणाईहिं॥ २३२॥ उड्डाहगोवणाई, भणियं नासणमवण्णवायस्स । आसायणपरिहरणं, उचियासणसेवणाइयं ॥ २३ ॥ दसभेयविणयमेयं, कुणमाणो माणवो नियमाणो । सहइ विषयमूलं, धम्मंति विसोहए संमं ॥ २४ ॥ मणवाया कायाणं सुद्धी संमत्तसोहिणी तत्थ । मणसुद्धी जिणजिणमयवज्जमसारं मुणइ लोयं ॥२५॥ तित्थंकरचलणाराहणेण जं मज्झ सिज्झइ न कज्जं । पत्थेमि तत्थ नन्नं देवविसेसेहिं वयसुद्धी ॥२६॥ छिजंतो भिजंतो पीलिजंतो य उज्झमाणोऽवि । जिणवज्जदेवयाणं, न नमइ जो तस्स तणुसुद्धी ॥२७॥ दूसिज्जइ जेहि इमं ते दोसा पंच वज्जणिजा उ । संका कंख विगिच्छा परतित्थि पसंससंथवणं ॥२८॥ | देवे गुरुंमि तत्ते अस्थि नवस्थित्ति संसओ संका। कंखा कुमयभिलासो दयाइगुणले सदंसणओ ॥२९॥ विचिगिच्छा सफलं पड़ संदेहो मुणिजणम्मि उ दुगुंछा । गुणकित्तणं पसंसा परिचयकरणं तु संथवणं २९ सम्मदंसणजुत्तो, सइ सामत्थे पभावगो होइ । सो पुण इत्थ विसिट्टो, निद्दिट्ठो अट्टहा सुते ॥३१॥
Page #19
--------------------------------------------------------------------------
________________
पावयणी धम्मकही बाई नेमित्तिओ तवस्सीय । विज्जा सिद्धो य कवी, अट्टेव पभावगा भणिया ||३२|| कालोचियसुत्तधरो, पावयणी तित्थवाहगो सूरी । पडिबोहियभव्वजणो धम्मकही कहणलखिल्लो ३३ | वाई पमाणकुसलो, रायदुवारेऽवि लद्धमाहप्पो । नेमित्तिओ निमित्तं, कज्जंमि पउंजए निउणं ॥ ३४॥ जिणमय मुडभासतो, विगिहखमणेहि भण्णइ तवस्ती । सिद्धो बहुविज्जमन्तो, विज्जासिद्धो य उचियन्त्र ३५ संघाइकज्जसाहग-चुपणंजणजोगसिद्धओ सिद्धो । भूयत्थसत्थगन्थी, जिणसासणजाणओ सुकई ३६ | सब्वे पभावगाए, जिणसासणसंसकारिणो जे ऊ । भंगंतरेणवि जओ, एए भणिया जिणमयम्मी ॥३७॥ अइसेसिड्डि धम्मकहि बाइ आयरिय खवग नेमित्ती । विज्जारायागणसम्मओ य तित्थं पभावंति ॥ ३८ ॥ इय संपत्तिअभावे, जत्ताप्याइ जणमणोरमणं । जिणजइविसयं सयलं, पभावणा सुद्धभावेणं ॥ ३९ ॥ सम्मत्तभूसणाई, कोसलं तित्थसेवणं भन्ती । थिरया पभावणाविय, भावत्थं तेसि वुच्छामि ॥ ४० ॥ वन्दणसंवरणाई किरियानिउणत्तणं तु कोसलं । तित्थनिसेवा य सयं, संविग्गजणेण संसग्गी ॥ ४१ ॥ भत्ती आयरकरणं, जह्रुश्चियं जिणवरिंद साहूणं । थिरया दढसम्मत्तं, पभावणुस्सरपणाकरणं ॥ ४२ ॥
1
Page #20
--------------------------------------------------------------------------
________________
लक्खिज्जइ सम्मत्तं, हिययगयं जेहि ताई पंचेव । उक्सम संवेगो तह, निव्वेयऽणुकंप अस्थिक्कं ॥४॥ अवराहेऽवि महंते, कोहाणुदओ वियाहिओवसमो। संवेगो मुक्खं पइ, अहिलासो भवविरागो ऊ४४ निव्वेओ चागिच्छा, तुरियं संसारचारयगिहस्स । दुहिए दयाऽणुकंपा, अस्थिक्कं पञ्चओ वयणे ॥४५॥ परतित्थियाण तद्देवयाण तग्गहियचेइयाणं च।जं छविहवावारं, न कुणइ सा छव्विहा जयणा ॥४६ ॥ वंदणनमंसणं वा, दाणाणुपयाणमेसि बजेई । आलावं संलावं, पुवमणालत्तगो न करे ॥ १७॥ वंदणयं करजोडणसिरनामण पूयणं च इह नेयं । वायाइ नमुक्कारो, नमसणं मणपसाओ अ॥१८॥ गउरवपिसुणं वियरणमिहासणपाणाल निजाण: संबित पागं बहुसो, अणुप्पयाणं मुणी विति ॥४९॥ सप्पणयं संभासणकुसलं वो सागयं व आलावो । संलावो पुणरुत्तं, सुहदुहगुणदोसपुच्छाओ॥ ५०॥ आगारा अववाया, छ च्चिय कीरंति भंगरक्खट्टा । रायगणबलसुरक्कमगुरुनिग्गहवित्तिकंतारं ॥ ५१॥ | राया पुराइसामी, जणसमुदाओ गणो बलं बलिणो।कारंति वंदणाई, कस्सवि एए तह सुरावि॥५२॥ गुरुणो कुदिट्ठिभत्ता, जणगाई मिच्छदिठिणो जे उ। कंतारो ओमाई, सीयणमिह वित्तिकंतारं ॥५३॥
Page #21
--------------------------------------------------------------------------
________________
SAX***AXTRAXX
न चलन्ति महासत्ता, सुभिजमाणावि सुद्धधम्माओ । इयरेसि चलणभावे, पइन्नभङ्गो नएएहि ॥५४॥ भाविज मूलभूयं, दुवारभूयं पदनिहियं । आहारभायणमिमं, सम्मत्तं चरणधम्मस्स ॥ ५५॥
देई लह मुक्खफलं, दंसणमूले ददमि धम्मदुमे । मुत्तुं दंसणदारं, न पवेसो धम्मनयरम्मि ॥५६॥ दानंदइ वयपासाओ, दसणपीमि सुप्पइट्टमि । मूलत्तरगुणरयणाण, दंसणं अक्खयनिहाणं ॥ ५७ ॥ संमत्तमहाधरणी, आहारो चरणजीवलोगस्स । सुयसीलमणुन्नरसो, दसणवरभायणे धरइ ॥ ५८ ॥ ॥ अस्थि जिओ तह निच्चो,कत्ता भुत्ताय पुण्णपावाणं। अत्थि धुवं निव्वाणं, तस्सोवाओ य छट्ठाणा ॥५९॥
आया अणुभवसिद्धो, गम्मइ तह चित्तचेयणाईहिं । जीवोअस्थि अवस्सं, पञ्चक्खो नाणदिट्टीणं ॥६॥ || दबट्टयाइ निच्चो, उप्पायविणासवजिओ जेणं । पुवकयाणुसरणउ, पज्जाया तस्स उ अणिचा ॥१॥
कत्ता सुहासुहाणं, कम्माणं कसायजोयमाईहिं । मिउदंडचक्कचीवरसामग्गिवसा कुलालव्व ॥ २॥ मुंजइ सयंकयाई, परकयभोगे अइप्पसंगो उ।अकयस्स नस्थि भोगो, अन्नह मुक्खेवि सो हुजा ॥६॥ निव्वाणमक्खयपयं, निरुवमसुहसंगयं सिवं अरुयं । जियरागदोसमोहेहि भासियंता धुवं अत्थि ॥६॥
.
Page #22
--------------------------------------------------------------------------
________________
**
*
सम्मत्तनाणचरणा, संपुन्नो मोक्खसाहणोवाओ । ता इह जुत्तो जत्तो, ससत्तिओ नायतत्ताणं ॥६५॥ पर इय सतसट्रिपयाई, उच्चिणिउं विउलआगमारामा। संगहिया इत्थ मए, मंदमईणं सरणहेउं ॥ ६६ ॥
एर्सि दुविहरिना, दंसणसुद्धिं करेइ भव्वाणं । सुद्धमि दंसणंमी, करपल्लवसंठिओ मुक्खो ॥ ६७ ॥ । संघे तित्थयरम्मी, सूरिसु रिसीसु गुणमहग्घेसुं । अप्पञ्चओ न जेसिं, तेसिं चिय दंसणं सुद्धं ॥६॥
जे पुण इयविवरीया, पल्लवगाही सबोहसंतुट्ठा । सुबईपि उज्जमंता, ते दंसणबाहिरा नेया ॥ ६९ ॥ इय भाविऊण त, गुरुआणाराहणे कुणह जत्तं । जेणं सिवसुक्खबीयं, दसणसुर्द्धि धुवं लहह ॥७॥
*
*
*
*
इति सम्यक्त्वसप्ततिमूलमात्रम् ॥
-S2001
*
*
Page #23
--------------------------------------------------------------------------
________________
श्रीमद्रुद्रपल्ली सङ्घतिलकाचार्यकृता
श्रीसम्यक्त्वसप्ततिटीका ।
श्रीवीतरागाय नमः ।
सश्चामीकरबन्धुरोद्धुरतरस्कन्धस्फुरहोर्लतः, प्रोद्यत्कुन्तल कान्त कान्तिलहरी स्वच्छाश्मगर्भच्छदः । दन्तोद्योतसुजातमौक्तिकसुमः स्वेच्छानुरूपं फलन्, कल्पदुर्घृषभप्रभुर्विजयते व्याख्यासु साक्षादिव ॥ १ ॥ उर्व्यामुर्व्यस्ति भीतिर्मम मृगपतितस्तत्किमाकाशदुर्गे, चन्द्रं सेवे न तत्रापि हि भयमधिकं सैंहिकेयग्रहान्मे । इत्थं ध्यात्वा मृगो यत्क्रमकमलयुगं खान्यरक्षातिदक्षं, कक्षीचक्रेऽङ्कदम्भात्स भवतु भविनां शान्तये शान्तिनाथः ॥ २ ॥ येनाकर्णनमात्रतोऽप्यरतिदी वर्गान्तसंस्थौ नमी, वर्णों वीक्ष्य कृपावशादतितरां तगौरवाय क्रमात् । कृत्वाऽस्विरसंयुतौ विनिहितौ स्वीयेऽभिधानेऽनघे, स श्रीनेमिजिनेश्वरो भवभृतां देयादमन्दां मुदम् ॥ ३ ॥
Page #24
--------------------------------------------------------------------------
________________
AR
यस्य च्छमस्थभावे शठकमठहठो दृष्टधाराधराम्भःसंभारे तुङ्गरजगुरुलहरिपरिप्लावितक्षोगिदेशे। मनस्साकण्ठपीठं यदनमतितरां मेरराजीवशोभामजी चक्रे स वामातनयजिनपतिर्वोऽस्तु विघ्नोपशान्त्यै ॥ ४॥ जन्मतात्रमहे महेन्द्रनिकरोदस्तोरुदुग्धाम्बुधिक्षीरापूर्ण सुवर्णकुम्भमुखतो निर्यजलश्रेणयः । लमा यस्य तनौ ततश्च कणशो भूत्वाधुनाप्यम्बरे, ताराणां निभ(मिष)तः स्फुरन्ति स जिनः श्रीत्रैशलेयः श्रिये ॥५॥ योऽब्धिलब्धिवजस्य प्रमुदितमनसो यं निषेचन्ति भव्या, येनोपात्तं चरित्रं स्पृहयति सुतरामेव यस्मै शिवश्रीः ।। यस्मादाविर्वभूव श्रुतमधरहितं यस्य वीरेऽतिभक्तिस्मिन्नस्ति प्रशस्ता गुणततिरिह स श्रीन्द्रभूतिर्विभूत्यै ॥६॥ सिद्धान्तोत्रतिशालिनो नयचयनोर्जखिगर्जाजुषश्छन्दोव्याकरणप्रमाणसुमहःसौदामिनीमालिनः । धिन्वन्तो निखिलं धरित्रियलयं व्याख्यामृतोद्वर्षणैः, श्रीमन्तो गुणशेखराख्यगुरवो नन्दन्तु मेघा इव ॥ ७ ॥ [ढिल्यां साहिमहम्मदं शककुलक्ष्मापालचूडामणिं , येन ज्ञानकलाकलापमुदितं निर्माय पदर्शनी। प्राकाश्यं गमिता निजेन यशसा साकं स सर्वागमनन्धज्ञो जयताजिनाभगुरुर्विद्यागुरुनः सदा ॥ ८ ॥ एतेषां गुणशालिनां पदपयोजन्मद्वयीसेवनात, सञ्जाताधिगमः स सतिलकाचार्यों जडोऽप्यन्जसा। पूर्वाचार्यकृतेर्विचारचतुरज्ञातार्थसार्थोद्गतेः, सम्यक्त्वाग्रगसप्ततेर्चिवरणं कर्ताऽस्मि सझेपतः ॥९॥
Page #25
--------------------------------------------------------------------------
________________
-.
इह हि हेतुयुक्तिदृष्टान्तकृतदुष्टशासनशासने श्रीमजिनशासने सकलकर्तव्येषु परमपदसम्पदुपादानकारणं संसारपाराधारतारणं सम्यक्त्वमेव ध्रुवतेऽर्हन्तः, यदुक्तं श्रीधर्मदासगणिना “संमत्तंमि उ लद्धे, ठवियाई नरयतिरियदाराई।। दिबाणि माणुसाणि य, मुक्खसुहाई सहीणाई ॥१॥" ___ अत एव प्रकटीकृतामृतायमानसदुपदेशसारः प्रकरणकारः प्रज्ञावज्ञातसुराचार्यः कश्चित्पूर्वाचार्यः अपहसितसम
दुर्मनिमहातम्भे सत्यवासानिकाभिमानशास्त्रप्रारम्भे बहुविनानि श्रेयांसि, उक्तञ्च “श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनायकाः ॥ १॥” इति विघ्नविनायकोपशमनाय, आदि-16. मध्यावसानमङ्गलमयानि शास्त्राणि भवन्ति, तथा चोक्तम् "तं मङ्गलमादीए, मज्झे पजंतए य सत्थस्स। पढमं । सस्थत्थाविग्धपारगमणाय निहिीं ॥ १॥” इति शास्त्रसागरपारप्राप्तये, शुभप्रवर्त्तिनो हि भवन्ति शिष्टाः, यदुक्तम् । "शिष्टानामयमाचारो, यत्ते संत्यज्य दूषणम् । निरन्तरं प्रवर्तन्ते, शुभ एव प्रयोजने ॥ १॥” इति शिष्टसमयप्रतिपालनाय, फलाभिलाषिण एव प्रेक्षावन्तः, उक्तञ्च "प्रेक्षायन्तोऽत्यथै, प्रयोजनं दूरतः परित्यज्य । फलपति सदैव । साध्ये, यत्ते व्यक्तं प्रवर्तन्ते ॥१॥"
GAadmin
Page #26
--------------------------------------------------------------------------
________________
इति प्रेक्षावत्प्रवृत्तये च समुचितेष्टदेवतानमस्कारपूर्वकं सम्बन्धाभिधेयप्रयोजनसूचिकां प्रथमगाथामाह-
दंसणसुद्धिपयासं, तित्थयरमपच्छिमं नमसित्ता । दंसणसुद्धिसरूवं, कित्तेमि सुयानुसारेणं ॥ १ ॥ व्याख्या—‘दंसणसुद्धि’त्ति दृश्यते यथावत्पदार्थसार्थो येन तद्दर्शनं सम्यक्त्वमोहनीयकम्र्मक्षयोपशमात्सम्यग् - देवगुरुधर्म्मपरिज्ञानसमुद्भूतशुभाध्यवसायरूपं यदागमः – “ - " से य सम्मत्ते सम्मत्तमोहणीय कम्मोचसमखयसमुत्थे सुहे आयपरिणामे पन्नत्ते" तस्य शुद्धिर्मिथ्यात्वकषायनो कषायाद्यात्मकमलस्य शुक्लध्यानजलक्षालनेन निर्मलता ततः प्रकाश घातिकर्मक्षयात् केवलज्ञानावासिरूपो यस्य तं एवंभूतं कं तमित्याह - 'तित्थयरं'ति, तीर्यते संसारसागरोऽनेनेति तीर्थ प्रवचनाधारश्चतुर्विधः सङ्घः, प्रथमगणधरो वा । यदुक्तमागमे - "तित्थं भन्ते तित्थं ? तित्थयरे तित्थं ? गोयमा, अरिहा ताव नियमा तित्थङ्करे, तित्थं पुण चाउव्वण्णे समणस, पढमगणहरे वा, ” तत्करोतीति तम् ईम् गुणगणोपेतं कं तमित्याह ' अपच्छिमंति, इहावसर्पिण्यां श्रीयुगादिदेवादिश्रीपार्श्वनाथपर्यन्तानां त्रयोविंशतितीर्थकृतामनन्तरोत्पन्नस्यादपश्चिमं न पश्चिमस्तीर्थकृद्यस्मादित्यपश्चिमश्चरमस्तं चतुर्विंशतितमं श्रीसिद्धार्थपार्थिवकुलतिलकं त्रिशलाकुक्षिशुक्तिमुक्ताफलं श्रीवर्द्धमानखामिनं, अत्रापश्चिमशब्दस्य चरमवाचित्वान्मङ्गलार्थमुपादानं, 'नमंसित्तत्ति' नमस्कृत्य उपहासपरिहारेण त्रिकरणविशुद्ध्या प्रणम्य । अत्र च चत्वारोऽतिशयाः तद्यथा
Page #27
--------------------------------------------------------------------------
________________
दर्शनशुद्धिप्रकाशमित्यनेन विशेषणेन भगवतः श्रीमहावीरस्य लोकालोकालोकनाद् ज्ञानातिशयः, स च दुर्निवारान्तरङ्गशत्रुवित्रासनादेव स्थादित्यनेनैव विशेषणेनाऽपायापगमातिशयः, तीर्थकरमित्यनेनैव विशेषणेन निरुपमोपदेशवचनरचनाप्रतिबोधित भव्यलोकत्वाद्वचनातिशयः, जघन्यतोऽपि कोटिसंख्यैः सुरासुरैस्तीर्थकरः सेव्यतेऽतोऽनेनैव विशेषणेन पूजातिशयः, तदेवंविधस्य परमेशितुरुचितं नमस्कारकरणमिति । अथ कृतभावमङ्गलो गाथोत्तरार्द्धेन तत्खरूपमाह - 'दंसणसुद्धित्ति' दर्शनं प्राग्र्यावर्णितस्वरूपं सम्यक्त्वं तस्य शुद्धिर्निर्द्वषणता तस्याः स्वरूपं भेदप्रभेदलक्षणम्, 'कित्तेमित्ति' कीर्त्तयामि प्रतिपादयामि न स्वमनीषिकया, किन्तु 'सुयानुसारेणति' श्रुतानुसारेण सिद्धान्तयुक्तयेति, अत्र सम्बन्धो वाच्यवाचकलक्षणः, वाच्यं प्रकरणार्थः, वाचकं सूत्रम्, अभिधेयः सम्यक्त्वमूलद्वादशभेदतत्प्रतिभेद| (सप्तषष्टि) भेदखरूपनिरूपणम्, प्रयोजनं द्विधा, प्रकरणकर्तुः श्रोतु, तदपि द्विधा - कर्त्तुः (परं) परमपदसंपदवाप्तिः अपरं च भव्यजनप्रबोधानुग्रहः, श्रोतुरपि परं स्वर्गापवर्गनिरर्गलकमला लीलालालसत्वं, अपरं तु शास्त्रतत्त्वाववोधः, अत एंवविधं शास्त्रं विपश्चितश्चमत्कारकारि स्यादिति गाथार्थः ॥ १ ॥ सम्यग्दर्शन खरूपमाहदंसणमिह सम्मत्तं तं पुण तत्तत्थसद्दहणरूवं । खइयं खओवसमियं, तहोक्समियं च नायव्वं ॥ २ ॥
व्याख्या 'दंसणति' यद्यपि दर्शनशब्देन त्रिलोचनविलोकनपरतीर्थिकशासनादीनि कथ्यन्ते, तथापीह शास्त्रे
Page #28
--------------------------------------------------------------------------
________________
मोहनीय कर्मक्षयोपशम (समुत्थ) शुभात्मपरिणामस्वरूपमेव दर्शनं सम्यक्त्वमेवाङ्गीक्रियते, यतस्तद्विना सकलक्रियाकलापपरिशीलनादिकमनर्थकम्, यदागमः - " भट्ठेण चरित्ताओ, दंसणमिह दढयरं गहेयवं । सिज्झन्ति चरणरहिया, दंसणरहिया न सिज्झन्ति ॥ १ ॥ " तत्परिज्ञानाच चिदानन्दपदवी न दवीयसी, उक्तं च“सम्यक् तत्त्वपरिज्ञानाद्धेयोपादेयवेदिनः । उपादेयमुपादाय गच्छन्ति परमां गतिम् ॥ २ ॥” तस्मिंश्चावासे | जीवेन किं किं न लब्धम् १ यदुक्तम् - " सम्यक्त्वरलान्न परं हि रतं सम्यक्त्ववन्धोर्न परोऽस्ति बन्धुः । सम्यक्त्वमित्रान्न परं हि मित्रं सम्यक्त्वलाभान्न परोऽस्ति लाभः ॥ १ ॥ तस्य सम्यक्त्वस्य किं लक्षणं स्यादित्याह 'तं पुणति' तत्पुनः सम्यक्त्वं तत्त्वार्थश्रद्धानरूपम्, ननु शाक्यकणभक्षाऽक्षपादकापिलवेदान्तयादिवार्हस्पत्यादिदर्शनप्रमाणीकृतान्यपि तत्त्वानि सन्ति, किन्तु तेषां न हिंस्यात्सर्वभूतानीतिपूर्वमुक्त्वा पञ्चाथ अनस्त्रां जन्तूनां शकटभरवधे एका हिंसेति पूर्वापरविरुद्धत्वेन परीक्षाऽक्षमत्वेन च तत्त्वाभासत्वादप्रामाण्यं तथा च तच्छाखं --- “ पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥ १ ॥ " तत्त्वं तदेवोच्यते, यत्परीक्षकपरीक्षालक्षैरपि सुजात्यजातरूपमिव न दूषयितुं शक्यते, यदुक्तम् - "तापच्छेदकषैः शुद्धं, सुवर्णमिव यद्भवेत् । युक्तिसिद्धान्त सिद्धत्वात्तत्तत्त्वमभिधीयते ॥ १ ॥” अतः सुनिरूपितजीवाजीवादिपदार्थपरिज्ञानरूपं तत्त्वं तस्यार्थोऽनन्तधर्मात्मकतया परिच्छेदस्तत्र श्रद्धानं परमार्थवृत्त्या निश्चली
Page #29
--------------------------------------------------------------------------
________________
*
*
*
करणं यदागमः-"एस अढे एस परमट्टे सेसे अणट्टे" इति, एवंविधं रूपं लक्षणं यस्य तत् , उक्तञ्च, "त्रिकालविद्भिस्त्रिजगच्छरण्यैर्जीवादयो येऽभिहिताः पदार्थाः। श्रद्धानमेषां परया विशुद्ध्या, तद्दर्शनं सम्यगुदाहरन्ति ॥१॥" तच्च सम्यक्त्वं यद्यप्येकद्वित्रिचतुःपञ्चदशभेदमस्ति, तथापि तन्मुख्यभेदत्रयमुसर्दुनाम... सश्यन्ति बाधिक क्षायोपशमिक तथौपशमिकं, चः समुच्चये, अत्र सूत्रे यद्यपि क्षायिकादिक्रमस्तथापि जीवस्य पूर्वमापशमिकं सम्यक्त्वं ततः क्षायोपशमिकं सम्यक्त्वं ततोऽपि क्षायिकं सम्यक्त्वं चोत्पद्यते, अतोऽत्रादायौपशमिकं सम्यक्त्वं कथ्यते, तद्विधा नैसर्गिकं आधिग-2 मिकं च, तत्र नैसर्गिक परोपदेशनिरपेक्षतया प्राग्भवस्मरणादिना स्यात् , आधिगमिकं तु परोपदेशादिनोत्पद्यते, अत
औपशमिकसम्यक्त्वस्यैवोत्पत्तिरुच्यते, तथाहि-कश्विजीवोऽनादिकालालीनमिथ्यादर्शनवासनः सांसारिक दुःखं सुखमिव मन्वानः, असहर्शनमपि सहर्शनमिव जानानः, नरकगत्यादिचतप्रायस्यात्यतरस्यां गतौ वर्तमानः जानाचरणादि-14 सप्तकर्मणामनाभोगनिर्वर्तितगिरिसरिदुपलघोलनाकल्पयथाप्रवृत्तिकरणजनितसागरोपमकोटाकोट्यन्तःस्थितिकः, प-15 याससंन्निपञ्चेन्द्रियः, मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानानामन्यतरसाकारोपयोगे मनोवाकायानामन्यतरस्मिन् योगे तेजःपनशुक्ललेझ्याक्रमेण जघन्यमध्यमोत्कृष्टपरिणामानामन्यतरस्मिन् लेश्यापरिणामे च वर्तमानः, अशुभप्रकृतीनां चतुःस्थानकं रसं द्विस्थानकं शुभप्रफ़्तीनां तु द्विस्थानकरसं चतुःस्थानकं कुर्वाणः, ज्ञानावरणान्तरायदशकदर्शनावरणनवक-18 मिथ्यात्वकषायपोडशकभयजुगुप्सातैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणरूपाः सप्तचत्वारिंशद्रुवन्धिनीः
Page #30
--------------------------------------------------------------------------
________________
*
-
--
प्रकृतीः शेषास्त्वायुर्वर्जसम्भवद्भवप्रायोग्याः प्रकृतीभन् अपूर्वकरणानिवृत्तकरणसंज्ञकविशुद्धिविशेषाभ्यां प्रत्येकमन्तहर्तकालमानाभ्यां विशुधमानः स्थितिघाप्तरसघातस्थितिबन्धगुणश्रेणीरपूर्वापूर्वतराश्च प्रवर्तयन् कर्कशरूढगूढकर्मअन्धेरन्तरकरणं करोति, तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनान्मिथ्याक्, अन्तर्मुहर्तेन तु तस्यामपगतायामन्तरकरणेनाद्यसमय एव निसर्गतोऽधिगमतो वा औपशमिकसम्यक्त्वमवाप्नोति । अथ क्षायोपशमिकं सम्यक्त्वमुच्यते
तथाहि-यस्तु जीवोऽन्तरकरणं न करोति, सप्रथममेव यथाप्रवृत्तापूर्वकरणानिवृत्तकरणैरेव मदनकोद्रवन्यायेन विहिमातमिथ्यात्वदलिकत्रिपुञ्जीकरणस्तथैव क्षायोपशमिकसम्यक्त्वं लभते, तलाभाच सम्यग्रज्ञानादिलाभः । अथ क्षायिकं,
सम्यक्त्वं मण्यते. तथाहि मिथ्यात्वमिश्रक्षायोपशमिकसम्यक्त्वमहाकटकविपाकानन्तानबन्धिप्रथमकषायचतुष्टय* क्षयात्क्षायिकं सम्यक्त्वं प्राप्नोति, तदवाप्तौ तु तस्मिंस्तृतीये चतुर्थे वा भवे सिधति, यदुक्तं पञ्चसङ्ग्रहे-"तइय चउत्थे ।
नम्मि उ, भवमि सिज्झन्ति दंसणे खीणे । देवनिरयासलाउ, चरमदेहेसु ते ढुति ॥ १॥" औपशमिकं सम्यक्त्वं क्षायोपशमिकं सम्यक्त्वं च पौलिके, शोधितमिथ्यात्वपुलमयत्वात् , क्षायिकं सम्यक्त्वं त्वपौलिक, अत एव मुक्तिक्षेत्र तत्सम्भव इति ज्ञातव्यमिति गाथार्थः ॥ २ ॥ तत्सम्यक्त्वं कीडग्गुणे जीवे सम्भवतीत्याहअवउझियमिच्छत्तो, जिणचेइयसाहपूअणुज्जुत्तो । आयारमभेअं, जो पालइ तस्स सम्मत्तं ॥३॥ व्याख्या-'अयउझियत्ति' अव सामस्त्येनोज्झितं परित्यक्तं मिथ्यादर्शनाभिनिवेशो येन सः, मिध्यात्वं वाभिमहिका
-
-
-
*
Page #31
--------------------------------------------------------------------------
________________
नाभिग्रहिकाभिनिवेशिक सांशयिकाऽनाभोगिकभेदेः पञ्चधा, यदुक्तम् -- “ आभिग्गहियं अणभिग्गहियं तह अभिनिवेसियं चेव । संसइयमाणाभोगं, मिच्छत्तं पञ्चहा होह ॥ १ ॥ अभिग्गहियं किल दीक्खियाण अणभिग्गहियं च इयराण । गुडामाहिलमाईण, तं अभिनिवेसियं जाण ॥ २ ॥ संसइयं मिच्छत्तं जा संका जिणवरस्स तत्तेसु । विगलिन्दियाण जं पुण, तमणाभोगं तु निद्दिद्धं ॥ ३ ॥ " अतोऽनेन व्यामूढमना जीवो रागद्वेषमोहोपद्रुतानपि कुदेवान् देवत्वेनाभ्युपगच्छति, बहुविधपरिहारम्भसंरम्भास्नो धिमध्यममानपि कुगुरून् सुगुरुत्वेनाङ्गीकरोति, हिंसात्मकदुर्गदुर्ग तिपातहेतुककु शास्त्रप्रणीतं कुधर्म्यमपि सद्धर्म्मत्वेनावगच्छति, यतः - "रागी देवो दोसी देवो मानी सुन्नपि देवो, मज्जे धम्मो से धम्मो जीवहिंसाइ धम्मो । रत्ता मत्ता कन्तासत्ता जे गुरू तेवि पुज्जा, हा हा कटुं मुट्ठो लोओ अट्टम कुणन्तो || १ || " तदीदृशस्यानन्तसंसाराध्वपाधेयस्य परिहार एव श्रेयान् अतो युक्तमेवाऽवोज्झितमिथ्यात्व इति विशेपणम्, 'जिणचेहयत्ति', जयन्त्यन्तरजाघरीनिति जिनास्तीर्थकुतः, ते चतुर्द्धा, नामस्थापनाद्रव्यभावभेदात्, यदुक्तमागमे - "नामजिणा जिणनामा, ठवणजिणा पुण जिर्णिदपडिमाओ । दव्यजिणा जिणजीवा, भावजिणा समबसरणत्था ॥ १॥ ” चैत्यानि चित्तसमाधिजनकानि जिनभवनानि तानि भक्तिमङ्गल निश्राकृताऽनि श्राकृतशाश्वतभेदात्पञ्चविधानि यदागमः - ' – “भत्ति - मङ्गलचेइयनिस्सकडअनिस्सचेइए वावि | सासयचेय पञ्चगमुवइटुं जिणवरिन्देहिं ॥ १ ॥ गिहजिणपडिमाऍ भत्ति - चेइयं १ उत्तर घडियंमि २ । जिणबिम्बे मङ्गलचेश्यं समयझुणो बिन्ति ॥ २ ॥
Page #32
--------------------------------------------------------------------------
________________
--
-
निस्सकडं जं गच्छस्स सन्तियं ३ तदियरं अनिस्सकडं ४ । सिद्धाययणञ्च ५ इम, चेयपणगं विणिहिटुं ।। ३ ॥" सम्यग्दर्शनज्ञानचारिगैः परमं पर राधयन्तीति साधरः, उसञ्च,-"दशविधयतिधर्मरताः, समवगणितशत्रुमित्रतृणमणयः । जीवादितत्त्वविज्ञास्तीर्थकरैः साधवः प्रोक्ताः ॥ १॥" एतेषां जिनचैत्यसाधूनां द्रव्यभावाभ्यां यत्पूजनं । यथार्हमभ्यहणं तत्र उद्युक्तः सावधानः, यत एतदर्चकस्य भविकस्य भवेत्सफलं जन्म, तथाचोक्तम्-"जिनचलण-12 चणनिचलचित्तह, अणुदिणु दाणु सुपत्तिहिं दितह । धन्नह गिहवासेवि वसन्तह, सहलं जम्मु होइ सुकयत्थह ॥१॥" | एवंविधो यो जीवः “आयारत्ति" आचरणमाचारः शुभक्रियान्यापारस्तं, 'अट्ठभेयन्ति अष्टौ अष्टसङ्ख्या निःशङ्कितनि-1 कातितनिर्विचिकित्साऽमूढदृष्टयुपबृंहणास्थिरीकरणवात्सल्यप्रभावनारूपा भेदाः प्रकारा यस्य तं, पालयति सम्यगाराधयति, तस्य सम्यक्त्वं सदेवगुरुधर्मपरिज्ञानरूपं भवतीति गाथार्थः ॥३॥ यद्यपि अत्र प्रकरणे प्रकरणकृता न दृष्टान्ताः सूचिताः, तथाप्यस्माभिरर्थदृढनार्थ भव्यजनानुग्रहार्थं च यथायोग निदर्शनानि दर्शयिष्यन्ते, तत्रादौ सम्यक्त्वशुद्धिविषये आरामनन्दनकथा कथ्यते-तथाहि___ इहैव जम्बूद्वीपाख्ये, द्वीपेऽर्धशशिसन्निभम् । अस्ति श्रीभरतक्षेत्रं भालवद्भूमृगीदृशः ॥ १॥ तत्र लक्ष्म्या | इब क्रीडागारं लक्ष्मीपुरं पुरम् । यत्रान्तर्बहिरु:षु, पुन्नागाः सन्ति सत्फलाः ॥२॥ तत्रासीत्रासितारातिविक्रमो विक्रमो नृपः । यत्प्रतापजितोऽद्यापि, सविता सेवते नमः ॥ ३ ॥ तस्य प्रसादप्रासादनिर्विवाद
Page #33
--------------------------------------------------------------------------
________________
to
--
-
निवासिनः । चत्वारः सोदरा आसन्नुपाया इव नैगमाः ॥ ४ ॥ आद्यो विमलवुद्ध्याह्वो, द्वितीयो बुद्धिसागरः । तातीयीकः सुवुद्धिस्तु, तुर्यो विशालहिरुः ॥ ५ । सिमालबुद्धिनामनु, स्वप्राणेभ्योऽप्यतिप्रिया । कक्रतर्जितपद्मश्रीः, पद्मश्रीरजनि प्रिया ॥६॥ साऽन्येयुज्येष्ठपत्नीनां, सुतानां प्रतिवत्सरम् । वीक्ष्य जन्मविवाहादि-18 महानेवमचिन्तयत् ॥७॥ एताखहमधन्यास्मि, यस्या नैकोऽपि नन्दनः । येन मे भन्दभाग्यायाः, पूर्यन्ते हि मनोरथाः ॥८॥ अतस्तनूभवाभाषयमानमनाः सदा। गृहोपवनिकां गत्वा, पद्मश्रीररुदत्तराम् ॥९॥ सुदतीं रुदतीमेत्य, कदाचित्कापि वानरी । तहुःखदुखितेवाख्यकिमर्थ सखि ! रोदिषि? ॥ १०॥ पद्मश्रीरपि तां माह, सखीन्दुप्र-3 |तिमामिव । बन्ध्याभिधः कलङ्को मां, सकलामपि वाधते ॥११॥ ततः सातकारुण्या, महारण्यात् महौषधीम्। |आनीय वानरी तस्यै, वितीयवमवोचत ॥ १२॥ सख्यमुप्यां महोपध्यामार्त्तवनानवासरे। नीरेण पिष्ट्वा पीतायां, |भावी ते गर्भसम्भवः ॥ १३ ॥ पद्मश्रीः माह पुत्रो मे, यदि भावी त्वदौषधात् । तदा तुभ्यं प्रदास्यामि, हारं नवसरं । सखि ! ॥ १४ ॥ कथं नरगिरा वक्षीत्युक्ता पद्मश्रियाऽथ सा। वानरी स्माइ वानर्या, विद्ययैवानवद्यया ॥१५॥ अथैत्य | सम पद्मश्रीः, सानन्दा सानवासरे । औषधीमपिबद्धारासुधामिव सुधाशनी ॥ १६॥ तत्प्रभावभवदर्भा, सम्पूर्णषु । दिनेषु सा। सुषुये वानरं दुःखादहो ? ? विधिविजृम्भितम् ॥ १७ ॥ सा सूतिकारिका वक्त्राच्छ्रुत्वा शाखामृगं । सुतम्। दुःखेन मूर्छिता भूम्यां, पपात च्छिन्नवलिवत् ॥ १८ ॥ शीतोपचारात्सातसंज्ञाहोदैववादिनी । साऽसाज
w
Page #34
--------------------------------------------------------------------------
________________
रकारी कर
यद्हारामे, मलबत्तं प्लवङ्गमम् ॥ १९॥ ततः सा वानरी जातमात्रमादाय तं कपिम् । स्माह मे गूढगर्भायाः, समभूत्प्रसवोऽधुना ॥२०॥ स्तन्यं न साम्प्रतं ताग, क्षीयते तद्दि(द्वि)ना त्वयम् । इत्युक्त्वा च वयस्याभिः, शिशुं वन्यमपाययत् ॥ २१ ॥ युगलम् ॥ तत्रैव भवनारामे, पुनरागत्य सा कपी । रुदती करुणं दृष्ट्वा, पद्मश्रियमभाषत ॥ २२॥ मा रुदः सखि ? महात्ती, शृणु स्वार्थ मयैव हि । यध्ययाप्रेतनः सूनुरुदपाद्यत स त्वयि ॥२३॥ साम्प्रतं मूलिकामन्यां, नरनन्दनदायिनीम् । आदत्खात्र न कर्त्तव्यः, संशयोऽर्हगिरीव हि ॥ २४ ॥ पुनस्तद्वाचि विश्वस्ता, प्रशस्ता हि वणिक्रिया। पूर्ववन् मूलिकापानादसूत सुतमुत्तमम् ॥ २५ ॥ विशालबुद्धिरानन्दादतुच्छोत्सवपूर्वकम् । आरामनन्दन इति, बालकस्याभिधां व्यधात् ॥ २६ ॥ क्रमेण पाल्यमानः स, धात्रीभिवृद्धिमासदत् । सिच्यमानोऽम्भसाराममालिकाभिरिवाहिपः ॥ २७ ॥ उपाध्यायादधीतानां, कलानां स्पर्द्धया किल । स यौवनश्रियाऽश्रायि, राजहंस्येव मानसम् ॥ २८ ॥ पितृभ्यां कारितातुच्छमहोत्सयपुरस्सरम् । कन्यां पद्मावती पर्यणयत्स धरणेन्द्रवत् ॥ २९॥ आरामसूस्तया साई, भुअन् भोगानभङ्गुरान्। समयं व्यतिचक्राम, यथा शच्या शचीवरः ॥ ३०॥ सुखामिनेव। मधुना, नन्दितां सकलां प्रजाम्। अथ व्यथयितुं प्राप्तो, भीष्मो ग्रीष्मः कुमत्रिवत् ॥ ३१॥ तस्मिन्नवसरे सूरे, ललाटतपताङ्गते । नर्मदाजलकेल्यर्थ, पनसूः सप्रियो ययौ ॥ ३२ ॥ तयोः कुर्वाणयोर्वारिक्रीडां पद्मावती ततः । तरत्सरिजलेऽपश्यद्धसवत्पुष्पकभुकम् ॥ ३३ ॥ ऊचे च नाथ ! पश्येदं, वासयन्नर्मदाजलम् । कथं स्रोतोऽन्तरे याति? प्रसून
स
Page #35
--------------------------------------------------------------------------
________________
*HORRERS२-ॐॐ
मयकञ्चकम् ।। ३४ ॥ तदिदं मम जीवेश ! समानीय समार्पय । एतस्य परिधानायोत्कण्ठितं वर्तते मनः ॥ ३५॥ है प्रियेऽगाधे जले गच्छदेतदादीयते कथम् ? । इत्युक्ता तेन सा माह, तर्हि स्तान्मे गतिम॒तिः ॥ ३६ ॥ बालानाम
बलानां च, दुर्निवार्यः कदाग्रहः । इति ध्यात्या जिवृक्षुस्तत्, तरणीमारुरोह सः ॥ ३७ ॥ यथा यथा ययावस्य, पृष्ठे ।
श्रेष्टितनुदः । तथा तथा पुरः पुष्प-काकोऽपि स्म गच्छति ॥ ३८ ॥ स्पर्द्धयेव तयोरेवं, गच्छतोरभवन्निशा । तदा स ६ कक्षुकोऽप्यस्थाजातश्रम इव क्षणम् ।।३९॥ यावदारामसूस्तस्या-ऽऽदाने प्रासारयत् करम् । तावत्तत्कझुकशिराः, काचि
स्त्री निरगाजलात् ॥ ४० ॥ अहो?? कथमसी योपिदकस्मात् प्रकटाऽभवत् । इति ध्यायन् क्षणं तस्थौ, विस्मितो, बननन्दनः ॥४१॥ पश्यामि कौतुकं तावदेषा योषा व यात्यतः । विमुच्य नाविकं नावं, तत्पृष्ठेऽथ चचाल सः ॥४२॥ साऽपि श्रीकालिकादेव्या, गृहे नद्यास्तटस्थिते । वेगाजगाम तां चान्वगच्छदारामनन्दनः ॥४३॥ साऽपि तं कक्षुकं देवीं, परिधाय्य ममाऽधुना । कल्याणकारिणी भूया, इत्युक्त्वा च नमोऽकरोत् ॥ ४४ ॥ ततः स्थानाद्विनिर्गत्य, , बनिता सा क्वचिद्ययौ । देव्या निर्माल्यमित्येतत् , सोऽपि कक्षुकमाददे ॥ ४५ ॥ तल्लाभमुदितो यावदागमत्तटिनीतटम् । तावत्तत्र ददर्शासौ, न नावं नैव नाविकम् ॥ ४६ ।। इतस्ततो भ्रमन्नुः शब्दयन्नाविकं हि सः । तत्प्रवृत्तिमजानश्च, चेतस्येयमचिन्तयत् ॥४७॥ अहो !! स दुष्टो मां मुक्त्वा, काऽपि दुर्जनवद्गतः। अहं तु पूर्णकामोऽपि, कगच्छाम्यधुना निशि? ॥४८॥ ततो भयद्भुतः कापि, पुरवासप्रपागृहे । सोऽखाप्सीत्तत्र च स्तेनाः, पर्यटन्तः समी
Page #36
--------------------------------------------------------------------------
________________
यः ॥ ४९ ॥ तेप्चेकः माह भोः ! पुष्प-सौरभ्यादनुमीयते। कोऽपि भोगी पुमान् कान्तायुतः सुसोऽत्र वर्तते ॥५०॥ तत्सजीभूय य(बोन्देन, गहीत गृहमेधिनम् । यथाद्याऽभीष्टलाभेनास्माकं स्यात्सफला निशा ॥ ५१ ॥ इत्यालोच्य । प्रविश्यान्तस्तस्करास्तमशोधयन् । धनाप्रात्या च तलावा, कभुकं दाग विनिर्ययुः ॥५२॥ जाते दिनोदये सुप्तोत्थित उद्याननन्दनः । तज्जीवितमित्रापश्यन्महामोहमुपेयिवान् ॥५३॥ गतमूर्च्छन्ततो मुञ्चनिःश्वासान् पुष्पकञ्चकम् । प्रपादिकेषु स्थानेषु, शोधयन्नपि नाप सः ॥ ५४॥ तं विनाऽहं कथं पन्या, दर्शयामि खमाननम् ? । स तु विज्ञायते । गन्धाकल्पद्रुसुमनोमयः ।। ५५॥ अतः सोऽब्दशतेनापि, नाप्नोतिम्लानतां ततः । शोधयामि पुरनामा-रामादीस्तस्य ।। लब्धये ॥५६॥ इत्यालोच्य स आरामनन्दनो नन्दनोपमैः । वनैर्मण्डितमाविक्षद्रमानिलयपत्तनम् ॥ ५७ ।। पश्यस्तस्य श्रियं स्वर्ग-सदृशीं श्रेष्ठिनन्दनः । अभ्रंलिहेऽर्हत्सदने, जिनेन्द्रान् वन्दितुं ययौ ॥ ५८ ॥ तत्र नानास्तपैर्देवान् , वन्दमानो बनात्मजः । सागरष्टिना पूर्वायातेन ददृशे मुदा ॥ ५९ ॥ स देववन्दनाप्रान्ते, सागरेणेत्यभाष्यत । सामिक ! नमस्तुभ्यं, समेहि सदने मम॥६०॥ ततस्तेन गृहे नीत्वा, रामसूः स्नानपूर्वकम् । भोजितो भाषितश्चैवं, सुतवद्भुक्ष्वमच्छ्रियः ॥ ६१॥ पितुहमियामुष्मिनुषिते सागरीकसि । शीतीक महीं ग्रीष्मप्रतप्तां प्रावृडाययो ॥ ६२ ।। यस्यां सकन्दला भूमि शं सकलुषा नदी । श्यामा जलदमाला च, समजायन्त न प्रजाः ॥ ६३ ॥ तदा पट्टगजः श्रीमल्लक्ष्मीधरधरापतेः । सरोवरे पयः पीत्या, व्यावृत्तः कर्दमेऽपतत् ॥ ६४ ॥ आधोरणैर्महामारः, पौरैर्नर
Page #37
--------------------------------------------------------------------------
________________
वरेण च । सिन्धुरो नोद्धतः पवादुपायैर्विहितैरपि ॥६५॥ पङ्कानिष्काशयत्येनं, गजं यस्तस्य वाञ्छित्तम् । ददामीति । नृपो द्रो, पटहं पट्वीवदत् ॥ ६६ ॥ सच्छ्रुत्वा वनजोऽस्त्राक्षीपट पदुधीसतः । उपभूपमयं निन्ये, धराधिपति-11 | पूरुषैः ॥ ६७ ॥ नृपं प्रणम्य स स्माह, राजन् ! पट्टगजोदूतौ । सहायिनं मदादेश-करं मत्रिणमादिश ॥ ६८ ॥ ततः पश्रियः सूनुनरेन्द्रादिष्टमन्त्रिणा । संत्रा तत्र ययौ यत्र, निमनोऽस्ति महागजः ॥ ६९ ॥ आकण्ठभन्नं सीत्कारान्मुचन्तमवलाङ्गकम् । जामुलीस्तम्भितं नागमिव नागं ददर्श सः ॥ ७० ॥ मत्रिणा तस्य नागस्य, शतहसमितां भुवम् । पक्केष्टकाभिरभितो, बन्धयामासिवानसौ ॥७१॥ धिषणागोचरं कार्य, कथं कर्तति ? सादरम् । विदुरैर्वीक्ष्यमाणोसा-यादिशन्मत्रिपुङ्गवम् ॥ ७२ ॥ यदमुष्य गजेन्द्रस्य, बलसम्पत्तिहेतवे । शलक्याघशनं देहि, तेनापि विदधे तथा ॥७३॥ तद्गजाध्यासितं स्थानं, सरसो यनसूस्ततः । सारिणीवारिणा पूर्व, तूर्ण कारयति स्म सः ।। ७४ ॥ सुधीनिर्मापितोदारस्फारशृङ्गारसारया । करिण्या करिणं खीय-करेणास्पर्शयच्छनैः ।। ७५ ॥ शल्लक्या अशनोद्भूत-15 |बलो मदकलोऽथ सः । जलाप्लावितजंबालबन्धमुक्तोऽभवद्गतम् ॥ ७६ ॥ वशागस्पर्शसातस्मरोल्लासमहोद्यमः । तां रिरं सूरसौ हती, समुत्तस्थौ शनैः शनैः ॥७७ ॥ अरे निपादिनो! नीरान्मन्दं कृषत हस्तिनीम् । तैरप्येवं कृते दन्ती, तां स्मरोद्रेकतोऽन्वगात् ॥ ७८ ॥ आकृष्टिविद्ययेवेत्या-कृष्यमाणं मताजम् । वनजो जनयंश्चित्रं, निनाय गज
१ समं.
Page #38
--------------------------------------------------------------------------
________________
शालिकाम् ॥७९॥ धिषणा धिषणस्यापि, जयिन्यस्पेति पूर्जनः । लक्ष्मीधरधराधीशपुरो वनजमस्तवीत् ॥८०॥ तद्बुद्धिरजितो राजा, समाकार्य स्वसन्निधौ । तस्मै प्रसादं पञ्चाङ्ग, दत्वा नाच बरं वृणु ॥ ८१॥ सागरश्रेष्ठिनं तत्रानाय्य, काननसूरपि । नृपं व्यजिज्ञपद्देव, दीयतामस्य मद्वरः ॥ ८२ ।। लक्ष्मीधरधरेशोऽपि, वनसूवचसा मुदा । सागरश्रेष्ठिनः । श्रेष्ठिपदं तदुचितं ददौ ॥ ८३ ॥ राज्ञोऽनेन पदं मां, दापितं तदमुष्य हि । अहमप्यात्मनः कन्या, दत्वाऽस्म । | साङ्किलानृणः ॥ ८४ ॥ इति ध्यात्वा तथाऽभ्यर्थ्य, कन्यां यच्छन् स सागरः । जगदे बनपुत्रेण, ताताने मेऽस्ति । वल्लभा ॥ ८५ ॥ प्रतिपन्नः पिता त्वं मेऽतस्ते कन्या मम वसा । पदं दत्ते बसन्मार्गे, सुविचारः कथं ? पुमान् ॥८६॥ अन्यदा यार्द्धियात्रायै, पोतान् प्रगुणितानसौ । विलोक्य सागरं माह, तात ? वित्तं प्रयच्छ मे ॥ ८७॥ तल्लाभोऽपि त्वया प्रायः, केवलं कौतुकं मम । ततः स सागरसस्मै, लक्षमेकमदाद्धनम् ॥ ८८ ॥ भूरिशो व्रीहयश्चाष्टौ, महिष्यो मुग्धदुग्धदाः । पदार्थाः शर्कराचन्द्र-पूगनागलतादयः ॥ ८९ ॥ मुशलोदूखले यत्राष्टकं ब्रीहेश्च पिष्टये । रन्धनाय ! तथा स्थाल्यो, वस्तुभोगोपयोगि च ॥९० ॥ शस्त्राणि वरवस्त्राणि, भृत्याभृत्याष्टकं पृथक् । अङ्गशुश्रूपिकाचा, वृद्धा खेका पुरन्धिका ॥ ९१ ॥ सप्तश्वेतपटोपेतः, पोतो भाटककर्मणा । एतानि तेनोपात्तानि, लक्षकद्रविणव्ययात् । ॥ ९२ ॥ चतुर्भिः कलापकम् । महेभ्यैरपरैर्यानपात्राणि विविधैरपि । ऋयाणकैरपूर्यन्त, परतीरोपयोगिभिः ॥ ९३ ॥ माराममूस्तु सर्वेषां, हसतां पुरवासिनाम् । समक्षं स्थापयामास, बीयादि निजवाहने ॥९४ ॥ ततः सागरमापुच्छ्य,
Page #39
--------------------------------------------------------------------------
________________
शुभेऽहनि वनागभूः । पोतमारोहदन्येऽपि, खं खं वाहनमाश्रयन् ॥९५ ॥ शुभे मुहूर्चे वाते च, वर्तमाने नियामकैः । कृतकोलाहलैः पोताः, समपूर्यन्त वेगतः ॥९६ ॥ यान्त्सन्धौ यानपात्राणि, धनुर्निर्मुक्तकाण्डवत् । काप्यनूपे । महाद्वीपे, स्थापितानि नियामकैः ॥ ९७ ॥ ततोऽवतीर्य द्वीपस्थपेभ्यो मिष्टमम्बु ते । खजीवितमियादाय, भाण्डेषु निदधुस्तराम् ॥९८॥ अहंपूर्विकया लोकाः, पोतानापूरयन् रयात् । नवरं वनजन्मा तु, स्थितस्तत्र खगेहवत् ।।९९॥ किं न संवाहयस्यात्मपोतं शुभमतेऽधुना । इति पोतवणिक्पुत्रैः, प्रोक्तोऽसौ तानभाषत ॥ १०॥ मान्द्यादहं शरीरस्य, स्थाता यूयं तु गच्छत । तैरूचे पालयिष्यामो, भवन्तं सहगामिनम् ॥ १०१॥ भ्रमिर्मम वपुष्येति, पोतेऽनारूढपूर्विणः । मारे कालरोव, तनाले गन्तुमत्प्त ॥ १०२॥ इतः पुरः पदमपि, गन्तुं नेशः प्रयात तत् । वलमानास्तु गच्छेयुमौ सहादाय सहयाः ॥ १०३ ॥ सप्रेम समुदीर्येति, विसृष्टास्तेन ते ततः । प्रस्थाय खखयातव्यद्वीपेषु | क्षेमतोऽगमन् ॥१०४॥ अधारामसुतस्तत्र, महालाभं स आत्मनः । जानानो वाहनाद्वस्तु, खभृखैरुदतारयत् ॥१०५॥ सर्वतो द्वीपमालोक्य, खस्मै गेहानकारयत् । भृत्यानां नातिदूरे च, सुधीर्दिक्षु थिदिक्षु सः ॥ १०६ ॥ दासान् स. प्रेरयामास, ब्रीहिपेषणहेतवे । दासीच तन्दुलान् कर्तु, सैरिभीदोहनाय च ॥ १०७ ॥ रन्धनादिक्रियातस्तवीपं ग्रामो-18 पमामगात् । तेषां च पायसाशित्वान्नित्यं शकुनपूर्णिमा ॥ १०८ ॥ सोऽन्यदाधितटे सायं, भ्रान्त्वा किञ्चिद्विचिन्त्य च । दासेभ्यो वार्द्धि (सैरुदधि)वेलायां, कोष्णां रक्षामचिक्षिपत् ॥१०९॥ तद्भस्मगन्धमामातुं, यादांस्खायान्ति यान्ति,
Page #40
--------------------------------------------------------------------------
________________
च । कण्डू स्फोटयितुं तत्र, निर्भयं विलुठन्ति च ॥ ११० ॥ वासितं घनसाराचैर्दधिकरकरम्भकम् । ताम्रपात्रे निधावैष, तत्र चास्थापयत्वयम् ॥ १११॥ ततो जलचरा घाणमूर्द्धयित्वास्य सौरभम् । आत्रातुं समुपायान्ति, कमलं भ्रमरा इव ॥११२॥ भूयो भूयः समायातो, विश्वस्तांस्तल्लिहश्च तान् । दिनैः कतिपयैरेष, निर्भीकानकरोत्तराम् ॥११३॥ क्रमेण स ख गन्धं, सायन् स्थालिप करे। मित्रच सोपवयात, कल तान् सुतानिव ॥ ११४ ॥ अथ यादः पुमानेकस्तरखी स च लोलुपः । अन्येभ्यः पूर्वमेवैत्य, स्माल्यां खकरमक्षिपत् ॥ ११५॥ अस्मिन्नवसरे पाणिर्वनजेन । प्रसारितः । तद्भावज्ञेन तेनापि, झम्पापातः कृतोऽर्णवे ॥११६ ॥ अन्यान्यायान्ति यादांसि, नास्त्यद्याशनमित्यसौ । निवा(विचा)र्य दाम्भिको रलकरस्वत्पार्श्वमीयिधान् ॥११७॥ वनसूनोः करे रत्नं, तइत्यास्थालिकास्थितम् । भुक्त्वाऽऽ-2 कण्ठं करम्भ च, सोनाक्षीदुदरं मुदा ॥११८॥ तदनये महारत्नं,निरीक्ष्य बननन्दनः । आगान्मुदमुपाये हि,सिद्धे कः
१९ ॥ तद्यावश्चेष्टितं पान्येऽपि नक्रा महोदधेः । रवान्यानीय दत्वा च. तस्मायादः करम्भकम् ॥ १२० ॥ उपायेनाऽमुना तेनानाय्य रत्नानि भूरिशः । आर्द्रच्छगणकेष्वन्तः, क्षिप्तान्येकैकशः क्रमात् ।। १२१॥ स रलान
थक् पृथक् । राशिद्वयं खयं कृत्वा, रक्षति स्म सदैव सः॥ १२२॥ अथासी बनजे पुष्पकचकादानहेतवे । उत्तीर्णे नाविको नावं, बद्धाखाप्सीनदीतटे ॥१२३॥ नर्मदाश्रोतसा छिन्नबन्धना प्रेरिता-x धिकम् । सा नौः स नाविकोऽम्भोघायपतविधियोगतः ॥ १२४ ॥ सिन्धर्मिहन्यमानां तामनूपद्वीपमागताम् । प्रसू
Page #41
--------------------------------------------------------------------------
________________
मिव निरीक्ष्यैप, बनजः सम्मुखं ययौ ॥ १२५ ॥ आलिशा बन्धुवरस्नेहादुत्तीर्ण नाविकं ततः । आनीय वनसूर्गहे, शाल्योदनममोजयत् ॥ १२६ ॥ नाविकेन स्ववृत्तान्ते, कथिते वनसूरपि । रलासिवजे सं वृत्तं, तत्पुरः प्रत्यपादयत् ॥ १२७ ॥ अथोपार्जितवित्तास्ते, निवृत्ताः पोतनैममाः । स्मृतसन्धास्तदैव द्रागनूपद्वीपमैयरुः ॥ १२८ ॥ तत्र ते नीरमादाय, चलन्तः खपुरं प्रति । आह्वयन वनजं सोऽपि, तदैव प्रगुणोऽभवत् ॥ १२९॥ नावि पोते च सोऽरत्नान् , * सरत्वांश्छगणान् क्रमात् । भृत्येभ्यः स्थापयनेयं, तैरुक्तः किमिदं हि भो ? ॥१३० ॥ सागरथेष्ठिनो वित्तमुपाया | भावतोऽधिकम् । अविज्ञेन मया भद्र, भाग्नेयेनेव भक्षितम् ॥ १३१ । त्यस्तारछगणका? सप्रोपयुज्यन्ते क निर्जने। | अतः सहैव नीयन्ते, बनसूरित्युवाच तान् ॥ १३२ ॥ युग्मम् । तेऽपि स्माहुः त्यजतांस्त्वं, गृहीत्वाऽस्मत्क्रयाणकम् । | खपोते स्थापय क्षिप्रं, दास्यामस्तव भाटकम् ॥ १३३ ।। एवमज्ञाततत्त्वैस्तैईसितोऽपि वपोतकम् । आरूढो वणिजैः || साद्धे, सोऽचालीत्वपुरं प्रति ॥ १३४ ॥ प्रजतां यानपात्राणामर्द्धमार्गे महोदधेः । दुर्दैववशतो वातो वाति स्म प्रातिकलिकः ॥१३५॥ तेनेरितानि तानि लागू, भ्रश्यत्सितपटानि हा । निपेतुर्मण्डलावते, कैवर्त्तर्धारितान्यपि ॥ १३६॥
तत्र भ्रमत्सु पोतेषु, तेषु सांयात्रिकाशिनाम् । इन्धनं हि व्ययीभूतं, बहुकालव्यतिक्रमात् ॥ १३७ ।। अत्र सांयात्रि- कैस्तस्माच्छगणेर्थितेषु सः । स्माह नैतानि विक्रीणे, रिक्तोऽपोतो हि मज्जति ॥ १३८ ॥ अपक्वान्नादनादेते, सञ्जा
तजठरातयः । पुनस्तमवदन् खेन, यच्छैतानि न सोऽप्यदात् ।।१३९॥ तन्मध्यान्मुखरस्त्वेकः, स्माहोद्धारेण देहि नः ।
१९-98454404
Page #42
--------------------------------------------------------------------------
________________
-
चतुर्गुणान् प्रदातारो, भवते स्वपुरं गताः ॥१४०॥ स प्रोचे यादृशान्यत्र, गृह्णीध्वं च्छगणानि भोः ! । तादृश्येव प्रदेयानीत्यर्थे मे दत्त पत्रकम् ॥ १४१॥ मुञ्चतान्यच किश्चिन्मे, पण्यं ग्रहणके यतः । लज्जा न कार्या विज्ञेन, व्यवहार प्रकुर्वता ॥ १४२ ॥ तथेति प्रतिपन्नेऽस्य, वाक्ये तैर्वननन्दनः। प्रतिभूसहितं पत्रं, तेभ्यो वेगादलीलिखत् ॥ १४३ ॥ आख्यच पोते तयाँ च, सन्ति गणका हि मे । यथास्वरमपादत्त, सङ्ख्यालेखनपूर्वकम् ॥ १४४ ॥ आलस्थाधानपात्रात्ते, च्छगणाँलातुमक्षमाः । तरीतो जगृहुः सर्वानज्ञानां हि कुतो मतिः १ ॥ १४५ ॥ बालयित्वाऽथ तद्रक्षा, क्षिपन्तोऽम्भसि वारिधेः । खात्मानं नैय जानन्ति, वञ्चितं हि जडाशयाः ॥१४६॥ अभविष्यन्न चेदस्य, पार्थे च्छगणराशयः । प्राणियामः कथं चात्रेत्यमुन्ते समवर्णयन् ॥ १४७ ॥ देवेनैवानुकूलेनानिलेन प्रेरितास्ततः । वणिजः पूर-IS यामासुराशु पोतान् पुरं प्रति ॥ १४८ ॥ क्रमेण यान्तस्ते निष्ठाप्रापितच्छगणोत्कराः । वपुरोपान्तपाथोधेस्वीरं प्रापुः | प्रहर्षिताः ॥१४९॥ केचिदुत्तीर्य पोतेभ्यः, खेच्छयेभ्यानवर्द्धयन् । ते (तत) सम्मुखमाजग्मुः, कारयित्वा महोत्सवम् । ॥ १५० ॥ क्रयाणकानां कूटानि, चक्रुस्ते तोयधेस्तटे, । बनसूश्छगणानाञ्च, हस्थमानो धनजनैः ॥१५१॥ सागर ! त्वद्वणिक्पुत्र, आगाच्छगणपण्यभृत् । वय॑से भो इति श्रुत्या, नृभ्यो न स तमभ्यगात् ॥१५२॥ अथेभ्याः सारवस्तूनि, हालक्ष्मीधरधराभुजे। हर्षानुपायनीचक्रुः, शुल्कखल्पत्वहेतवे ॥ १५३ ॥ भृत्यमूर्द्धनि चोरी, दत्वा च्छगणपूरिताम् । दिक्षुर्वनजोऽपीशं, गोपुराधिपमैक्षत ॥ १५४ ॥ तेनोक्तं किमिदं ? सोऽपि, भस्मास्त्रामयतत्त्विति । प्रोच्यैकं छगणं
Page #43
--------------------------------------------------------------------------
________________
तस्मै, दत्वा भण्डपिकामगात् ॥ १५५॥ तत्र पञ्चकुलायैष, दत्वा च्छगणपञ्चकम् । हसद्भिर्वेष्टितः पौस्थिोत्तो गानृपान्तिकम् ॥१५६ ॥ दृष्ट्वाऽऽयान्तं पुरायाता, इभ्या व्यज्ञपयनृपम् । अहो वाणिज्यचातुर्य, पश्यारामभुवो के विभो! ॥१५७ ॥ चङ्गेरी मोचयित्वाने, धराधीशं ननाम सः । तदापितासने सिंह, इवोपविशति स्म च ॥ १५८॥ मौक्तिकादीनि वस्तूनि, ढौकितानि धनेश्वरैः । पश्यन् महीपतिदृष्टिं, छगणस्थानके न्यधात् ॥ १५९ ॥ आश्चर्यामर्ष|वान् भूपो, बभाष भो ममाग्रतः। यणिजा केन दुष्प्रापमुपायनमिदं धृतम् ? ॥ १६० ॥ कृताञ्जलि प्रतीहारः, प्रोचे वन|भुवाऽमुना । तच दृष्ट्वाऽस्मरद्राजा, तन्मतिं दन्तिरक्षिकाम् ॥ १६१ ॥ निरर्थकं न चेष्टेत, मतिमानीरशो जनः । इति - ध्यात्वा नृपः पाणावेकं छगणमाददे ॥ १६२ ॥ तदारामसुते इष्टेऽन्येषु स्मितमुखेषु च । खण्डिताच्छगणादाविर्भूतं रत्नं नृपोऽगृहीत् ॥ १६३॥ अन्यान्यपि द्विधाकृत्य, नृरनं रत्नसञ्चयम् । आददानो मुदं भेजे, खेदं च हसकृजनः ॥१६४॥ रलोद्योतेऽपि सर्वत्र, भूतले प्रसृते सति । सांयात्रिकजनश्चित्रमजायत तमोमयः ॥१६५॥ प्रमोदवानयो नाथोऽपृच्छत्तं खागतं तव ?।सोऽपि स्माह महाराज! तदस्ति त्वत्प्रसत्तितः ॥१६६॥ राजा पप्रच्छ कि सर्वमपि पण्यं तवेदशम् ? । आमेत्युक्त्वा स आरक्षादिभ्यछगणमानयत् ।। १६७॥ वणिजां हृदयानीव, विभेद्य च्छगणानि सः । नानि दर्शयित्वा च, नृपमेवमवोचत ॥ १६८ ॥ कृत्वा प्रसादं भूपालवेलाकुलमहीतलम् । सनाथीक्रियतामस्मन्मनः सन्तुटिपुष्टये ॥ १६९ ॥ तदुक्तिरञ्जितो राजा, सांयात्रिकजनैः सह । पट्टवाजिनमारुह्य, बेलाकूलं रयादयात् ॥ १७ ॥
Page #44
--------------------------------------------------------------------------
________________
वनसूनोमयादन्ये, परिम्लानानना जनाः । यथावदर्शयामासुः, सं खं भाण्डं भुवो विभोः ॥ १७१ ॥ पश्यन् भाण्डानि सर्वेषां. चक्षपा क्षणवीक्षिणा । वेमादागादयं राजा. मन्त्राले च्छगणोषयः ॥ १७२॥ वनागरजेन भूजानिश्छगणान् विदाई गान् । हामाल लान, राषिं रोहणसन्निभम् ॥ १७३ ॥ अथारामभुवोद्धारपत्रं राज्ञे प्रदर्शितम् ।। नृपोऽप्युवाच ते वित्तमेतेभ्यो दापयामि किम् ? ॥१७४॥ विशालबुद्धिजोऽप्यूचे, देवते यदि मे धनम् । लभ्यं दास्सन्ति । नो तर्हि, पुरा विज्ञपयाम्यहम् ॥ १७५ ॥ सर्वेषां वणिजां दानमुक्तिं बनमुवोऽपि च । प्रासाददानमाधायागाद्राजा राजमन्दिरम् ॥ १७६ ॥ ततो वनसुतोऽनांसि, भूत्वा रतैरनेकशः । याचकेभ्यो ददद्दानमागात्सागरमन्दिरम् ॥१७७॥ सागरोऽपि प्रपामन्दानन्दाभ्यां युगपद्धृतः। अभ्यामच्छन्नमश्चके, नकेतरहदाऽमुदा ॥ १७८ ॥ श्रेष्ठिना कुशलप्रश्ने, कृते । स रचिताञ्जलिः । प्रोचे तात! मवत्पुण्यक्रीताः खीक्रीयतां श्रियः ॥ १७९ ॥ सागरोऽपि हि तवाक्य, गुरुवाक्यमिवानघम् । मेने को हि रमा रामामिवायान्ती निवारयेत् ? ॥ १८० ॥ अथापरैर्वणिक्पुत्रैर्युत्ते खे व्यवहारिणाम् । वज्रपात इव प्रोक्ते, ते चिन्तासागरेऽपतन् ॥ १८१ ॥ ततः सम्भूय सम्भूय, सर्वेऽपि व्यवहारिणः । विमृश्य किमपि । खान्ते, सागरागारमैयरुः ॥ १८२ ॥ तानिभ्यानभियाति स्म, श्रेष्ठी वनसुतान्वितः ।आसनेषु निवेश्याथारप्रच्छचागमकारणम् ॥ १८३ ॥ तेऽप्यासनात्समुत्याय, संयोज्य करपल्लवान् । भृत्या इव पुरोभूय, वनसूनोरुपाविशन् ॥ १८४॥ अतिदीनगिरस्त्वेवं, प्रोचुस्तद्वारिता अपि । तद्रहस्समजानानाश्छमणान् जगृहुर्जनाः ॥ १८५ ॥ रक्षा च वारिधौ ।
Page #45
--------------------------------------------------------------------------
________________
क्षिसा, रनपा पि१ न श्रुता । तवैकरत्नमूल्यं न, प्राप्नुमो वयमप्यहो ॥ १८६ ।। दृष्ट्वाक्षराणि पत्रस्य, विच्छायवदना । क्यम् । अननुज्ञाप्य तत्त्वा नो नयामः पण्यमालये ॥ १८७॥ त्रिशुध्यापि हि रत्नानां, शुद्धिश्चेत् ज्ञायते ततः । यत्त्वं वक्षि तमेवात्र, शपथं कुर्महेऽनघ! ॥१८८ ॥ खरूपं लगणानां म, जाननिर्दम्भमानसः । ककार्थी हि तलिप्सामुक्तः स्मित्वेत्युवाच तान् ॥ १८९ ॥ हहो दुर्गतवधूयं, दीनं किमिति जल्पत? । यतोऽभीष्टा वसुभ्योपि, तन्मा कुरुत । मद्भयम् ।। १९० ॥ तद्दत्तं पत्रकं भित्त्वा, निर्भयान् प्रविधाय सः । ताम्बूलाद्यैश्च सत्कृत्य, कृत्यविद्विससर्ज तान् । ॥ १९१॥ गुणव्यावर्णने तस्य, अयद्भिर्बन्दिनां पदम् । तदादेशादुपानिन्ये, भाण्डं तैः स्वसवेश्मनि ॥ १९२॥ कठोपार्जितवित्तानां, दानभोगैरभकुरैः । साफल्यं कुरु वत्सेति, वनजं सागरो जगौ ॥ १९३ ॥ बनजोऽप्यब्रवीत्तात! पुष्पक कहेतवे । भ्राम्यंस्तन्नाप्नुवं बोधिबीजं भव्येतरो यथा ॥ १९४ ॥ अध्यारोहमहं पोतं, दुःखस्यापोहहेतवे।। किन्तु रलान्युपार्यो शादिसान्तमरजयम् ॥ १९५ ॥ शुभ्रीकृतं जगत्सर्य, यशस्तुहिनरश्मिना । तथाऽपि नाभूसत्तासिधर्मे यवं करोभ्यतः ॥ १९६ ॥ इति सद्वासनोल्लासाचैत्येषु श्रीमदर्हताम् । अष्टाहिकामहं शक इव चके |वनात्मजः ॥ १९७ ॥ वित्तव्ययेनामारि सोऽथोषयत्सकले पुरे । अवारितं महादानपदहं पट्ववीवदत् ॥ १९८ ॥ कारागाराद्भरिभा(सा)रैरमोचयदयं नरान् । रोमाञ्चितश्च सत्साधूनन्नाथैः प्रतिलाभयन् ॥ १९९ ॥ धन्योऽहं सफलं है। जन्म, ममेति प्रसुदं वदन् । वनजोऽपूजयत्सई, जङ्गमं कल्पशाखिनम् ॥ २०॥ चैत्योद्धारं जिनानां तद्विम्वानां
Page #46
--------------------------------------------------------------------------
________________
स्थापनानि च । सोत्सवं कारयन् स खजन्मसाफल्यमातनोत् ॥ २०१ ॥ अन्यदा यामिनीयामयामले वननन्दनः । शयनीये सुखं सुसो, ददर्श खनमीदृशम् ॥ २०२ ॥ लक्ष्मीपुरे नर्मदायास्तीरे चन्दनदारुभिः । पद्मावती स्वभृत्येभ्यश्चितां शीत्रमचीकरत् ॥ २०३ ॥ ततः सा स्नानमासूत्र्य, प्रासुकैनमदाजलः । पूजयित्वा जिनेन्द्रांश्च, तस्याः पार्श्वे समीयुषी ॥ २०४ ॥ ऊचे च वारितं जैनैर्यद्यप्यभिप्रवेशनम् । तथाप्यहं वियोगार्त्ता, प्रवेक्ष्याम्याशुशुक्षणिं ॥ २०५ ॥ यतो मया दुष्टबुद्ध्या, कदाप्रहगृहीतया । हठात्प्रियतमः प्रेषि, पुष्कलुककाङ्क्षया ॥ २०६ ॥ यदसौ नागतोऽद्यापि, तज्जानेऽस्य शुभं न हि । यतः क्षणमपि स्वामी, न जीवति स मां विना ॥ २०७ ॥ साध्वीमपि विना पत्या, लोका अपवदन्ति हि । सभर्तृकां पुनर्नारीं मन्यन्तेऽत्रामरीमिव ॥ २०८ ॥ अतो विशाम्यहं वही, दुःखिता मृत्यवे - ऽधुना । इत्युदीर्य स्खवर्गेभ्यः, सा चचाल चितां प्रति ॥ २०९ ॥ इति साक्षादिव प्रेक्ष्य, वनस्रुत्थितोऽवदत् प्रिये ! मयि पुरस्थे (स्थे ) ऽदः, कर्तुं युक्तं न साहसम् ॥ २१० ॥ तच्छ्रुत्वा सहसा तस्योत्तस्थौ परिजनोऽपि हि । किमिदं १ किमिदं १ स्वामिनिति भ्रान्तः स्म वक्ति च ॥ २११ ॥ रेरे भृत्या यात याताऽऽनयतात्राशु - मात्रिकान् । इति जल्पपरे श्रेष्ठिना (न्या) ससंज्ञः स तानवक् ॥ २१२ ॥ साध्यं किं मात्रिरत्र, गात्रं तु पटु मेऽस्ति भोः । यदुच्चैर्व्यलपं तब, स्वप्नावेशविजृम्भितम् ॥ २१३ ॥ एवं खव सन्तोष्य, सोऽध्यायदधुना मम । प्रसूनकञ्चुकादानतृष्णापि विलयं गता ॥ २१४ ॥
।
१ वहिं.
Page #47
--------------------------------------------------------------------------
________________
-
-
52%BHERANASIA*
यतः प्रिया वियोगान्मे, चितारूढा भविष्यति । न स्यादतर्कितखप्नदर्शनं हि कचिन्मृषा ॥ २१५ ॥ अतोऽहं दयिता-18 हत्यापातकी क्वापि पर्वते । गृहीत्वाऽनशनं प्राणान्मुञ्चेयं दुर्जनानिव ॥ २१६ ।। इति सञ्चित्य चित्तेऽसौ, सागरं । मुत्कलाप्य च । गतोऽद्रिं तदधो भूमिभागे योगिनमैक्षत ॥२१७॥ आरामसूस्तदभ्यर्ण, ययौ सोऽपि हि योगिराट् ।। सर्वलक्षणपूर्णोऽयमिति तत्संमुखं ययौ ॥२१८ ॥ मुञ्चन्नश्रूणि सान्द्राणि, स्नेहादिव जगाद च । भद्र! त्वमन्त्र मद्भाग्यैः,8 समाकृष्ट इवागमः ॥ २१९ ॥ सिद्धक्षेत्रेऽत्र मत्रस्य, पूर्वसेवा मया कृता । सत्त्वाधिकनराप्राप्त्या, नारन्धोत्तरसेविका ॥ २२० ॥ अतः पुरुषरन ! त्वां, याचे याचकवत्सलम् । मम साधयतो विद्या, साहाय्याय यतख भोः! ॥ २२१ ॥ इति तेनार्थितो दध्यौ, स खान्ते योगिनो ऽस्य हि । विद्यां साधयतो भूत-वेतालादिसमुद्भवम् ॥ २२२ ॥ विनादि रक्षतोऽवश्यं, मम मृत्युमनोरथः । अनायासेन भविता, परिपूर्णो न संशयः ॥ २२३ ॥ युग्मम् । इति सञ्चित्य, तद्वाक्ये, पनजेन प्रतिश्रुते । योगी हर्षपयोराशि-कृतस्त्रान इवाभवत् ॥ २२४ ॥ आदिदेश च भूतो वा, प्रेतो या राक्षसोऽथवा । मन्त्रविनकृदागच्छंस्त्वया वार्योऽत्र सात्विके ॥२२५॥ ततः स होमप्रायोग्य-वस्तून्यानाय्य वेगतः ।। खदिराङ्गारसम्पूर्ण, कुण्डमुण्डमकारयत् ॥ २२६ ॥ तत्र मण्डलमापूर्य, तं कृत्वोत्तरसाधकम् । सारं सारं तथा| मनमाहुतीर्योग्यदान्मुदा ॥ २२७ ॥ क्षुब्धाया मन्त्रदेव्याः प्रार, भूतवेतालराक्षसाः । अट्टाहासं कुर्वन्तः, प्रादुरासन् दिशो दिशः ॥ २२८ ॥ तेष्येकः सहजोत्तालो, वेतालो बननन्दनम् । उपेत्याख्यदरे दुष्ट ११, दृष्टोऽसि कनु यास्यसि
**%
A
SA
Page #48
--------------------------------------------------------------------------
________________
%
%*
॥ २२९ ॥ परं कुरु करे शस्त्रमभीष्टं वा स्मरास्मरम् । मम क्रोधानले भस्मी-भावं प्राप्स्यसि निश्चितम् ॥ २३ ॥ इति तेनोक्त आराम-सुतस्तं प्रत्यधावत । बैतालपातमास्वल्य, तदने प्रविवेश च ॥ २३१ ॥ तेनोदप्रैर्मुष्टिपात-15 राहत्याहत्त्य मर्मणि । पातितो भुवि बेतालः, सिद्धस्तेऽस्मीति तं जंगी ॥ २३२ ॥ तन्मुक्तस्तमथो नत्वा, स बेतालो व्यजिज्ञपत् । दासतेऽस्मि गुणक्रीतो, वद तत्किं करोम्यहम् ? ॥ २३३ ॥ वनजः माह वेताल, ! यदा त्वां संस्मराम्यहम् । तदागत्य त्वया कार्य, साहाय्यं मम निश्चितम् ॥ २३४ ॥ तथेति प्रतिपद्यायं, नत्वाऽदृश्योऽभवत्पुनः ।। समेत्यास इव क्षिप्रं, रहस्येवमयोधत ॥ २३५ ॥ पापिनो योगिनो वाचा, यदि भ्रान्ता हुताशनम् । तदा खसिद्धये । प्तिा, वामनौ दाम्भिकः स हि ॥ २३६ ॥ एवमुक्त्या च नत्वा च, वेतालः स्सालयं ययौ । साहसी साधकोपान्ते, बनसूरपि तस्थिवान् ॥२३७॥ अथागायोगिनाऽऽकृष्टा, मत्राधिष्ठातृदेवता । ऊचे चातःपरं किं ते, कुर्वे ? योगिन् ! समादिश ॥२३८॥ योग्यपि स्माह हे ! देयि, साध्यः सौवर्णपूरुषः । यः कुण्डानौ प्रवेष्टाऽत्र, स भावी काश्चनः पुमान् । ॥ २३९ ॥ इत्युक्त्वाज्यच्छटां क्षिप्त्वा, वह्नौ देवी ययौ ततः । शिखां वनभुयो मूर्तीि, प्रबन्ध स योग्यपि ॥२४॥ युग्मम् । चर्चयामास तस्याहं, रक्तचन्दनवैः । कण्ठेऽप्सीत्तथा रक्त-करवीरस्य मालिकाम् ॥ २४१ ॥ भद्रामिं हैं परितो भ्राम्येत्याख्यधारामनन्दनम् । त्वत्प्रभावाद्यया विद्या, मम सिध्यति सात्विक ! ॥ २४२ ॥ ततो वनसुतः । खान्ते, वेतालषचसः स्मरन् । परमेष्ठिनमस्कार, चाभ्रमत्परितो ऽनलम् ॥ २४३ ॥ तं जिघृक्षुश्छलात्पृष्ठ-विलमो
*
****
*
*
Page #49
--------------------------------------------------------------------------
________________
योग्यपि भ्रमन् । कथञ्चिदग्निकुण्डान्तः, समुत्पाट्याक्षिपत् कुधीः ॥२४४ ॥ उत्सुत्य वह्नितो देह-लाघवाद्वननन्दनः ।। दोभ्यों योगिनमादायाग्निकुण्डान्तरपातयत् ॥ २४५ ॥ तत्र दग्धवपुर्योगी, जातः वर्णपुमांश्च तम् । वनभूस्त्वस्पृहो भूमी, निखाय पुरतोऽचलत् ॥ २४६ ॥ याम्यां दिश्यथ गच्छन् स, योगिनीनां प्रजल्पितम् । इत्यश्रीपीद्धलास्तत्र, विलम्बो वः किमत्यभूत् ॥ २४७ ॥ ता अपि खामिनीं नत्वा, प्रोचुर्भीता इव क्षणम् । अत्र नो विकयाश्राव-चापल्यमपराध्यति ॥ २४८॥ योगिनीः स्वामिनी स्माह, काश्च ता विकथाः श्रुताः । ताः प्रोचुः श्रूयतां कृत्वा, प्रसादं परमेश्वरि ? ॥ २४९ ॥ मानदण्ड इव क्षोण्या, वैताख्यो भरते गिरिः । तत्रास्ति दक्षिणश्रेण्यां, | नगरी मङ्गलापती ॥ २५० ॥ विद्युन्माल्यभिधस्तत्र, खेचरेन्द्रोऽन्यदा तु सः । अष्टापदगिरिं गच्छन् , सम्प्राप्तो हीपुरं पुरम् ॥ २५१ ॥ तत्रारामे सखीयुक्तां, जलक्रीडां वितन्वतीम् । महेन्द्रनृपतेभीयाँ, सोऽद्राक्षीद्रतिसुन्दरीम् । ॥ २५२ ॥ स्वैरचेष्टितमेतस्याः, कुर्वे प्राघूर्णकं दशोः । इति शाखिशिखायां स. विद्याभूनिभृतं स्थितः ॥ २५३ ।। साऽथ राजप्रिया प्रोचे. क्षेमकरि! मम प्रियः । कृतोऽपि कञ्चक पौष्प्यं. दरापं प्राप्तवान्नवा? ॥२५४॥ ततः क्षेमरी माह, देवि ! त्वद्भाग्ययोगतः । कक्षुकं त्वस्त्रियः प्राप, पझेश इव कौस्तुभम् ॥२५५॥ सा स्माह तत्कथं प्रासं?, वदेति । मम कौतुकम्। सख्यूचे विदधुश्चौराश्चौर्य त्वत्पुण्यतः पुरे ॥ २५६ ॥ ते बद्धा नगरारक्षरानीता उपभूमिपम् । नागरा अपि तान् दृष्ट्वा, नृपायेदं व्यजिज्ञपन् ॥ २५७ ॥ एतैरेव हि राजेन्द्र ! लुख्यन्ते प्रत्यहं गृहाः । अतः सम्भाव्यते--
Page #50
--------------------------------------------------------------------------
________________
ऽमीषां, गेहेष्वस्मद्धनादिकम् ॥ २५८ ॥ तद्वेश्मभ्योऽथ सर्वखमानाय्य न्यायवानृपः । यद्यस्य वस्तु तत्तस्यादाद्राह धर्मोऽयमेव हि ॥ २५९ ॥ ततो लोभात्पुरारक्षश्चैौरवेश्मानि शोधयन् । अवाप कञ्चुकं देवि ?, गन्धप्रीणितनासिकम् ॥ २६० ॥ स तदानीय भूपाय, ददौ तेनाऽपि वीक्ष्य तत् । आनन्दितहृदा तुभ्यं, प्रेषि प्रेमेव मूर्त्तिमत् ॥ २६१ ॥ अन्तःपुरपुरन्ध्रीणां पश्यन्तीनामपि प्रियः । यन्मे प्रेषीत्तदित्येषा, स्त्रोत्कर्षान्न ममौ तनौ ॥ २६२ ॥ तामादिक्षच हे हओ', तदानीय ममार्पय । परिधाय यथास्थाने, भर्त्तुरर्द्धासनं श्रये ॥ २६३ ॥ क्षेमङ्करी तमादाय, यावदायाति गेहतः । तावत्तद्धस्ततोऽहार्षीत्कञ्चुकं स खगेश्वरः || २६४ ॥ दृष्ट्वा स प्रमना जज्ञे, यहत्त्वैतन्निजप्रियाम् । रुष्टां सन्तोपयिष्यामि करिष्ये वशंवदासू ॥ २६५ ॥ इति सञ्चिन्त्य विद्याद्गत्वा वेश्मनि कञ्चुकम् । यावद्दित्सुरभूत्पत्यै, तावत्तस्यापरा प्रिया ॥ २६६ ॥ ज्ञात्वा कञ्चुकमानीतं दास्या व्यज्ञपयत्प्रियम् । प्रवेक्ष्यामि चिता नूनं, नैनं चेन्मेऽर्पयिष्यसि ॥ २६७ ॥ प्रियायाः प्रार्थनामेनां श्रुत्वा विद्याधराधिपः । भनपोत 'हवापसद्वापरक्षावारिधौ ॥ २६८ ॥ परस्परं जिघृक्ष ; सपत्य पुष्पकञ्चुकम् । वार्यमाणे प्रियेणान्यैरपि नो तस्थतुस्तराम् ॥ २६९ ॥ न भोजनं न शयनं, कुर्वाणे तद्ब्रहेच्छया । विद्याधरः प्रिये वीक्ष्य, चिन्ताचिंत्तो व्यचिन्तयत् ॥ २७० ॥ दास्ये ककमेकस्यै तदाऽन्याऽसून् विमोक्ष्यति । अयञ्च मत्कृतोऽनर्थो, भावी दुर्यशसा सह ॥ २७९ ॥ तदहं कापि मुक्त्वैनं, यामीति कृतनिश्चयः ।
१ प्रहान्तः प्र. २ चिन्ताचान्तः प्र.
Page #51
--------------------------------------------------------------------------
________________
खेचरेन्द्रोऽष्टापदाद्रौ, ययौ देवान् विवन्दिषुः ॥ २७२ ॥ वृत्तान्तमेतत् शृण्यन्त्यः, स्थितास्तत्र वयं चिरम् । प्रसीदातो ऽपराधं नः, क्षमख परमेश्वरि ! ॥ २७३ ॥ इति तद्वाक्यमाकर्ण्य, वनसूनुरचिन्तयत् । स कभुकोऽस्ति मेऽयापि, येताये किन्तु दुर्लभः ।। २७४ ॥ यत्कृत कञ्चकादानं, क्रियते सा निया मृता । तत्साम्प्रतं कृतं कान्ता-घातपातकिनाऽमुना ॥ २७५ ॥ अतो व्यावृत्य निश्येव, यामि यत्र स योगिराट् । मयाऽनौ पातितस्तत्र, विशाम्यहमपि । द्रुतम् ॥ २७६ ॥ ततसत्पार्थमागत्य, स्मृत्वा पञ्चनमस्कृतिम् । आलोच्य पापस्थानानि, क्षमयित्वाऽसुमद्गणम् , ॥ २७७ ॥ पुण्यानुमोदी यावत्स, प्रवेष्टा वनजोऽनलम् । तावत्तदग्रतो लेखः, पपात सविधगुमात् ॥२७८॥ युग्मम् । तं लेखं समुपादाय, पाणिनोन्मुद्य च क्षणात् । साश्चर्यचेता आराम-तनुभूरिसराचयत् ।। २७९ ॥ खस्तिलक्ष्मीपुरात् श्रीमान् , श्रीविक्रमनरेश्वरः । क्वापि स्थाने यथानाम्नि, "प्रीत्यालिङ्गय वनात्मजम् ॥२८०॥ समादिशति । ते कान्ता, त्वद्वियोगाडुताशने । प्रविशन्ती मयाऽवार्यवधीकृत्याष्टवासरीम्” ॥२८१॥ अतो लघु त्वयैतव्यं, मया च । तब शुद्धये । सर्वत्र प्रहिताः सन्ति, शुकशाखामृगादयः ॥ २८२ ॥ तत्करे प्रतिलेखस्तु, प्रेष्योऽस्मत्तुष्टिपुष्टये ।। इत्यर्थमधिगत्यासौ, पुनरेवमचिन्तयत् ॥ २८३ ॥ अहो!! परोपकाराय, सतां धीर्यन्मम प्रिया। वह्नौ विशन्ती | भूपेन, रक्षिता जीवितोऽस्मि च ॥२८४॥ स्वप्नोऽपि सूनृतः सोऽभूयो दृष्टः श्रेष्ठिमन्दिरे । तन्मन्ये दर्शितोऽभीष्ट-देव्या : मे सुप्रसन्नया ॥ २८५ ॥ कथं व्योनोऽपतल्लेख, इति वृक्षं दृशा स्पृशन् । शाखामृगं ददर्शासी, सोऽपि तं प्रणनाम
Page #52
--------------------------------------------------------------------------
________________
च ।। २८६ ॥ तमालिङ्गय मुदा तेनाचिन्यचापि च यत्प्रिया । ममापि क कस्याऽपि, प्रवृत्तिदैवयोगतः ॥२८७ ॥ यद्यानीयाधुना पन्यै, कञ्चकं न ददाम्यहम् । तदा तस्या भृशं मृत्युभविष्यति ममापि च ॥ २८८ ॥ अतो नृपाय | कौशल्य-पिशुनं पत्रक लधु । लिखित्वा लिनियासः, क्रोडाहरिकरेऽपये ॥ २८९ ॥ यथा तद्दर्शनाद्राजा, मृत्युतस्तां निषेधयेत् । तथा कृत्वा स तं प्रेषीत्कझुकायाचलत्खयम् ॥ २९० ॥ व्यन्तरान् वानरीभूय, क्रीडतः काननेऽन्यदा ।* दृष्ट्वा तेषां तु कापेय-चापलं स विसिष्मिये ॥ २९१ ॥ एकः कालमुखाभिख्यस्तेषु राजपदं श्रितः । सामन्तामा-2 त्यपादात-पदस्थैर्वानरैर्वृतः ॥ २९२ ।। द्वारपालं समादिक्षदरे !! सूत्रकृतः स्वयम् । गत्वा कारय दारूणां, केकिनः कीलिकाङ्कितान् ॥ २९३ ॥ युग्मम् । तथैव कारयित्वा ऽसौ, व्योमगं कीलिकावशात् । दारुषर्हिगणं द्वास्थः, कपीन्द्राय न्येवदयत् ॥ २९४ ॥ अथ प्रयाणहक्कां स, ताडयित्वा खवर्गयुक् । तेष्वारूढः कालमुखोऽचालीजेतुमरीन् । हरीन् ॥ २९५ ॥ अश्ववारानिव व्योनि, वानरान् केकिचाहनान् । आरामनन्दनः पाद-चारेणानुचचार तान् ॥२९६।। कपयोऽपि वनं प्राप्य, कीलिकाकेकिनो रयात् । उत्तीर्य वादयामासुः, काहलाः कातरार्तिदाः ॥ २९७ ॥ एकान्ते केकिनो मुक्त्वा, चेलुश्चारिहरीन् प्रति। प्रतिवीराश्च तान् दृष्ट्वा, चुक्षुभुर्षायुनाऽधिवत् ॥ २९८ ।। केऽपि नेशुने । केपि, विविशुर्गिरिगह्वरम् । केऽप्यरीन् द्रष्टुमायाता, बलिताश्च भयातुराः ॥ २९९ ॥ खेशं नीलमुखं चोचुर्देवाधैव । बलान्विताः। पतामोऽरातिधाताय, नान्यथा विजयो हि नः ॥३०॥ ततो नीलमुखः माहान्तःपुरं वापि भूधरे।।४
Page #53
--------------------------------------------------------------------------
________________
मुक्त्वा कृत्वा च पूरक्षां, जेतुं यामो रिपोर्बलम् ॥ ३०९ ॥ तथैवासूत्र्य सर्वाभि - सारसारः स निर्ययौ । ततः शित्रि|रयोर्जज्ञे, नामग्राहं महारणः || ३०२ ॥ युध्यमानाः कपिभटा, दन्तादन्ति नखानखि । केपि पेतुर्महीपीठे, कुठारच्छिन्नवृक्षवत् ॥ ३०३ ॥ केचित्स्ववीर्यपेटाभिश्चपेटाभिः क्रुधोद्धुराः । आहत्याहत्य पाणि, नीरदानि वितेनिरे ॥ ३०४ || केचनापि शिलागोलेवेवेन्तो दुष्टमेधवत् । अन्योऽन्यस्य शरीराणि चूर्णयांचक्रिरेतराम् ॥ ३०५ ॥ एवं समरसंरम्भं तन्वन्तः कपयो मिथः । काकनाशं भृशं नेशुः, स्थैर्ये हि स्यात् क्व ताशाम् १ || ३०६ ॥ अथोटान्मटान् खान् खान्, नष्टानालोक्य तौ रुषा । अन्योन्यकालनीलास्यौ, चक्रतुर्दारुणं रणम् ॥ ३०७ ॥ निर्जितो नीलवक्रेण, कालवक्रः कपीश्वरः । ननाश प्रतिकूले हि, विधौ कस्य भवेज्जयः १ ॥ ३०८ ॥ इतश्वारामजन्माऽपि, जग्मिवांस्तत्र यत्र तैः । कपिभिः स्थापिता आसन्नभोगाः काष्टकेकिनः ॥ ३०९ ॥ तेष्वेकं केकिनं वेगादारुयाऽऽरामनन्दनः । कीलिकामर्मवित् प्राप, वैताढ्ये मङ्गलावतीम् ॥ ३१० ॥ कुतोऽपि विद्युन्माल्योकस्तुर्यायनि गवाक्षके । स्वर्णतल्पस्थितं पुष्प - ककं वगत्य सः ॥ ३११ ॥ आदाय च ततो राज - कुलाध्यक्षमदोऽयदत् । हंहो वनभुवा स्त्रीय, एवायं नीयतेऽधुना ॥ ३१२ ॥ युग्मम् । एवमुचैः स्वरं वारं वारं जल्पन् पुराद्वहिः । विनिर्गत्य स वानेयः, प्रतस्थे खपुरं प्रति ॥ ३१३ ॥ कचित्पुमान् गृहेऽभ्येत्य, गृहीत्वा पुष्पकझुकम् । मयूरवाहनारूढो, हहा याति विहायसि ॥ ३१४ ॥ इत्याकर्ण्य तडिन्मालिप्रिये सुप्रियकक्षुके । सोरस्ताडं निजान् भृत्यानूचतुर्धायताशु भोः !
1
Page #54
--------------------------------------------------------------------------
________________
SARALS
॥ ३१५ ॥ विद्युन्मालिनि कान्ते द्रागष्टापदगिरि गते । कचके यादनिर्णीतिरिति ताभ्यां स्वयं कृता ॥ ३१६ ॥ * आवयोर्या गृहीतामुं, जित्वा कचकहारिणम् । तयैव कक्षुको प्रायः, शपथोऽत्रेष्टदैविकः ॥ ३१७ ॥ ततश्च पैतृक
विद्याधरसैन्यैश्च संयुते । तमन्वगातां ते विद्याविकृतैः स्वबलैरपि ॥ ३१८ ॥ आरामनन्दनं दूरादृष्ट्वाऽग्रेऽजल्पतामिमे । अरे क्व यासि ? नौ हत्वा, चौरयत्पुष्पकञ्चकम् ॥३१९॥ वनजोऽप्यनयोः सैन्यं, पृष्ठायातं नमोऽङ्गणे। विलोक्य, & ब्याकुलो जज्ञे, पुष्पकचकरक्षणे ॥ ३२० ॥ दध्यौ च गन्तुं नाग्रेऽलं, यद्भदैर्वेष्टितोऽभितः। एकोऽहमरिभिर्योद्धा, धर्ता ।
या कभुकं कथम् ? ॥ ३२१ ॥ विद्यार्योबेलैहेलि-मण्डलाच्छादनादलम् । एकच्छत्रे तमोराज्ये, जाते पश्यामि नो । पुरः ॥ ३२२ ॥ भ्रामं भ्रामं दिशां मोहाद्विद्याधरवलान्तरे । पतितः किं करिष्यामि ?, जीविष्याम्यधुना कथम् । ॥३२३॥ इति यावदयं चिन्ता-चान्तोऽभूत्तावदस्य सः । वेतालः स्मृतिमायातः,सतां हि समये मतिः ॥३२४॥ ततो | मुखाद्विनिर्गच्छदनलज्वालया तमः । संहरन्नट्टहासेन, त्रासितारातिसैनिकः ॥ ३२५ ॥ वेतालः प्रकटीभूय, वनसूनुं । | विनम्य च । उवाच किमहं कुर्वे ?, महाशय ! समादिश ॥३२६॥ युग्मम् ॥ स स्माह सैन्यं खेचर्विताल स्खलयाखिलम् । यावद्वितीर्य भार्याय, कझुकं पुनरेम्यहम् ॥ ३२७ ॥ ब्रजामि यद्यहं नाय !, निजद्रले तदा मम । कृता प्रतिज्ञाऽसम्पूर्णा, भवत्यत्र विलम्बतः ॥ ३२८ ।। ततस्तु मे प्रिया प्राणान् , जुहोति हुतभुज्यतः । त्वया वैद्याधरं सैन्यम-R न्वागच्छन्निवार्यताम् ॥ ३२९ ॥ वेतालोऽप्यनवीद्भद्र !, पुरे कापि मयापि हि । प्रवेष्टुं प्रस्थिता वही, ददृशे काऽपि ।
Page #55
--------------------------------------------------------------------------
________________
%
-%
कामिनी ॥ ३३० ॥ तन्मन्य तव जीवेशा, भविष्यतितमामसौ । अतो व्रज रयात्तत्र ! पृष्ठरक्षोऽस्म्यहं ननु ॥३३१॥ वेतालबचसा तेन, वामाक्षिस्फुरणेन च । ज्ञातप्राणेश्वरीमृत्युस्ततो वनसुतोऽचलत् ॥ ३३२ ॥ अथ पद्मावती कान्ता, कान्तागमनवासरान् । प्रपूर्य नर्मदातीरे, नृपमूचे कृताञ्जलिः ॥ ३३३ ॥ वारितापि खवग्र्मेण, नास्था यान्ती चितां प्रति । कपिना शुद्धिमानाय्ये यश्चिरं स्थापिता त्वया ॥ ३३४ ॥ अवधौ परिपूर्णेऽपि, यन्नागान् मम वल्लभः ।। तद्वेश्यमङ्गलं तस्य, सत्यसन्धो यतोऽस्ति सः ॥ ३३५ ॥ अतो मामनुजानीहि, चितालिङ्गनकर्मणि । इत्युक्त्वा | सा महीपालं, मुत्कलाप्यागमगृहम् ॥ ३३६ ॥ ततः सोभयपक्षं सानुज्ञाप्याभ्यर्च्य देवताः। वितीर्य दानं दीनेभ्यो, अनुकूल्य सखीजनम् ॥ ३३७ ॥ अनुमोद्य कृतं पुण्यं, गर्हितं दुष्कृतं तथा । लोके क्रन्दति हा हेति, चचालाशु चितां प्रति ॥ ३३८ ॥ पश्यतां सर्वलोकानां, स्मृत्वा पञ्चनमस्कृतिम् । सा स्ववर्गाशु(श्रु)भिः सार्द्धमदाज्झम्पां चितानले ॥ ३३९ ॥ अथोद्यानसुतो वेगादागतो नर्मदातटे । धूमव्याप्तं नमो ऽपश्यधितां च ज्वलदमिकाम् ।। ३४० ॥ प्रदतः खजनांस्तत्र, वीक्ष्यासावित्यचिन्तयत् । वह्नौ प्रियाऽपतत् खत्रे, मनोरथरयश्च मे ॥ ३४१ ॥ ततो मयूरादुत्तीर्योपांशु मुक्त्वा च कभुकम् । कान्ताचितासमीपस्थो, यनसूरित्यभाषत ॥ ३४२ ॥ सतीव्रतधरा मेऽस्ति, यद्येषा प्राण-2 वल्लभा । तदैतस्यां ममापि स्वादाशु श्रेयः परम्परा ॥ ३४३ ॥ इत्युदीर्य प्रियामृत्युपापव्ययकृते कृती । सोऽज्ञातः खजनैम्पिापातं वैश्वानरेऽकरोत् ॥ ३४४ ॥ अथानुगैयुध्यमानैर्विद्याधरभटैर्मियः । वेतालसुभटेश्चाऽपि, तथास्थः स
Page #56
--------------------------------------------------------------------------
________________
व्यलोक्यत ॥ ३४५ ॥ ततो जजल्पतुर्विद्या - घर्यौ साधर्यमानसे । कञ्जकं केकिनं मुक्त्वा, चौरः किमकरोदिदम् | ॥ ३४६ ॥ वेतालोऽप्यब्रवीद्युद्धा, यदर्थे क्लेशमासदम् । प्राणप्रियः सखा सोऽयं, वह्नावहाय हाऽविशत् ॥ ३४७ ॥ आगच्छतश्चिताभ्यर्णे, प्रेक्ष्य वेतालखेचरान् । दूरीभूय स्थिता लोकाः, किमेतदिति ? सम्भ्रमात् ॥ ३४८ ॥ चतुरङ्गचमूयुक्तो, योद्धुकामो नृपोऽपि हि । वैतालखेचरानीहारिमुखं वेगवोऽचरत् ॥ ३४९ ॥ अथ विद्याधरीसैन्यं, तां चितां परितो भ्रमत् । अग्रहीत्कञ्चकं दारु-मयूरं च महीस्थितम् ॥ ३५० ॥ अस्मद्भियान्यहेतोर्वा प्राविशत्तस्करश्विताम् । इतीव यावत्तां द्रष्टुं लभे ते खेचरप्रिये ॥ ३५१ ॥ तावद्वनभुवं तत्र, प्रियापद्मात्रतीयुतम् । अक्षता निरीक्ष्योभे, खेचर्याविदमूचतुः || ३५२ ॥ अहो अहो प्रविष्टोऽपि यदेषोऽमी सवल्लभः । स्वर्णासने स्थितो हंसयुग्मवद्राजतेऽम्बुजे ॥ ३५३ ॥ तयोरिति गिरः श्रुत्वा, कौतुकोत्तानमानसाः । बेतालः खेचरा राजा, स्वजनाश्च | समीयरुः ॥ ३५४ ॥ अहो पद्मावतीशीलमाहात्म्यं यदियं चिता । प्रज्वलज्ज्वलनज्वाला, जालाप्यजनि शीतला || ३५५ ॥ इति वदिष्विवैतेषु जल्पत्सु यनसुस्ततः । निर्गत्य सप्रियः पृथ्वी - पतिं जोदकरोन्मुदा ॥ ३५६ ॥ | राज्ञाऽप्याश्लिष्य स स्नेहात्पृष्टोऽथ वननन्दनः । सर्व कक्षुकवृत्तान्तं यथावत्प्रत्यपीपदत् ॥ ३५७ ॥ पितृभ्यां खजनैवायं परिरभ्याभ्यनन्द्यत । वत्से ! पुत्रवती भूया, इति पद्मावती तथा ॥ ३५८ ॥ ज्ञात्वा कञ्जकवृत्तान्तमथ विद्याधरप्रिये । मुक्त्वा च तस्मिन्निर्वन्धमिति चेतसि दध्यतुः ॥ ३५९ ॥ दम्पत्योरनयोः प्रीतिरहो !! कापि परस्परम् ।
Page #57
--------------------------------------------------------------------------
________________
यदाभ्यां विरहादत्ता, शम्पा ज्वालाकुलेऽनले ।। ३६० ॥ प्रमोदमेदुरान् दृष्ट्वा, खजनांस्तस्य सङ्गमात् । गतरोपे खचारिण्यावौचित्यादेत्य सन्निधौ ॥ ३६१ ॥ पुष्पकञ्चकमानाय्य, भृत्येभ्यः कमलावतीम् । पर्यधापयतां दिव्यामोदनन्दितनासिकम् ॥ ३६२ ॥ युग्मम् । बेतालखेचरीवर्ग-राजस्वजनसंयुतः । वनजो गजमारूढः, सोत्सवं खगृहेऽविशत् ॥ ३६३ ॥ रत्नभूषणदानेन, सत्कृत्य पृथिवीपतिम् । देवदूष्योपमैौः , सन्तोष्य स्वपरिच्छदम् ॥ ३६४ ॥ योजितालिबन्धेन, खेचर्यो प्रणिपत्य ते । याचकान् पोषयित्वा च, वनसूनुर्व्यसर्जयत् ॥ ३६५ ॥ युग्मम् । वेतालादपि सौवर्ण-नरमानाय्य मन्दिरे । न्यासीकृत्य च भक्त्या तं, विससर्ज यनात्मजः ॥ ३६६ ॥ स ततः लानमासूत्र्याहद्विम्बानि प्रपूज्य च । दानं दत्वा सुपात्रेभ्यो, बुभुजे स्वजनैः समम् ॥ ३६७ ॥ परीक्षितखपुण्योऽयं, दृष्टकान्सासतीव्रतः । उद्याननन्दनोऽकात्सिफलां गृहमेधिताम् ॥ ३६८ ॥ अथान्येद्यविरुद्याने, सचक्रप्रतिबोधकृत् । केपल-| ज्ञानभृद् ज्ञान-भानुर्भानुरिवाऽऽययौ ॥ ३६९ ॥ श्रुत्वा तदागमं पद्मावतीयुक्तो वनात्मभूः । गत्वा केवलिनं भक्त्या, नत्वा चोपाविशत्पुरः ॥ ३७० ॥ सर्वजीवहितां धर्म-देशनां मुनिपुङ्गवः । प्रारेभे रभसा मुक्ति-प्रेयसीतिकामिव | M॥ ३७१ ॥ सर्वेषां धर्मकृत्यानां, मूलं सम्यक्त्वमुच्यते । तच देवे गुरौ तत्त्वे, सम्यश्रद्धानतो भवेत् ॥ ३७२ ॥ देवो
ऽष्टादशदोपाणां, हग कर्ता शिवश्रियाम् । निरवद्यक्रियाज्ञान-धरो गुरुरुदाइतः ॥ ३७३ ॥ तत्त्वं तद्येन जायेत, भूतेषु समतामतिः । इति सद्दर्शनं जीवा, लभन्ते कर्मलाघवात् ॥ ३७४ ॥ ततः श्रावस साधोय, धर्ममाराध्य
Page #58
--------------------------------------------------------------------------
________________
& शुद्धधीः । कमात्कर्मक्षयं कृत्वा, श्रयते परमं पदम् ॥ ३७५ ॥ इति व्याख्याऽमृतं पीत्वा, वनभूः श्रुतिशुक्तिभिः ।।
गुरोः सम्यक्त्यमादाय, सजायः खाश्रयं ययौ ॥ ३७६ ॥ छिन्नारूढसौवर्णपुरुषाशात्तकाञ्चनैः । धर्मस्थानानि | भोगांश्च, स प्रत्यहमपूपुषत् ॥ ३७७ ॥ बनसूनुमनुज्ञाप्य, संसारोद्विनमानसौ । पितरौ सुगुरोरात्तचारित्री दिवि जग्मतुः ।। ३७८ ॥ ततो वनसुतो भावादहत्पूजादिकोत्सवैः । लक्ष्मीपुरपुरं चक्रे, धर्माद्वैतमयं सुधीः ॥ ३७९ ।।
राजाप्यस्वर्णपूर्णकालाषितः । मेगा कमलावत्या, सुपुवे तनयोऽद्भुतः ॥ ३८ ॥ कारयित्वोत्सवं समानुसानाराद्वननन्दनः । द्वादशाहे शिशोः पूर्णकलशेत्यभिधां व्यधात् ॥ ३८१ ॥ पितृभ्यां जातहर्षाभ्यां, पाल्यमानः शिशुः क्रमात् । अधीतसर्वशास्त्रार्थस्तारुण्यं पुण्यमासदत् ॥ ३८२ ॥ महेभ्यकुलजाताभिः, कन्याभिः पर्यणाययत् । पिता तं तनयं शिष्यं, विद्याभिरिव सद्गुरुः ।।३८३॥ विवाहानन्तरं पूर्णकलस्या(शा) ज्वरं सुरी । काप्यारामजसम्यक्त्वक्षोभार्य-| मुदपादयत् ॥३८४॥ स तेन पीडितो लुप्तचेतनो व्यलुउद्भुवि । वैद्याद्यसाध्यो यत्किञ्चित्प्रलापं कुरुते स्म च ॥३८॥
इतश्च मात्रिकः कोऽपि, साहङ्कारः पुरे भ्रमन् । प्रतीकारकृतेऽनायि, वनजेनाङ्गजन्मनः ॥ ३८६ ॥ सोऽपि मण्डल&ामापूर्य, कन्यां तत्र निवेश्य च । मन्त्रावानपरो देवी. खड़ेवातारयदयात् ॥ ३७॥ अस्य प्राशय गावहिं।
रोगों दोषो ऽथवाऽस्ति हि । इति कन्यामुखात्तेन, पृष्टा सा देवताऽवदत् ॥ ३८८ ॥ यदसौ पूर्णकलशो, प्रस्तो
१ गमनम् ।
Page #59
--------------------------------------------------------------------------
________________
|
दोपेण सर्वतः । अतोऽस्य भावि कीनाशसरणं शरणं किल ॥ ३८९ ॥ इति तद्वाक्यमाकामूर्छत्पद्मावती शुचा । वनजः साहसं धृत्वा, मात्रिक माह पृच्छ भो ! ॥ ३९० ॥ सुतः केनाप्युपायेन, जीवत्येषो ऽथवा नहि ? || तेनापि कन्यापक्रेण, पृष्टा देवीस्यवोचत ॥ ३९१ ॥ शिशुरस्मान्महादोपान्मुच्यते यदि हि स्वयम् । वनसूनुः पद्यक्ष-13 मर्चयेदन्यथा मृतिः ॥ ३९२ ॥ तच्छुत्वा वनजोऽवादीत्सम्यक्त्वस्थैर्यमन्दरः । जीवान्तेऽपि न कुर्वेऽहमन्यदैवतपूजनम् ॥ ३९३ ॥ शरीरी नियमाणस्तु, पूर्ववद्धायुषः क्षयात् । रक्ष्यते नैव भूपालैन देवैर्न च दानवैः ॥ ३९४ ॥ असम्पूर्णायुरेपोऽपि, रोगदोषशतैरपि । वनपअरमध्यस्थ, इव नो म्रियते क्वचित् ॥ ३९५ ॥ प्राणेभ्योऽप्यधिकस्यास्य, हितं स्यादथवाऽहितम् । तथापि जातु सम्यक्त्वमालिन्यं न करोम्यहम् ॥ ३९६ ॥ अहंतःसुगुरूंश्चैव, मुक्त्वा साध|र्मिकांस्तथा । नमयामि न मूर्धानमन्येषामिति निश्चयः ॥ ३९७ ॥ एकसिंतु भवे पुत्रा, भवन्ति सुखदा न वा। भवे भवे भवेत् सम्यग-दृष्टिः श्रेयस्करी नृणाम् ॥ ३९८ ॥ अतस्त्वं मात्रिक श्रेष्ठ ! श्राग्विसर्जय मण्डलम् । यद्यस्य । विपुलं वायुस्तदा प्राणिष्यति खयम् ॥ ३९९ ॥ इति तेनोदिते यावन् , मात्रिको मण्डलं किल । विस्रष्टुमलगत्तावत्सा सुरी प्रकटाऽभवत् ॥ ४०० ॥ ऊचे च वनसूनो? स्वं, धन्योऽस्तन्मया कृतम् । त्वत्सम्यक्त्वपरीक्षार्थ, निरुगेवास्ति ते सुतः ॥ ४०१ ॥ इत्युक्त्वा सा तिरोभूता, पूर्णकुम्भोऽपि निर्गतः। प्रेयसीभिः समं भोगान् , भुआनः कालमत्यगात् ।। ४०२ ॥ बनसूरपि सम्यक्त्वं, प्रपाल्य गतदूषणम् । सम्पूर्णायुः शुभध्यानः, सप्रियखिदियं ।
KAROKAR
२.
*
Page #60
--------------------------------------------------------------------------
________________
ययौ ॥ ४०३ || इत्यारामसुतस्य चरित्रम् । श्रुत्वा भव्यजना ! अतिचित्रं । सम्यक्त्वं स्वीकुरुत नितान्तं, येन प्रभुत
मङ्क्षु भवान्तम् ॥ ४०४ ॥
इति सम्यक्त्वे आरामनन्दनकथा सम्पूर्णा ॥
उक्तं सम्यक्त्वस्वरूपमथ तच्छुद्धिमाह
तस्स विसुद्धिनिमित्तं, नाऊणं सन्तसहिठाणाई । पालिज परिहरिजव, जहारिहं इत्थ गाहाओ ॥ ४ ॥
'तस्स 'ति तस्य सम्यक्त्वस्य प्रान्वर्गित सरूपत्य विशुद्धिनिमित्त' वैशद्यसम्पादनाय, पुरोवक्ष्यमाणानि श्रद्धादीनि सप्तषष्टिस्थानानि, 'ज्ञात्वा' सम्यगवबुध्य 'पालयेत्' सेवेत, न केवलं पालयेत् 'परिहरेद्वा' त्यजेत् कथं ? 'यथार्हे' श्र | दानादिसेवनेन शङ्कादिदोषपरिहारेणेति, अतः 'अ' अर्थे पूर्वसूरिकृते सप्तषष्टिभेदसूचिके इमे गाथे, अत्र यद् द्विवचनस्य स्थाने बहुवचनं तन्न दोषाय, प्राकृतत्वात् उक्तञ्च - बहुवयणेण दुवयणं छट्ठिविभत्तीइ भन्नइ चउत्थी । जह हत्था तह पाया, नमुत्थु देवाहिदेवाणं ॥ १ ॥ इति गाथार्थः ॥ ४ ॥
तेच के द्वारगाथे ? इत्याह----
चउसद्दहणतिलिङ्गं, दसविणयति सुद्धिपञ्चगयदोसं । अट्टपभावण भूसण - लक्खणपञ्च विहसंजुत्तं ॥ ५ ॥ छव्विहजयणागार, छभावणाभावियञ्च छट्टाणं । इह सत्तसद्दिलक्खण-भेयविसुद्धं च सम्मतं ॥ ६ ॥
Page #61
--------------------------------------------------------------------------
________________
व्याख्या-'चउसदहणलिंगति चत्वारि श्रद्धानानि त्रीणि च लिङ्गानि यत्र तच्चतुःश्रद्धानत्रिलिङ्गं, 'दसविणय'त्ति, दश। विनयाश्च तिस्रः शुद्धयश्चार्फत्वाद्गताः पञ्च दोषाश्च यत्र तद्दशविनयत्रिशुद्धिपञ्चगतदोपम् । 'अट्ठप्रभावण'त्ति, अष्ट प्रभा-12
नाश्च भूषणानि च लक्षणानि च तेषां प्रत्येकं प्रत्येकं पञ्च विधाः पञ्च प्रकारास्तैः संयुक्तं सहितं. 'छब्धिह'त्ति, पहिया यतना आकारश्च यत्र तत् पविधयतनाकारं, 'छम्भावण'त्ति, पनिर्भावनाभिर्भावितं वासितम् , 'छट्ठाण'त्ति,पट् स्थानानि ।
यत्र तत् षट्स्थानम्, 'इय सत्तसट्ठिति इत्यमुना प्रकारेण सप्तपष्टिलक्षणभेदैर्विशुद्धं निर्दूपणं सम्यक्त्वं भवतीति । माज्ञेयं । चकारावत्र समुच्चयार्थाविति. गाथायगार्थः ॥५-६ ॥
एते द्वारगाथे कैः कृते ? इत्याह,पुवमुणीहि कयाणं, गाहाणमिमाण कमवि भावत्थं । थोवक्खरेहि पयडं, वुच्छं सङ्केवरुइपत्थं ॥७॥
व्याख्या-अत्र प्रकरणकर्ता अहमिति स्वात्मानं निर्दिशति ततोऽहं 'कमपि' रहस्यभूतं 'भावार्थ, परमतत्त्वं अनयोर्गाVथयोः पूर्वमुनिभिः कृतयोर्वक्ष्ये इति सम्बन्धः । तत्र मन्यन्ते त्रिकालावस्थामिति मुनयः पूर्वे च ते मुनयश्च पूर्वमुनयः ।
पूर्वाचार्यास्तैः कृतयोः, 'स्तोकाक्षरैः' अल्पवणेः 'प्रकटं' सुबोधं सङ्केपरुचीनां स्वल्पग्रन्थश्रयणाभिलाषिणां पथ्यं हितं वक्ष्ये' कथयिष्यामीति गाथार्थः, ॥ ७ ॥
तेषु भेदेष्वाद्यस्य श्रद्धानस्य चतुरो भेदानाह
Page #62
--------------------------------------------------------------------------
________________
परमत्थसन्थवो खलु, सुमुणियपरमत्थजइजणनिसेवा । वावन्नकुदिट्ठीण य, वजणमिह चउहसदहणं ८
व्याख्या 'परमत्यत्ति, (त्थेत्यादि ) 'खलु' निश्चितं परमार्थस्य परमरहस्यस्य संस्तवः परिचय इत्येको भेदः, २ | 'सुमुणिय'त्ति ( येत्यादि) सुज्ञातपरमार्थानां यतिजनानामहन्मुनीनां सेवनं पर्युपातिकरणमिति द्वितीयो भेदः, यावन्नत्ति (न्नेत्यादि ) व्यापन्नाश्च कुदृष्टयश्च व्यापन्नकुदृष्टयस्तेषां वर्जनं, कोऽर्थः ? परिच्युतसम्यक्त्वानां मिथ्यादृशां च परित्याग इति तृतीयचतुर्थों भेदौ । 'चः' समुचये 'इह' अत्र ग्रन्थे चतुष्प्रकारं श्रद्धानं भवतीति गाथार्थः ॥ ८॥ M तस्यैव श्रद्धानस्य परमार्थसंस्तवरूपं प्रथमं भेदं विवृण्वन्नाहजीवाइपयस्थाणं, सन्तपयाईहिं सत्तहिं परहि। बुद्धाणवि पुण पुण सवणचिन्तणं सन्धवो होई ॥९॥
व्याख्या-'जीव'त्ति जीवन्ति प्राणान् धारयन्तीति जीवाः, सर्ववक्तव्यमूलत्वात्तेषां प्रथमोपादानमिति, आदिशब्दादजीवपुण्यपापाश्रवसंबरवन्धमोक्षपरिग्रहः, तेषां पदार्थानां तत्त्वानां परिज्ञानं, कथं स्यादित्याह, 'सन्तपयाईहिन्ति' सत्पदादिभिः सत्सङ्खयाक्षेत्रस्पर्शकालान्तरमावाल्पवहुत्वभेदैः सप्तभिः पदैः, तेषां सत्पदादीनां प्ररूपणा चैषा,-18 जीवाइपयत्थाणं, गुणठाणेसु पवमाणाणम् । चउदसमग्गणट्ठाणपरूवणा सन्तपयमाई ॥ १ ॥ तथाहियद्यपि सच्छब्दः प्रशंसादिषु वर्तते तथाप्यत्रास्तित्ववाचक उपादीयते, अतः सन्ति जीवाद्याः पदार्या गुणस्थानकेषु । चतुर्दशसु मिथ्यादृष्टयाधयोगिपर्यन्तेषु वर्तमानत्वात् , अत्रापि तेषां सत्त्वं मार्गणास्थानैरभिव्यज्यते । तानि चामूनि
SEH
Page #63
--------------------------------------------------------------------------
________________
गइ इन्दिए य काय, जोर वेए कसायनाणे य । संजमदसंणलेसा, भवसंमे सन्निहारे ॥ १ ॥ इतिचतुर्दशमार्गणास्थानानि तैः सत्पदप्ररूपणा सामान्यविशेषाभ्यां द्विधा - सामान्येन जीवो मिथ्यादृष्टिः साखादनादिमान्वेत्यादि, विशेषेण तु गत्याद्यपेक्षया निगद्यते, तथाहि — देवनरकगत्योराद्यानि चत्वारि गुणस्थानकानि, तिर्यग्गतौ पञ्च, मनुष्यगतौ चतुर्द्दशापि १ । इन्द्रियाद्यपेक्षया एकद्वित्रिचतुरिन्द्रियेष्वाद्यं द्वितीयमपि गुणस्थानं, पञ्चेन्द्रियेषु चतुर्द्दशापि २ | कायापेक्षया, पृथिव्यप्तेजोवायुवनस्पतिकायेष्वाद्यं, तेजोवायुवर्जमितरेषु द्वितीयमपि, त्रसेषु सर्वाणि ३ । योगापेक्षया मनोवाक्काययोगेषु त्रयोदश गुणस्थानानि, न चतुर्द्दशं, तस्य निरुद्धयोगत्वादयोगित्वम् ४ । वेदापेक्षया पुंस्त्रीनपुंसक वेदेष्वाद्यानि नव गुणस्थानकानि, अतः अग्रेतनान्यवेदकानि ५ । कषायापेक्षया क्रोधमानमायासु नव गुणस्थानकानि, लोभे दश, ततोऽप्रेतनान्यकषायाणि ६ । ज्ञानापेक्षया मत्यज्ञानश्रुताज्ञानविभङ्गेष्वाद्ये द्वे गुणस्थाने त्रीणिवा, मतिश्रुतावधिज्ञानेष्वविरतिसम्यग्दृष्ट्यादीनि क्षीणकषायान्तानि नव, मनःपर्यायज्ञाने प्रमत्तादीनि क्षीणकषायान्तानि सप्त, केवलज्ञाने प्रान्ते द्वे ७ । संयमापेक्षया सामायिकच्छेदोपस्थाप्ययोः प्रमत्तादीनि चत्वारि, गुणस्थानानि, परिहारविशुद्ध प्रमत्ताप्रमत्ते द्वे, सूक्ष्मसम्पराये सूक्ष्मसम्परायमेकं यथाख्याते उपशान्तादीनि चत्वारि देशविरतौ देशविरतिस्थानमेकं, अविरतौ मिथ्यादृष्ट्यादीनि चत्वारि ८ । दर्शनापेक्षया, चक्षुरचक्षुर्दर्शनयोरायानि द्वादश गुणस्थानकानि अवधिदर्शनेऽविरतादीनि नव, केवलदर्शने प्रान्ये द्वे ९ ।
Page #64
--------------------------------------------------------------------------
________________
RCH
--
--*-*-*-*
लेश्यापेक्षया कृष्णनीलकापोतलेझ्याखाद्यानि चत्वारि गुणस्थानानि, तेजःपद्मयोराद्यानि सप्त, शुक्लायामाद्यानि त्रयोदश, अलेक्यं चतुर्दशम् १० । भन्यापेक्षया भव्येषु चतुर्दशाऽपि गुणस्थानकानि, अभव्येष्वाद्यमेव । ११|| || सम्यक्त्यापेक्षया दायिक विरतादीन्येकादश गुणस्थानानि, औपशामिके अष्टौ, क्षायोपशमिके चत्वारि, साखादनमिश्रयोः स्त्रं स्वम् १२ । संश्यपेक्षया संज्ञिषु चतुर्दशापि गुणस्थानानि, असंजिष्वाद्ये द्वे १३ । आहारकापेक्षया । आहारकेष्वाद्यानि त्रयोदश गुणस्थानकानि, अनाहारकेषु जीवेषु विग्रहगत्यापन्नाः केवलिसमुद्घातगतसयोगिकेवलिनो, योगिकेवलिनश्च १४ । एवं गुणस्थानमार्गणास्थानसंयोगेन जीवानां सत्पदनरूपणा ज्ञेया १॥ अनयैव दिशा अजीवादिशेषपदाथानां प्ररूपणा सुमतिभिः स्वमत्याऽभ्यूह्या, ग्रन्थगौरवभयान्नेह प्रतन्यत, सङ्ख्या युनर्जीवादितत्त्वानां प्रभेदगणना, यदुक्तम्-'चउदस चउदस बायालीसा बासीइ हुन्ति बायाला । सत्तावन्नं बारस, चउनवभेया कमेणेसिं ॥१॥२। क्षेत्रं तु वर्तमानकालविषयीकृतजीवाजीवादिनिवासः, तदेव त्रिकालगोचरं चतुर्दशरज्ज्वात्मकं | श्रुतप्रीतखरूपं जीवाजीवाधारक्षेत्रं, स्पर्शना ३॥ अथ जीवाद्यपेक्षया सादिसान्तसाधनन्ताऽनाद्यनन्ताऽनादिसान्तादिभेदात्कालश्चतुर्द्धा, यदुक्तमागमे-गइ सिद्धा भवियाया, अभविय पुग्गल अणागयद्धा य, तीयद्ध तिन्नि , काया जीवाजीवडिई चउहा ॥ १॥ ४ ॥ अन्तरं तु जीवाजीवाद्युत्पत्तिविनाशविरहकालः ५॥ भावस्त्योदयिकीपशमिकक्षाविकक्षायोपशमिकपरिणामिकसांनिपातिकभेदात्योढा जीवादिषु सम्भवन्ति, यदुक्तम्-दुगजोगो सिद्धाणं,
--*
Page #65
--------------------------------------------------------------------------
________________
ke
केवलसंसारियाण तिगजोगी। चउजोगजुयं चउसुवि, गईसु मणुयाण पण जोगो ६ ॥ अल्पबहुत्वं तु परम्परापेक्षया । |सविशेषा प्रतिपत्तिर्यथा-सङ्ख्याता मनुष्यातेभ्योऽसङ्ख-यातगुणा नैरयिकाः तेभ्यः सविशेषा देवाः तेभ्योऽनन्तगुणास्तियश्च इति ८ । एतैः सप्तभिः सदादिभिः पदैर्बुद्धानां ज्ञातानामपि जीवादिपदार्थानां पुनः पुनः श्रवणमाकर्णनं चिन्तनं पर्यालोचनं संस्तवो भवतीति गावार्थः ॥ १ ॥ ___ अस्मिन् विषये जिनदासश्रावकदृष्टान्तः प्रतन्यते, तथाहि, । इहैव जम्बूद्वीपे द्वीपे निवासिजनजनितहर्षप्रकर्षे श्रीभारते व समस्ति समस्तवस्तुविस्तारमधुरा मथुरा नाम नगरी, यस्यां मनुष्यश्रुतिसीख्यकारिविरावभृद्धंसकभासमाना समुल्लसत्पीनपयोधरान्तःसस्त्रीराजिराभातिवहिनीव । तस्यामनवरतसुगुरुवदननिर्यदमृतायमानविशुद्धसिद्धान्तदेशनाश्रवणसातजिनशासनदृढवासो जिनदासो नाम श्रापकः । प्रतियसति स्म, यस्य मानससरोवरमध्ये गुर्वपूर्वतरभक्तितरङ्गे सद्विचारचतुरः शुचिपक्षः खेलनं स्म तनुते जिनहंसः। तस्य निरन्तरदेवगुरुचरणपरिचरणसमुपार्जितागण्यपुण्यनिवासीभूता समासीत्साधुदासी नाम प्रेयसी, 'श्रीमजिनाज्ञासुदशासनाथे, पुण्यक्रियास्नेहभराभिरामे । यच्छीललीलायितदीप्रदीपे, पतङ्गपोतायितमाप मारः । १।। एकदा ताभ्यां सद्गुरुपादमूले सम्यक्त्वमूलानि द्वादश प्रतानि वीकुर्वद्भयां सावधभीरुतया सर्वथा चतुष्पदपरिग्रह-12 परिहाररूपोऽभिग्रहो जगृहे, तश्च निरतीचारप्रतिपालयद्भ्यां ताभ्यां सुखेन समयोऽतिबाह्यते स्म, कदाचित्काचिदेका
-
-
Page #66
--------------------------------------------------------------------------
________________
S
HARE*
|ऽऽभीरी निग्धमधुरदधिभाण्डशिरस्का जिनदासावासमाससाद, साधुदास्यपि डिण्डीरपिण्डपरिपाण्डुरं दध्युपादाय सादरमाभीरीमुदीरयामास, सखि ! प्रत्यहमेवास्मद्गृहे दध्यानीय विक्रेतव्यं, दास्यामि तवेप्सितं द्रव्यं, तयाप्याभी-11 रिकयोपदेशवत्तद्वचः प्रतिपन्नं, ततः सा सततं दध्याद्यानयन्ती साधुदास्या वेषवारादिप्रदानेन सत्कृता सख्यमभजत् । यतः-दानेन सत्त्वानि वशीभवन्ति, दानेन वैराण्युपयान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दानात्तस्माद्धि दानं सततं । प्रदेयम् । १ । अन्यदाऽऽभीर्या स्वसुताविवाहमहे सपत्नीको जिनदासो न्यमव्यत, तेनापि “क्षणमपि मम नास्त्यागमनावसर" इति निषिध्य मुधिकयैव विवाहोपयोगीनि वस्तूनि तस्मै ददिरे,तैर्वस्तुभिः सरङ्गः करग्रहमहः समजनि,साप्याभीरी खस्थानृण्यमभीप्सुर्निजपरिजनयुता त्रिहायणी गङ्गातरङ्गधवलौ कम्बलशम्बलनामानौ वृषभी श्रेष्टिने उपदीचकार, मास्म भून्मम नियमभङ्ग इति तेन निवारितापि सा तगृह कीलकेऽतौ वृषभौ निबध्य खधाम जगाम,श्रेष्ठ्यपि निजगृहागतस्तो तथास्थौ निरीक्ष्य क्षणं विषध चेति चिन्तयामास, यद्येतो मुञ्चामि तदा पामरनरप्रेरिताऽरुन्तुदतोदनप्रहारविधुरशरीरौ हलशकटवाहनव्यधामनुभविष्यतः, स्थापितौ तु मम नियमभङ्गाय भविष्यतः अतः, कथमहं तयाऽभीर्या | मूर्खलेहेन सङ्कटावटे पातितः, तथापीमावनुकम्पयातः परं परिपालनीयाविति विमृश्य श्रेष्ठी तौ वृषभौ प्रासुकतृणजलादिनाऽनुदिनं पुपोष, अथ पर्वतिथिषु कृतोपवासं गृहीतपौषधं पठितधर्मशास्त्रपुस्तकवाचनपरं जिनदासं दृष्ट्वा ।
१ समुद्रफेण,
*
*
Page #67
--------------------------------------------------------------------------
________________
शती पशू अपि सत्सन्नतिवशाज्जातचैतन्यौ दीयमानमपि तृणादिकं नाभुआताम्" यतः-सङ्गः सर्वात्मना त्याज्यः, सचे-18 त्यक्तुं न शक्यते, । स सद्भिः सह कर्त्तव्यः, सन्तः सङ्गस्य भेषजम् ॥ १॥ ततः श्रेष्ठी तयोवृषभयोरीटक् स्वरूपं वि निरूप्य कृपयैवेयन्तं कालं मया पालितौ सम्प्रति तु विशिष्टधावबोधात्साधम्मिको जाताविति सञ्चिन्त्य च तौ वृषो सहोदराविव मनोहराहारेणापूपुषत् , उभयथापि वृषभपोषनिरतस्य तस्य यान्ति स्म वासराः, अथैकदा भिण्डीरगणयक्षयागोबरले प्रवृने नागरिकनोकरहलादमिकया वाहकेल्यां प्रारब्धायां कश्चिजिनदासस्य परमवयस्यस्तमनापृच्छयैकोदरजातवत्समानौ गिरिशृङ्गवत्तुजपीवरस्कन्धावरिष्ठरत्नवत्सुस्निग्धमुग्धशृङ्गौ कन्दुकववृत्तानो चामरयल्लसत्पुच्छौ । वायुवदधिकवेगौ पुण्डरीककमलबद्धवलौ कौतुकवशादादाय शकल्यामयोजयत् , ततः स गतकृपस्तच्छरीरसुकुमारतानभिज्ञोऽरुन्तुदतोदननोदनेन तुरगादप्यधिकतरं रयं तौ कृषौ कारयन् प्रतिज्ञापूर्वमपूर्वानपि पौरपरम्पराधुरीणान् । विधुरयन् , सर्वत्र जयपताकामवाप्य पुनः श्रेष्ठीगृहे बवा यथागतमगमत् , जिनदासोऽपि कृतजिनपूजः सत्पात्रनिवेशितवित्तो भोजितपरिजनस्तयोधुरन्धरयोः पोषाय हारिचारिकरः समाजगाम, तावप्याराप्रहारनिःसरगुधिरधाराखरण्टितशरीरौ दीर्घनिःश्वासान् विमुञ्चन्तौ निःसहाबुदश्रू वीक्ष्य श्रेष्ठी सकष्टमाचष्ट हा!! केन पातकिना मामननुज्ञाप्यैतौ वृषाचीगवस्थामवापितौ ? तदनु श्रेष्ठी सशोक इय तयोस्तापव्यापनिराफरणाय शर्करामिश्रक्षीरशिशिरकरम्भकादि । यस्तु पुरस्तान्निवेशितवान् , तावप्यत्यन्तव्यथाविधुरितशरीरौ तस्मिन् दृक्पातमपि न चक्राते, अनशनकृतमती श्रेष्ठि
-*-*
444694-44
*
Page #68
--------------------------------------------------------------------------
________________
!
नाप्यनुमानेनाशनपराङ्मुखौ तौ वृषौ ज्ञात्वा भक्तप्रत्याख्यानं कारितौ, ताभ्यामपि शुभायतिभ्यां पथ्यमित्र तदङ्गीश्रेष्ठ्यपि परित्यक्तापरव्यापारः संसारासारतां प्रकटयन्नाराधनापुरस्सरं पञ्चपरमेष्ठिनमस्कारमहामत्रं तयोः श्रुतिपथपथिकतामनैषीत्, तावप्यमृतमिव तं निजकर्णपुटाभ्यां निपीय समाधिनाऽऽयुः परिपूर्य नागकुमारेषु देवत्वे| नोपपद्येतां, अथ कम्बलशम्बली नागकुमारावधिज्ञानेन बेडायामारूढस्य भगवतः श्रीवर्द्धमानस्य मिध्यादृष्टिना | सुदाढनागकुमारेण क्रियमाणं जीवितान्तोपद्रवं विज्ञाय जन्मकृत्यञ्च विमुच्य स्यादाजग्मतुः, तयोस्त्वेकः सुदादेन | सार्द्धं युद्धं चकार, द्वितीयस्तु भगवदधिष्ठितां नावं पद्मिनीमिव करसम्पुटेनोद्धृत्य सरित्परतीरमनैषीत्, ततो महर्षि। कोऽपि सुदाढनागकुमारोऽत्यन्तासन्न च्यवन समयगलद्वलस्ताभ्यां नूतनदेवाभ्यां निर्जितः शृगाल इव पायांचकार, तावपि कम्बलशम्बलौ नागकुमारी भगवतः श्रीमहावीरखामिन उपरि गन्धोदकपुष्पवृष्टिं विधाय भक्त्या तत्पादार - विन्दद्वन्द्वमभिवन्द्य च धाराहत कदम्बपुष्पवद्रोमाञ्चिताङ्गी स्वस्थानमगच्छतां तदनु जिनदास श्रेष्ट्यपि तयोर्नृपभयो - विपत्त्यनन्तरं विशिष्य शश्वदर्हदुक्तशास्त्र परिशीलनेन कतकफलक्षोदेनेवात्मानं जलमिव निर्मलीकृत्यावसाने समाधिपरः सदारः सुरपुरमलंचकार । इति यथा जिनदास उपासकः, समकरोत् परमार्थसुसंस्तवम् । कुरुत तद्वदिमं यदि वः स्पृहा, शिववधूपरिरम्भणकर्मणे । १ । परमार्थसंस्तवे जिनदासकथा |
कृतम्,
Page #69
--------------------------------------------------------------------------
________________
श्रद्धानस्यपरमार्थसंस्तवरूपमाद्यं भेदमुक्त्वा द्वितीयं सुदृष्टिपरमार्थसंस्तवलक्षणं भेदं व्याचिख्यासुराह— गीयत्थचरित्तीण य, सेवा बहुमाणविणयपरिसुद्धा । तत्तावबोहजोगा, सम्मत्तं निम्मलं कुणइ ॥ १० ॥
व्याख्या गीयत्यत्ति, गीतं सूत्रं अर्थस्तद्विचारः, यदागमः - गीयं भन्नइ सुत्तं, अत्थो तस्सेव होह वक्खाणं । उमएण य सञ्जत्तो. सो गीयत्थो मुणेयब्बो ॥ १ ॥ तदुभयं विद्यते येषां ते गीतार्थाः सुज्ञातागमार्थाः, चारित्रं सर्वविरतिरूपं पृथिव्यादिजीवरक्षणात्सप्तदशभेदम्, यदागमः - पुढवी आऊतेउवा उवणस्सहतसाइअज्जीवे । हुप्पेपमज्जण - परिद्ववणमणोवईकाए ॥ १ ॥ अथवा, पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयवि - रतिश्चेति, संयमः सप्तदशभेदः ॥ १ ॥ तद्विद्यते येषां ते चरित्रिणः संयमयुक्ताः गीतार्थाश्च चारित्रिणश्च गीतार्थचारित्रिणस्तेषां च शब्दात्सम्यग्ज्ञानिनां सम्यग्दर्शनिनामपि, सेवत्ति, सेवा परिचरणा, किम्भूता ? 'बहुमानविनयपरिशुद्धा' तत्र बहुमानमन्तरङ्गा प्रीतिर्विनयो मनोवाक्कायैः प्रणमनं ताभ्यां परिशुद्धा निर्मलीकृता, अन्यथा वागुरिकनमनवत्सेवनं निष्फलं, ' तत्ताववोह 'त्ति, तत्वानां प्राक्प्रतिपादितखरूपाणां जीवानां (जीवादीनां ) योऽवबोधो यथावत्तया परिज्ञानं तस्य योगः सम्बन्धस्तस्मात्, 'सम्मत्तंति, सम्यक्त्वं सम्यग्दर्शनं 'निर्मल' आकाशस्फटिकमिव स्वच्छं करोति वित्त इति गाथार्थः ॥ १० ॥
Page #70
--------------------------------------------------------------------------
________________
RRORNik
अत्रार्थे पुष्पचूलोदाहरणं तथाहि
अत्यि इह भरहवासे, बहुभहा पुप्फभहिया नयरी । जसु परिसरंमि तरुणिव्व, वह सुपओहरा गङ्गा ॥ १ ॥ तत्थासि सकुलकेऊ, रिउकुलकेऊय ककेटजियो । जना बारे उसी रेहइ, विजयसिरी-2 वेणिदण्डुव्व ॥ २ ॥ सुद्धमई हंसगई, विणयवई नयवई सुसीलबई । देवगुरुविहियपणई, तस्स पिआ आसि पुप्फबई ॥ ३ ॥ विसयसुहमणुहवंताण, ताण मिहुणं मणोहरं जायं । तणओ य पुप्फचूलो, तणया पुण पुप्फचूला य ॥ ४ ॥ समगं रममाणाणं, समरूवाणं पवड्डमाणाणं । निरुवमपिम्मपराणं, ताणं वचन्ति दियहाई ॥ ५ ॥ कइयावि कामलीला-वर्णमि तारूपणयंमि बट्टन्ता । ते नियवि नियो नियमाणसंमि इय चिन्तिउं लग्गो ॥ ६ ॥ जह एयाण परप्परपिम्मपराणं समाणरूवाणं । कहविहु कीरद पिरहो, ता नूणममङ्गलं हुज्जा ॥ ७ ॥ तो एयाणं करगहमङ्गलकरणंमि निम्मिए सन्ते। विहिणो अउव्वविन्नाणपयडणं सहलयं होइ ॥८॥ अहमवि विरहं एयाणमक्समो. पिक्खिउं मणागपि । तणयतणयाण पाणि-गहणमओ कारवेमि लहु ॥९॥ तो मन्तिपमुहनायरलोए सहाविउं निवो भणइ । अन्तेउरंमि रयणं, उप्पजइ तस्स को सामी ? ॥१०॥ ते विहु भणन्ति सामिय ! सवलम्मिवि मण्डलं-18 मिजं रयणं । उपज्जा तस्स पहू, निवो किमंतेउरगयस्स? ॥११॥ नियदेसे जं रयणं, जायइ जणउव्व तं जहिच्छाए। विणिवेसन्तो सययं, वारिजइ केण धरणिधणो ? ॥१२॥ इय तव्वयणछ(ब)लेणं, छलप्पहाणो नरेसरो हिट्ठो । लोय-14
Page #71
--------------------------------------------------------------------------
________________
समक्खं नियदा-रगाण कारेह करगहणं ॥ १३॥ पुष्फबई तम्भज्जा, सावयधम्मुज्जया अकज्जाओ । वारंतीवि न गणिया, भूवहणा कुम्गगहिणा ॥ १४ ॥ सिरिपुष्फचूलकुमरो, विसयमुहं तीइ पूप्फचूलाए । सद्धिं अणुहबमाणो, ममेइ कालं निमेसुव्य ॥ १५ ॥ कमसो अकित्तिकदम-मलिणे निवपुप्फकेउयंमि मए । सिरिपुष्फचूलराया, पालइ नीईइ महिवलयं ॥ १६ ॥ तइया अकजकरणा-चसरे पदणा विमाणिया सन्ती । पुप्फबई निवेया, पडिचन्ना जिणवरचरितं ॥ १७ ॥ निवजं पयजं, पालिय खालियपमायमलपडला । सा मरिऊणं सुहझाणसङ्गया दिवि सुरो जाओ ॥ १८ ॥ ओहि जाब पउंजइ, सो तियसो ताव सोयरेण समं । पिक्खेचि पुष्फचूलं, भोगपरं चिन्तिउं] लग्गो ॥ १९ ॥ मम आसी पुवभवे, पाणाओ(उ)वि वल्लहा सुया एसा । ता तह करेमि अहुणा, जेण न नरए फुडं पडइ ॥ २० ॥ इय चिन्तिय पडिबोहण-विहियमई पुप्फवइ वरो अमरो । निसि सुत्ताए सीए, नरयदुह दसए। एवं ॥ २१॥ साहाविय तिसु उण्हा, मीस चउत्थीइ सीय उवरितिगे। परमाहम्मियअन्नुन्नुदीरणा वेयणा तत्थ ॥२२॥ अइसकडमुहघडियालयाओ असुरेहिँ फडुरडतसरा । कड्विजन्ति हु केई, जन्ताओ लोहतन्तुष ॥ २३ ॥ ताडिजन्ति | य केई, सिलायले बजकण्टयाइण्णे । असुरोहिं गहियचलणे, खालणपारद्धवसणं व ॥ २४॥ पीडिजन्ति य केई, उच्छु पिव लोहजंतममि । करवत्तेहिं केई, दारुच वियारियजन्ति ॥२५॥ आलिकाविजंती, केई लोहित्थिमग्गितवियतणुं । खाविजन्ति समंसं, छिन्देउं केवि छुरियाहि ॥ २६ ॥ तिण्हातरला केई, पाइजती य उण्हतउयाई । केबिहु
44-4
-
4
Page #72
--------------------------------------------------------------------------
________________
3
जलिरंगारे, खाविजंती हकिलन्ता ॥ २७ ॥ राइयपमाणखण्डे, काऊणं केवि कडुरडंता वि । कुम्भीपाए पावा, [ पचन्ति य सागपत्तं व ॥ २८ ॥ अइउण्हतावियासुं, केवि तलिज्वंति पप्पडुध फुडं । चूरिजंति य केई, घडच मुग्गरपहारेहिं ॥ २९ ॥ केवि विपिननीरपूर भरियाए । वेयरणीए दत्ति - पुकरन्ता विविजन्ति ॥ ३० ॥ केई तीए पुलिणे, बसहुब महाभरं वहिज्जन्ता । पलयाणलपज्जलिए, भट्टे चणयब फुट्टन्ति ॥ ३१ ॥ छायत्थिणो य केई, असिवणपत्ता समीरखित्तेहिं । सव्वंगं छिज्जन्ती, पहरणसरिसेहिं पत्तेहिं ॥ ३२ ॥ इय नेरइयसरूवं, सुदारुणं पासिऊण पडिबुद्धा । सुरहिच वग्धतत्था, सहब परपुरिसकरपुट्ठा ॥ ३३ ॥ हंसिब सेणन (त) ट्ठा, मूसिव विडाल - दंसणपलाणा । सा पुप्फचूलजाया जाया भयवेविरसरीरा ॥ ३४ ॥ जुगलं | अप्पाणं नरयगयं व पिक्खमाणा मणमि संबुद्धा । सर्व्वं सुविणसरूवं, सा साहइ निययदइयस्स ॥ ३५ ॥ सोबिड तीए दुसुविणउवसमणत्थं पभूयविभवेहिं । सन्तियनिउणजणेहिं, कारवइ सन्तियं कम्मं ॥ ३६ ॥ पुचं व पुष्फला, सुयापबोहाय पुप्फवइतियसो । वारं वारं नरए, दंसइ साबिहु भाइ पहणो ॥ ३७ ॥ तो सो गोसे नियपिययमाह सहिओ सांगओ सबे । दंसणिणो आणाविय, नरयसरुवाइ पुच्छे ॥ ३८ ॥ तेविद्दु भणन्ति नरवर ! दारिहं रोगसोगसन्तावा । परवसभावो गुत्तीर, ठाणमिय नरयचिण्हाई ॥ ३९ ॥ सुमिणविसंवायाओ, तत्रयणमसधयं वियाणित्ता । भोडेऊणं वयणं, ते लहु देवी विसजेई ॥ ४० ॥ रण्णा अण्णयपुत्तायरिओ हकारिकण अह पुट्ठो । जहठियनरयसरूवं, तेसिं पुरओ परूबेड़ ॥ ४१ ॥ देवी
Page #73
--------------------------------------------------------------------------
________________
भणेइ भयवं! ममं व तुम्हेहि सुविणमझमि । किं नरयाण सरूवं, सयलंपि पलोइयं एयं १ ॥ ४२ ॥ सूरीवि भणइ । भहे !, सुविणेण विणावि जिणवरागमओ । जाणिजइ अम्हहिं, लोयसरूवं असेसपि ॥४३॥ तो निवजाया पुच्छइ, भयवं ! विहिएण केण कम्मेणं ? । जीवा पावन्ति इमाणि, नरयदुक्खाणि तिक्खाणि ॥४४॥ अण्णियपुत्तो साहइ, कुणिमाहारे सया पसत्ताणं । महरम्भमहपरिग्गह-पसत्तचित्ताण सत्ताणं ॥ ४५ ॥ पश्चिंदियघाईणं, गुरुप४ डिणीयाण रुद्दझाणीणं । नरए हवेइ पडणं, उलालियदण्डनाएण ॥ ४६ ।। जुयलं । इय कहिऊणं अण्णिय-पुत्ता
यरिया गया नियं ठाणं । जणणीदेवोवि तओ, तीसे दंसेइ सग्गाइं ॥ ४७ ॥ तत्थ य तियसा मणिमयविमाणमालानिवाससुहसुहिया। अमरतरुनियरपूरियसमीहियत्था अइपसत्था ॥४८॥ कुण्डलतिरीडहारप्पमुहाहरणेहि है।
भूसियसरीरा। नियकंतकन्तिपूरेहि, पूरियासेसदिसिविदिसा ॥ ४९ ॥ अरयंबरवत्थधरा, अणमिसनलिणोवमाणनय-है। रणजुया । अमिलाणपुप्फमाला, घोलिरगलकन्दला सययं ॥ ५० ॥ देवंगणागणेहि, सह विसयसुहं सया समाणन्ता।
बहुविहजलाइकीलापसत्तचित्ता दुहश्चत्ता ॥५१॥ गामसरताणमुच्छणमुच्छियवरगीयसवणनिहुअमणा । ताललय-14 *माणरम्मं, नटारम्भं पलोयन्ता ॥ ५२ ॥ सयलजगलोललोलाकोडिहिं पिहु न वण्णिउं सकं । ईसरियमणुहवंता, चिट्ठन्ति पगिट्टतुट्ठमणा ॥५३॥ षडिः कुलकम् ॥ इय पिक्खिउण सुमिणे देवसरूवं सकोउगा देवी । पडिवुझिऊण पहणो, जहट्ठिअं कहइ बुत्तंतं ॥५४ ॥ गोसे तोसेण निवो, दसणिणो आहवित्तु पुच्छेइ। किं सग्गस्स सरूवं ?
Page #74
--------------------------------------------------------------------------
________________
तेसिं एगो कहह एवं ॥ ५५ ॥ पियसनमाओ अबरो, सग्गो नो अत्थि इत्थ भुवर्णमि । अवरो भणेइ जंज, सुहजणयं स स हवइ सग्गो ॥५६॥ एवं सग्गसरूवं, तकहियं पुप्फचूलनिवदइया। नो मन्त्रेइ जओ सा, तद्दिढठिई सयं । सुविणे ॥ ५७ ॥ अह हक्कारिय रण्णा, अण्णियउत्तो नमित्तु परिपुट्ठो । तियसालयस्सरूवं, जहट्ठियं साहए सचं ॥५८॥ तं सुणिय पुप्फचूला, विणयावणया भणेइ गुरुपुरओ । भयवं! ममं व सुविणे, किंतुम्हिवि पिक्खिया सग्गा ॥ ५९ ॥ वागरह गुरू भद्दे, ! जिणवयणपईवभासियमणाणं । सग्गसरूवं अन्नंपि, सबमम्हाण पुण पयडं ॥६॥ निवदइयावि पमाणं, जिणवयणं चिय मणमि जाणित्ता। पुच्छेइ गुरुं सग्गो, पाविजइ केण कम्मेणं? ॥६१॥ तो वागरह गुरू विहु, भद्दे ! जिणदेसियाइ दिक्खाए । सधसुहाणं ठाणं, लन्भइ सग्गोऽपवग्गोवि ॥ ६२॥ इय सुणिय भग्ग-1
दुग्गइमग्गा रगतरङ्गसंवेगा। श्रीपुप्फचूलनरवरपाणपिया विनवेइ गुरुं ॥ ६३ ॥ भयवं! दइयं पुच्छिय, पवजं तुम्ह | ४ पायमूलंमि। गहिउं नरजम्मफलं, सुहफलफ(क)लियं करिस्सामि ॥६४॥ इय भणिरी नियमज्जा, नमिऊण गुरुं विसजए।
हरिसा। तत्तो नियदइयं पइ, जंपइ महुराइ वाणीए ॥६५ ॥ तुम्ह पसाया सामिय ! भोगुवभोगा भए सया भुत्ता ।। इहिं कुणह पसायं, पचजं जेण मिण्हेमि ॥६६ ॥ तमयण्डबजपायं पिव सुणिय वयं निको पर्योइ । सुयणु!! मह पिम्मपउमं, मा उम्मूलेसु करिपिच ॥६७ ॥ सत्तङ्गसङ्गयं पिहु, रज्जं अन्तेउरं तहा नयरं । मह तुह विरहे। ससिमुहि !, सुन्नरणं य पडिहाई ॥ ६८ ॥ अह चिट्ठसि न कहंपिछु, तो तं अङ्गीकयषया सन्ती । गिण्हसु महगिह
Page #75
--------------------------------------------------------------------------
________________
%
***
%
***
भिक्खं, जेणगुजाणामि दिक्खलं ॥६९ ॥ हसलो तजि पहिवजितं वयणममयपाणं व । दीणाइयाण दाणं, दाऊणं कप्पवलिव ॥ ७० ॥ सपथाभयदाणं, उग्धोसिय चेइएसु तह पूर्य । काऊण दइयकारियनिक्खमणमहूसवुकरिसा ॥ ७१ ॥ गन्तूण अपिणयासुयगणहरपासंमि पुप्फचूला सा । पडिवजह पवज, बीयंपिव मुक्खरुक्खस्स ॥ ७२ ॥ (तिहिँ कुलयं) महणासेवणसिक्ख, सम्मं सा सिक्खिउं महादक्खा । सजाया गरुयाणं, सङ्गो हि गुणावहो होइ ॥ ७३ ॥ अह नाणेणं नाउं, बारससंघच्छराइँ दुमिक्खं । अग्णियउत्तायरिओ, गच्छं पड़ जंपए एवं ४॥ ७४ ॥ वच्छा! गच्छह तुन्भे, दुभिक्खाओ सुभिक्खदेसेसु । जवाबलपरिखीणा, चिहिस्सामो इहेवऽम्हे ॥७५॥
पुहवितललुलियसीसा, सीसावि भणन्ति नेरिसं जुत्तं । तुम्ह पयपउममूलं, मुत्तुं अम्हाण पुण गमणं ॥ ७६ ॥ तो है नमिय पुप्फचूला, विनवइ गुरुं मुणिन्द ! तुम्हाणं । पुण्णोदएणं लद्धं, सुस्सूसमहं करिस्सामि ॥ ७७ ॥ उस्सग्गववायविऊ, अणुचियमवि तीइ साहुणीइ गिरं । पडिवजिऊण गच्छं, सुभिक्खदेसंमि पट्ठवइ ॥ ७८ ॥ अह पुप्फचूलअन्तेउराओ गहिऊण सुद्धमाहारं । वियरेइ पुप्फचूला, गुरूण परमाइ भत्तीए ॥ ७९ ॥ एवं सया गुरूणं, एगग्गम
ण सा परमभत्तिं । कुणमाणा सुहझाणा, पावइ वरकेवलं नाणं ॥ ८॥ सा जायकेवलावि हु, वेयारचं विसे
सओ गुरुणो । आगममणियं अत्थं, सबवयन्ती विणिम्मेइ ॥ ८१ ॥ जो जस्स य जारिसयं, सुद्धिं भत्तिं कुणन्तओ, 12 होइ । सो तस्स तारिसं चिय, कुणेइ जा नजइ न नाणी ॥ ८२ ॥ नाणेण सा गुरूणं, सघाइँ मणिच्छियाई पूरंती।
*
*
*
Page #76
--------------------------------------------------------------------------
________________
तेहिं घुत्ता वच्छे ! कहं तुहं इय वियाणेसि ? ॥८३॥ पभणेइ पुप्फचूला, भयवं! पगिइं तुमाण जाणेमि । जो जं खु सया सेवइ, सो जाणइ तस्स सम्भावं ॥ ८४ ॥ कइया सा वरिसन्ते, घणेऽसणं आणिऊण वियरन्ती । गुरुणा वुत्ता जाणंतियाऽवि किं वच्छि! भुल्लेसि? ॥ ८५ ॥ साऽवि पयंपइ भयवं! आउकारण बजिए मग्गे । पिण्डं आण-1 न्तीए, मज्झं दोसो न कोवि हवे ॥ ८६ ॥ अचित्तं पुण मग्गं, जाणेसि तुम कहन्ति ? गुरुपुट्ठा । सा भणइ केवलेणं, सवं पचक्खयं मज्झ ॥ ८७॥ सूरीवि चिन्तए जं, मए दुरप्पेण केवलन्नाणी । आसाइओ तोऽहं, किं भवो दूरभव्यो वा ? ॥ ८८ ॥ तो जाणिऊण गुरुणोऽभिप्पायं सा भणेइ सुरसरियं । तुम्हं तरंताण फुडं, भविस्सइ केवलं नाणं | ॥ ८९ ॥ अह सूरी गंतूणं, गंगाए बहुजणेण परियरिओ । आरुहई नावाए, लाहत्थे को न उज्जमइ ? ॥९० ॥ जत्थ । पएसे सूरी, उबविसइ तत्थ बुट्टए नावा । तो लोओ नियजीवियलुद्धो तं खियह जलमज्झे ॥ ९१ ॥ तत्थ पडन्तं १ पवयणपडिणीया खुद्दवन्तरी सूरिं। पोएइ तिसूलेणं, जओ खलाणं को करुणा? ॥ ९२ ॥ सूरीवि नियं पीडं, अवमन्निय चिन्तए कहं देहो । आउकायाईणं, जीवाण खयंकरो मज्झ ॥९३ ॥ इय जीवदयासारं, भावं भावंतओ।
मणे सूरी । आरुहिय खवगसेणिं, अन्तगडो केवली जाओ ॥ ९४ ॥ सियझाणंमि चउत्थे, ठिओ तो निव्वुइं गओ, | सूरी । तत्थ य निघाणमहं, देवा देवीउ अकरिंसु ॥ ९५ ॥ तप्पभिइ तत्थ ठाणे, लोइयतित्थं पयाग इय नाम ।
सुपसिद्धं सजायं, कामियदाणाओ लोयम्मि ॥ ९६ ॥ इत्तो य पुप्फचूला, सियझाणेणं खवित्त कम्माई। निन्वा
*SHRESTHA
Page #77
--------------------------------------------------------------------------
________________
*ॐ*
IPणमणन्तसुहाण भायणं अत्ति सम्पत्ता ॥९७॥ इत्थं पसत्यं सिरिपुप्फचूलावुत्वं निसामित्तु विवेइलोया ! । सया गुरूणं चरणाण सेवं, कुणेह मुनाझं हि जहा रह ॥६॥
इतिसुदृष्टपरमार्थसंतवे पुष्फचूलाकथा । श्रद्धानस्य सुदृष्टपरमार्थसस्तवरूपं द्वितीयं भेदमुक्त्या तृतीयं व्यापनदर्शनलक्षणं भेदं व्याचिख्यासुराहवावन्नदंसणाणं, निण्हवहाच्छन्दकुग्गहहयाणं । उम्मग्गुवएसेहि, बलावि मइलिजए सम्मं ॥ ११ ॥
व्याख्या-यावन्नत्ति, अनन्तधात्मके वस्तुनि इतरधर्मप्रतिक्षेपेणान्यतरधर्मवीकाराध्यवसायजनितैकैकनयव्यामोहवशसभातमिथ्यात्वोदयेन व्यापन्नं नष्टं दर्शनं सर्वनयमयवस्तुबोधरूपं सम्यक्त्वं येषां ते न्यापन्नदर्शनास्तेषां, प्रत्येकनयाजीकरणमेव मिथ्यात्वं, यतः-“जावइया बयणपहा, तावझ्या चेव हुन्ति नयवाया । जावइया नयवाया, तावइयं चेव मिच्छत्तं ॥१॥" निण्हवत्ति—यथावस्थितं समस्तवस्तुप्रतिपत्तावप्येकत्र कुत्रचिदर्थेऽन्यथाप्रतिपत्त्या यथावजिनवदनविनिर्गतयचनं निहवते ऽपलपन्तीति निहवा मिश्यादृशः, उक्तञ्च-“पयमक्खरं पि इक, जो न रोएइ सुत्तनिद्दिढ । सेसं रोयंतो वि हु, मिच्छट्ठिी मुणेयधो ॥१॥" अहाच्छन्दत्ति-यथाकथञ्चित्स्वमनीषिकया गुरुसि
द्धान्तनिरपेक्षतया च सर्वधर्मकत्येषु च्छन्दोमनोऽभिप्रायो येषां ते यथाच्छन्दसः, यदक्तम्-"उस्सुत्तमणवइ, सच्छ-11 शन्दविगप्पियं अणणुवायं । परतत्ति पयत्तेति, तेण य इणमो अहाच्छन्दो ।। १॥" कुग्गहत्ति-शाक्यादिकुदृष्टिसृष्टि-18
***
***
***
**
**
Page #78
--------------------------------------------------------------------------
________________
| महावासनामलमलिनखान्तस्य जीवस्य हेतुयुक्तिस्पष्ट दृष्टान्तशतसहस्त्रैरपि नीलीरक्तवासोवद्वदुशोऽपि प्रक्षाल्यमानस्य तत्तत्संस्कारानुवर्त्तनरूपः कुत्सितो ग्रहः कुग्रहस्तेन हता अर्थापत्त्या दुर्गदुर्गतिपातेन नाशं नीताः, निवाश्च यथाच्छन्दसश्च कुग्रहहताथ निहवयथाच्छन्दः कुग्रहहतास्तेषाम् । उम्मग्गत्ति अर्हत्प्रणीत क्षायोपशमिकभावरूपसन्मार्गपरित्यागात्मकः शाक्यशैवनास्तिकादिशास नस्वीकारात्मकश्च य उन्मार्गस्तस्योपदेशाः, ते चामी - "सृही शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराह्ने । द्राक्षावरान गोभयसिंहेन दृष्टः ॥ १ ॥ न मांसभक्षणे दोषो, न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला || २ || पिब खाद च जातशोभने,! | यदतीतं वरगात्रि ! तन्न ते । न हि भीरु ! मतं निवर्तते, समुदायमात्रमिदं कलेवरम् || ३ ||" इत्यादि मुग्धजनवित्रतारकरूपास्तैः, 'बलादपि' हटादपि 'सम्यक्त्वं मलिनीक्रियते' तत्सम्पर्काद्दर्शनहानिरेवेति गाथार्थः । अत्रार्थे रोहगुप्तकथा, तथाहि - इहेव भारहे वासे जणमणरक्षिया अत्थि अंतरंजिआ नाम नयरी, 'जीए जिणहरसिरठियसुत्रण कलसेोहिँ जलहलन्तेहिं । सहसकरसहससंकं, पहियजणो कुणइ पहरयाणं |१| तत्थासी पचत्थिपत्थिवागरिसियरायसिरी बलसिमेरी नाम राया। 'हयअरिपुरन्धिसंजणियनयणुण्डंसूहिँ जस्स जसवल्ली । १।' चुज्जं सित्ता विसयत्तमुव्वहन्ती समुल्लस इ । १ । ' तत्थ य बहुविहलद्धिसमिद्धविज्ञातजियसुरसूरी आसि सिरिगुत्तो नाम सूरी । 'कुन्दुज्जलगुणमुत्साहलाहं (ई) गहिऊण जस्स भव्वजणो । देसेसु विक्किणन्तो, नूणमुवज्जेह परमसिरिं । १।' एगया तस्स सोयरो सीसो य असेसकलाकला -
Page #79
--------------------------------------------------------------------------
________________
*CAXXXKAKAR
जुत्तो रोहगुत्तो नाम गामन्तराओ गुरुचरणवन्दणत्यं आगओऽन्तरजियाए पुरीए । तत्थ य एगो परिवायगो अहं-15 कारविकारनडिओ । जम्बूद्दीवमझे मज्झसमो अन्नो वाई नस्थित्ति करधरियजम्बूयतरुसाहो ।मा मे पभूयविजाहिं पुट्टो र फुहिहित्ति सुदिढलोहमयपट्टपिणद्धोयरो । तिहुयणेवि मह सरिसो कोवि उ कलाकलावकलिओ पुरिसो नत्थिति पहुपडहं नयरे उग्घोसावन्तो तियचउक्कचच्चरेसु सुइरं परिम्भमइ, कस्स न होइ नियचित्तनिम्मिओ गयो ? हरिसप्पगरि-2 साय, यतः--"टिट्टिभः पादक्षिष्य, ते भाभयाड्डवः । खचित्तनिर्मितो गर्छः, कस्य न स्यात्सुखप्रदः? ॥१॥" तओ लोएण से “पुटसालुत्ति" नाम कयं, अन्नया रोहगुत्तेण गुरुपायमूले गन्तूण गमणागमणमालोयन्तेण तेण कहिओ र पडहच्छिवणबुत्तन्तो, गुरुहि पि साहियं यच्छ ! तए न सम्पयं सम्पयं कयं, जं सो विज्जाबलिओवाए पराजिओऽवि
देयाहिडियखुद्दविजं पउंजन्तो केण धरिजह? अन्नं च सत्तवसणं व दुरुत्तराओ बिच्छुयसप्पमुसयहरिणसूयरकायसउणि-5 पमुहाओ सत्त विजाओ महारुहाओ वाए पराजियम्मि पडियाईणमुवद्दयन्ति, तो रोहगुत्तेण भणियं-भयवं ! पलाय|माणेहिं अहुणा कहँ छुहिजइ ? विग्घभयेणारम्भियमत्थमुज्झन्तेहिं नियचित्ताओवि लजिजइ । यदुक्तम्-"प्रारभ्यते । न खलु विघ्नभयेन नीचैः, प्रारभ्य विघ्ननिहता विरमन्ति मध्याः । विनैः पुनः पुनरपि प्रतिहन्यमानाः, प्रारब्धमुतमगुणा(जना) न परित्यजन्ति ॥१॥” इय तेण विन्नत्ता गुरुणो बिचिन्तिउंलग्गा, न एस दवाणुओगस्स सिद्धन्तस्स जुग्गो, उक्तञ्च-"आमे घडे निहितं, जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं, अप्पाहारं विणासेइ ॥ १॥"
और
Page #80
--------------------------------------------------------------------------
________________
तहावि जिणसासणस्स सञ्वहा ओहावणा रक्खियच्या, पभावणा (य) कायव्वा, अन्नद्दाऽर्णत संसारपडणदण्डो । तओ गुरूहिं परिव्वायगविज्जापडिवक्खभूयाओ मउरी नउली- बिराली - बग्घी - सिंही-उलूई - सेणीसन्नाओ सत्त विजाओ पढियसिद्धाओ, अन्नं च रओहरणमभिमन्तिऊण दाऊण भणियं च - जया कोवि भयंकरो उवसग्गो उप्पज्जइ, तइया अणेण रओहरणेण ताडिओ सो पलयं गमिही, सक्कोवि एयप्पहारेण सग्गाओ दडउव्व खडहडिउं पडह, अन्नस्स का बत्ता ? । इय गुरुदत्ताओ विज्जाओ गहिय सो हरिसुप्फुल्लगलजुयलो, सिरिबलसिरिराइणो अत्थाणमण्डवं पविट्टो, तस्स परिव्वायग (स्स) माणमलणत्थं, तत्थ वाइपडिवाइस भसहाबद्दरूवाए चउरङ्गट्टिईए ठावियाए सहाए खुद्दमाणसो परिव्यायगो चिन्तिउं पउत्तो - अन्नमयपक्खेहिं गहिएहिं ममेस निम्गहिहिद, तओ एयस्स चेव पक्खं कक्खीकरेमि, जेण जिणमुणिमेयं सुहेण विजिणेमि, तओ तेण परिव्यायगेण जीवअजीव पक्खरांसिजुयलमङ्गीकयं । अणेण दुट्टेण अम्हाणं चेय पक्खं कक्खीकयन्ति चिन्तिय सो रोहगुत्तो अप्पडियपडिभुलासवसेण जीवअजीवनोजीवरासित्तयमङ्गीकरेइ, तत्थ चेयणलक्खणा जीवा एगिन्दियादया, अचेयणा घडपडकडप्पमुहा अजीवा, चेयणाचेयणरूवा च्छिन्नपुच्छाइया घिरौलीयाहया नोजीवा, एवं सग्गमञ्जुपायालभेयओ लोगट्टिई वि हु तिविहा, अईयाणागयवट्टमाणभेयओ कालोवि तिविहो, आइमज्झावसाणभेयओ दण्डाइया वि सव्वे पयत्था तिविहत्ति ठावयंतेण तेण परिव्वायगो निरुत्तरीकओ, सयललोगसमक्ख मेएण वाए अहं जिओ, अओ विज्वंतरेणऽवि एसो विजेयच्युत्ति विमंसिऊण तेण पुट्टसालेण
Page #81
--------------------------------------------------------------------------
________________
तभक्खणत्थं तिक्खकंटया विम्या मुक्का । मुणिणावि तचूण्णणकरा अइतिक्खचंचूणो सिहंडिणो संमुहं पेसिया । तओ जिनसागाचीएका राम बहाणपणा फारफुकारवियारभीसणा विसहरगणा पउंजिया, मुणिणावि तम्भक्खणकए।
निसियदसणुद्धरा नउलपरम्परा पेसिया । तओ भिउडीभीसणभालबट्टेण तेण तम्घायणत्यं कयंतविदूसया मूसया पणुEM लिया, साहुणावि ते अइकरालेहिन्तो बिरालेहिन्तो मुसुमूराविया। तओ कुदिष्टिणा तब्भयवियारणत्यमुत्तुङ्गकुडिलनि
सियग्गसिङ्गा कुरक्षा पयडीकया, अणगारेणावि तन्विणासणपवीणा पसारिआणणा घुरघुरन्ता सिग्छ वग्घा विउ-18 विआ । तओ पावेण तप्पडिकूला अइकरालदसणमालाविलोललोला कोला पयडिआ, मुणिपश्चाणणेणावि, पसारियाणणे पञ्चाणणे निम्मिऊण ते खण्डीकारिया। तओ पासण्डिणा तक्खण्डणपण्डियाणं वायसाण सिन्नं पणुन्नं, जइणावि तविग्यनिग्घायणत्थं घोरघुक्कारक्खेवहरियदसदिसिमुहा (नु !) भूयसमूहा निउंजिया।तओ दुष्टज्झवसारण है धिज्जाइएण निविडकडचक्षुपुडतडपाडियपडिवक्खवक्खं सउणिलक्खं सज्जीकयं, समणेणावि तब्भयविहण्डणअइस-1 मत्थं सेणसत्थं वित्थारियं । तओ पओसदूसियमाणसेण उण्हनिसासे विमुञ्चन्तेण अत्ताणं विजियन्ति मन्नन्तेण सियभिक्खुनिग्घायणत्यं खरखुरप्पहारखणियखोणिमण्डला खरमहिला सजिया, निग्गन्धेणावि गुरुपसाईकयरओहरणेण सा मत्थए ताडिया रोसभरभरियहियया तस्स परिवायगस्स सीसे मुत्तपुरीसे काऊण सव्वेसिपि रायाइलोयाणं पिक्खंताणं भयत्तट्ठा नट्ठा । तओ परिव्यायगो लोएहिं खिसिज्जमाणो जयइ जयइ जिणसासणंति पसंसन्तेणं राइणा
5THANI
Page #82
--------------------------------------------------------------------------
________________
वि स परिव्वायगो सबिसयाओ निव्यासिओ, वह समुद्धविजयपत रोगु सिरिगुत्तायरियाणं पासे तं जहट्टियं आलोयन्तो गुरुहिं बुत्तो, वच्छ! उट्टन्तेणं तए किं न जम्पियं ? जं जिणमए जीवाजीवरूवे दुबे रासी परुषिए, मया उण परवाइविजयनिमित्तं मिच्छारूवं जीवाजीवनोजीवरूवं रासित्तयं पण्णवियं, तत्थ मे मिच्छामिदुक्कडन्ति । ता अहुणावि तत्थ गंतूण साहसू, सो नेच्छइ, जओ मए चउरङ्गाए रायसहाए एस अत्थो टायिओ तत्थ इह (एव) मन्नहाभणतस्स ओहावणा मे महई उप्पज्जद । तओ पुणो पुणो गुरूहिं सासिओ आसुरुत्तो रोहगुत्तो पडिमणइ को इत्थदोसो ? जहट्ठियत्थपरूवणेणं । गुरूहिं भणियं एवं जिणसासणस्स आसायणा कया होइ। तओ सो कुग्गहग्महिओ गुरूहिं सह विवहउं लग्गो । अह आयरियावि रायसहाए गंतूण भणन्ति, अम्ह सीसेण उस्सुत्तो वृत्तो, जओ जीवाजीवरूयं रासिज्जुयलमत्थि, न नोजीवरूषो रासी अस्थि, इय सुच्वा परोहंतरोसङ्कुरो रोहगुत्तोचि तत्थागन्तूण सूरिहिं सद्धिं विवहउं सज्जीभूओ, एवं विवयमाणाणं गुरुसीसाणमेगदिणंव छ मासा वकन्ता, अह रष्णा सूरिणो विष्णत्तातुम्हाण वायाओ अम्हाणं सव्वाई रायकज्जाएं सीयन्ति, अणिडिया एसा वायगुट्टी न तुहिं जणेइ, तओ सूरीहिं वज्जरियं - महाराय ! निरत्ययमेव एस इत्तियं कालं घरिओ, गोसे उण एवं वाएण मुसियसव्त्रस्सं करिस्सामो, जयपत्तं च गहिस्सामो । तओ गुरूसीसा बसहिं गया । पभाए उण ते दोचि गुरुसीसा रायसहंगया । तत्थ सूरिणो रायं भणन्ति, अम्हाणं परिक्खा कुत्तियावणे किज्जउ, जओ तत्थ सव्वाणि वत्थूणि विजमाणाणि भवन्ति, इत्थंतरे
Page #83
--------------------------------------------------------------------------
________________
२-५३-काल
पत्थिवपञ्चक्खं सूरिहिं सासणदेवी पयडिया भासिया य, जीवेऽजीवे य पयत्थे आणिऊण दंसेहि, तओ सावि जीवे अजीवे य पयत्थे दंसेइ, नोजीवे उण कत्थवि न संतित्ति भणंती सासणदेवी तिरोहूया। तओ इचाइयाहिं चउयालीसाहियसयमियाहिं आवस्सयमहागंथविवरणपवंचियाहिं पुच्छाहिं सूरिहिं निरुत्तरीको रोहगुत्तो, तओ जय जय (जयइ जयइ) सिरिवद्धमाणसामिति उग्धोसंतण चांवेहसिरिसमणसंघेण जिणभवणेसु पभूया पभावणा कया, जंच रुडेहिं गुरुहिं तस्स कुसीसस्स सीसे खेलमत्तयरक्खा पखित्ताऽऽसी, तं चेवायरंतो सो गच्छाओ निवासिओ, तओ सो दुरप्पा वेसेसियसुत्ताणि काऊण उलूयगुत्तत्तणो उलूय एसत्ति जणेहिं भणिजंतो वद्धमाणसामिनिवाणाओ चउयाली-IP साहियपंचसए वरिसे वइकते छट्ठो निण्हवो रोहगुत्तो जाओ-इन्चाइयाणं चुयदंसणाणं, कुदेसणा कन्नपहं गयावि । कुणेइ सम्मत्तमलीमसत्तं, अओ विवजिज इमं सिवत्थी ॥१॥ व्याख्याता व्यापन्नादिविषये रोहगुप्तकथा ॥ ११॥ | श्रद्धानस्य तृतीयं व्यापनादिरूपं भेदमुक्त्वा चतुर्थ कुदर्शनदेशनापरिहाररूपं भेदमाह
मोहिज्जइ मंदमई, कुदिद्विवयणेहि गविलढंढेहिं । दूरेण वजियव्वा, तेण इमे सुद्धबुद्धीहि ॥ १२ ॥ ___ व्याख्या-“कुदिट्ठी"ति कुत्सिता दृष्टिदर्शनं येषां ते कुदृष्टयः-त्रिषष्टयधिकत्रिशतीसङ्ख्याः पाखण्डिनः, यदागमः-11 असियसयं किरियाणं, अकिरियवाईण होई चुलसीई। अन्नाणिय सत्तट्ठी, वेणइयाणं च बत्तीसं ॥१॥ एतत्सयोत्यत्तिस्त्वियं-अशीत्यधिकं शतं क्रियावादिनाम्, तथाच-न कर्तारमन्तरेण क्रिया पुण्यबन्धादिलक्षणा भवति, तत
२८
Page #84
--------------------------------------------------------------------------
________________
*
*
एवं परिज्ञायात्मसमवायिनी क्रियां वदन्ति तच्छीलाश्च ये ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणा अमुनोपायनासीत्यधिकशतसवमा शेयाः, जीवाऽजीवाश्रवबन्धसंघरनिर्जरापुण्यपापमोक्षरूपान्नय पदार्थान् | परिपाट्या विन्यस्य स्वपरभेदाभ्यां गुणयित्वा नित्यानित्याभ्यां च सगुण्य ततः कालेश्वरात्मनियतिखभावभेदैः । पञ्चभिर्गुणिता जाता अशीत्यधिकशतं भेदाः । अक्रियावादिनां स्वरूपमाह-न कस्यचित्प्रतिक्षणमनवस्थितस्य | पदार्थस्य क्रिया सम्भवति, उत्पत्त्यनन्तरं विनाशादिति वादिनः, एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन | चतुरशीतिसंख्या द्रष्टव्याः, पुण्यापुण्यरहिततत्त्वसप्तकं खपरभेदाभ्यां गुणितं जाताश्चतुर्दश, तेच कालेश्वरात्मनियतिखभावयदृच्छाभेदैः षडिगुणिता जाताश्चतुरशीतिभेदाः अक्रियावादिनाम् । अज्ञानवादिनांखरूपमाह-ज्ञाने सत्यमिनिवेशसम्भवात् (वः) तस्मादज्ञानमेव मुमुक्षुणा मुक्तये अभ्युपगन्तव्यं, न ज्ञानमिति, तद्भेदानाह-जीवादिनवतत्त्वानि सत्त्वासत्त्वसदसत्त्वावाच्यत्वसदवाच्यत्वासदवाच्यत्वसदसदवाच्यत्वभेदसप्तकेन गुणितानि जातात्रिषष्टिः भेदाः, सती १ असती २ सदसती ३ अवक्तच्या ४ भावानामुत्पत्तिरितिचतुष्टययोगात्सप्तपष्टिर्भेदाः, एताः को वेत्ति ? एताभिाताभिः किं ? इत्यज्ञानता। वैनयिकानाह-विनयेन चरन्तीति वैनयिकाः, एते चानपधृतलिङ्गाचारर शास्त्रा विनयप्रतिपत्तिलक्षणा वेदितव्याः, तद्भेदाःसुरनृपयतिज्ञातिस्थविराधममातृपितृरूपा अष्टौ भेदाः, ते च मनो-| बाकायदानभेदैश्चतुर्भिर्गुणिता द्वात्रिंशद्भेदा भवन्ति । एवरूपाः स्याद्वादमुद्रानलतत्वादेकैकनयमतावलम्बिनो मिथ्या
***
*
Page #85
--------------------------------------------------------------------------
________________
-~
दृशः, तत्प्रणीतैर्वचनैः, अथवा पाल्मीकव्यासप्रथितै रामायणाभारताधसत्यप्रलापप्रायैः शास्त्रैः, 'गुपिलढण्द्वैः' गहनतरदम्भसंरम्भप्रतिपादनप्रवीणैः 'भन्दमतिः' प्राणी अज्ञातजिनागमो मोहमापद्यते इति प्रमुखते, भक्षितहत्पूर इव हृदयं तु : मुखते,'तेन हेतुना मिथ्यादृशः शुद्धबुद्धिभिः' सम्यग्दर्शननिर्मलीकृतमतिभिः, 'दरेण वर्जनीयाः'सर्वथा तत्सङ्गः परिसाज्य : एवेति गायाथः ।।१२।। एतदर्थसत्यापनार्थ वैश्रमणश्रेष्टिदृष्टान्तो मूलदेवादिपञ्चधूर्तस्वरूपोपलक्षितः प्रतन्यते, तथाहि| समस्ति भारते वर्षे, हर्षोत्कर्षकरे सताम् । श्रीअवन्याह्वयो देशो, लेशो यत्र न पाप्मनाम् ॥ १ ॥ स्वःपुरी
जयिनी तत्र, समस्त्युज्जयिनी पुरी। यां द्रष्टुमिव गीर्वाणा, निर्निमेषत्वमाश्रिताः ॥ २॥ तमालतालहितालरसाई लावलिमालितम् । तस्या उत्तरदिग्भागे, जीर्णोद्यानाभिधं वनम् ॥ ३ ॥ नन्दनाघेरलं फल्गुफलैर्भाग्यफलं त्यहम् ।
नृत्यतीवेति यद्वातविधूतैः पल्लवैः करैः ॥ ४ ॥ तत्रामात्रगुमेऽन्येधुर्वाचाला निकृतिव्रताः । भूयांसो भूरिदेशेभ्यः, समीयुधूर्तपुङ्गवाः ॥५॥ यैरवखापिनीप्राज्यरूपिणीमोहिनीमुखैः । धूपयोगाअनाद्यैश्च, दम्भैः कः को न वञ्चितः? ॥ ६ ॥ मूलदेवः कण्डरीक, एलाषाढः शशाह्वयः । खण्डापानाभिधा स्त्री च, तेषां पञ्चेश्वरा अमी ॥७॥ प्रत्येकं ते नृधूर्तीना, पञ्चशत्या परिपृताः । खण्डापाना किलैका तु, नारीपञ्चशतान्विता ॥ ८ ॥ वर्षाकालतदा प्रादुरासीन्नि शिताऽऽतपः । प्रकाशयन् घनैः खस्य, राज्यमेकातपत्रितम् ॥ ९॥ सप्ताहं वारिदेनाम्धुवृष्टिं विद-: धताऽधिकम् । बभूव बालजम्बालपिच्छलं क्षोणिमण्डलम् ॥ १० ॥ तदा धूर्ताः क्षुधाक्रान्ताः, शीतेन परिपीडिताः।
Page #86
--------------------------------------------------------------------------
________________
परस्परं वदन्ति स्म, को नो दाताऽद्य भोजनम् ? ॥११॥ जगाद मूलदेवोऽथ, खानुभूतं श्रुतं हि वा । यद्येन वृत्तं तत्तेन, धूर्तानां कश्यतां पुरः ॥ १२ ॥ यस्तन्न मन्यते तेषु, वचः सत्यतया पुनः । तेन देयं समग्राणां, धूर्तानामद्य भोजनम् । I॥ १३ ॥ श्रीभारतपुराणोक्तिरामायणनिरूपितैः । संवादिवचनैर्धूर्तान् , प्रत्याययति नः पुनः ॥ १४ ॥ स धूर्तानां 5 शिरोरत्नमददानोऽपि भोजनम् । इत्युक्त्वा मूलदेवोऽथ, प्रथमं तानभापत ॥ १५ ॥ मया तरुणभावे यदनुभूतं महाधियः । तदाकर्णयतोत्कर्णाः, कश्यमानमिहाधुना ॥ १६ ।। एकदा तरुणत्वेऽहमीहमानः सुखासिकाम् । कमण्डलहसणाणिः, स्कन्सविसरहकरनलः ॥ ११ ॥ दिधीर्षः वर्णदीधारा, प्रस्थितः स्कन्दमन्दिरम् । यावत्ताय-12 न्मदोन्मत्तो, दन्ती प्रादुरभूत्पुरः ॥ १८ ॥ युग्मम् । पर्जन्य इब गर्जन्तं, सिञ्चन्तं मां मदाम्बुभिः । अभ्यायान्तभिभं 8 | पश्यन्नातङ्कव्याकुलोऽभवम् ॥ १९ ॥ एतस्मात्कथमात्मानं, कृतान्तात्कुपितादिव । नश्यामीति भयाऽऽवेशात्माविशं कुण्डिकान्तरे ॥ २० ॥ मदभिन्नकटः सोऽपि, करटी प्रसरत्करः । ममानुपदिकः कुण्ड्यां, प्राविक्षनालकाऽध्वना ॥ २१ ॥ कुम्भी स कुम्भीनसवत्फूत्कारान रोपतः सृजन् । मत्पृष्ठलमो भ्राम्यंश्च, षण्मासी तत्र वञ्चितः ॥ २२ ॥13 ममैपोऽद्यापि नो पृष्ठं, मुञ्चतीति विचारवान् । ततोऽहं कुण्डिकाद्वारान्निरगां नरकादिव ॥२३ ॥ मत्पृष्टे निःसरत्नेष, सिन्धुरोऽपि मदोद्धरः । कुण्डिकारन्ध्रसंलमपुच्छकेशोऽस्खलत्क्षणम् ॥ २४ ॥ ततः खर्गनदीं नारीमिव पीनपयोधराम् । दृष्ट्वा गोष्पदवत्तीत्वोऽध्यगां स्कन्दस्य मन्दिरम् ॥ २५ ॥ अवधूय क्षुधोदन्ये, पण्मासीं तत्र तिष्ठता । पतन्ती
Page #87
--------------------------------------------------------------------------
________________
.
-645
व्योमतो मूर्धा, गङ्गाधारा मया धृता ॥ २६ ॥ ततः षण्मुखमानत्याऽऽगस्य चोजयिनी पुरीम् । भवद्भयो धूर्त-18 राजेभ्यः, क्षेमेण मिलितोऽधुना ॥ २७ ॥ इदं चेद्वित्थ सत्यं तन्मां मानयत हेतुभिः । अथालीकं तदाऽमीभ्यः, सर्वेभ्यो । दत्त भोजनम् ॥ २८ ॥ कण्डरीकस्ततोऽवादीत्वामससीकरोति कः? । जानानो हि पुराणं च, श्रीरामायणभारते। ॥ २९ ॥ यत् त्वयाऽवाद्यहं सेभः, कथं कुण्ड्याममान्तमाम् ? । तत्प्रत्ययाय विप्राणामत्राथें शृणु जल्पितम् ॥ ३० ॥ -विधातुर्वदनाद्विप्राः, क्षत्रिया बाहुयुग्मतः । ऊरुयुगलतो वैश्याः, पद्भ्यां शूद्राश्च निर्ययुः ॥ ३१ ॥ यद्येतावान्ममी लोको, ब्रह्मणो जठरान्तरे । कमण्डली भयांकि, न मातीमसमन्वितः? ॥३२॥ अन्यच यस्य धावन्ती, ब्रह्मविष्णू है। उपर्यधः। दिव्यवर्षसहस्रेणाध्याप्तौ पारं नहि क्वचित् ॥ ३३ ॥ महत्प्रमाणं तल्लिङ्गमुभायोनौ यथा ममौ । तथा त्वां । सगजं कुण्ड्यां, प्रविष्टं कोऽत्र दूपयेत् ? ॥ ३४ ॥ युग्मम् ॥ अन्यच कीचफशतोत्पत्तिर्या व्यासभाषिता। प्रसिद्धा भारते शास्त्रे, तामप्येतर्हि संशृणु ॥ ३५ ॥ विराटभूपतेरप्रमहिषी पुत्रकाम्यया । ऋर्षि गाङ्गलिनामानमारराधान्यदाऽऽश्रमे ॥३६॥ साधयित्वा चरुं सोऽपि, दत्वा तामिदमूचिवान् । -अन्तःकुडङ्ग भुक्तेऽस्मिन, सुतानां भावि ते शतम् ॥३७॥ ततो गत्वा कुडनान्तर्बुभुजे तमसौ चरुम् । तत्रस्थो गालिरपि, तप्यते स्म तपोऽधिकम् ॥ ३८ ॥ सरस्यप्सरसस्तन, सान्तीर्वासोवियर्जिताः । ता निरीक्ष्य ऋषिः मेरस्मरबाणैरविध्यत ॥३९॥ कामक्षोभादस्य शुक्रविन्दुर्यः कीचकेऽप-13 तत् । तस्मादायः कीचकोऽभून्महावीर्यवदुत्तमः ॥ ४० ॥ पश्यतोऽप्सरसस्तस्य, गलिताः शुक्रविन्दवः । नाल्यां ये है
Page #88
--------------------------------------------------------------------------
________________
*
***
पतितास्तेभ्यः, कीचकानामभूच्छतम् ॥ ४१॥ तां नाली स ऋषिस्तत्र, निधाय खाश्रयं ययौ । राजाऽपि रक्षयामास, ततो पंशकुडाकम् ॥ ४२ ॥ नाल्याः सम्पूर्णसर्वाङ्गान् , यद्राज्ञी ह्याददेऽर्भकान् । तेन ते तत्सुतत्वेन, प्रोच्यन्ते की-18 चका जनैः ॥४३॥ कीचकानां शतं प्रौढं, तादृग्नाल्यां ममौ यदि । ततस्त्वं सगजो मासि, कथं नैव कमण्डलौ? ॥४४॥ गङ्गा वर्षसहस्रं चेन्जदावीशेन मोहिता। षण्मासांस्तु त्वयाऽमोहि, हस्ती कुण्ड्यामिदं घृतम् ॥ ४५ ॥ कुण्ड्या नालादहं दन्ती, लमकेशश्च निःसृतौ । कथमत्रापि हे भ्रातः!, शृणु पौराणिकं वचः॥ ४६ ॥ प्रलये सर्वभूतानां, जलेकार्ण
वतां गते । जगत्रये जलेशायी, तस्थावेको जलाशयः ॥ ४७ ॥ जगत्सृष्टिकृतस्तस्य, नाभिपमाद्विनिर्ययो । दण्डकु-16 मण्डीकरो ब्रह्माऽजनालं तत्र चालगत् ॥ ४८ ॥ इत्थं कुण्डीमुखाच्चेत्त्वं, सेभो भ्रातर्विनिर्गतः । तत्केशस्तत्र लग्नश्च ।। किमयुक्तं भवेत्ततः? ॥ ४९ ॥ कमण्डलोमुखाद्धातः?, कथं विनिरगामिति । यद्रूषे तस्य संवादं, शृणु भारतभाषितम् ॥ ५० ॥-दिव्यं सहस्रं वर्षाणां, तपः कुर्वति धातरि । क्षुब्धाः सुराः स्म जल्पन्ति, विघ्नमस्य भवेत्कथम् १ ॥५१॥ इन्द्रोऽवक-स्त्रीषु लोलोऽयं, यदुमापाणिपीडने । अग्निकर्मणि नियुक्तो, गौरी दूषितवाससम् ॥५२॥ दृष्ट्वा क्षुब्धो बीजसम्र्ग, कृत्वा वासो व्यधूनयत् । अथ तत्पतितं कुम्भे, द्रोणाचार्यस्ततोऽभवत् ॥५३॥ युग्मम्॥ सप्तर्षयः सुराधीशा, देवा हरिहरादयः । मुक्त्वैकं श्रीमहावीर, खण्डिता हि मनोभुवा ॥५४ ॥ उग्रवतघरास्तीव्रतपश्चरणकारिणः । अन्येऽपि स्परवाणा , दासाः स्वीमिर्न के कृताः १ ॥ ५५ ॥ उत्तमा सर्वदेवीनामतो गत्वा तिलोत्तमा । पितामह
**
*
Page #89
--------------------------------------------------------------------------
________________
| स्मरोद्रेकाद्विदधातु तपश्युतम् ॥ ५६ ॥ इन्द्रादेशादथ क्षिप्रं स्वपरिच्छदसंयुता । गत्वा तिलोत्तमा धातुः पुरो नृत्यमसूत्रयत् ॥ ५७ ॥ यथा यथाऽसौ नृत्यन्ती, करेणोलासितांशुका । विधेरदर्शयत्स्वानं, चुक्षुभे स तथा तथा ॥ ५८ ॥ तस्या निभालयन्नङ्गं, विधाता निर्निमेषदृक् । त्यक्तान्य सर्वव्यापारः, कामिवत्तत्स्पृहोऽभवत् ॥ ५९ ॥ विज्ञाय साऽपि तद्भावं, लावण्यामृतसारणिः । ब्रह्मणो दक्षिणे पार्श्वे, भूत्वा नृत्यमसूत्रयत् ॥ ६० ॥ तद्रूपमोहितखान्तः, सोऽपि कामज्वरार्दितः । तां विलोकयितुं वक्त्रं, द्वितीयं निर्ममे पुनः ॥ ६१ ॥ एवं तृतीयं वारुण्यां, कौबेर्या च चतुर्थकम् । तस्यामूर्द्ध गतायां च स चक्रे पञ्चमं मुखम् ॥ ६२ ॥ तिलोत्तमाऽनुरक्तस्य ब्रह्मणः पञ्चमं सुखम् । रुद्रेण पर्शुतीक्ष्णेन, नखेनाच्छिद्यताऽऽशु तत् ॥ ६३ ॥ ततो ब्रह्माऽतिकोपेनाऽपसव्यकरजातया । प्रदेशिन्यो द्व भालं, शेषं समुदपाटयत् ॥ ६४ ॥ सितकुण्डलिनामा स, क्रोधाद्धात्रा न्ययोज्यत । गौरीप्राणेश्वरं हन्तुं, व्याधवन् मार्गणी मृगे ॥ ६५ ॥ नश्यंस्तस्य भिया शम्भुर्गत्वा बदरिकाश्रमे । नियमस्थं हरिं मां, भिक्षां देहीत्यभाषत ॥ ६६ ॥ तत्तस्तेन निजाङ्गालाद्रक्तधारा व्यमुच्यत । तदधोऽस्थापयत्सोऽपि ब्रह्मणः पञ्चमं शिरः ॥ ६७ ॥ रक्तेनापरिपूर्ण तत्सहस्रैः शरदामपि । हरो विलोडयामास, कराङ्गुलिकयैकया ॥ ६८ ॥ पितामह शिरोविष्णुर केशाङ्गुलि योगतः । समुत्पेदे महांस्तत्रैको नरो रक्तकुण्डली ॥ ६९ ॥ रुद्रेणादेशि योद्धुं स सितकुण्डिलिना सह ( वर्षसहस्रं तु, जातमायोधनं तयोः ॥ ७० ॥ तयोर्युद्धनिषेधाय, नरं दत्त्वा सुरेशितुः भास्करस्य द्वितीय & सुरा
।
Page #90
--------------------------------------------------------------------------
________________
ऊचुरिदं रविम् ॥ ७१ ॥ वरदानक्षणे सूर्य ! त्वया भारतसंयते । भारावतारकालेऽसाववताय नृजन्मनि ॥ ७२ ॥ तस्मिन् काले रविः कुन्तीमुपभुज्यताम् । तत्कुक्षौ तं नरं चाशु गर्भत्वेनोदपादयत् ॥ ७३ ॥ सन्नद्धबद्धसन्नाहः, कुन्त्याः कर्णात्स निर्ययौ । यथा तथा त्वमप्यस्मात् कुण्डीरन्धाद्विनिःसृतः ॥ ७४ ॥ यच्चायोचः कथं गङ्गामपरां तीर्णवानहम् ? । अदोऽर्थे साधकं भद्र !, शृणु रामायणोदितम् ॥ ७५ ॥ हनुमान् राघवादिष्ट, जानकीशुद्धिहेतवे। तीर्त्वा भुजाभ्यामम्भोधिं, क्षणालङ्कापुरीमगात् ॥ ७६ ॥ दृष्ट्या सीतया तत्र, प्रियसंदेशतुष्टया । पृष्टः कथं त्वया सिन्धुस्तीर्णः ? सोऽप्यत्रवीदिति ॥ ७७ ॥ तव प्रसादात्तव च प्रसादाद्भर्तुश्च ते देवि ! तव प्रसादात् । साधून (न्न) ते येन पितुः प्रसादात्तीणों मया गोष्पदवत्समुद्रः ॥ ७८ ॥ यदि तेन तिरश्चाऽपि समुत्तीर्णो महार्णवः । तदा गङ्गा त्वया किं न, १ लङ्घयते स्म नरोत्तम । ॥ ७९ ॥ यदवादीः कथं धारा, पण्मासीं मूर्ध्नि धारिता ? । अस्मिन्नर्थेऽपि हेतुं त्वं शृणु भूदेवभाषितम् ॥ ८० ॥ सुरैरभ्यर्थिता गङ्गा, लोकानां हितहेतवे । भूमाववातरत्स्वर्गात् साऽप्येवं तानदोऽवदत् ॥ ८१ ॥ युष्माखिलां पतन्तीं मां, को धर्चेशस्तदाऽवदत् । अहमित्यूचुषा तेन सा धृता निजमूर्द्धनि ।। ८२ ।। दिव्यं वर्षसहस्रं चेत्तेन गङ्गा धृता खके । तत् त्वं कथं न पण्मासीं वारिधारामधारयः ? ॥ ८३ ॥ एवं निरुत्तरो मूलदेवः प्रोवाच तं प्रति । कण्डरीक! त्वमप्यात्मानुभूतं वद किञ्चन ॥ ८४॥ कण्डरीकोऽवदद्वाल्ये, दुर्विनीतोऽभवंतराम् । पितृभ्यामत एवाहं, हठान्निर्वासितो गृहात् ॥ ८५ ॥ ततो भ्राम्यन्नहं देशानेकं गोमहिषीवृतम् ।
Page #91
--------------------------------------------------------------------------
________________
कूपारामसरोराजीराजितं ग्राममासदम् ॥८६॥ तस्य मध्य महाकायः, सच्छायो वटपादपः । कमलाख्यो महायक्षस्त-1 |न्मूलमधितिष्ठति ॥ ८७ ॥ पञ्चोपचारबलिभिः, स जनैः पूजितोऽनिशम् । समीहितं बरं दत्ते, को न मान्यो भवेद्गुणैः N८८॥ ततस्तं कौतुकात् यक्षं, नत्या ग्राम्यजनेष्वहम् । यावद्विचित्रक्रीडाभिरात्मानं स्म विनोदये ॥८९॥ सन्नद्धबद्धकवचा, विविधायुधपाणयः। सुतरां दारुणास्तावन्निपेतुस्तत्र तस्कराः ॥ ९० ॥ सवालवृद्धाः सस्त्रीका, ग्राम्या जनप|दान्विताः। पशुभिश्च समं भीत्या, वालुकयां विविशुद्धतम् ॥ ९१ ॥ तत्रस्थानपि तान् ग्राम्यानपश्यन्तोऽन्धला इव । चौरास्ततस्ते व्यावृत्ता, नष्टो ग्राम इतीरिणः ॥ ९२॥ पशुवृन्दं चरत्तत्र, विश्वस्तं समुपेयिवत् । तन्मध्यादेकया छाग्या, वालुङ्गी परिजनसे ॥ ९३ ॥ साऽपि ग्रस्ताऽजगरेण, सोऽपि ढिकन जनसे । स चोडीय बटेऽतिष्ठभूमिप्राप्तपदः खगः । |॥९॥ तत्र केनापि भूपेन, सैन्यावासे विनिर्मिते । स्तम्भधान्या ढिकपादे, बद्धो मिण्ठेन कुञ्जरः ।।९५ ॥ ढिकेनोडीयमानेन, सह यान्तं विलोक्य तम् । पूञ्चक्रुरिति हा मिण्टाः!, केनापि हियते करी ॥ ९६ ॥ तेषां कलकलं श्रुत्वा,
सुभटाः शब्दवेधिनः । तत्रैयुाकुला बाणबाणासनकरा रयात् ॥ ९७ ॥ सुभटैः शरधोरण्या, च्छिन्नमूर्धा वटव्युत्तः।। बढिकपक्षी पपाताऽऽशु, वज्रपात इव क्षितौ ॥९८ ॥ पक्ष्यङ्गे दारिते राज्ञाऽजगरो निरगात्ततः । अजा तस्याश्च वालुङ्गी, ततो ग्रामादयोऽखिलाः ॥ ९९ ॥ ते सर्वे नृपतिं नत्या, स्वखवस्तुसमन्विताः। निजं स्थानं ययुरहमत्रायातश्च सम्प्रति है ॥ १० ॥ एवं मयाऽनुभूतं भो!, गदितं भवतां पुरः । यो न मन्येत धूर्तानां, स ददात्वद्य भोजनम् ॥ १०१॥
Page #92
--------------------------------------------------------------------------
________________
एलाषाढस्ततः प्रोचे, प्रतीमो नात्र संशयः । कण्डरीकोऽवददामो, चालुक्यन्तः कथं ममौ १ ॥ १०२ ॥ एलापा-1 ढोऽथ तं स्माह, किं भ्रातर्न श्रुतास्त्वया । दृष्टान्ता विष्णुपुराणे, भारते च किलेदृशाः ॥ १०३ ॥ आसीत्पुरा जगत्पञ्चमहाभूतविवर्जितम् । जलेनैकार्णवीभूतं, तत्राण्डमभवत्किल ॥ १०४ ॥ ऊर्मिप्रेढोलनाभिस्तद्भिग्नं त्रिविध-| तामगात् । त्रिविष्टपमहीपीठरसातलविभेदतः ॥ १०५ ॥ यद्यण्डे ताशं सर्वे, समाजगता अयम् । वालुक्यां तईि, सग्रामः, कथं माति न बान्धवः १ ॥ १०६ ॥ शास्त्रेऽन्यच्चारण्यपथे, मार्कण्डेयोऽवदन्मुनिः । धर्माजस्यान्ययुगानुभूतं तच्छुतीकुरु ॥ १०७ ॥ सकलाम्भोभिरनोत्थैर्लोक एकार्णवीकृते । लोलकल्लोलमालाभिः, प्रेर्यमाणोऽम्बुधौ । गतः ॥ १०८ ॥ सर्वशून्यं जलाकीर्ण, जगत्पश्यन्नृषिस्ततः। एकं तत्र महाकायं, वटवृक्षमुदैवत ॥ १०९ ॥ शाखायां तस्य पल्यङ्कमपश्यत् तत्र चार्भकम् । सर्वाङ्गसुन्दराकारं, तेजस्तर्जितभास्करम् ॥ ११ ॥ प्रसारितकरं तं चावादीदेवेहि दारक ! । ममांसे लग तेऽम्भस्सु, पतनान्मा स्म गान्मृतिः ॥ १११ ॥ सोऽप्यसमवलम्ब्यास्यावतारीत्स ततो मुनिः । आस्खे प्रसारितेऽपश्यद्विश्वं तस्योदरेऽखिलम् ॥ ११२ ॥ प्रविष्टस्तत्र वर्षाणां, सहस्रं दिव्यमञ्जसा । मन्पारमपारस्य, नापपिर्निरगात्ततः ॥ ११३॥ सशैलकाननं विश्वं, ममौ चेद्दारकोदरे। तदा माति न कि ? ग्रामो, यालुझ्क्यां कण्डरीक भोः! ॥११४॥ ढिइन्कोदरे ह्यजगरस्तस्याजाऽस्याश्च चर्भटी। तस्यां ग्रामः कथमिति, प्राख्यस्तच्छृणु यच्म्यहम् ।। ॥ ११५ ॥ यदि त्रिजगती सर्वा, ममी विष्णोः किलोदरे। कुक्षौ सोऽपि हि देवक्यातल्पस्याभ्यन्तरेऽपि सा ॥११६॥
Page #93
--------------------------------------------------------------------------
________________
यदि सत्यं पुराणोक्तं वचनं प्रतिभासते । तदा ग्रामादिप्रवेशा, वालुक्यादौ न दोषदाः ॥ ११७ ॥ वालुक्यजगरान्तःस्थः, कथं नासादयं मृतिम् । इति तेन कृते प्रश्ने, बेलाषाढोऽब्रवीदिति ॥ ११८ ॥ तस्मिन्नेवानि भवान्नि र्गतो न मृतो यतः । चिरं विष्णूदरे तिष्ठज्जगज्जीवति नाद्भुतम् ॥ ११९ ॥ य (अ) स्मिन्नुदरगे सन्ति, वाणिज्यं योधसंयतः । आरम्भा व्यवहाराश्चोत्सवा वैवाहिकादयः ॥ १२० ॥ कथमस्योदरे विश्वमिति पृच्छसि तच्छृणु । पुरा परस्परं युद्धं, ब्रह्मकेशवयोरभूत् ॥ १२१ ॥ दीनो ब्रह्मा हरिं स्माह, वऋबाहूरुपादतः । मदीयेभ्यो जगत्सर्व, चातुर्वर्ण्य विनितम् ॥ १२२ ॥ विधिमाक्षिप्तवान् विष्णुर्वचनैः कठिनेरलम् । रेरे! त्वं चेटरूपो मे, ब्रुवन्नेयं न लज्जसे ॥ १२३ ॥ कण्ठस्थशेषे भूमीप्रदाढे सागरजिह्विके । मन्मुखे त्वं प्रविश्याशु, पश्य विश्वं चराचरम् ॥ १२४ ॥ जलेशयस्य मेनाभिसमुत्थाम्भोजतो भवान् । प्रादुर्भूतो तो वक्तुं मत्पुरो नोचितं तक ॥। १२५ ।। अपिच - यत्प्रभावात्प्रकाशत्वमगमत्कौमुदं वनम् । कलङ्कीति निशाधीशं, स्वोत्कर्षात्तद्धसत्यहो ॥ १२६ ॥ कण्डरीको बभाषे किं ? पुराणादौ श्रुताः क्वचित् । ढिका एवंप्रमाणाः स्युरेतन्मान्ति यदन्तरे ॥ १२७ ॥ एलाषाढोऽपि तं स्माह, द्रौपद्या हि स्वयंवरे । प्राविक्षत् धनुषि क्षोणीधरवहिभुजङ्गमाः ॥ १२८ ॥ यः श्रीद्रुपदराजस्य तद्देवाधिष्ठितं धनुः । राधां भेत्ता समारोप्य, स कृष्णां परिणेष्यति ॥ १२९ ॥ आघोषणामिमां श्रुत्वा तत्रैत्य वलिनो नृपाः । धनुरारोपयन्तस्ते, पतिता इसिता जनैः ॥ १३० ॥ अथ मानोन्नतः शूरः, शिशुपालक्षितीश्वरः । आरोपयितुमारेभे, याबद्राधाभिदे धनुः
Page #94
--------------------------------------------------------------------------
________________
॥ १३१ ॥ तावत्तत्र हरिमरु, गरुडं मुशल हलन् । नागान् शहं गदां चक्रं, मन्दरं क्षिसवांश्च सः ॥ १३२ ॥ सन्धानावसरे सूरं, विधुमग्निं पयोनिधीन् । सशैलामचलां तत्र, चापे चिक्षेप केशवः ॥ १३३ ॥ अङ्गुलिप्रमाणेस्मिंस्तेनाकृष्टे मुरद्विषा । छलेन मोचिते बाणे, सचापश्चेदिपोऽपतत् ॥ १३४ ॥ पार्थोऽथासहमानायामु| तद्भारमजसा । आरुह्य भीमहस्ताने, चापरोपणमातनोत् ॥ १३५ ॥ कर्णप्रदत्तवाणेनार्जुनो राधां विभिद्य ताम् । यशः। सम्प्राप्तवाँल्लोके, कृष्णां च परिणीतवान् ॥१३६॥ यदि चापान्तरे ते ते, पदार्था निखिला ममुः। तत्कि ढिके महाकाये, न मान्यजगरादयः? ॥ १३७ ॥ किञ्च रामायणे भ्रातः!, श्रूयते विहगोत्तमः । जटायुः सीतापहारे, युयुधे रावणेन । सः ॥ १३८ ॥ दशाननेन रुष्टेन, चन्द्रहासमहासिना । छित्त्वा पक्षयुगं भूमी, स भून इव पातितः ॥ १३९॥ सीतया च स पक्ष्यूचे, शीलमाहात्म्यतो मम। पक्षौ भविष्यतो रामदूतसंदर्शनात्तव ।। १४० ॥ अन्यदा दाशरथिना, जानकीशुद्धिहेतवे । आदिष्टो हनुमानुरू, भ्राम्यंस्तत्र समाययौ ॥ १४१ ॥ अहो गिरिरसावुधैर्हनुमानित्यचिन्तयत् ।। य(त)दवारुह्य पश्यामि, समन्तान्महिमण्डलम् ॥१४२।। ततो जटायुषा पृष्टः, कस्त्वं भोः ! स तमब्रवीत्। रामदूतोऽस्मि । सीतायाः, प्रवृत्त्यर्थमिहागमम् ॥ १४३ ॥ पक्ष्यप्याख्यद्रामजाया, विलपन्ती पथाऽमुना, । अपहृत्य दशापेन, लङ्कापुरीमनीयत ॥ १४४ ॥ किं भ्राम्यसि मुधाऽरण्यं, हनुमंस्त्वरया ब्रज । इदं संदेशयाक्यं च, रामाय कथयेमम ॥१४५॥ सीतार्थे युध्यमानोऽहं, रावणेन दुरात्मना । छित्त्वा पक्षौ खखनेन, मुक्तोऽतोऽगामिमां दशाम्॥१४६॥
Page #95
--------------------------------------------------------------------------
________________
ततो वायुसुतोऽवादीद्यत्त्वं रक्षोरणं व्यधाः । आख्यश्च वृत्तं तेन स्था (स्ता ) चवापि हि हितं सखे ? ॥ १४७ ॥ इति दूतवचः श्रुत्वा, जटायुर्जातपक्षतिः । उड्डीय व्योममार्गेण, त्रिदशाश्रयमाश्रयत् ॥ १४८ ॥ यदि शैलसमो गृभो, जटायुरभवत्पुरा । तत्किं (तदा) ढिको महाकायः, कण्डरीक ! भवेन्न किम् ? ॥ १४९ ॥ एलाषाढमथावादीत्, कण्डरीको गतोत्तरः । ब्रूहि त्वमपि किञ्चिन्नः स्वानुभूतं महाद्भुतम् ॥ १५० ॥ एलापाढोऽप्यवग् बन्धो !, यौवने धनलोलुपः । नटितो धातुवादाद्यैर्व्यसनैर्निरगां गृहात् ॥ १५१ ॥ बिलमत्र रसो पत्र, भूधरोऽत्र सधातुकः । एवमाशाप्रहप्रस्तो, बम्भ्रमीमि स्म भूतलम् ॥ १५२ ॥ एकदेयागमो लेभे यद्योजनसहस्रके । पूर्वस्यां भूधरस्तत्र, रसो वेधसहस्रकृत् ॥ १५३ ॥ शिलया रसरन्ध्रास्यं, छन्नं योजनमानया । तां चोत्पाट्य रसं धीरा, ग्रह्णन्ति स्वर्णकुण्डतः ॥ १५४ ॥ योजनानां शतमितैः क्रमैः क्रामन्नहं महीम् । गिरौ गत्वोत्पाट्य शिलामगृहं कुण्डतो रसम् ॥ १५५ ॥ पुनस्तच्छिलयाऽऽच्छाद्य, गृहमेत्य ततो रसात् । घनं कनकमुत्पाद्य, धनदोपमताममाम् ॥ १५६ ॥ भोगानभङ्गुरान् भुञ्जन्नर्थिभ्यो द्रविणं ददत् । प्रसिद्धिमगमं लोके, लोकेश इव मूर्त्तिमान् ॥ १५७ ॥ प्रेयसीभिः समं गीत-नृत्यना - दिनकेलिभिः । क्रीडन् शचीपतिं मेने, न तृणायापि सम्पदा ॥ १५८ ॥ प्रसिद्धिं च समृद्धिं च मम विज्ञाय दारुणाः । निशायां निशितास्त्रौघकराचीरा गृहेऽपतन् ॥ १५९ ॥ कृतसिंहनिनादास्ते, स्तेनाः पञ्चशतीमिताः । प्रवृत्ता लुटितुं गेह - सारं यावद् दुराशयाः ॥ १६० ॥ तावत्कथं मे न्यायात्तो, जीवतो वित्तसञ्चयः 1 चौरैर्य
Page #96
--------------------------------------------------------------------------
________________
दीप्यत इप्ति, ध्यायन् साहसमाद्रिये ॥ १६१ ॥ शस्त्राणि प्रगुणीकृत्य, चौरैः सह रणाशणम् । कुर्वनहं महापोरं, सुरैरप्यभिनन्दितः ॥ १६२ ॥ एकन शरघातेन, दश द्वादश पञ्चषान् । स्तेनाननैष कीनाश-निशान्तासिथितामहम् ५ ॥ १६३ ॥ निमेषाद् यातिते चौर-शते तेऽपि ममोपरि । सम्भूय कोपतः पेतुरिव कीनाशकिङ्कराः ॥ १६४ ॥ शीर्ष मे कणशः कृत्या, बड्वा च बदरीतरौ । मुषित्वा वेश्मसर्वखं, जग्मुश्चौरा यथाऽऽगतम् ॥ १६५ ॥ रक्ता, कुण्डलोलासि, मच्छिरो बदरीस्थितम् । निर्वाधं बदरजातं, प्राश्चत्तस्थौ यथासुखम् ॥ १६६ ॥ सूर्योदयेऽथ कोलीस्वं, पदराखादि तच्छिरः । सजीवमिति विज्ञायाऽऽददिरे नागरा नराः ॥ १६७ ॥ अङ्गोपाङ्गानि सर्वाणि, सम्पिणमोपरि तन्न्यधुः । ततोऽहं रूपलावण्य-भागभूवंतरां पुनः ॥ १६८ ॥ मयाऽयं खानुभूतोऽर्थः, प्रत्यपादि भवत्पुरः ।। यो न मन्येत तहत्तां, धूर्तानां सोऽध भोजनम् ॥१६९॥ शशोऽयोचदयो कस्तेऽलीकं कुर्या दिदं वचः। प्रमाणितं पुसवृत्तं, स्मृतिरामायणेषु यत् ॥ १७० ॥ तथाहि-यमदनिऋषिः पूर्वमभूद्भार्याऽस्य रेणुका । यां नेमुस्तरवः पुष्पा-| निः शीलप्रभावतः ॥ १७१ ॥ अथावापहृतं दृष्ट्वा, नृपं सर्वाङ्गसुन्दरम् । रेणुका समभूत्तत्र, रागादाश्लेषशालिनी |
॥ १७२ ॥ अथानमस्थतो वृक्षान्, वीक्ष्य शीलच्युतां च ताम् । मन्यानो यमदमिर्दोक, पशुरामं समादिशत् । ४॥ १७३ ॥ समातुरस्याः पापायाविछन्धि शीर्ष खपर्शना । सेनापि पितुरादेशः, तथैव पिदधे क्षणास् ॥ १७ ॥
यमदमिसदा तुष्टो, राम साह करं श्रृणु । सोऽप्यूचे तात! मे माता, पुनर्जीवन्तु सत्वरम् ॥ १७५ ॥ एवमस्त्विति ।
Page #97
--------------------------------------------------------------------------
________________
*
*
तेनोक्ते, सजीवाजनि रेणुका । सद्भूतं चेदिदं भ्रातर्जीवितस्त्वमपीह तत् ॥ १७६ ॥ जरासन्धोऽपि भूपाला, खण्डद्वितययोजनात् । जरया सजितो राज-सहनाधीश्वरोजनि ॥ १७७ ॥ अन्यच श्रूयते सुन्दनिसुन्दौ द्वौ सहो
दरी । असुरी सुरवृन्दस्य, क्षषकालवदत्थिती ।। १७८ ॥ पोलोण्याथ गीवाणैस्तद्धाय तिलोत्तमा । तिल तिलर *स्वदेहेभ्य. उपादाय विनिर्ममे ॥ १७९ ॥ सर्वाङ्गसुन्दराकारा, मोहिनी सर्वकामिनाम् । प्रणम्य सा सुरान् साह,
सुधामधुरया मिरा ॥ १८० ॥ यत्कर्त्तव्यं मया देवा-स्तदादिशत तेऽपि ताम् । प्रोघुरुद्धर नः सुन्द-निसुन्दातकसंकटात् ॥१८१॥ इत्याज्ञां शिरसि न्यस्य, ययौ तत्र तिलोत्तमा । यत्र तावसुरी सुन्द-निसुन्दौ परितिष्ठतः ॥१८२॥ हारा हारकेयूर-नूपुरादिविभाषिता । सम्पोच्चकुला शाशीपकनेमोशनना ॥ १८३ ॥ सा ताभ्यां युगप-14 दृष्टा, राष्टपीयूषपारणम् । ततश्च सानुरागी तो, तस्यामेव बभूवतुः ॥१८४॥ युग्मम् । तदास्ये युध्यमानी ती.* शरस्त्रैश्च दारुणैः । मृतो बन्धू अपि हहा, स्त्रीभिः को न विडम्पितः १ ॥ १८५ ॥ उक्तञ्च-स्त्रीणां कृते प्राप्तयुगस्य भेदः, सम्बन्धमेदे त्रिय एव मूलम् । अप्राप्तफामा वहयो नरेन्द्रा, नारीभिरुच्छेदितराजवंशाः ॥ १८६ ॥ देवागलबसंयोगात्, साता चेत्तिलोत्तमा । लूनलमैस्तदोपाईस्त्वदचं किं न जायताम् ? ॥ १८७ ॥ श्रूयते शैशवे वायु-सुतो मातरमजनाम् । अनाक्षीको ममाहारः, क्षुधितस्स भविष्यति? ॥ १८८ ॥ सोचे वत्सातिरकानि, फलानि तव भोजनम् । तेनापि जयहे सूर्योऽथोचन् पक्कफलश्रमात् ॥ २८९ ॥ सेनापि चूर्णितं तच, वीक्ष्य माता
*
Page #98
--------------------------------------------------------------------------
________________
शुचाऽऽतुरा । भर्तुर्निवेदयामास करुणं रुदती सती ॥ १९० ॥ क्रन्दन्तीं दयितां दृष्ट्वा मृतं च पवनः सुतम् । ततो रसातलं कोपात् प्रविश्य स्थितवानसौ ॥ १९९ ॥ पचन निरोधेन, सदेवमनुजासुरम् । जगज्जातमतीवार्त्त, मृत्युशेषमशेषतः । १९२ ॥ ततो दीनानना देवास्तं प्रसादयितुं गताः । हनुमन्तं सजीवं च, संयोज्यावयवान् व्यधुः ॥ १९३ ।। हनुरेकाऽस्य नो दृष्टा, शोधयद्भिः सुरैस्तदा । तद्वियुक्तेऽपि हनुमानिति तस्याभिधा कृता ॥ १९४ ॥ पवनस्याङ्गजवर्णीभूतश्चेन्मिलितोऽभवत् । अपूर्वं तत्कथं ? भ्रातस्त्वद्वाचां ब्रूमहे वयम् ॥ १९५ ॥ कथायां रामभद्रस्य, सीतापहरणक्षणे । सेतुबन्धे कृते लङ्कापुरीं दाशरथौ गते ॥ १९६ ॥ रामरावणयोवीरधोरे समरविवरे । प्रारब्धे क्षुब्धपाथोधौ, सिंहनादस्फुटन्नगे ॥ १९७ ॥ लङ्केशभटनिर्मुक्त- शैलयावल्लभल्लकैः । शक्तिभिश्वासिभिश्चिनाङ्गोपाङ्गे कपिसैनिके ॥ १९८ ॥ शक्तिप्रहारनिर्बद्ध-भूमीपतितलक्ष्मणे । रामप्रलापनिर्घोष -प्रतिशब्दितभूधरे ॥ १९९ ॥ द्रोणाद्रेर्वायुपुत्रेण, समानीतविशल्यया । सौमित्रेर्वक्षसः शक्तिर्निरगात्पापधीरिव ॥ २०० ॥ पञ्चभिः कुलकम् । तया विशल्यया सिक्ताश्छिन्नाका अपि वानराः । सजीवाः सहसोत्तस्थुर्मिलितावयवत्रजाः ॥ २०१ ॥ छिन्नाङ्गा अपि चेज्जाताः, सजीवाः प्लवगास्ततः । भवान् खण्डीकृतः किं न ?, आतः ! प्राणिति सम्प्रति ॥ २०२ ॥ जगप्रसिद्धमन्यच, कार्तिकेयस्य सम्भवम् । किं नाश्रीषीद्भवान् भूयोग्रन्थेषु ग्रथितं बुधैः ? ॥ २०३ ॥ हिमाचलगुहामध्ये, मैथुनासक्तयोस्तयोः । गौरीशङ्करयोर्जज्ञे, दिव्यं वर्षसहस्रकम् ॥ २०४ ॥ तस्मिन्नवसरे देवास्तारकासुर -
Page #99
--------------------------------------------------------------------------
________________
पीडिताः । अशक्तास्तद्वधेऽन्योऽन्यं, पर्यालोचं वितेनिरे ॥ २०५ ॥ शम्भोर्षीय विना नान्यस्तारकं हन्तुमीश्वरः । स तु! सम्भोगसंलीनोऽस्ति दयाँ हिमभूभृतः ॥ २०६ ॥ भिया कोऽपि न तत्पार्थ, यात्यन्यो घनलं बिना । अतः सम्प्रायते गन्तुमिति ते यै वभाषिरे ॥ २०७ ॥ परोपकारिणः कार्यमेकस्यापि प्रकुर्वते । विशिष्य सर्वदेवानां, कृत्ये कःस्यात्पराङ्मुखः १ ॥ २०८ ॥ यदर्थमखिला देवा, ममाश्चिन्तामहार्णवे । तत्रानल! भवानेव, गन्तुमीशो न चापरः ॥ २०९ ॥ तद्गत्वा दर्शयात्मानं, हिमाद्रिस्थस्य शूलिनः । कदाचित्त्वां विलोक्येशः, स्मरक्रीडां विमुञ्चति ॥ २१ ॥ हव्यवाहोऽथ तानूचे, कः शम्भोः सम्मुखं प्रजेत् । विशिष्यवृपयस्वस, खस श्रेयोऽभिलाषुकः ? ॥२११ ॥ खट्वाङ्ग-1 धारिणं शूल-पाणिं नरकपालिनम् । श्मशानवासिनं कस्तमभिगच्छेजिजीविषुः ॥ २१२ ॥ ऊर्ध्वमुल्लास्य यो लिक, | ताण्डवेन प्रनृत्यति । बलारिरपि तत्पार्थ, गन्तुमीशो भवेन्नहि ॥ २१३ ॥ कदाचित्कन्दरान्तःस्थः, शूलपाणिनि-18 हन्ति माम् । तदा मे का गतिः स्यात्तन्न मां प्रेषयतामराः ! ॥२१४॥ तेऽप्यूचुर्मा स्म भैषीस्त्वं, यतोऽयं पार्वतीवशः। नूनं जगदिदं सम्यग् , दम्यते प्रमदाजनैः ॥ २१५ ॥ उक्तञ्च-मासेन दम्यते वाजी, वर्षेणोन्मत्तकुञ्जरः । निमेषो-2 न्मेषमात्रेण, पुमांस्तु प्रमदाजनैः ॥ २१६ ॥ यदेव रोचते गौर्यास्तदेव कुरुते हरः । किं नाऽनल! त्वया दृष्टोऽ के 5 तामुहहन्नयम् ॥ २१७ ॥ अतस्त्यज त्वमाशङ्का-मेतां यत्कुपितो हरः । न कर्ता भवतः पीडा, गौरीखान्तानुवृत्तये ॥ २१८ ॥ एवमस्त्विति गत्वाऽमिहिमवत्कन्दरान्तरे । प्रेक्षत त्रिपुराराति, रतिलीलाविसंस्थुलम् ॥ २१९ ॥
Page #100
--------------------------------------------------------------------------
________________
य
ॐ*EXSAKSHATHOK
तमुपान्तगतं दृष्ट्वा, रुषोतिष्ठन् हरस्ततः । हुँहुं गौर्या निषिद्धः स, ऊर्ध्वलिलोऽनलं जगौ ॥ २२० ॥ मुख व्यादेहि रे रेतः, पिवेत्यथ वदन् हरः । तत्तस्मै पाययामास, भानुतेज इबोल्बणम् ॥ २२१ ॥ रेतसा दह्यमानोऽभिः, कथञ्चित्प्राप्य वारिधिम् । तवाम ततः सोऽपि, बभूव सुखितो मनाक् ॥ २२२ ॥ ततःप्रभृति लोकेषु, श्रूयते रलसन्ततिः । समुद्रे रेतसो जाता, प्रस्फुरत्तेजसाऽञ्चिता ॥ २२३ ॥ अथ पद्माकरे पद्म-भासुरे शिशिराम्भसि । अग्निस्तद्रेतसः शेषं, यान्त्वा शीतोऽभवत्तरार । २२४ : सच अपना शिकागो, हातीनां स्मरमन्दिरे । तत्र शुक्रे प्रविटेऽभूत्समकं गर्भसम्भवः ॥ २२५ ॥ कालान्तरे सुपुविरे, युगपत् कृत्तिकास्ततः । शीर्ष बाहू उरो रुण्डं, शरीरं च क्रमादिमाः ॥ २२६ ॥ ततस्ता विस्मितखान्ता, दर्शयाञ्चक्रिरे मिथः । यावत्तावकिलाकानि, मिमिलुस्तानि पार(पाद)वत् ॥२२७॥ स्वखस्थानाङ्गसंयोगात् , कार्तिकेयः षडाननः। आसीदाशैशवादेषोऽजिसब्रह्मव्रतोल्पणः ॥२२८॥ विजिग्ये समरे येन, तारकास्यो महासुरः। महातेजाः स याम्यायां, ब्रह्मरक्षाकृते स्थितः ॥ २२९ ॥ पृथग्गर्भेषु जातानि, यद्यङ्गान्यमिलन् प्रभोः । तान्येपैकत्र जातानि, सङ्गच्छेरघ्न ते कथम् ? ।। २३० ॥ एलाषाढोऽवदाटून, परिभ्राम्य कथं शिरः १ । फलानि मुङ्क्ते सोल्लासमिति धूर्त ! बदाधुना ॥ २३१ ॥ शशोऽप्यूचे-श्रुतेः किं न, श्रुतं । चक्रेण चक्रिणः । राहोश्छिन्नं शिरो भ्राम्यद्लित्पर्यन्तशीतगूः ॥ २३२ ॥ यच्च ब्रूपे- योजनानां, शतमेकपदेन गाम् । उल्लक्ष्य विषमं शैलमगां तत्रोत्तरं शृणु ॥ २३३ ॥ विष्णुर्यागे द्विजीभूय, बलिं प्रार्थ्य क्रमत्रयम् । सशैलकानना
Page #101
--------------------------------------------------------------------------
________________
सुषमाक्रम्यैनां जहार च ॥ २३४ ॥ विष्णुः क्रमत्रयेणाशु, यथाचक्राम मेदिनीम् । शतयोजनमात्रां तद्गतिं कस्ते न | मन्यते ॥ २३५ ॥ शिला योजनमाना सा, कथमुत्पाटिता गया ? । इति पृच्छासमाधानं, कुण्डलीकुरु कर्णयोः ।। २३६ ।। रामायणे रणे जाते, लक्ष्मणे शक्तिपातिते । हनुमान् द्वारा विशल्यार्थ, द्रोणाद्रिमुक्ष्पाटयत् ॥ २३७ ॥ चेद्विशालशिलः शैलः, प्रोत्क्षिप्तः कपिनाऽपि सः । तदा योजनमात्रा किं, शिला नोत्पाव्यते त्वया १ ॥ २३८ ॥ एलाषाढः प्रतिक्षिप्तस्तेन प्रत्युक्तियुक्तिभिः । शशं स्माह त्यमप्याशु, स्वानुभूतं वदाधुना ॥ २३९ ॥ सोऽप्यवादीहं कापि, ग्रामे कौटुम्बिकोऽभवम् । क्षेत्रोपजीवी वर्षासु, कृतवान् क्षेत्रकर्षणम् ॥ २४० ॥ शरत्कालागमे द्रष्टुं, क्षेत्र गिरितलस्थितम् । ग्रामाद्दधीयः स्थानस्थं, सानन्दो जग्मिवानहम् ॥ २४१ ॥ तत्र शैलात्समुत्तीर्य, शैलाभो मतकुअरः । रुषारुणेक्षण स्तूर्णमधावत्स ममोपरि ॥ २४२ ॥ तद्भिया कम्पमानाङ्गः परिभ्राम्यन्नितस्ततः । तिलवृक्षं पुरोऽद्राक्षं, बद्धसख्यमिवाद्रिणा ॥ २४३ ॥ तच्छाखायां विलनं तु, स मामात्रष्टुमक्षमः । तिलडुं धूनयामास, पात्राअं क्षेत्रपालवत् ॥ २४४ ॥ पेतुस्तत्कम्पितात् पृथ्व्यां, तिलौघास्तिलपादपात् । भ्रमता तेन ते चूर्णीकृताथ तिलयवत् ॥ २४५ ॥ ततः प्रादुरभूतैल-नदी कुण्डादिवापगा । यस्याः कलोलमालाभिर्जीयन्तेऽप्यूम्र्म्मयोऽम्बुधेः ॥ २४६ ॥ तैलपङ्के महादन्ती, भृशं विरसमारसन् । निमग्नः क्षुत्तृषाकान्तो, व्यपद्यत स कीटवत् ॥ २४७ ॥ पुनर्जातमिवात्मानं मन्वानो गजसङ्कटात् । प्रदोषेऽहं कथमपि, तिलवृक्षादवातरम् ॥ २४८ ॥ ततस्तस्य मतङ्गस्य, मया चर्माप
Page #102
--------------------------------------------------------------------------
________________
सार्य तत् । इतीकृत्य च तैलेन, पर्यपूरि समन्ततः ॥ २४९ ॥ तत्राहं त्रुडितो मुझे, खलभारं क्षुधातुरः। पिबामि तैलकुम्भाना, दशकं तृपितोनिशम् ॥ २५० ॥ तां दृति तैलसम्पूर्णा, स्कन्धे कृत्वाऽर्कतूलबत् । ग्राम प्रत्यटितोऽध्वद्राववलम्ब्य गृहेऽगमम् ॥ २५१ ॥ अथ तां प्रतिमानेतुं, सङ्केतितमहातरौ । मया निजसुतः प्रेषि, सोऽपि तां तत्र नैक्षत ॥ २५२ ॥ ततः स पादपस्तेन, प्रोन्मूल्य गजराजवत् । दृतिरानीयत प्रामलोकानां पश्यता गृहे ॥ २५३ ॥ अहमप्यात्मनो गेहादुत्थायात्र समागमम् । इत्यसत्यवचश्चेन्मे, तदेभ्यो दत्त भोजनम् ॥ २५४ ॥ शशं माह महादक्षा, खण्डापानाऽथ धूर्तिका । भारते सुप्रसिद्धार्थः, श्रुतो रामायणेऽपि सः ॥ २५५ ॥ शशः प्राख्यत्कचिदृष्टः, श्रुतो वेदृक्तिलो द्रुमः १ । खण्डापानाऽपि तं प्रोचे, श्रुतं किं न त्वया जनात् १ ॥ २५६ ॥ यत्पादलीपुरे माषवृक्षादतिगरीयसी । भेरी व्यधायि केनापि, तत्तिलछर्न किं महान् ? ॥ २५७ ॥ व्यूढा तैलनदीत्यत्राप्युत्तरं भारतं शृणु । यद्दन्तिदानसम्भूता, सरित्प्लावयते स्म गाम् ॥ २५८ ॥ यतः-तषां कटतटैभ्रष्टैगजानां मदबिन्दुभिः । प्रावर्त्तत नदी घोरा, हस्त्यश्वरथवाहिनी ॥ २५९ ।। यदि दन्तिमदाम्भोभिरभूत्कूलकपा नदी । तथा । तैलान जायेत, वाहिनी किं द्रुवाहिनी? ॥२६० ॥ यच्चोक्तं खलतैलादि, भक्षितं तादृशं मया । तत्राप्याकर्णयोदन्तं, भारतग्रन्थसङ्गतम् ॥ २६१ ॥ यद्राज्यान्निर्गतो भीम, एकचक्रां पुरीं गतः । महाबलं बकं रक्षो-राज, व्यापादयद्रुषा ॥ २६२ ॥ सहस्रं मद्यकुम्भानां, षोडशाशनखारिकाः । बकायोपस्थितान्येको, भीमो भक्षितवां
Page #103
--------------------------------------------------------------------------
________________
---
स्तदा ॥ २६३ ॥ एकाकिनाऽपि भीमेना, पीतं भुपराधशातथैव सम केऽदो, भोजनं खलतैलयोः ॥२६॥ पिवेद घटसहस्राणि, कुम्भकर्णः सदा यदि । दशतैलघटानां ते, तदा पानं न चित्रकृत् ॥ २६५ ॥ अन्यच्चैतत्पुराणेषु, श्रूयते यदगस्तिना । दानवानां विनाशाय, निपीतः क्षारवारिधिः ॥ २६६ ॥ स्वग्र्गोत्तीर्णा जटाजूटाच्छम्भोगका विनिर्गता । वहन्ती जसंजस्य, मुनश्चाश्रममीयुषी ॥ २६७ ॥ तेन पीत्वा सहस्रं सा, यर्षाणां भ्रामितोदरे । | तन्मुक्ता पप्रथे लोके, जाह्नवीयभिधानतः ॥ २६८ ॥ यदि ताभ्यासृषिभ्यां भोः, ! पीते सिन्धुसुरापमे । दश| तैलघटापानं, तदा करते न मन्यते ? ॥ २६९ ॥ गजचर्मदृतिस्तादृय, मयोढेकाकिना कथम् ? । प्रामं नीता च । | तत्रेदं, गरुडाख्यानकं शृणु ॥ २७० ॥ कश्यपस्य ऋषेः पन्यौ, द्वे कद्रुविनताहये । ताभ्यां परस्परं चक्रे, पणम-13 न्धोऽन्यदेदृशः ॥ २७१ ॥ कार्य दास्यं तयाऽन्यस्या, या पणेन विजीयते । अथयाऽत्र समानीय, दातव्यममृतं द्रुतम् | ॥ २७२ ॥ ततः कवा जिता दास्यं, विनता तन्वती भृशम् । तया विमान्यते नित्यं, सपनीति विरोधतः ॥२७३॥ आजन्मदासभावेन, विनता दुःखिताऽधिकम् । गर्भभारालसाङ्गी च, सुषुवे साऽण्डकत्रिकम् ॥ २७४ ॥ औत्सु-18 क्यादास्यमोक्षायैकस्मिन् भिन्ने तयाऽण्डके । वृश्चिकान् निर्गतान् वीक्ष्य, विषादो विदधेऽधिकम् ॥ २७५ ॥ यस्या, देवहताया मे, प्रसूतिरजनीदृशी । कथंकारमहं पारं, तद्यासे दास्यवारिधेः ? ॥ २७६ ॥ कालं कियन्तमप्येषा, व्यतिक्राम्यातिदुःखिनी । आशानिबद्धवान्ताऽण्डं, द्वितीयं विनताऽभिनत् ॥ २७७ ॥ तस्मादनूरुर्निर्गच्छन् , सखेदं ।
Page #104
--------------------------------------------------------------------------
________________
*
*-*
*****
स्थाह मातरम् । किमकाण्डे द्वितीयाण्डमौत्सुक्याद्विभिदे त्वया ? ॥ २७८ ॥ अपूरयिष्यं तेऽवश्य-महं मातर्मनो-13 रथान् । चेदजङ्गमकायो मा-भविष्यं त्वदमाग्यतः ॥ २७९ ॥ तस्मातृतीयमण्डं लं, चिरं रक्ष विचक्षणे! । अस्मायो भविता सूनुः, स से दुःख हरिष्यति ॥ २८० । सोऽनूरु सारधिश्चके, रथे फिरणमालिना । विनताऽपि तृतीयाण्ड, पूर्ण मत्वाऽभिदत् स्वयम् ॥ २८१॥ तस्मादाविरभूझोगि-कुलकालो महाबलः । गरुडो विनताखान्तमहोदधिसुधाकरः ॥ २८२ ॥ शैशवेऽपि हि स क्रीडन्निजाहिसुतमृत्युकृत् । विलोक्य कबा विनता, प्रत्यहं क्लेश्यतेऽधिकम् । ॥ २८३ ॥ विनतामथुनीरेण, सिञ्चन्तीमषनीवनीम् । पिलोक्य गरुडः माह, मातः ! किं रुद्यते स्वया ? ॥ २८४ ॥ साऽप्यूचे जीवितस्यार्थे, सपत्या दास्यमाश्रिता । तदादेशं भयभ्रान्ता, करोमि प्रतिवासरम् ॥ २८५ ॥ तत्वा गरुडोऽवादीहास्यात्वं मुच्चसे कथम् ? । साऽप्यूचे यदि घस्स! त्य-ममृतं स्फुटमानयेः ॥२८६ ॥ तत्क्यास्त्यम्बेति | पृष्टा साऽऽघष्टे वेति पिता तप । स चाश्रमे घदर्याख्ये, तप्यते दुस्खपं तपः ॥ २८७ ॥ तस्क्षणाद्गरुडस्तत्र, गत्वा पादौ | | नमन् पितुः । ज्ञातोऽप्रत्यक्षज्ञानेन, करस्पर्शान्ममैष तुरु ॥ २८८ ॥ ताताहं क्षुधयानान्सस्तन्मे पितर भो-8 जनम् । इत्युक्तो वैनतेयेन, कश्यपस्तमभाषत ॥ २८९ ॥ इतः समीपणे पभ-सरस्वति महागजः । योजन-4 द्वादशायामस्तन्मानः कच्छपस्तथा ॥ २९ ॥ कोपाटोपोत्कटावेतौ, युध्यमानौ परस्परम् । कुर्याते सरसः क्षोभ, मन्थाद्री इब जङ्गमौ ॥ २९१ ॥ तो व्यापाथ यथाखैरं, मुक्ष्य छिन्धि क्षुधाग्यथाम् । गत्पैकेन क्रमेणाथ, तो।
*
Page #105
--------------------------------------------------------------------------
________________
***
*
*
हत्या तेन भक्षितौ ॥ २९२ ॥ ततः प्रतिनिवृतोऽसावपश्याटपादपम् । प्रलयाम्मुदसंवादिपक्षिकोलाहलाकुलम् । ॥ २९३ ॥ अक्षबीजसमुत्पन्ना, ऋषयोऽध्युष्टकोटयः । वालिखिल्याभिधास्तखाधसाद्विदधते तपः ॥ २९॥ ॥ गरुडो। यावदारूढो, मनस्तापद्रुमः । तेन चश्वा गृहीतच, मुनीनां मृतिरस्तु मा ॥ २९५ ॥ समुत्क्षिप्य ब्रजन् व्योमा-1
छादयन् विस्मयाकुलान् । सुरासुरान् प्रकुषाणः, सोऽभुचत् सिन्धुकाममे ॥ ५९६ ॥ तटालता भूमिर्जमैलङ्केति ।। * सोध्यते । या निशाचरराजस्थ, प्रसिद्धाऽस्ति महापुरी ॥२९७ ॥ ततो हिमाचले गया, पितरं गरुडोऽववत् । दन्ति
कांदनेनापि, बुमुक्षा मे न जग्मुषी ॥ २९८ ॥ निषादान् खाद तेनेप्ति, प्रोक्त जग्ध्या स तांस्ततः । एस्याल्बत् ।। कश्यपं तातामृतं कास्ति ? समादिश ॥ २९९ ॥ सोऽवादीद्वत्स ! पाताल-सप्तकाधःस्थकुण्डके । धगद्धगिति जानल्यमानामौ तद्विवर्तते ॥ ३० ॥ सावधानैः खयं तप, देवायैस्तत्र रक्ष्यते । अतोऽमृतं न केनापि, ग्रहीतुं शक्यतेअर्भक ! ॥ ३०१॥ तत्प्रासौ कोऽप्युपायो मे, ताप्तास्तीति तदीरितः । स आख्यदाज्यलक्षौद्र-दभ्यम्भोभिरनारतम् ॥ ३०२ ।। कृशानौ तर्पिते क्त्स, १ लभ्यते यदिवा न वा। प्राऽमृतेऽपि जायते, तमोगा विनराशयः ॥३०३ ॥ युग्मम् । इति कश्यपवाक्येन, वैनतेयेन सस्थरम् । गस्या मध्वादिभिर्वलिः, सन्सर्थ परितोचितः । ॥३०४ ॥ अमिना प्रीणितेनास्वामृतकुण्डं प्रदर्शितम् । तेनाप्चादाय पीयूष, मक्षु तस्माद्विनिर्गतम् ॥ ३०५॥ तद्रक्षकसुरैर्युष्ट, यत्पक्षी कुण्डतोऽमृतम् । आदाय यातीतिश्रुत्वा, बुक्षुभुलिदशादयः ।। ३०६ ॥ ततः सर्वाभिसारण,
*
Page #106
--------------------------------------------------------------------------
________________
BONESSIST
सुराः प्रहरणोद्धराः । कोलाहलरवैराशाः, पूरयन्तः समन्ततः ॥३०७॥ भिन्नच्छिन्नहता हन्तात्रापि माऽमुं च मुञ्चत । इति जल्पपराः क्रूराः, सम्भ्रमात्ते तमन्वगुः ॥ ३०८ ॥ युग्मम् । त्रयस्त्रिंशत्कोटिदेवा, वेष्टयित्वाऽथ तं जगुः ।। हतोऽसि रे सुधाचौर , के यास्यवादग्रतः ॥ ३०९ ॥ एकतः सकलं विश्वमन्यतस्त्वेक एव सः। समरं कर्तुमारेभे, कातरपलायनौषधम् ॥ ३१ ॥ स पक्षी पक्षघातेन, चतुर्दिक्षु दिवौकसाम् । लक्षं सहस्र कोटींचानयत्कीनाशपत्तमम् ॥ ३११ ॥ गरुडस्य सुराणां च, युद्धं पीयूषहेतवे । जज्ञे स्म स्मयविध्वंसि, विश्वाचर्यकरं तथा ॥ ३१२ ॥ ततः समूहो देवानामेकेन विनताभुवा । प्रस्तो रणाङ्गणादिक्षु, बलिवन्निर्ममेऽखिलः ॥ ३१३ ॥ अथेन्द्रनिदशान् । भमान , दृष्ट्वा ज्यालाशताकुलम् । मुमोच कुलिशं घोरं, विघाताय गरुत्मतः ।। ३१४ ॥ तद्वनं वत्रसाराभ्यां, पक्षिभ्यां (पक्षाभ्यां) पक्षिणः पतत् । भाग्यादेव दिवोभर्नागात् खण्डसहस्रताम् ॥ ३१५ ॥ किमप्यशनिनाऽनेन, चिच्छिदे । भोः सुरा। इति । तत्प्रत्ययाय पक्षं स, चश्वोत्पाट्य ह्यदर्शयत् ॥ ३१६ ॥ ततो दन्दह्यमानोऽसौ, केशवः कोपवहिना । द्वादशार्कप्रभं चक्रं, लात्वा तद्धतयेऽचलत् ॥ ३१७ ॥ भीतभीताः ससम्भ्रान्ता, हा हा किमितिलापिनः । महर्षयस्ततो गत्वा, विष्णुमेवं व्यजिज्ञपन् ॥ ३१८ ॥ ससुरासुरलोकस्य, खामी सर्वगतो भवान् । नीचवनिरपेक्षः किं, १ गरुडं प्रति धावसि १ ॥ ३१९ ॥ तवैष गरुडो बन्धुस्त्यज कोपमतः प्रभो ! । ब्यामूढ ! म्लेच्छवद्गोत्रं, मा नय अयमात्मनः ॥ ३२० ॥ ऋषीणां तद्वचः श्रुत्वेत्यच्युतोऽचिन्तयद्धृदि । कथं १ क्रोधान्मया बन्धुर्हहा व्यापादितो भवेत् ।
***
*
Page #107
--------------------------------------------------------------------------
________________
ESSASSASGRATISHIA
॥ ३२१ ॥ क्रोधामिविलीभूतः, पुरुषो ज्ञानवानपि । कृत्याकृत्यं न जानाति, तदेतैः साधु बोधितः ॥ ३२२ ॥ जाते ततस्तयोः सन्धौ, रयीचके स चक्रिणा । दत्त्वाऽमृतं च माताऽपि, पक्षिणाऽऽमोचि दासतः ॥ ३२३ ॥ कुम्भिकर्कवटास्तेनोत्पाटिता यदि पक्षिणा। दृतेरुत्पाटनं तत्कः, शृपवंस्तवन मन्यते १ ॥३२४॥ शाह (शशोऽवकोदुर्दि-है ने विष्णुरधागोवर्द्धनाचलम् । तत्वं तैलभृतां बन्धो ! रति धरसि नो कथम् १ ॥३२५॥ कपिमिर्वन्धने सेतोरुत्क्षिप्यो[क्षिप्य पर्वताः । बहुभ्यो योजनेभ्योऽथानीय क्षिप्ताः पयोनिधौ ॥ ३२६ ॥ अशोकवनिकाभने, हनुमानुशाखिमः। हेलयैवाभिनत्कोपादित्युदन्तं विभावयन् ॥३२७॥ पादपोन्मूलनानीततमायास्त्वसनूभुषा । इतेः को विस्मयं धत्ते ? वद धूर्तशिरोमणे ! ॥३२८॥ युग्मम् । एवं निरुत्तरीभूतः, शशः खण्डामभाषत । खानुभूतं त्वमप्यर्थ, धूर्तिके ! भूहि कञ्चन ॥ ३२९ ॥ साऽप्यवादीद्वदाम्येव, भवतां पुरतः परम् । नमतेतर्हि मत्पादौ, यदि तझोजयामि वः। ॥ ३३० ॥ भूतोस्तां स्मादुरग्र्याः स्मः, पुरुषेषु कथं नु ते । महिलायाः पुरो दीनं, चूमो भोजनहेतवे । ॥ ३३१ ॥ ईषद्धसित्वा सा स्माहाकर्णयध्वं सकर्णकाः! । आख्यानकं मयाऽऽचीर्ण, वर्ण्यमानं च सूनृतम् ॥ ३३२ ॥ यौवनोदयसभातलावण्योत्सेकशालिनी । रतिरूपा स्मरोन्मादशुण्डा रण्डाऽभवं पुरा ॥ ३३३ ॥ अन्यदाऽहस्तुलाता, प्रसुप्ता मण्डपे शुचौ । पवनेन यथाखैरमुपभुक्ता विलासिवत् ॥ ३३४ ॥ तस्मात्सुतो मयाऽसावि, तत्कालं सोऽपि मां बलात् । मुत्कलाप्य क्षणात् कापि, जगाम खप्नदृष्टवत् ॥ ३३५ ॥ तयूयं ब्रूत किं सत्सं ? योवं
Page #108
--------------------------------------------------------------------------
________________
स्युस्तनृद्भवाः । तदा काऽपि न जायेत, रण्डा पण्डितमानिनः ! ॥ ३३६ ॥ मूलदेवोऽथ तां स्माह, श्रुतिषु श्रूयतेऽनिलात् । जातः कुन्त्या भीमसेनोऽञ्जनया हनुमानपि ॥ ३३७ ॥ कैवर्त्तिकुक्षिजो (तो) व्यासः, परासरमुनेरभूत् । कार्येषु मां स्मरेर्मातरित्युक्त्वा स वने ययौ ॥ ३३८ ॥ जाता योजनगन्धाप्य-क्षतयोनिर्मुनेर्गिरा । विचित्रवीर्य साऽसूत, भूत्वा सान्तनुवल्लभा ॥ ३३९ ॥ विचित्रवीर्ये व्यापते, कृष्णागायती मुनिः । तत्राऽऽजगाम मात्राऽसौ स्मृतो योजनगन्धया ॥ ३४० ॥ व्यासोऽभाणि तया वंशः पुत्राभावाद्विनङ्क्ष्यति । तथा यतख वत्स ! त्वं कुलं संवर्द्धते यथा ॥ ३४२ ॥ उध्रे तेन वंशोऽयं, पाण्डू (ण्डं) जनयि (य) ता नृपम् । धृतराष्ट्रं च राष्ट्रेशं, विदुरं विदुरोत्तरम् ॥ ३४२ ॥ रन्त्वा प्रजावतीस्तिस्रो, व्यासः सञ्जातजातकाः । शशाप हा तपोभ्रष्टः कृताघाभिः कृतोऽस्म्यहम् ॥ ३४३ ॥ उक्तंच - आहारे चैव योनौ च, बीजे कर्मणि यः शुचिः । तस्य कृत्स्रगतस्यापि न पापे रमते मतिः ॥ ३४४ ॥ भीमाञ्जनेयच्या सानामुत्पत्तिर्यदि सूनृता । तदानयोः सुतावाप्ति- प्रसवस्ते न किं मतः १ ॥ ३४५ ॥ पुनः खण्डाऽवद्गौरी देवी मे समभूत्सखी । तया मत्रो ददे महां, देवाद्याकृष्टिकारकः ॥ ३४६ ॥ तेन सौभाग्यमत्रेणाकृष्टस्तीत्रकरो रविः । मां रन्त्वा सबलं पुत्रं जनयाञ्चकृवान् जवात् ॥ ३४७ ॥ षडशीति सहस्राणि योजनानां महीं रविः । दद्दत्यहं कथं तेन, न लष्टाङ्गेन सङ्गता ? || ३४८ ॥ कण्डरीको जगादाथ, कुन्ती चेदर्कसङ्गता । न तुष्टा तत्कथं रण्डे, खण्डे ! त्वं दह्यसेऽसुना ॥ ३४९ ॥ पुनः साऽभाषताऽऽकृष्ट, ज्वलनः प्रज्वलन्मया । मामालिङ्ग्य महावीर्ये,
?
Page #109
--------------------------------------------------------------------------
________________
RECAXARA%AC%
सोऽप्युत्पादितवान् सुतम् ॥ ३५० ॥ रविर्दहति दूरस्थोऽङ्गलमस्तु हुताशनः । तत्तेनाहं कथं नैव, दग्धा सम्भोगसङ्गता ? ॥३५१॥ एलाषाढो बभाणतां, धूमोर्णा यमगेहिनी। होतं हताशनाऽऽवास, गना रेमेऽमिना तु सा ॥३५२॥ यमं खपृष्ठमायान्तं, वीक्ष्यापूर्णे रतेऽपि सा । अपसत्तुमनीशाऽमिं, पपी नीरमिवातुरा ॥३५३॥ असमासरतां तां तु,5 शिथिलीकृतमेखलाम् । गिलित्वा प्रेतराजोऽपि, ययौ त्रिदशसंसदि ॥ ३५४ ॥ स्वागतं खतृतीयस्य, तवेति व्याकृतः सुरैः । यमो बवाम धूमोणी, तन्मुखं चाशुशुक्षणिम् ॥३५५॥ यमेनानुगतो धावन्नमिर्नष्टो बनान्तरे । गजैस्तदाग्रेन प्रोक्तः, (गजस्तदाऽमिना प्रोक्तः) स तद्वाचमतोऽच्छिदत् ॥३५६॥ यदि प्रेतपतेर्जाया, न दग्धा यह्निसेविनी। तत्खण्डे ! त्वं हुताशेन, भोगिनी दरसे कथम् १ ॥३५७॥ पुनर्वभाषे खण्डा तान्मयैरावणवाहनः । आकृष्टः सोऽपि सङ्गस्य, मय्यजी-15 जनदगजम् ॥३५८॥ देवीरिन्द्रः कथं त्यक्त्वाऽविश्रामामुपभुक्तवान् । शशोचे(शशोऽवग् भो) न कि रेमे, सोऽहल्यानी| तमप्रियाम् ॥३५९॥ गौतमोऽथ रुषाङ्गेऽस्य, कृत्वा भगसहस्रकम् । समादिदेश दुष्टात्मा, वढूंस्तदुपभुक्तये ॥३६०॥ * |कन्दपर्णामिप्रतप्तानां, बटूनामविवेकिनाम् । सकाशात्रिदशाधीश-स्तामवाप विडम्बनाम् ॥ ३६१ ॥ प्रसादितादधो देवैर्गोतमादतिभक्तितः। अक्ष्णां सहस्रं तत्स्थाने, कार्यते स्म कथञ्चन ॥३६२॥ कुन्त्याऽपीन्द्रस्य सम्भोगादर्जुनः सुषुबेगभूः । सद्भोगात्ते सुतोत्पत्तिं, को न मन्येत ? शास्त्रवित् ॥ ३६३ ॥ पितरं मातरं वंशं, नाम वित्तं च वित्य मे।। इति ते खण्डया पृष्टा, मूलदेवस्ततो जगौ ॥ ३६४ ॥ अभूस्त्वं पाटलीपुत्रे, नागशर्मद्विजात्मजा । सोमश्रीकुक्षिभूः
1
A
Page #110
--------------------------------------------------------------------------
________________
%
***
-खण्डा-मिधा पौडपोप्रा . १२५ ॥ होगे नाहं भवन्तस्तु, भ्रान्ताः सदृशरूपतः। किन्त्वस्मि राजरजकपुत्रिका
दग्धिकाऽभिधा ॥ ३६६ ॥ बहुधान्यसमाकीर्णं, नानावाहनभासुरम् । धनैरमानैः सम्पूर्ण, मद्वेश्म नृपवेश्मवत् * ॥ ३६७ ॥ भूपते राजलोकस्य, शुद्धान्तस्य च शिल्पिनाम् । सहस्रेण युताऽजलं, वासांसि क्षालयाम्यहम् ॥ ३६८ ॥ अंशुकैः शकटी त्वा, शिल्पिसाहसिकायुता । तरङ्गिणी तरकालितालितामन्यदाऽगमम् ॥ ३६९ ॥ छटच्छुटितिहुंच्छुञ्चशेष्टिकाशब्दपूर्वकम् । शिल्पिनः क्षालयामासुर्यासांसि मम सेवकाः ॥ ३७० ॥ विस्तारितानि 8 पखाण्यातपे शोषयितुं भुवि । रौद्रेण वायुना तानि, हत्वा नीतानि च कचित् ॥ ३७१ ॥ ततो भृत्या मया प्रोक्ता, नवा गच्छत रे रयात् । वस्त्रापहारदोषोऽयं, ममैवातो गता हि ते ॥ ३७२ ॥ गोधारूपमहं कृत्वा, नराधिपतिभीतितः । सच्छायं नगरोधानं, रजन्यां समुपेयुषी ॥ ३७३ ॥ क्रीडन्ती तत्र च खैरं, पश्चिमाहरे निशः। अचिन्तयं जनो मांसचर्मार्थी मां हनिष्यति ॥ ३७४ ॥ तन्निर्भया क तिष्ठामीत्येवं चिन्ताञ्चिता सती । अभ्राम्यमहमारामं, को हि मृत्योर्बिभेति न? ॥ ३७५ ॥ गोधारूपं ततस्त्यक्त्वा, रक्ताशोकमहीरुहः । पार्थे चूतलतारूपं, विधाय स्थितयत्यहम् ॥ ३७६ ॥ तमःपटावृता रात्रिरसतीव विलासिनी। व्यतीयाय ततो भानुरुदगात् पप्रबोधकत् । ॥ ३७७ ॥ वस्त्रापहारवृत्तान्तं, श्रुत्वा राजा जनादय । पटहोघोषणापूर्व, रजकानां ददेऽभयम् ॥ ३७८ ॥ ततोऽहं पटहारावं, श्रुत्वा श्रुतिपुटामृतम् ! हित्वा चाम्रलताभावं, पुनः खं रूपमाश्रिता ॥ ३७९ ॥ शकटीनां वरत्राचं,R
%%%%%%%%%%%%%%
*SHA NKS
s
c
Page #111
--------------------------------------------------------------------------
________________
********
तासां धर्ममयं निशि । शृगालमण्डलवातैः, सकलं परिभक्षितम् ॥ ३८० ॥ तदन्विष्टिः कृता पित्रा, मम तत्रकै15) मौन्दुरम् । पुच्छं लब्धं ततः सर्वं, यरत्राचं विनिर्मितम् ॥ ३८१ ॥ सद्भोः सत्यं किमेतन्न?, तयेत्युक्ताः प्रशोऽवदत्।
यन्न लिफ्रान्सगौ ब्रह्मविष्णू तत्कोऽत्र विस्मयः १ ॥ ३८२ ॥ रामायणेऽपि हनुम-लालं श्रूयते महत् । येन लङ्कापुरी दे दग्धा, वेष्टायेत्वाऽग्निनाखिला ॥ ३८३ ॥ इयत्प्रमाणं लागलं, यघासीद्वायुजन्मनः । तदा मूषकपुच्छात्ति, सम्भ
युर्न रजवः ॥ ३८४ ॥ श्रूयते हि श्रुतौ राजाऽरण्ये गन्धारिकावरः । यन्मानववपुस्त्यागादभूत्कुरुषकद्रुमः । ४॥ ३८५ ॥ नघुपो नाम राजाऽभू-विक्रमाक्रान्तशात्रवः । शक्रोऽपि वज्रभृधेन, जिग्ये कातरवद्गणे ॥ ३८६ ॥ अश्वि
क्षिपन पुनः शक्रं, रोषतः सुरसूरिणा । शप्तः सोऽभूदजगरोऽरण्यदेशे महावपुः ॥ ३८७ ॥ अन्येधुः पाण्डवा राज्य। भ्रष्टास्तत्र यने ययुः । ततो भीमो भ्रमंस्तेनाजगरेणाशु जनसे ॥ ३८८ ॥ युधिष्ठिरोऽथ विज्ञातोदन्तस्तत्सविधं गतः।।
तत्पृष्टः समपृच्छानां, प्रत्युत्तरमदाच सः ॥ ३८९ ॥ उद्गीर्णभीमः शापान्ताद्विमुच्याजगरीतनुम् । पुनर्नघुपराजः स,
बभूव भुवनाद्भुतः॥३९०॥यद्येतत्सकलं सत्यं,तदा खण्डे ! भवत्यपि। गोधाचूतलताभावान्नारीभूता किमद्भुतम्॥३९१॥ है पुनः साऽऽख्यद्धृतराजा, मन्यध्वं चेद्वचो मम । सत्करोमि तदा सर्वान् , प्रचुरैर्भोज्यपानकैः ॥३९२॥ जयामि चेत्क
दाचिद्वः, कदाचिन्मेधया तदा । स्फुटं कपर्दिकामात्र, मूल्यं न प्राप्स्यथ कचित् ॥ ३९३ ॥ तेऽप्यूचुरेतां सामर्षाः, || कोऽस्मान् धूर्तशिरोमणीन् । जेतुमीष्टे ? परमेष्ठि-शम्भुविष्णुसमोऽपि सन् ॥ ३९४ ॥ ततस्तान् साह सा खण्डा,
**
Page #112
--------------------------------------------------------------------------
________________
मुत्कलाप्य महीपतिम् । पुरा गता शुकार्थेऽहं पर्यभ्राम्यं दिशो दिशः || ३९५ ॥ अन्यच्च दासाश्चत्वारो, नंष्ट्रा | कापि गता मम । गवेषयन्ती तांश्चात्र, साम्प्रतं समुपेयुषी ॥ ३९६ ॥ भवन्तस्ते च मे दासाः सन्ति यैश्चौरितानि हि । यद्येतन्नैव मन्यध्वं तत्तेभ्योऽथ भोजनम् || ३९७ ॥ हीणहीणास्ततस्तेऽपि खण्डां स्माहुरखण्डिताः । त्वयैच खांण्डता विश्व - जनतारञ्चका वयम् ॥ ३९८ ॥ भारस्यैतस्य योग्याऽसि त्वमेव वरवर्णिनि । यया प्रज्ञामदोन्मत्ता, विजिता पुरुषा अपि ॥ ३९९ ॥ औत्पत्तिक्या महाबुद्ध्या, विजिता यत्त्वया वयम् । अतस्त्वं प्रार्ध्यसे देहि, धूर्त्तानां पानभोजने ॥ ४०० ॥ ओमित्युदीर्य सा भूत-पिशाचप्रेतसङ्कुलम् । घूकघूत्कारदुर्वारफेरुफेत्कारदारुणम् ॥ ४०१ ॥ कलेवरविनिर्गच्छ इसारुधिरपिच्छलम् । ज्वलवितानलज्वालं, गृत्रपक्षिरणोत्कटम् ॥ ४०२ ॥ शूला प्रोताङ्गिनामन्त्रवित्रासितजनप्रजम् । दुर्गन्धगन्धवाहोत्रं, खण्डा पितृगृहं ययौ ॥ ४०३ ॥ त्रिभिर्विशेषकम् । तत्राखण्डितसर्वाङ्गं, बालमेकं गतासुकम् । तत्कालमुक्तमादाय, खण्डाऽसिलपदम्भसा ॥ ४०४ ॥ सा वाससा तमाच्छाद्य, विधाय च सुसङ्गतम् । उज्जयिन्यां धनाढ्यस्य, श्रेष्ठिनः सदनं ययौ ॥ ४०५ ॥ तत्रेन्द्रसदृशः श्रेष्ठी, दृष्ट्वा श्रेष्ठजनैर्वृतः । तयोचे दुर्गतस्याहं दुहिताऽस्मि द्विजन्मनः ॥ ४०६ ॥ अबन्धुरशरण्याऽद्य, सूता वैदेशिकी द्विजी । अतस्त्वां प्रार्थये देहि धनं वालकवृद्धये ॥ ४०७ ॥ स श्रेष्ठी व्याकुलः कार्ये, भूयो भूयोऽर्थितस्तया । कुधा भृत्यानुवाचैतां, निष्काशयत दुर्गताम् ॥ ४०८ ॥ अतिदीनं ब्रुवाणापि धृत्वा तेः प्रेरिताऽथ सा । भूमौ निपत्य
Page #113
--------------------------------------------------------------------------
________________
चाक्रन्दन्मारितो हा मदङ्गभूः ॥ ४०९ ॥ अनाथाया ममाऽऽधारो, भावीत्येष मनोरथः । हहा दुरात्मनाउनेन, भनो । दुरिव दन्तिना ॥ ४१० ॥ पश्यतागत्य भो लोका, ! वणिजा धनगर्विणा । मारितस्तनयः शुद्धः, ब्राह्मण्या मम || पाप्मना ॥ ४११ ॥ ताडयन्ती शिरो वक्ष, उदरं च पुनः पुनः । भमं भिक्षाफपालं मेऽनेनेति विललाप सा ॥४१२॥ विहस्तोऽथ समुत्थाय, श्रेष्ठी परिकरान्वितः । विलपन्तीं बभाणैनां, मा त्वं कोलाहलं कुरु ॥ ४१३ ॥ मुद्रिकां मे गृहाणेनामात्तवाला व्रज द्रुतम् । मुश्च शोकं च दत्ता ते, गुयेपाऽऽजीविका मया ॥४१४॥ उमिकां साऽप्युषादाय, शिशुं च निरगाद्हात् । श्रेष्ठयपि प्रगतापायो, दानमाहात्म्यतोऽजनि ॥ ४१५ ॥ खण्डाऽपि मुदिता खान्ते, तं त्यक्त्वा मृतमभकाम् मोसमाविम्मानिन, रगहननादः ॥ ४१६ ॥ विक्रीय तामथादाय, वस्तूनि विविधानि । सा । यथेच्छं भोजयामास, धूर्तान् श्राद्धे द्विजानिव ॥ ४१७ ॥ तैः सर्वैस्तोषसन्तुष्टमनस्कैः सेत्यवर्ण्यत। खण्डे !! तवैव जानीमो, जीवितं सुष्टु निश्चितम् ॥ ४१८ ॥ यत्त्वया धूर्त्तवर्गोऽयं, विजित्य प्रतिभोदयात् । क्षुधाः
प्रीणितो बाढं, विपुलैः पानभोजनः ।। ४१९ ॥ सुशिक्षिता अपि बुधा-स्तन्न जानन्ति जल्पितुम् । अशिक्षिता अपि विचः, प्रवदन्ति यदङ्गनाः ।। ४२० ॥ उक्तञ्च-अधीस शास्त्राणि विमृश्य चार्थान् , न तानि वक्तुं पुरुषाः समर्थाः । यानि स्त्रियः प्रसभिधानकाले, वदन्ति लीलारचिताक्षराणि ॥ ४२१॥ चन्द्रेन्द्रवायुभास्वन्तो, धर्माग्निमुनयोऽपि वा । दूषिता निखिला लोके, स्मरापस्माररोगिणः ॥४२२॥ जीवांस्तस्थावर
Page #114
--------------------------------------------------------------------------
________________
सम्ब०
स.टी.
॥४६॥
भिव्याप्य, सूक्ष्मस्थूलचिमेदतः । भगवान् सर्वगो विष्णु-रिति श्रुतिषु गीयते॥२३॥यदि सर्वगतो विष्णु-रिति ससं वचो भवेत् । तदा स्मरातुरो गोपीः, किं चिन्तयति कामिवत् १॥४२४॥ असम्भाव्यमिदं लोके, श्रूयते यदुमामलात् । जातोऽपि प्रासचैतन्यः, प्रथमः (पप्रथे)स गणाधिपः॥४२५ ॥ इत्येते लौकिकाऽऽलापाः, पुराणादिसमुद्भवाः । विशीयन्ते प्रतिपदं, विचक्षणविचारिताः ॥ ४२६ ॥ अतोऽदो लौकिकं वाक्यं, रासभोचारवदहिः । रम्यमन्तश्चिन्त्यमान, पुनस्तुषवसा(दा)कुलम् ॥४२७॥ इति वैश्रवणस्याने,साकेतपुरवासिनः। शुश्रूषायां सतृष्णस्य,धर्माधर्मविवेकिनः॥४२८॥ सुस्थितेन मुनीन्द्रेण, ज्ञानत्रितयशालिना। लौकिकग्रन्धवाक्यानि, विरुद्धानि पदे पदे ॥ ४२९॥ असत्प्रलापरूपाणि, |मदोन्मत्तप्रलापवत् । उक्त्वा स्म गद्यते लोको-तरधर्मविचारणा ॥ ४३० ।। त्रिभिर्विशेषकम् । पूर्वापराविरुद्धं त. तीर्थ लोकोत्तरं मतम् । परीक्षाक्षममेवैतत् , सुविशुद्धसुवर्णवत्॥४३१ ॥ महाव्रतानि पञ्चैव, यत्र मूलगुणाः स्मृताः। उत्तरास्तु समाख्याताः, पिण्डशुध्यादिसप्ततिः॥ ४३२ ॥ मुख्यं जैनममुं धर्ममनाराध्य नरः कचित् । अनुसबोधिबीजः सन्न मोक्षफलमश्नुते ॥ ४३३ ॥ द्वितीयं श्राद्धधर्म तु, द्वादशवतभासुरम् । सम्यक्त्वयुक्त संसेन्य, पुमान् स्वःसुखमभुते ॥ ४३४ ॥ मूलशुद्धिमिति ज्ञात्वाऽर्हद्धर्मस्य गुरोर्मुखात् । उदियाय विवेकार्क-तन्मनः पूर्चपर्वते ।। ४३५॥ ततो वैश्रमणः सूरी-नानम्य स्माह मेऽधुना । दीक्षाऽक्षमस्य सुश्राद्ध-धर्म दच सुखास्पदम् ॥ ४३६ ॥ गुरवोऽपि ददुस्तस्यै, ज्ञात्वा ज्ञानेन योग्यताम् । विशुद्धदर्शनोपेतां, श्रावकद्वादशवतीम् ॥४३७॥
॥४६॥
Page #115
--------------------------------------------------------------------------
________________
C
AE-%
ततः स मुदितः सूरी-नत्वा गेहे समेत्य च । धनवत्यै स्वगेहिन्यै, तां धाप्तिं न्यवेदयत् ॥ ४३८ । साऽप्यूचे जीविताधारा, रसत्रयमयं मम । विभूषयतु सर्वाङ्ग, शाश्वतं धर्मभूषणम् ॥ ४३९ ॥ दीनाभ्युद्धरणैः पात्रदानैः स श्रीजिनार्चनैः। शश्वत्प्रभावयामास, शासनं श्रीमदर्हताम् ॥ ४४० ॥ अन्यदा तस्स गेहिन्या, धनवत्या महत्यभूत् । अबाधा बहुधा गाढा, दुष्टव्यन्तरनिर्मिता ॥ ४४१॥ ततः पपातोत्पपात, क्रन्दति स स धावति । नृत्यति स्मो|ममादासो, दोषाधेशान्मुमूर्छ च ।। ११२ ॥ दुरवस्थामिमां तम्या, वीक्ष्य वैश्रमणः क्षणात् । सर्वानाकारयामास, स-12 वैद्यान्मन्त्रवादिनः ॥४४३॥ मात्रिकर्मण्डलं कृत्वा, तस्या देहेऽवतारितः । स दुष्टो व्यन्तरोऽवादीनां मुश्चामि काहि-11 चित् ॥ ४४४ ॥ पुनः पुनः स आकृष्टो, दुष्टोऽयोचदिदं वचः । न मां पूजयति श्रेष्ठी, जिना निरतोऽनिशम् - ॥ ४४५ ॥ तेनास्य दयितां नेष्ये, कीनाशस्य निकेतनम् । जीविताच्यावयिष्यामि, धृष्टं श्रेष्ठिनमप्यमुम् ॥ ४४६ ॥ निशम्य तद्वचः श्रेष्ठी, बभाषे नेह जन्मनि । वीतरागं विना देव-मर्चये मनसा परम् ॥ ४४७ ॥ काचखण्डकृते । हस्तात, कचिन्तामणिमुज्झति। अतो मत्वरदेहाथै, नैव कुर्वे व्रतक्षतिम् ॥ ४४८ ॥ मम मूोऽपि चेत्खण्डसहस्रं क्रियते । |ऽरिभिः । तथापि न नमत्यन्यान, देवांस्त्यक्त्वा जिनेश्वरम् ।। ४४९ ॥ इति तनिश्वयं ज्ञात्वा, व्यन्सरोऽपि प्रमोदभाछ । प्रशशंसेति धन्यस्त्वं, यस्य धीस्ते व्रते दृढा ॥ ४५० ॥ इत्युक्त्वा पिरते तस्मिन् , धनवत्यपि सुस्थिता ।
%
*
*
Page #116
--------------------------------------------------------------------------
________________
E
-.
-
.
-....
-
सजाताचिन्तयचित्ते, नान्यत्सारं जिनाइते ॥ ४५१॥ मन्यमानः पुराणादे-मिथ्या मिध्यादृशां वचः । विशिष्य जिनधर्मे स, श्रेष्ठी दृढतरोऽभवत् ॥ ४५२ ॥ पालयित्वाऽथ सुश्राद्ध-धर्म शर्मनिबन्धनम् । स कृत्वाऽनशनं चान्ते, मृत्वाऽभूदच्युते सुरः ॥ ४५३ ॥ ततो नरभवं प्राप्य, चारित्रप्रतिपत्तिभृत् । ध्यानासिना कर्मवन, छित्त्वा मुक्तिमवाप्स्यति ॥ ४५४ ॥ इत्थं वैश्रमणस चारु चरितं श्रुत्वा श्रुतिप्रीणकं, मा रामायणभारतश्रुतिभवैाक्यैर्वि-| चाराक्षमैः । मालिन्यं नयतातिनिडर्स सहननं पालन, मेन मुर्भकता जिनागमविदां शर्मश्रियः सुस्थिराः ॥४५५॥
।कुदर्शनवर्जनविषये वैश्रमणकथा। । इति रुद्रपल्लीयगच्छगगनमण्डनदिनकरश्रीगुणशेखरसूरिपट्टारतंसश्रीसकृतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्ती तत्त्वकौमुदीनाम्यां सम्यक्त्वश्रद्धानखरूपनिरूपणो नाम प्रथमोऽधिकारः समाप्तः ।
आद्यं श्रद्धानाधिकारमुक्त्वा द्वितीयं लिङ्गद्वारमाह|परमागमसुस्सूसा, अणुराओ धम्मसाहणे परमो । जिणगुरुवेयावच्चे, नियमो सम्मत्तलिंगाइं ॥ १३॥ 5 व्याख्या-"परमागमत्ति,” परमो-यथावस्थितसकलपदार्थसार्थपरमार्थतया प्रधानो य आगमो द्वादशाङ्गीरूपः, । सिद्धान्तस्तस्य शुश्रूषा-श्रोतुमिच्छा, नहि श्रवणमन्तरेण ज्ञानादिगुणगणः कर्हिचिजायेत, किन्तु तच्छूवणादेव स्यात् ।।
Page #117
--------------------------------------------------------------------------
________________
*%%*-*
है यदागमः"-सवणे नाणे य विन्नाणे, पञ्चक्खाणे य संजमे । अणण्हए तवे चेव, योदाणे अकिरिय निवाणे ॥ १॥"
अत एवैषा सम्यक्त्वस्याद्यलिङ्गम् । “अणुरागुत्ति" अनुरागो-मनसा परमा प्रीतिः, क ? 'धर्मसाधने' धर्मास्य-यतिश्रावकभेदभिन्नस्य साधनं-कारणं तत्र परमोऽत्यन्तासेवनेन परां कोटि प्राप्त इति द्वितीयं लिङ्गम् । “जिणगुरुत्ति,"
रागाधष्टादशदोषजयनाजिना-अतीतानागतवर्तमानाहेन्तः गृणन्ति धर्मतत्त्वमिति गुरवः पञ्चविधाचारचतुरा, जिनाच #गुरयश्चेति द्वन्द्वः, तेषां वैयावृत्त्यं-विनयकरणं, तस्मिनियमः-अवश्यतया तत्परिशीलनं, तच्च प्राणिनां महते गुणाय ?
सात .यदक्तम्-“सद्यः फलन्ति कामा, वामाः कामा भयाय न यतन्ते। न भवति भवभवभीतिर्जिनपतिततिनमनतः
पुंसाम् । १ । गुरुसेवाकरणपरो, नरो न रोगैरभिद्रुतो भवति । ज्ञानसुदर्शनचरणै-रात्रियते सद्गुणगणैश्च ॥२॥" * इति तृतीयं लिङ्गम्। एतानि त्रीण्यपि सम्यक्त्वस्य क्षायिकादेर्लिङ्गानि । तत्र लिङ्गग्यन्ते-चिह्नयन्ते सम्यग्दर्शनमाजो
जीवा एभिरिति लिनानि-साधनानि, साधनं विना ह्यन्वयव्यतिरेकाभ्यां साध्यसिद्धिः क्वापि नो(पोलभ्यते, प्रयोगश्चात्र-15 सन्ति सम्यक्त्वभाजो जीवाः, परमागमधर्मानुरागजिनगुरुवैयावृत्त्यकारित्वात् , ये ये परमागमादिवैयावृत्यकरण-15 यन्तस्ते ते सम्यक्त्वभाजः, यथा श्रीभरतचक्रवर्त्यादयः, तथा चामी तस्मात्तथेति, व्यतिरेकस्तु ये एवंविधा न स्यु-4 स्ते माध्यमिकादिवत् सम्यक्त्वभाजोऽपि न स्युरिति गाथार्थः ॥ १३ ॥ तत्र प्रथमं शुश्रूषालक्षणं लिङ्गमाहतरुणो सुही वियड्डो, रागी पियपणइणीजुओ सोउं ।इच्छइ जह सुरगीयं, तओहिया समयसुस्सूसा॥१४॥
-
SAGACASSES
-
Page #118
--------------------------------------------------------------------------
________________
*
*
*
l न्याख्या-"तरुणु"त्ति, तरुणो-युवा तारुण्ये हि प्रायः स्मरोन्मादादिविकाराः सम्भवेयुः, यदुक्तम्नवि अत्थि नविय होही, पाएणं तिहुयणंमि सो जीवो । जो जुवणमणुपत्तो, विआररहिओ सया होइ ॥१॥ एवंविधोऽपि कदाचिद्दारिद्यदुःखशोकायाकुलः स्यादत एवोक्तं-सुखी-निरुपचरितभोगयोगवान् । ननु सोऽपि कदा-19 चिनिर्विचारत्वकारागारनिपतितः स्यादत एवाह-विदग्धः-प्रज्ञावज्ञातवाचस्पतिमतिकः, ईदृगपि कदाचिद्रागपरा-18 इमुखो भवतीत्यत एयाह-रागी-मरोपचारचतुरो अथवा रागरागाङ्गखरादिपरिज्ञानवान् , यदुक्तम्-सप्त खराः त्रयो प्रामा, मूर्छनास्त्वेकविंशतिः । तानान्येकोनपञ्चाश-त्तिस्रो मात्रास्त्रयो लयाः॥१॥ स्थानत्रयं यतीनां च, षडाषाः ग हानि प । वर्णाः गगादित्युत्ता, भाषाः स्युः सप्तपड्गुणाः॥२॥ रागादिपरिज्ञानमप्युभयथा प्रिया-18 विरहितस्य निरर्थकमत एवाह-प्रियप्रणयिनीयुतः प्रिया-प्राणेभ्योऽप्यधिकं अभीष्टा या प्रणयिनी-प्रेयसी, तया युतः । सहितः, एवंरूपोऽपि यथा-येन प्रकारेण सुरगीतं-अखर्वगान्धर्वसर्वकलासगर्यहहाहूप्रभृतिदेवगन्धर्यगानं श्रोतुम् | आकर्णयितुमिच्छति-अभिलपति, ततः-तस्मादधिका-प्रकर्षवती समयशुश्रूषा-जिनप्रणीतागमश्रवणेच्छा, सम्यक्त्वप्र-12 थमलिकमिति गाथार्थः । अत्रार्थे सुदर्शनश्रेष्ठिदृष्टान्तो निष्टकयते-तथाहि। युवतीमुखमिव सदक्षं, गिरीशामिव गौरीसरतं, पुरुषोत्तमवक्ष इव सश्रीकं, सुरपुरमिव विविधविबुधोपशोमितं, मगधदेशालङ्कारणभूतं राजगृहं नाम नगरं । यत्रोन्नतस्फुरद्रलचैत्यरुग्भ्यस्ततामसे, कुमुदाम्भोजवोधे नाद्यापि के
*
*
Page #119
--------------------------------------------------------------------------
________________
विज्ञायते निशा ॥ १ ॥ तत्र कणाद इव बहुद्रव्यगुणक्रियः साङ्ख्य इव प्रमाणितप्रधानपुरुषः, सौगतवद्विदितायतनः, श्रीवर्द्धमानजिनसमाराधनासादितसुकृत श्रेणिकः श्रीश्रेणिकः क्षितिपतिः । सुधर्मायां सभायां श्री-सुधमधिपतिः स्वयम् । सम्यक्त्ववर्णनं यस्य कुरुते सदां पुरः ॥ १ ॥ तत्रैवाभिनन्दितसज्जनोऽर्जुनो नाम मालाकारः प्रतिवसति स्म । तस्य च सौन्दर्यतर्जितसुरसुन्दरी बन्धुमती नाम प्रियतमा । प्रत्यहं सोऽर्जुनमालाकारः सदारः सौरभ्यसारसार पुष्पैः पुरोद्यानकृतावासं प्रातिहार्याधिवासं निजकुलदैवतं मुद्गरपाणयक्षमर्चयति स्म । अन्यदा तत्र दानशूरैः पौरैः प्रारब्धे कस्मिंश्चिन्महोत्सवे "प्रातर्फे सुमानि महर्षाणि भविष्यन्तीति" विचार्य सभार्यः सोऽर्जुनः सायं करण्डकं पुष्पैः सम्पूर्ण यक्षायतनं प्रविशन् पहिगोष्ठी कैरा ठोकितः । ततस्तैर्दुष्टाशयैरन्पो ऽन्यमालुलोचे - यदेतस्य जायां निरुपमसौभाग्यालङ्कृत्तकायामद्यैनं वा एतत्प्रत्यक्षमेव स्वैरमभिरंस्यामः इति, प्रतिश्रुत्य ते द्वारकपादपथाझागे निलीय तस्थुः । इतश्च मालाकारोऽपि कारायामिव भवनान्तः प्रविश्यैकतानमना यक्षं पूजयामास । ततस्ते दुष्टगोष्ठीकाः सहसा निःसृत्य तं बन्धनैा तत्प्रियां बन्धुमती यथास्वैरमभिरेमिरे । ततस्तां तथा विलोक्यार्जुनो जाङ्गुलीमन्त्रनियन्त्रितभुजङ्गम इच प्रहर्तुमक्षमो रोषभरं विभरांवभूव यतः - पितृघातादिदुःखानि, सहन्ते वलिनोऽपि हि । प्रियाधर्षणजं दुःखं, रक्कोऽपि न तितिक्षति ॥ १॥ किञ्च -- सहन्ते प्राणिभिर्धाढं, पितृमातृपराभवाः । भार्यापराभवं सोढुं तिर्यञ्चोऽपि न हि क्षमाः ॥ २ ॥ सोऽप्यमर्षोत्कर्षात्कठोरतरवचनैर्यक्षमुपलब्धवान् भो-गुलक !
Page #120
--------------------------------------------------------------------------
________________
RRC-RA
त्वं सत्यं शिलामय एच, न देवः । यस पश्यतः पापात्मानो गोष्ठीकाः पशुवत्पशुधर्ममाचरन्ति । यदि त्वं कोऽप्यभवियस्तदा नैते त्वदर्चकस्य मम प्रियां भवत्प्रलक्षम व्यायपियन पोति मात्रणसम्पन्नकोपाटोपो मालाकारशरीरमनुप्रविश्यामसूत्रतन्तुबद्वन्धनानि त्रोटयित्वा पलसहस्रमानायोमयमुद्रमुद्गीर्य सबन्धुमतीकान् पडपि गोछीकांचूर्णवत् चूर्णयाञ्चकार । ततः प्रभृति प्रतिदिनमन्यानपि स्त्रीसहितान् षट् पुंसो यापन्न विनाशयति तावन्न । तस्यामर्षःउपशाम्यतीति । तस्य स्वरूपं निशम्य श्रेणिकभूपः पटहबादनपूर्वकं पौरानेवं निवारयति स्म-यावदर्जुनेन । सप्त जना व्यापादिता न भवन्ति तावत्पुरात् केनापि न निर्गन्तव्यम् । अस्मिन्नवसरे भगवान् श्रीवर्द्धमानखामी ऋषिपरिषत्परीत उद्याने समवासार्षीत् । तदाऽर्जुनभिया भगवन्तमभिनन्तुं न कोऽपि जिगमिषति स्म । इतश्च तस्मिन्नेव नगरे सुविशुद्धदर्शनः 'सुदर्शनो' नाम श्रेष्ठी परिवसति स्म-यः श्रीजिनपतिपदयुग-सरसीरुहरुचिरमधुकरसदृक्षः। श्रुतवचनश्रवणरुचिः, श्रवणोपासकधुरि स्थितवान् ।। १॥ स तु श्रीवीरवामिवचनामृतं पिपासुर्मातापितरौ व्यजिपत्-हे पितरावद्योद्याने समायातस्य त्रिशलासुतस्य पञ्चत्रिंशद्गुणपवित्रां संशयतमस्तिरस्कारभास्करकरणिं धर्मदेशनां शुश्रुषः पादारविन्दद्वन्द्वमभिनिनंसामि, ततस्तं पितरी व्याजहतुः-वत्स! सम्प्रति : र्जुनस्य महानुपसर्गो भायी, तद्विरम चरमजिनवरपदविवन्दिषायाः, इह स्थित एव भगवन्तं महावीरं भावयन्दनया बन्दस्व, पूर्वश्रुतां च तद्देशनां परिभावय । ततः सुदर्शनोऽपि धर्मानुरागचतुरां वाचमुच्चचार-हे पितरौ! त्रिजगद्गुरौ ।
गच्छतस्ता
Page #121
--------------------------------------------------------------------------
________________
kR
खयमत्रायाते तदुपदेशे चाश्रुते मम भोक्तुमपि न कल्पते, स चार्जुनकृतोपसर्गो मे किं कर्ता ? यतः-श्रीवर्द्धमानवचन-श्रवणामृतपानपुष्टतनुयष्टेः । विष इव विपमोऽपि सदा, किं कर्ता मे तदुपसर्गः ॥१॥ तस्माद्यद्भाव्यं तनत्वित्युदीर्य पितरावनुज्ञाप्य च स त्रिभुवनगुरुं नन्तुं पथि गच्छन् रुषा मुद्गरमुद्गीर्य कुपितकृतान्तमिवार्जुनमायान्तं रष्ट्वा निर्भयचेता भुवं वस्त्राञ्चलेन प्रमार्य जिनान्नमस्कृत्य कृत्यवित् विधिबद्धतानि पुनरुचार्य चतुःशरणं प्रतिपद्य | सर्वसत्वानि क्षमयित्वा दुष्कृत्यगहीं सुकृतानुमोदनां साकारमनशनं कृत्वोपसर्गपारङ्गत एवं पारयिष्यामीति विचिन्त्य पञ्चपरमेष्ठिमहामन्त्रं स्मरन् कायोत्सर्ग चकार । तदा तमभिभवितुमप्रभुरुद्गीर्णविषविषधर इव विगतरोपो है। यक्षः खं मुद्गरमुपादाय भीत्येव तद्वपुर्विहाय पलायाञ्चक्रे। तन्मुक्तोऽर्जुनोऽपि च्छिन्नदुरिव भुन्यपतत् ।क्षणेन चावाप्त| चैतन्यो मृत्योर्जीवित इयोन्मील्य नयनेअर्जुनः सुदर्शनं ददर्श । श्रेष्ठयप्युपसर्गपारं प्राप्तमात्मानं विदित्वा कायोत्सर्गमपारयत्। कस्त्वं क प्रस्थितोऽसीत्युक्तोऽर्जुनेन सुदर्शनोऽप्युवाच-भोः श्रमणोपासकोऽहं श्रीवीरं नन्तुं तद्देशनां च | श्रोतुं प्रस्थितोऽस्मि । ततोऽर्जुनोऽपि तमभाणीत् । भद्र! ममाप्ययं मनोरथो मनसि जागर्ति। ततो द्वावपि भगवत्समव-| सरणं गतौ । तत्र जिनं पञ्चाङ्गप्रणामेन प्रणम्योभावपि भगवद्व्याख्यां शुश्रुवाते । तथाहि-मानुष्यमार्यविषयः सुकु-1 लप्रसूतिः, श्रद्धालुता गुरुवचःश्रवणं विवेकः । मोहान्धिते जगति सम्प्रति सिद्धिसौध-सोपानपद्धतिरियं सुकृतोपलभ्या ॥ १॥ संसारकूपाजननापमृत्युर्जरामहाक्षारजलामिपूर्णात् । अर्हद्वचोरज्जुमृतेऽभिममान् , जनान् समुद्ध
-48625%
96446644
Page #122
--------------------------------------------------------------------------
________________
10
र्तुमलं न चान्यः ॥ २ ॥ इति धर्मदेशनां निशम्य मुदितमनाः सुदर्शनो यथाशक्त्या नियमग्रहणं कृत्वा कृतकृत्य - मात्मानं मन्वानो जिनमभिनम्य निजधामाऽऽजगाम । अर्जुनोऽपि भगवदेशनामृतं श्रवणपुटेनापीय रङ्गत्संवेगः श्री वीरपदमूले जघन्यतोऽपि पठतपोऽभिग्रहपूर्व दीक्षां कक्षीकृत्य सकोपजनजनितताडना तर्जनाक्रोशकदर्थनादिपरीपहान् सहमानः पण्मासीमतिक्रम्य मासद्वयकृतसंलेखनः शुक्लध्यानानलदग्धकर्मेन्धनः शिवपुरमाससाद | सुदर्शनोऽपि चिरकालं विशिष्टतरप्रभावनाभिर्जिनशासनं प्रभावयन् श्रमणोपासकत्रतानि विधिवत्प्रपात्य वर्गसुखभागजायत । इत्यागमश्रवणसादरचित्तवृत्तेर्वृत्तं निशम्य वणिजस्य सुदर्शनस्य । भन्या ! भवाम्बुनिधितारणनौनिभायां, धर्मश्रुतौ कुरुत सन्ततमेत्र यलम् || १ || आगमशुश्रूषारूपप्रथमलिङ्गविषये सुदर्शनकथा । आगमशुश्रूपारूपमाद्यलिङ्गमुक्त्वा द्वितीयं धर्म्मरागाख्यं लिङ्गमाह
कंतारुत्तिन्नदिओ, घयपुण्णे भुत्तुमिच्छई छुहिओ । जह तह सदणुहाणे, अणुराओ धम्मराओन्ति ||१५||
व्याख्या- कान्तारात्-फलजलरहितान्महारण्यादुत्तीर्णः - कथमपि पारं प्राप्तः, कोऽप्यनिर्दिष्टनामा 'द्विजो' ब्राह्मणः, द्विज इति विशेषपदेन सूचयति यद्विजाः खभावत एव भोजनलम्पटाः स्युः, यदुक्तम् — पटका यत्र लभ्यन्ते, न दूरे पञ्चयोजनी । मोदका यत्र लभ्यन्ते, न दूरे दशयोजनी ॥ १ ॥ सोऽपि क्षुधितः असर्थ बुभुक्षया पीडितो यथा येन प्रकारेण सुदलितसुमलितसुगलितसुत लितसुललितेति पञ्चकारोपेतानि सितास्थूलस्थललुलितानि घृतपूरपूरितानि
Page #123
--------------------------------------------------------------------------
________________
चातुर्जातकोपेतानि घृतपूराणि निःस्पृहस्थापि स्पृहाजनकानि भोक्तुम्-अतुमिच्छति अभिलपति, एतावता परमादरख्यापनायैतानि विशेषणान्युक्तानि, 'तथा' तथैव युक्त्या 'सदनुष्ठाने विशिष्टतरक्रियाकलापे, योऽनुरागः-परमप्रीतिः, स धर्मरागः कथ्यत इति गाथार्थः । भावार्थस्त्यारोग्यद्विजनिदर्शनादवसेयः। तचेदम्उजेणी अस्थि पुरी, भारहवासंमि पुहविविक्खाया । जीए फालिहमंदिरपंती हसइव्व सग्गसिरिं ॥१॥ तत्थ य सुप-1, यडगुत्तो. धम्मपमत्तो य देवगुत्तदिओ। आणंदियजणविंदा, नंदा तस्सासि बरघरिणी ॥२॥ ताणं सुरव्व भोगे, - जंताणं कमेण संजाओ, पुत्तो पुन्यभयजिय-पाववसा रोगगसिअतणू ॥३॥ तंतहरूवं दटुं, पियरेहि निश्चदुखियम
हिं । सो अविहियनामोऽविड, जणम्मि 'रोगुत्ति' विक्खाओ ॥४॥ तस्सुग्गाणं रोगाण, वेयणं निश्चमणुहवंतस्स। कइया घरे पविट्ठो, मुणिपबरो कोवि भिक्खट्टा ॥ ५॥ तं पुत्तं तचलणे, पाडित्ता देवगुत्तदियपवरो। सिरघरियपा-1 णिकमलो, विन्नवई मुणिवरं एवं ॥ ६॥ भय ! रोगोवसमो-चायं मह नंदणस्स आइसह । तो सोवि भणइ मुणिणो कहति नो किंऽपि गोयरगा ॥ ७ ॥ तं निसुणिय मझण्हे, सहपुतो सो वर्णमि गंतूणं । वंदिय मुणिमुवइट्ठो, पुच्छइ तणयस्स बुत्तंतं ॥८॥ अह कहइ मुणी जायइ, दुहपंको पावपाणियपसंगा । धम्मक्खररविखरकरसंसग्गाओ व सुक्केई । ॥९॥ आराहियधम्माण, दूरं नासंति सयलदुक्खाई। न य हुति पुणो एयाइँ, परभव मुणियतत्ताणं ॥१०॥ इय मुणिवयणं सोउं, संबुद्धा दोषि देसणेण समं । वारसवयसोहिलं, गिण्हति गिहीण वरधम्मं ॥११॥ अइ सुकयरुइ माह-|
Page #124
--------------------------------------------------------------------------
________________
णपुत्तो चिंतामणिव्व लहिऊणं । धम्मं सेवइ दढवर परिणामो विगयमिच्छत्तो ॥ १२ ॥ धारिज इन्तो सायरोवि कल्लोलभिन्नकुलसेलो | न्हु अन्नजम्मनिम्मिय- सुहासुहो कम्मपरिणामो ॥ १३ ॥ एवं परिभावतो, विगयविसाओ सहेइ वियणाओ | धम्मरुई सावज्जं, मणसावि न चिंतइ तिमिच्छं ॥ १४ ॥ अह नियसहाइ हरिणा, पसंसिओ एगया स धम्माओ । न य चालिज्जह एसो, अहो अहो धम्मतत्तरुई ॥ १५ ॥ तव्यवणं सोऊणं, दो देवा माणसंमि असहंता । काऊण विज्वरूवं, तस्स सगासं समल्लीणा ॥ १६ ॥ पभणंति तस्स सयणे, जइ एसो बालगो अबालमई । अदुवइहुवयारं, करेह ता होइ नीरोगो ॥ १७ ॥ तेऽविदु साहंति कहेसु संपयं पसिय करिय कारुण्णं । तो बज्जरंति विज्जा, सावज्जं किरियामेरिसयं ॥ १८ ॥ पढमे जाने महणो - लेहणं पच्छिमंमि सुरपाणं । मक्खणमीसियकूरं, मंसजुयं निसि हि भुक्तव्वं ॥ १९ ॥ सो दियतणओ सोउं तं किरियं विज्जभासियं पावं । पभणेह नाहमेयं, करेमि जीवाण यद्दहेजं ॥ २० ॥ जओ भणियमागमे - मज्जे महुंमि मंसंमि, नवणीयंमि चउत्थए । उप्पज्जंति असंखा, तव्यण्णा तत्थ जंतुणो ॥ २१ ॥ इय जीवाणं घायण- पराइ किरियाइ नत्थि मे कज्जं । जीए अइसयघोरे, नरए पाडजए अप्पा ॥ २२ ॥ सकरुणमित्र तो विज्जा, भणंति तं भद्द ! मुंच कुवियप्पं । पढमं साहणमेयं, देहं धम्मस्स विंति जओ ॥ २३ ॥ ता तं रक्खेसु सया, सावज्जेणावि किरियकरणेण । पात्रस्स तस्स सुद्धिं पच्छा य तवेण कुजासु ॥ २४ ॥ तो स दिओ ते जंपइ, अइसावज्जं करितु जर किरियं । कीरह पच्छा सुद्धी, ता तीए होउ पज्जत्तं:
Page #125
--------------------------------------------------------------------------
________________
॥ २५ ॥ जइ जीवियस्स इकस्स, कारणे हणइ जीवकोडीओ । ता कि सासयभावं, तमित्थ पडिवजए कहवि ?
२६ ॥ तो सवणेहिं निवेणं, सउल्लवयहिं उल्लिओवि दिओ । न य धम्माओ चलिओ, मेरुव भणेइ तं चैवं ॥२७॥ वरं प्रवेष्टं ज्वलितं हुताशनं, न चापि भमं चिरसञ्चितं प्रतम् । वरं हि मृत्युः सुविशुद्धकर्मणा, न चापि शीलस्सलितस्य जीवितम् ॥ २८ ॥ जाव न मन्नइ तसि, वयणं माहणसुओ स धम्मरुई । ताव सहसत्ति भणिओ, सुररूवं | काउ विजेहिं ॥ २९ ॥ धन्नो पुन्नोऽसि तुम, जस्स सयं तियससामि ससहाए । वण्णइ धम्मदढत्तं, सबलाण सुराण [पक्वं ॥ ३० ॥ तस्स तणुं नीरोगं, काउं रयणेहिं पूरिउं च घरं । आणंदपूरियमणा, सुमणा सविमाणमणुपत्ता ॥ ३१ ॥ एरिसयं तच्चरियं, पलोइउं पुलइओ नियो जाओ। सयणावि फुल्लवयणा, नलिणा इव तवणदंसणओ ॥ ३२ ॥ जयइ जए जिणधम्मो, माहप्पं जस्स एरिसं पयडं। इय धवणं कुणमाणा, वहवे वयपालणे सत्ता ॥ ३३॥ जं देवेहिं आरुग्ग-विग्गहो निम्मिओ लहुं एस । आरुग्गदिओत्ति जणे, तप्पभिई नाम से जायं ॥ ३४ ॥ नियपडिवन्नवयाई, सम्म पालित्तु धम्मरायपरो । पात्रिय सम्गसुहाई, कमेण गमिही स मुक्खंमि ॥ ३५ ॥ निसामिऊण चरियं इमस्स, आरुग्गविप्पस्स दढच्चयस्स । जिणंदधम्मे रुइमायरेह, जहा लहुं सिद्धिसिरिं वरेह ॥ ३६॥ धर्मानुरागरूपद्वितीयलिङ्गविषये आरोग्यद्विजकथा । धानुरागलक्षणं द्वितीयं लिङ्गमुक्त्वा तृतीयं देवगुरुवैयावृत्याख्यं लिङ्गमाह
SE
Page #126
--------------------------------------------------------------------------
________________
पूयाइए जिणाणं, गुरूण विस्सामणाइए विविहे । अंगीकारो नियमो, वेयावच्चे जहासत्ती ॥ १६ ॥
व्याख्या - " पूयाइए "त्ति, पूजा द्विधा, द्रव्यभावभेदात्, तत्र द्रव्यपूजाऽष्टघा, उक्तञ्च - "वरगंधधूवचोक्खक्ख एहि, कुसुमेहिं पवरदीवेहिं । नेवज्जफलजलेहि य, जिणपूया अट्ठा भणिया ॥ १ ॥ " भावपूजा तु स्तुतिस्तोत्रगीतनृत्यवादित्रादिभेदैरनेकधा, किमुच्यते तस्या माहात्म्यं ? यदागमः - मेरुस्स सरिवस्स य, जित्तियमित्तं तु अंतरं होइ । दवत्थयभावत्थय, अंतरं तन्त्रियं नेयं ॥ १ ॥ किय--उकोसं वचयं, मराहिय जाइ अच्चुयं जाव । भावत्थएण पावह, अंतमुहुत्त्रेण नित्राणं ॥ २ ॥ आदिशब्दाद्विम्बचैत्यादिकारापणं तत्र, केषामित्याह - जिनानाम् अर्हतां, तथा गुरूणां - निरुपचरितधर्ममार्गोपदेष्टृणां धर्माचार्याणां 'विश्रामणादौ' अशुश्रूषादिके, विविधे अशनपान खादिमखादिमवस्त्रपात्रादिना बहुप्रकारेऽङ्गीकारः - स्वीकरणं, 'नियमो' निश्वयकरणं, क? 'वैयावृत्त्ये' विनयविधाने, कथं 'यथाशक्ति' | शक्तेरनतिक्रमेण यथाशक्ति, उत्सर्गापवादाभ्यामिति गाथार्थः । भावार्धस्त्वारामशोभादृष्टान्तादवसेयः, स चायम् इहेब जम्बूरुरखालंकियदीवमज्झट्ठिए अक्खंडछक्खंडमंडिए बहुविहसुहनिवहनिवासे भारहे वासे असेमलच्छिसंनिवेसो अत्थि कुसट्टदेसो । तत्थ पमुझ्यपक्कीलियलोय मणोहरो उग्गविग्गहु गोरीसुंदरी सयलधन्नजाई अभिरामो अत्थि बलासओ नाम गामो । जत्थ य चाउदिसि जोयणपमाणे भूमिभागे न कयावि रुक्खाइ उग्गह । इओ य तत्थ चउधेयपारगो छक्कम्मसाहगो अग्गिसम्मो नाम माहणो परिवसह । तस्स सीलाइगुणपत्तरेहा अग्गिसिहा नाम
Page #127
--------------------------------------------------------------------------
________________
SEARNERS
भारिया, ताणं च परमसुहेण भोगे मुंजताणं कमेण जाया एगा दारिया, तीसे 'विजुप्पह'त्ति नाम कयं अम्मापियरोहि-जीसे लोलविलोयणाण पुरओ नीलुप्पलो किंकरो, पुन्नो रत्तिवई मुहस्स यहई निम्मल्ललील सया । नासायं-५ सपुरो सुअस्स अपडू चंचूपुडो निजरा, रूवं पिक्खिय अच्छरासुवि धुर्व जायंति ढिल्लायरा ॥ १॥ तओ कमेण तीसे अट्ठवरिसदेसियाए दिवसा रोगायकाभिभूया माया कालधम्ममुबगया। तत्तो सा सयलमवि घरवावारं करेइ ।। उढिऊण पभायसमए विहियगोदोहा कयघरसोहा गोचारणत्थं बाहिं गंतूण मज्झण्हे उण गोदोहाइ निम्मिय जणयस्स देवपूयाभोयणाई संपाडिऊण सयं च भुत्तूण पुणरवि गोणीओ चारिऊण सझाए घरमागंतूण कयपाओसि-18 यकिच्चा खणमित्तं मिदासुहं सा अहवइ । एवं पदिणं कुरामाणी घरकम्मेहिं कयत्थिया समाणी जणयमन्नया । भणइ-ताय ! अहं घरकम्मुणा अचंतं दूमिया, ता पसिय घरणिसंगहं कुणह । इय तीइ चयणं सोहणं मन्नमाणे ण तेण एगा माहणी विसहुमसारणी सगहिणी कया । साऽवि सायसीला आलसुया कुडिला तहेव घरवावारं तीए निवेसिय सयं ण्हाणविलेयणभूसणभोयणाइभोगेसु वावडा तणमवि मोडिऊण न दुहा करेइ । तओ सा विजुप्पहाविज्जुब पजलंती चिंतेइ-अहो ! मए जं सुहनिमित्तं जणयाओ कारियं तं निरउच्च दुहहेउयं जायं, ता न छुट्टिज्जई| अवेइयस्स दुट्ठकम्मुणो, अवरो उण निमित्तमित्तमेव होई, जओ ‘सयो पुवकयाणं, कम्माणं पावए फलविवागं । अब-14 राहेसु गुणेसु य, निमित्तमित्तं परो होइ ॥ १ ॥ यस्माच येन च यथा च यदा च यच्च, यावश्च यत्र च शुभाशुभमा
RECREGA
Page #128
--------------------------------------------------------------------------
________________
+8
% A
RRICA Recr
मकर्म । तस्माच तेन च तथा च तदा च तथ, तावच तत्र च कृतान्तवशादुपैति ॥ २॥ एवं सा अमणदुम्मणा! * गोसे गावीओ चारिऊण मज्झण्हे अरसविरसं सीयलं लुक्खं मक्खियासयसंकुलं भुत्तुद्धरियं भोयणं मुंजइ एवं
दुक्खमणुहवंतीए तीए वारसवरिसा बहकता, अन्नंमि दिणे मज्झण्हे सुरहीसु चरंतीसु गिम्हे उणहकरतावियाए । रुक्खाभावाओ पाओ च्छायावजिए सतिणप्पएसे सुबतीए तीए समीये एगो भुयंगो आगओ-जो उण अइर-1 त्तच्छो, संचालियजीहजामलो कालो । उक्कडपुकारारव-भयजणओ सबपाणीणं ॥ १ ॥ सो य नागकुमाराहिहि-5 यतणु माणुसभासाए सुललियपयाए तं जग्गवेइ, तप्पुरओ एवं भणइ य. भयभीओ तुह पासं. समागओ वच्छि! मझ पुट्ठीए । जं एए गारुडिया, लग्गा बंधिय गहिस्संति ॥ १ ॥ता नियए उच्छंगे, सुइरं ठाविएवि पवरवत्येणं । मह रक्खेसु इहत्थे, खणमवि तं मा विलंबेसु ॥२॥ नागकुमाराहिट्ठिय-काओ गारुडियमंतदेवीणं । न खमो आणाभंग, काउं तो रक्ख मं पुत्ति ! ॥३॥ भयभंतिं मुत्तणं, बच्छे! सम्म कुणेसु मह वयणं । तत्तो सावि दयालू, तं नागं ठवइ उच्छंगे ॥ ४ ॥ तओ तंमि चेव समए करठवियओसहिवलया तप्पिट्ठओ चे तुरियतुरियं समा-6 गया गारडिया, तेहिं पि सा माहणतणया पुट्ठा, बाले ! एयंमि पहे कोऽवि गच्छंतो दिट्ठो गरिठ्ठो नागो ?, तो सावि पडिभणइ-भो नरिंदा! किं मं पुच्छेह ?, जं अहमित्य वत्थछाइयगत्ता सुत्ता अहेसि, तओ ते परप्परं संलति, जइ एयाए बालियाए तारिसो नागो दिह्रो हुत्थो तो भयवेविरंगी फुरंगीव उत्तट्ठा हुत्था, अओ इत्थ नागओ
Page #129
--------------------------------------------------------------------------
________________
सो नागो, तयणु ते अग्गओ पिटुओ य पलोइय कत्थवि अलहंता हत्थेण हत्थं महंता दंतेहिं उद्धसंपुढं खंडता विच्छायत्रयणा पडिनियत्तिऊण गया सभवणेसु गारुडिया । तओ तीए भणिओ सप्पो-नीहरसु इत्ताहे, गया ते तुम्ह वेरिया, सोऽवि तीए उच्छंगाओ नीहरिऊण नागरूयमुज्झिउण चलंतकुंडलाहरणं सुररूवं पयडिय पभणेश, बच्छे! वरेसु वरं जं अहं तुहोवयारेण साहसेण य संतुट्ठम्हि, सावि तं तहारूवं भासुरसरीरं सुरं पिच्छिऊण हरिसभर - निभरंगी विन्नवेद ताय ! जइ सभ्यं तड़ोऽसि, ता करेसु मज्झवरि च्छायं, जेणायवेणापरिभूया सुहंसुहेण च्छायाए उवविट्ठा गावीओ चारेमि, तओ तेण तियसेण ममि वीमंसियं, अहो ! एसा सरलसहावा बराई जं ममाओवि एवं मग्गई, ता सयं करेमित्ति तीए उवरि को आरामो महलसालदुमफुलुगंधंधपुप्फंधयगीयसारो च्छायाभिरामो सरसफलेहिं पीणेड़ जो पाणिगणे सयावि । तत्तो सुरेण तीह पुरो निवेश्यं पुत्ति ! जत्थ जत्थ तुमं वचिहिसि तत्थ तत्थ महमाहप्पाओ एस आरामो तए सह गमिही । गेहाइगयाए तुह इच्छाए अत्ताणं संखेविय च्छत्र उवरि चिट्ठिस्सइ, तुमईए उण संजायपओयणाए आवइकाले अहं सरेयव्युत्ति जंपिय गओ सद्वाणं सो नागकुमारो सावि तस्सारामस्सामयरससरसाणि फलाणि जहिच्छं भुंजिय बिगयच्छुहतण्हा तत्थेव ठिया सयलं दिणं, रयणीए उण गोणीओ वालिऊण पत्ता नियमंदिरं, आरामोऽवि तीए गिहं च्छाइऊण समंतओ टिओ, जणणीए उण सा वृत्ता - पुत्ति ! कुणसु भोयणं, तओ तीए वज्जरियं-नत्थि मे अज्ज खुहत्ति उत्तरं काऊण सा नि
Page #130
--------------------------------------------------------------------------
________________
यसयणीए निहासुहमणुहवइ । जाए पच्चूससमए सा गावीओ गहिय तहेब गयाऽरपणं, आरामोऽवि तप्पिट्ठीए गओ, एवं कुडीए की मात्राणि शलइदिणाई । एगया मज्झण्हे सुहप्पसुत्ताए सिरिपाडलपुराहियो चउरकवलकलिओ विजयजत्ताए पडिनियत्तो जियसत्तु नाम राया आगओ तत्थ । तस्सारामस्स रमणिजमाए अक्खित्तचित्तो। मंतिं संघावारनिवासस्थमाइसइ, नियासणं च चारुच्यतरुतले ठाविय सयमुवबिसइ, सिन्नपि तस्स चउदिसिपि, आवासेइ, अविय तरलतरंगयलच्छा, बझंति समंतओ य तहमूले । कविका लंबिजंति पलाणजुया य । साहासु ॥ १ ॥ वज्झंति निविडथुडपायवेसु मयमत्तदंतिपंतीओ। यसहकरहाइवाहण-परंपराओ ठविजंति ॥ २ ॥ तम्मिय समए सिन्नकोलाहलेण विजुप्पहा विगयनिहा समाणी उट्टिऊण करहाइपलोयणुत्तट्ठाओ गावीओ दूरंग-1 याओ पलोइय तासि वालपट्टा तुरियतुरियं रायाइलोयस्स पिक्खंतस्सवि पहाविया । तीए समं च करमतुरियाइसमेओ आरामोऽवि पत्थिओ । तओ ससंभंतोराया सपरियणो उटिओ, अहो किमयमच्छरियंति पुच्छइ मंति,सोऽवि जोडि-2 यकरसंपुडो रायं विनवेइ, देव ! अहमेवं विय केमि, जइओ पएसाओ विगयनिदामुद्दा उढिऊण करसंपुडेणं नयणे. चमढ़ती उद्वित्ता पहाविया एसा घाला, इमीए सद्धिं आरामोऽवि, ता माहप्पमेयमेईए चेव संभाविजइ । एसा देवंगणावि न संभाविज्जइ, निमेसुम्मेसमावेण नूणमेसा माणुसी, तओ रण्णा बुत्तं मंतिराय ! एयं मे समीत्रमाणेह मंतिणावि धाविऊण सदो कओ, सावि तस्सद्दस्सवणेण आरामसहिया तत्थेव ठिया,तओ एहिति मंतिणा बुत्ता सा, है
Page #131
--------------------------------------------------------------------------
________________
VAATSCHOCASINESS
पडिभणइ, मम गावीओ दूरं गयाओ, तओ मंतिणा नियअस्सबारे पेसिऊण आणावियाओ गावीओ, सावि आरामकलिया रायसयासमाणीया, राया वि तीर सबमवि चंगभगमवलोइय कुमारित्ति निच्छीय साणुराओ मंतिसंमुहमवलोएइ, तेणावि रण्णो मणोभिप्पायं नाऊण बजरिया । विजुपहा !-नमिरनरेसरसेहरअमंदमयंरदयासियकमग्गं । रजसिरिइ सबकी, होऊण इमं वरं वरसु ॥ १॥ तओ तीए साहियं, नाहं सवसा किंतु जणणिजणयाणमायत्ता । तओ मंतिणा उत्तं-को ते पिया ? कत्थ यसइ, ? तीए वि संलत्त-इत्थेब गामे अग्गिसम्मो माहणो परि-2 वसइ, तओ मंति तत्थ गमणाय रण्णा आइटो, सोवि गामे गंतूण तस्स घरे पविट्ठो, तेणावि सागयवयणपुरस्सरं आसणे निवेसिऊण भणिओ-जं करणिजं तं मे पसीय आइसह, अमञ्चेण भणियं-तुम्हं जइ कावि कन्नमा अत्थि, ता दिजउ अम्ह सामिणो, तेणावि दिन्नत्ति पडिस्सुयं, जे अम्ह जीवियमवि देवस्स संतियं किं पुण कन्नगत्ति, तओ अमचेण भणियं-तुमं पायमधारेसु देवस्स पासे, सोऽवि य रायसमीवं गंतूण दिन्नासीत्रयणो, मंतिणा वाहरियं वुत्त, तो रण्णा सहत्थदिन्नासणे उवविठ्ठो, भूवइणावि कालविलंबमसहमाणेण गंधवविवाहेण सा परिणीया, पुचिल्लयं नाम, परापत्तिऊण 'आरामसोहंति तीए नामं कयं । माहणस्स वि दुवालस गामे दाऊण पणईणिं चारामसोहं हत्थिखंधे है आरोपिऊण सनयरं पइ पत्थिओ पत्थिवो पमोयमुबहतो । कप्पलइन्च इमीए, लंभेण निवो कयत्वमप्पाणं । मन्नइ अहवा वछियलाहाओ को न तूसेइ ? ॥ १॥ सिंगारतरंगतरंगिणीइ दिघाणुभावकलियाए । किं चुछ
** KARI
Page #132
--------------------------------------------------------------------------
________________
COMKONKk
भूबइणो, हरियं हिययं तया तीए ॥ २ ॥ तओ मंचाइमंचकलियं निवेसियकालागुरुकुंदुरुकतुरुक्कधूवमघमतघडियं उम्भामियधयवडालोयं उल्लासियवंदणमालं तियचउकचञ्चरचउम्भुहपयट्टियअउचनाडयं बहुठागटवियपुण्णकलसं पण्णिजंतो आरामसोहाइस्रयसहयरारामचुजविलोयणुप्फुल्लविलोयणनलिणेहिं नरनारीगणेहिं, पणइणीकलिओ पाइलिपुरं पविटो महाविभूईए महाराओ । सावि पुढो पासाए ठाविया, आरामो वि तीए पासायमावरिय समंतओ ठिओ दिवाणुभावेण । राया वि परिहरियासेसवावारो तीइ समं भोए भुंजन्तो दोगुंदुगसुरेवि अवमन्नतो निमेसमित्तं व कालमवक्कमइ । इओं बारामसोहासकमायाए धूया जाया, कमेण जुवणमणुपत्ता, तं तहावत्थं दडूण दुवा तजणणी एवं चिंतेइ-जइ केणावि पओएण आरामसोहा मरइ, ता राया तीइ। गुणक्खित्तचित्तो मम पुत्तिमेयं परिणेइ, तओ य मम मणोरहभूरुहो सहलो होइत्ति परिभाविऊण तीए नियदइओ वाहरिओ-नाह ! वच्छाए परिणीयाए बहुकालो बइकतो, अओ तीसे कए किंपि भक्खभुजाइयं पेसिउं जुज्जर, एसावि पिउहरपाडुडेण मणो रंजिजइ, तो भट्टेण भणियं-पिए ! तीए न किंपि ऊणयं, परमहमेयं वियाणेमिजं कप्पदुमस्स बोरकरीराइ फलपेसणं वइरागरस्स कायखंडमंडणं मेरुस्स सिलायलेहिं दिढयरणं पज्जोयणस्स खजोयपोयउवमाणकरणमणुचियं होइ, तहा तीए अम्हाण पाहुडपेसणं, परमेस विसेसो-जं रायलोगो मुहे हत्यं । दाऊण उवहसिस्सइ । तओ तीए पाबाए संलत्तं-नूणं सा नो ऊणा परमम्हाणं निवुई होह, तो तीए
Page #133
--------------------------------------------------------------------------
________________
आग्गहं नाऊण माहणेण वि तहत्ति पडिबन्नं, तओ तीए हरिसियमणाए बहुदवसओएण निम्मिया सिंहकेसरीमोदगा। |भाविया य महुरयेण, पक्खित्ता य नवकलसे, तम्मुहं मुदिऊण तीए भत्ता विन्नत्तो-मा पंथे कोवि पञ्चवाओ होउ, तो तुर्म सयं गहिय वधसु, तओ बेयजडो बंभणो मिंढर्सिगंव डिलं तीय मणं अमणतो तं घडं सिरे करिय जा पत्थिओ ताव तीए भणियं, एवं पाहुडं आरामसीहाए चेव दाऊण सा भणियवा-'वच्छे ! तुमए चेव एवं भुत्तई, न अन्नस्स दायचं, मा मम एयस्स विस्वत्तेण रायलोओ हसउत्ति' सो वि तहत्ति पडिवजिय पत्थिओ, मंदपयपयारेण य वचंतो संझाए ठाऊण सयणसमए तं घडं ओसीसए दितो कइवइदिणेसु पत्तो पाडलिपुत्तासन्नमहल्ल-13 वडपायवस्स तले, तत्थ तं घडं उस्सीसए दाऊण सुत्तो । इत्थंतरे तत्थ दिधजोगेण कीलणत्थमागएण तेण नाग-18 कुमारेण दिट्टो सो बंभणो, चिंतिथं च-को एस मणुसो ? कलसम्मि य किमत्यि वत्थुत्ति ? नाणं पउंजिय नाओ सयलोवि तीए पावाए बंभणीए बुत्तंतो, अहो ! पिच्छह सवत्तिमाउए दुष्ठचिट्टियं, जं तीए सरलसहावाए एरिसं ववसियं, परं मइ बिजमाणे मा कयावि इमीए विरूवं होउत्ति वीमंसिय तेण विसमोयगे अवहरिय अभयमोयगेहिं । भरिओ सो कलसो । तओ सो गोसे सुत्तविउद्घो उठ्ठिऊण गओ कमेण रायदुवारं, पडिहारनिवेइओ य रायसगासं गंतूण दिन्नासीसो पाहुडघडं राययामपासट्टियाए समप्पेइ आरामसोहाए । तओ तेण भणिओ राया-जहा है। महाराय ! विन्नत्तं यच्छामाउयाए जमेयं पाहुडयं मए जारिसं तारिसं जणणीनेहेण पेसियं, अओ पुचीए चेव
Page #134
--------------------------------------------------------------------------
________________
भुत्तत्रं, नन्नस्स दायचं, जहाऽहं रायलोयनज्ये न सगिजा होमिने मजे छो न धरियचो, तओ रण्णा निरिक्खियं देवीए मुहकमलं, तीए वि दासीए सिरंमि दाऊण सभवणे पेसिओ कलसो, माहणो पि कणयरयणवसणदाणेण संतोसिओ रण्णा, सयं अत्थाणाओ उट्ठिऊण गओ देवीए गिहं, तत्थ सुहासणासीणो विन्नत्तो आरामसोहाए राया, पिययम ! करिय पसायं, नियनयणे निअह इत्थ कलसंमि । अवणिज्जह जह मुद्दा, इय सुच्चा भणइ भूवोवि ॥ १ ॥ दहए ! मह मणदइए !, मा हियए कुणह किंपि कुवियप्पं । तं चैवम्हपमाणं, ता उग्धाडेसु धडमेयं ॥ २ ॥ तओ तं धडं उग्घाडंतीए तीए को वि दिवो माणुस्सलोयदुलहो परिमलो समुहसिओ, जेण सयलंपि रायभवणं महमहियं । तो राया महप्पमाणे मोयगे दहूण परितुट्टो भुंजतो य तप्पसंसं कुणेद, भणइ य-मए रण्णा वि होऊण एयारिससरिसमोयगासायणं कयावि न कयं, तओ आरामसोहं पर जंपड़ नरवरो - एयमज्झा इकिकं मोयगं भइणीणं कए पेसह, तीए वि रायाऽऽएसो तहेव कओ, तओ रायलोए तजणणीए महई पसंसा जायाअहो सा विन्नाणसारिणी, जीए एरिसा देवाण वि दुलहा मोयगा काऊण पेसिया, इय तप्पसंसं सोऊणारामसोहा परमं संतोसं गया, एयम्मि समए अग्गिसम्मेण विन्नत्तो राया- देव ! पिउहरं पेसह मे पुत्तिगं, जहा माउए मिलिऊण धोवकालेणवि तुम्ह पासमुबेद्द, तओ रण्णा सो पडिनिसिद्धो, जओ - रायभारियाओ न मत्तंडमंडलमवि
Page #135
--------------------------------------------------------------------------
________________
SAK
६ पलोइउ लहंति, किं पुण तत्थ गमणति भणिओ भट्टो गओ सगिह, भारियाए नियेइयं सयलं पि तेण सरूवं । तो ।
सा पावा वजाहयव चिंतिरं लग्गा, हंत ! मह उच्छूपुप्फ व जाओ निष्फलो उवकमो, ता नूणं न मणहरो महुरो, तओ कइवरादिणपज्जते पुशोकि हालाहलमीसियाणं फीणियाणं करंडयं दाऊण तहेव तीए विसजिओ नियदइओ, पुवजुत्तीए चेच तेणेव सुरेण हालाहलमवहरियं, तहेवतीसे पसंसा जाया, पुणो वि तइययेलं कयपञ्चयतालउडभावियमंडियाहिं पडिपणं करंडयं दाऊण बंभणो भणिओ तीए-बच्छा संपयमावन्नसत्ता मह चेव आणेयवा. जहा इत्य पढमो पसवो होइ, जइ राया कहमवि न पेसेइ, तओ तए बंभणत्तं दंसणीयंति, तवयणमंगीकाऊण ४ भट्टो मग्गे गच्छंतो सुत्तो वडपायवस्स हिट्ठा, देवेण वि पुव्वंव अवहडो तालउडो, तओ पुब्वजुत्तीए पुत्तीए पाहुडं दाऊण राया तेण विन्नत्तो-पुत्तिं मम घरे पेसह, तओ तब्बयणं मणयंपि राया जाव न मन्नइ, ताव सो जमजीहसहोयरिं छुरिं उदयरोपरि धरिय वाहरइ-जइ पुत्तिं न पेसिस्सह, ता अप्पधायं करिस्सामि, तओ राया तन्नि-४
च्छयं मुणिऊण महया परिवारेण परियरियं मंतिणा सहारामसोहं पेसेइ । तओ अमुणियतप्पुण्णपगरिसा आराम। सोहमागच्छंतिं सुणिय सवत्तिमाया सहरिसा नियमंदिरपिट्ठदेसे महंतयं कूवयं सणाविऊण किंपि पवंचं मणे
भाविऊण तम्मज्झगयभूमिहरए नियधूयं ठवेइ । अह समागया आरामसोहा सपरियणा, सपत्तिमाया वि तीए, पुरो नियमभिप्पायमप्पयडंती किंकरिब्ध कज्जाई करिती चिट्टइ । अह संजाए पसबसमये सुरकुमराणुकार
Page #136
--------------------------------------------------------------------------
________________
सा पसूया कुमारं अन्नया बिहिवसओ दूरट्टिए परियणे समीवट्टियाए सयत्तिमायाए कार्याचिंतानिमित्तं नीया आरामसोहा पच्छिमदुवारं, सावि तत्य कूवं पलोइऊण भणइ-अम्मो ! कया काराविओ ? एस अउब्बो कूवो । तजो सा. परमपिम्ममिव पयडती साहइ, वच्छे ! तुज्झागमणं नाऊण मंए एस कराविओ, मा कया कि दूरओ नीरे आणि - जमाणे विसाइसंकमो हुज्जा, तओ सा आरामसोहा कोऊहलेण कूषतलं पलोयंती तीए दुट्टाए अणुल्लहिययाए पणुलिया अहोमुहा चेव पडिया, तम्मि समय तीए आवयपडियाए सो नागकुमारसुरो समरिओ, तेणावि सुरेण पयडीभूषण करसंपुडेणं अद्धंतराले चेव सा पडिच्छिया, कुांतरे चेव पायालभवणं विउब्धिय ठाविया, आरामो वि तत्थेव देवप्पभावाओ टिओ, सुरोऽवि बंभणीए उवरि कोवं कुणतो मा यत्ति भणिय तीए उबसामिओ गओ सद्वाणं, तओ तीए बंभणीए पमुइयाए तप्पलंके वप्पसूयत्ति नियधूया सुवारिया । खणंतरे तप्पडिचारियाओ समागयाओ तं अप्पलावण्णं किंपि सरिसागारं दद्दण घसक्कियहिययाओ जंपन्ति - सामिणि ! संपद किमन्नारिसीव भगवई पलोइज्जह ? सापि साहरह- किंपि न मुणेमि, परं मह देहो न सत्थावत्थो, तज ताहिं भयभीयाहिं तज्जणणीए गंभनीए | पुरो निवेदयं, तओ सावि पडुकूडकबडनाडयनडिया करेहिं हिययं ताडयंती पलबिउं लग्गा हद्धी दुहदिब्वेणं मुट्ठा, जं वच्छा अन्नारिसरूवा दीसह, कहं रण्णो मुहं दक्खविस्सं ?, तओ रायभएन विसन्नाओ परिचारियाओ त्रिद्वेति । अह तम्मि समए निवइसमाइडो समागओ मंती, तेणवि भणियं-जं देवो आणणेह - देवीसहियं कुमारं
Page #137
--------------------------------------------------------------------------
________________
सिग्षमाणेऊण मह मेलहत्ति, तत्रयणसवणानंतरं कया सलावि पत्थाणसामग्गी, तम्मि अवसरे परिवारणे पुच्छिया देवी, कत्थ आरामो ? अजवि नागच्छइ, सा भणइ - कूपए नीरपाण भए ठाषिओ, पच्छा आगमिस्सर, तओ तीए सह पत्थिऊण परियणो पाडलिंपुते पत्तो, बद्धाविजी निवां, तेणावि पमुइयमणेण पयट्टाविया हसोहा, पारद्धं द्वावणयं सयं संमुहगमणेण दिट्ठा देवी तणओ य, तओ पियाए अन्नारिसं रूवं निरूविऊण संभंतेण राणा पुढं- अहो !! अन्नारिसिचिय तुह तणुसिरी निरूविज्जह, तत्थ को हेऊ ?, तओ दासीहिं विन्नत्तं - महाराय ! एयाए पसूयाए दिट्टिदोसेण पसूइरोगेण वा अन्नारिसं च रूवं संवृत्तं न सम्मं जाणेमो, तओ राया सुयजम्मपमुइओवि दइयावइयरसवणओ विच्छाओ जाओ, तहा वि धीरत्तमवलंविऊण राया तीए सह पुरं पविट्ठो । एगया सा भणिया रण्णा - पिए! सो तुह सया सहयरो आरामो किं न दीसह १, तीए वि संलत्तं - अज्जउत्त ! पच्छा नीरं पियंतो कृबे वद, समरिओ संतो समागमिही, राया वि जहा जहा तीए सबंगं पासह, तहा तहा संदेहपिसाएण अकमिज्जह, किमेसा सा अन्ना वा काषि १, अन्नया सा वृत्ता रण्णा, आणेह तमारामं मणाभिरामं, सावि जंप - पिययम ! पच्छावे आणिस्तं सविसेसं रायमणंमि आसंका जाया । अहारामसोहाए सो सुरो विनचो- ताय ! सुबबिरहो मं दर्द पीडेर, ता पसीय तहा कुणह, जहा बच्छं पिच्छामि, तओ सा सुरेण आइट्ठा-जर एवं ता षच्च मम माहष्पेण, परं पुत्तं पासिऊण सिग्घमागच्छेसु, तीए वि तहन्ति तवयणमंगीकयं, तओ पुणोषि सा सुरेण साहिया
Page #138
--------------------------------------------------------------------------
________________
NARASIR
जह तत्थ गया तुमं सूरुग्गमं जाय चिटिहिसि, तओ परं मह दंसणं तुह न हविस्सइ, एस उण संकेओ-जया नियकेसपासाओ मयनागं पडियं पिच्छिहिसि, तओ परं न तुह मह दंसणं होही, तीएवि जंपियं-एयमवि होउ, जह इक्कचारं कहंपि पलोएमि तणयवयणं । तओ सा पेसिया तियसेण, तप्पभावेण य निमेसमित्तेण पाडलिपुत्तं पत्ता, उग्घाडिऊण वासभवणं पइट्ठा, तं च केरिसं ? "जलंतमणिदीवयं, कणयकतिसंदीवियं । सुपक्कफलपूरियं, महमहंतकप्पूरियं ॥ १ ॥ पफुल्लकुसुमुक्करं, अगरधूवगंधुदुरं । अलंकरणसुंदरं, पणसुगंधियाडंबरं ॥ २ ॥ तं पलोइऊण पुवाणुभूयरयकेलिसुमरणसंजायकुसुमसरवियारपसरावि पिययमपासपसुत्तभइणीनिरूवणईसावसविक्सा सवकिजणणीकयकूरपक्खेवसंभरणुभूयकोवरसा तणयवयणपलोयणसंभवंतप्पमोयरसभरा सा खणं ठाऊण धाइसयमज्झसुत्तपुत्तसगासं गया, तं कमलकोमलकरहिं गहिऊण खणं रमायेऊण चउद्दिसंपि नियारामफुल्लफल-2 पगरं खिवेऊण पत्ता नियवासकूवं आरामसोहा । तओ पभायसमए धाईहिं विन्नत्तो राया-सामि ! अज कुमारो पुप्फफलेहिं केणावि पूइओ दीसइ, तं सुच्चा रायावि आगओ तस्सगासं, तं च तहा दग़ण पुच्छिया सा कूडआ-| रामसोहा, सावि भणइ-मया नियारामाओ समरिऊण समाणीयं पुप्फफलाइयं एयं । तओ रण्णा वुत्तं संपयं कि न आणेसि ? तीए वुत्तं-न वासरे आणेउं सकिजा । तओ विलक्खवयणं तं पिक्खिऊण रण्णा चिंतियं-अवस्समेस || कोऽवि पवंचो, एवं तिनि दिणा जाया, तओ सा रण्णा वुत्ता-अजवस्सं आराममाणेह, तओ सा अचंतं विलक्ख
9-
6-
म
Page #139
--------------------------------------------------------------------------
________________
वयणा हुत्था, दंभो कहदिणे उज्झर । चउत्थजामिणीए आरामसोहा पुत्र सवं काऊण जान नियत्ता, ताव भूवइणा करयलेण साहिय साहिया - हा पाणपिए ! पियं जणं पणयपरं किमेवं विप्पयारेसि ? तीए वुत्तं - पाणेसर ! न विष्मयारेमि, परमपि किं कारणं ण्णा भणियं-वागरेसु, अन्नहा न मिल्हिस्सं, सावि सप्पणयं विनवे - नाह! मुंचसु मं, कल्ले उण अवस्सं कहिस्सं, तओ य राया बागरेह-मुक्खोषि किं करयलचडियं चिंतारयणं मुंचद ?, तीए विभणियं - एवं कुणमाणस्स तुज्झवि हविस्सइ पच्छातावो, तहवि पुहवीसरो तं न मुंबइ, तओ तीए मूलाओ जणणीए दुबिलसियं कहंतीए संवृत्ती अरुणुग्गमो, तम्मि समय केसकलावं विलुलियं संठवमाणीए पडिओ मओ नागो, तं पलोइय सा बाला विसायपिसायगहिउब्य झत्ति मुच्छानिमीलियच्छी छिन्नसाहव्व महिवीढे पडिया, सीयलोक्यारेहिं पत्तचेयणा सा भणिया राहणा-पाणेसरि ! केण हेउणा अप्पाणयं विसायसायर पखिवसि ? तओ सा भणइ - सामिय ! ताउव्व हियकारी एस नागकुमारसुरो जो मज्झ संनिज्झं सया कुणमाणो आसि, तेण य मे पुरओ भणियं हुत्था - जइ मज्झाएसं विणाऽरुणोदयं जाव अन्नत्थ चिट्टिहिसि, तओ परं मज्ज्ञ ते दंसणं न भविस्सइ, केसपासाओ य मयभुयंगो पडिस्सह, तओ नाह! तुम्ह अविसज्जियाए महवि संपयं तं वृत्तं, तओ परं सावि तत्थेव ठिया, तम्भरणिं गोसे तोसेण रहिओ निविडवंधणेहिं बंधिय जाव राया कसाहिं ताडिउं पउत्तो, ताव विन्नत्तो चलणेसु निवडऊण सहावसरलाए आरामसोहाए-जर मह उवरि पसायं, करेसि ता सामि ! मुंच मे भइणिं । करिय दयं
Page #140
--------------------------------------------------------------------------
________________
हियदइयं, एयं पुच्चं व पिक्खेसु ॥ १॥ रामावि भणइ जइविहु, एयाए देवि ! दुट्टचित्ताए । ठावणयंपि न जुत्तं,
वयणं तुह तहवि दुलंघं ॥२॥ मोयाविया य तीए, नियपासे ठाविया य भइणित्ति । पञ्चक्खं सजगदुजणाण परि-1 - पिच्छह विसेसं ॥ ३॥ तओ पलयानलं व पज्जलंतेण राहणा नियपुरिसाहकारिऊण समाइट्टा, रेरे दुवालसचि गामे |
हरिऊण अग्गिसम्मं माहणं तस्स माहणि च कण्णनासउडे छिदिऊण मज्झ देसाओ निवासेह, एय रायवयणं बजग्गि- फुलिंगउग्गं सोऊण आरामसोहा भत्तुणो चलणेसु निवडिऊण विनवेइ-जइ कहवि डसइ भसणो, पुणो वि किं कोवि खाइ तं सुयणो । इय मुणिय नाह ! मुंचसु, मह जणए करिय मइ पणयं ॥ १॥ एवं देवीए भणिओ रायावितचित्तखेयपणोयणत्थं तसिं पुव्वं व गामे देइ, तओ तेसिं विसयसुहमणुहवंताणं सुहंसुहेण वचइ कालो । एगया परुप्परं धम्मवियारं कुणताणं एरिसो संलावो संयुत्तो आरामसोहाए-पिययम ! पुब्धिमहं दुक्खिया होऊण| पच्छा मुहमायणं जाया, ता मन्ने कस्स वि कम्मस्स एस परिणामो, एपमत्थं च पुच्छामि जइ कोवि नाणी पइ, एवं संलवंतीए तीए उज्जाणवालओ आगंतूण पणामपुत्र नरवरं विनवेइ-देव ! नंदणुजामे करकलियमुत्ताहल| मिव सयलभावे वियाणमाणो पंचसयसाहुपरियरिओ सिरिवीरचंदसूरी समोसरिओ । तं सुणिय हरिसभरुभिन्नरोमंचो राया तस्स पीइदाणं दाऊण विसज्जेइ, तओ रण्णा भणियं-पिए ! उठेसु, संपुष्णो ते मणोरहो, जं अज्जेवागओ | महप्पा । तओ रागा आरामसोहासहिओ सयललोयपरियरिओ य उजाणे गंतूण तिपयाहिणापुवं मुर्णिदं पण
Page #141
--------------------------------------------------------------------------
________________
मिय जहोधियट्ठाणे उयविट्ठो, भगवयावि पारद्धा देसणा-अणोरपारे संसारे, भमंतीवि जणो सया । पावाओ दुसरिगोलिं, लहंते धम्मओ सुहं ॥१॥ इन्चाइधम्मदेसणावसाणे जोडियकरसंपुडा आरामसोहा गुरुं विन्नवेइ-भयवं! जं जहा तुम्हेहिं आइहं तं तहेव, परं मए पुन्वभवे किं कयं ? तं संपयं पसीय आइसह । तओ सूरीवि सजलजलहरगंभीरसरेण वागरिउमाढत्तो-इहेब जंबूहीवे दीवे भारहे वासे चंपाए नयरीए सयललोयप्पसिद्धो धणउब्व समिद्धो कुलधरो नामा सिट्ठी हुत्था, तस्स कुलाणंदा नाम भारिया, तीए समं विसयसुहमणुहवमाणस्स कमेण रूवलडहलायषणपुषणाओ सप्त धूयाओ जायाओ । तासिं कमेण नामाणि-कमलसिरी, कमलवई, कमला, लच्छी, सिरी, जसएवी, पियकारिणी, य, ताओ धणवंतकुलेसु परिणीयाओ भोगे भुञ्जमाणीओ सुहं सुहेण विहरति । अह दिवसा अट्टमिया वि कन्नया जाया, ताम्म सभए मायापियरों अईव दुक्खिया, तीसे नामंपि न कुर्णति,सावि अणायरेण बहुंती जुब्वणमणुपत्ता, निब्भग्गत्ति लोए तीए नामं पयर्ड जायं, तं पिक्खंताणं अम्मापिऊणं अईव उव्वेओ होइ, अन्नदिणे परियणेण सिट्ठी भणिओ-तुममेयं (बुड़) कुमारिमपरिणावितो लोए गरुयमववायं पामिहिसि, एवं भणिओवि मणे खेयमुब्वहंतो दुहेण सिट्ठी चिठ्ठइ । एगया सचिंतस्स सिट्ठिणो हटूमि उवविठ्ठस्स मलमइलगत्तो दीहमग्गुलंघणपरिस्संतो एगो पहिओ दिट्ठीगोयरं गओ, तओ सिटिणा पुट्ठो-को तं समागो ?, कोसि तुमं! का य ते जाई ?, किनामासि ?, किमत्थमत्थागओऽसि ?, तओ तेण संलत्तं-अहं सागरतीरमंडणाओ चउडदेसाओ
Page #142
--------------------------------------------------------------------------
________________
समागो, परं कोसलदेसमंडणाए कोसलाए निवासिणो नंदसिट्ठिणो सोमाए भारियाए कुच्छिसमुन्भूओ नंदणाभिहाणो तणा, कमेण खोणाविहवा अस्थावजणत्थं चोडदेसं गओ, तत्थवि अणुवज्जियदविणो दालिदोवहुओ अभिमाणनडिओ न गओ सदेसं, तत्धेव परघरेसु कजाई कुणतो उअरभरणं करेमि । इओ य एयाओ पुराओ गएण वसंतदेवेण केणावि कजेण लेहं दाऊण सभवणेऽहं पेसिओ, दंसेहि पसीय तस्स गिह, जहा लेहं देमि तप्पिउणो सिरिदत्तसिट्ठिणो । तओ कुलंधरोवि चिंतेइ-महदुहियाए एस वरो जुग्गो निब्भग्गाए निभग्गसेहरो परदेसिओ, कोवि, एयं च परिणिऊण पुणोवि न इत्य एस एही, जं अहंकारनडिउब पलोइज्जइ. न कइयावि ससुरघरसमीवे । एरिसो चिट्टइ । तओ तं भणइ-वच्छ ! मह घरमागच्छ, जेण ते जणो मज्झ परमो मित्तो आसि, तेणापि वुत्तंताय ! जेण कजेणाहमागओ तं पढमं काऊण पच्छा तुम्ह घरे आगमिस्सं, तओ सिट्टी नियपुरिसं सिक्खविय तेण* समं पेसेइ, भद्द ! जया एस देइ लेहं, तओ परं मम समीवे आणेयचो, तओ तेण सह गओ सो सिरिदत्तगेहं, तं पणमिउण सव्यसंदेसपुव्वं समप्पिओ लेहो, तेणापि वाइओ। तओ नंदणेण भणिओ सिरिदत्तो, जहा मह जणयमित्तो कुलंधरसिट्ठी इत्थ परिवसइ, तेणेस पुरिसो मह आहवणत्थं सह पेसिओ, ता तस्स मिलिऊण पुणोवि
आगमिस्सं तुम्ह पासं । तओ परिसेण समं गओ सिट्रिघरं. तओ पच्छा पहाविय अहिणववत्थाणि नियंसाविय I विसिट्ठभोयणं भुंजाविय तंबोलं च दाविय सो सिविणा भणिओ-वच्छ ! मह धूयं परिणेसु, सो भणइ-चउडदेसे
Page #143
--------------------------------------------------------------------------
________________
अववि मए गंतवं, कुलंधरेण भणियं-एयं धूयं परिणाविय नीविं दाऊण तुझेव समं पेसिस्सं, तओ पडिवत्रतधयणो । नंदणो निम्भग्गनामियं धूर्य परिणाविआ, अ सिरिदसण सो भणिओ-जइ तुहं इत्थ चिट्ठसि ता अवरं जणं लेहं दाऊण तत्थ पट्टविस्स गरुयं कजमथि अम्हाणं, नंदणोवि भणइ-ससुरमापुच्छिय तत्थेव गमिस्सं, तओ गंतूण ससुरयं पुच्छइ, ताय! महंतं कजं मह अत्थि, तेण हेउणा चउडविसयं पइ मं पेसेह, सिट्टीवि चिंतेइ-मम || मणोरहोचियं चेव भणियमणेण, तओ सिट्ठिणा भणियं-वच्छ ! बचेसु नियभारियासहिओ, तुह जुग्गयं भंडयं तत्थेव ठियस्स पविस्सं, तओ तेण सिरिदत्तस्स कहिओ बुत्तंतो, मह अग्गे कहह कहणिजे, तेणावि तस्स समप्पिओ लेहो, निवेड्या य संदेसया, तो सो चित्तूण दइयं संवलमित्तसहाओ इक्कल्लओ चलिओ, कमेण पत्तो उज्जेणिं, तो चिंतइ-लहुपयाणएहिं बहुभक्खियं संबलं, इत्थी (इ) सह गमणेण न लम्भइ मग्गपारो, ता एयं सुत्तं मुत्तण वच्चामि , सिग्धं वंछियदेसं, तो सा बुत्ता-पिए ! पक्खीणं संपलं तो किं कज्जइ,? जइ परं भिक्खाभमणेण पूरिजइ उयर ता लुमं मए समं भिक्खं भमिहिसि नवत्ति ? एवं वुत्ता, तो तीए संल-तुह पिट्ठिलग्गाए भिक्खावि मे महू-ह सवसारिसी, एवं परुप्परं मंतयंता नयरीए बाहिरियाए अणाहपहियसालाए दोवि सुत्ता, अह सो मिक्खाए । लज्जतो तं भारियं तत्थेव सुत्तं मुत्तूण संबलपुटलयं च गहिय सणियं २ उट्टिय अवरमग्गेण पलाणो, अह संजाए । पभायसमए सा पियमपिक्खंती इओ तो तरलतरले विलोयणे खिवंती संबलपुटलमपिच्छंती य चिंतेइ-नूणं में
Page #144
--------------------------------------------------------------------------
________________
मुसूण गओ दइओ, तओ सा हाहारमुहरमुही अंसुपवाहण्डवियथणकलसजुयला उत्तट्ठहरिणिव दीणवयणा पलबिउं लग्गा -एगागिणिं अणाहं, मं अबलं चश्य दश्य ! कत्थ तुमं ? । लंघेऊणं नियकुलमज्जायं संपर गओऽसि ॥ १ ॥ हाहा !! निलज्जसेहर !! तरुणिं निक्करुण ! लहडलायण्णं । निम्भरपिम्मं दइयं चन्तु दंसेसि कस्स मुहं १ ॥ २ ॥ नवजुखणललियांग, कहंपि जइ कोवि मं बलेणावि । छिवर तओ किं न हयइ, वयणिज्जमणज्ज !! तुज्ज कुले ? ॥ ३ ॥ अहवा किमेएण परिदेविएण ? न छुट्टिजए पुषकयकम्मुणो, तहावि करेमि किंपि उपायं, जहा जीवियाओऽवि अम्भहियं सीलं सुदिडहियया होऊण रक्खेमि दुस्सीलेहिंतो, ता वच्चामि पिउहरं अहया तत्थ गयाए न मज्झ गउरखं, तो इत्थेव धणियं धम्मधणियं कमवि वणियं जणयं काऊण तस्स घरे निरवजाणि कज्जाणि कुणमाणी अत्तणो निबाहं करेमि त्ति धीरतमवलंबिय बाला उज्जेणीए पुरिए पविसिय समंतओ दिसाओ पिक्खती एगं महापुरिसं वणियं पलोएर, तच्चलणेसु निवडिऊण सकरुणसरं बज्जरह-ताय ! मज्झ अणाहाए तुज्झ चेव चरणा सरणं, सच्छंदा हि इत्थी खलेहिं खिंसिज्जह, जओ-बालत्तणंमि जणओ, जुवणपत्ताइ होइ भत्तारो । वुडन्तणेण पुत्तो, सच्छंदत्तं न नारीणं ॥ १ ॥ तओ तेण माणिभदसिट्टिणा सा पुट्ठा - वच्छे ! काऽसि तुमं ? सावि साहइ - ताय ! चंपाए नयरीए कुलंधरववहारिणो धूया, बलहेण सह चडदेसं पर पत्थिया सत्थाओ भट्ठा इत्थमागया, अओ वरं तुम्हे चेव मे जणया, तओ सिट्टी तबयणामयसितुव आनंदिओ भाइ-वच्छे ! आगच्छह मज्झ घरे
Page #145
--------------------------------------------------------------------------
________________
-CRAHAKAKAC
पुत्ति चिट्ठसु, सत्थाइगवेसणं निधाहं च तुह सचं करिस्सं ति, तेण नियपुरिसा सवत्थ पेसिया, न पत्ता वत्तावि * सत्यस्स, तो तस्स मणे संसओ जाओ, एयाए वयणमवितहं वितह वा ? इय जाणणकए चंपाए कुलंधरसिद्विपासे किमवि सिक्खविय पुरिसो पेसिओ, तेणावि तत्थ गंतूण भणिओ सिट्ठी-अहं माणिभद्दसिविणा तुम्ह पासं पेसिओ, कावि तुम्हधूया अस्थित्ति संबंधं काउं, तओ कुलंधरो साहइ-मह सत्त धूयाओ इत्थेव नयरे परिणीयाओ नियनियमत्तणो गेहेसु विलसंतीओ चिट्ठति, अहमिया पुण संपयं परिणीया पइणा समं चउडदेसे संपत्थिया, अन्ना य ।
कन्ना नत्थि जेण तुम्हेहिं सह संबंधो कीरइ, तओ सो पुरिसो नियनगरमागंतूण सवं सरूवं कहेइ माणिभहस्स, सो| विहु विनायवुत्ततो तीए विसेसेण गउरवं करेइ, सावि पदिणं विणयाइणा गुणेण सपरियणं तमणुरंजह । जओ-गौरवाय गुणा एव, नतु ज्ञातेयडम्बरः । वानेयं गृह्यते पुष्पमङ्गजस्त्यज्यते मलः ॥ १॥ अह माणिमहेण है जिणमयभाषियमाणसेण उत्तुंगचंगं कारावियं जिणभवणं, तत्थ सा परमगुरुचलणसुस्सूसणपउणी चेइए लिंपणमंडण-12 संमजणाइ सया करेइ, जं जं च दविणजायं भत्तुल्लयाइकए सिटिणा पायेइ तेण तेण सा जिणभवणे रत्थाइयं कारेइ, तओ विसेसेण तुट्ठो सिट्ठी बहुबहुयरं दविणं वियरेइ, तेण तीए देवस्स छत्तत्तयं कारियं, तं च केरिसं ?-माणिकचक्कजडिउजलहेमदंडं, मुत्ताहलावलिपहाणकयावचूलं । चीणंसुरण पडिछन्नुवरिलदेसं, चंचंतकंतमणिकतिविभा-1 | सियासं ॥ १॥ तं च जिणोपरि ठावियं, अन्नं च चामरभिंगारालंकाराइ देवस्स देइ, एवं तिहुयणगुरुणो बेयाष
-
२०१५
Page #146
--------------------------------------------------------------------------
________________
24
-
Exचं कुणमाणी चिट्ठइ, अन्नं च चउचिहाहारवसणसयणासणाइणा पराए भत्तीए गुरुजणमाराहेइ, साहम्मियवच्छलं
च करेइ; एवं जिणाणं सुगुरूणं च सुस्मुसणं कुणमाणी सम्पत्तसम्मत्ता सुहंसुहेण कालमइकमइ । अन्नया माणिभई सखेयं पिच्छिय भणइ-ताय ! किनिमित्तं चित्ते विसायमुबहह ?, सो भणइ-पुत्ति ! केणावि कारणेण देवारामो फलफुल्लपत्तरमाउलोवि पुर्वव संपयं सिंचंतोऽवि अहिययरं सुबह, न सस्सिरीओ होइ, अओ मे मणे महई चिन्ता, सा भाइ-ताय! एयंमि अत्थे मा विसायमुबहस, अहं नियसीलमाहप्पण जाव एयमाराम पुत्वव फलफल्लुपलवसहियं न करेमि ताव चउविहाहारमवि न मुंजामि एस में निच्छओ, तओ सिट्ठिणा बारिजंतीवि सासण
देविं मणे घरेऊण जिणचेइयदुवारे उवविद्या, ती तइयरयणीए सासणदेवीए पञ्चक्खीहोऊण सा भणियाविच्छे ! मा कुणसु विसायं, अज्जेव पभायसमए पुण नत्रो होही आरामो तुह सीलपभावनासियरवणीयवंतरो
बद्दवत्तणेणत्ति कहिऊण जाय सासणदेवया गया सहाणं, ताव विभाया विभावरी, तीएवि एस वृत्तंतो सिट्ठिः। पुरओ निवेइओ, तओ सोऽवि हरिसुप्फुल्ललोयणो तीइ सम संपत्तो चेइयाराम, सो य केरिसो-अउवउविल्लिर-9 पल्लवाउलो, पप्फुल्लफुल्लुक्करसोरभुजलो । फलेहि पक्केहि सया मणोहरो, हवेइ नो कस्स जए मणोहरो? ॥ १॥ तं च दळूण सिद्विणा भणियं-फलिया मे मणोरहा, तं च पंचसहनायपुब्धयं समणसंघपरियरिओ सोनेह नियं भवणं, लोऽवि तीए सीलमाहप्पचमक्किओ उबवूहइ-पिच्छह सुक्कोवि आरामो कहं पुणो सच्छाओ जाओ? ता
Page #147
--------------------------------------------------------------------------
________________
जयह २ जिणसासणं, जत्य एरिसनरनारिरयणाणि उप्पजंति, तओ सा संघं पडिलाभिय पारणं करेइ, अह अन्नया पच्छिमजामिणीए सुत्तविउद्धा नियपुचवुत्ततं सरिऊण चिंतिउं लग्गा-ते धन्ना जे परिणामविरसं आवायमहुरं किंपागफलंब विसयसुहं न अणोरणासंसारसागरनार पनज पवन्ना, अहं पुण अउन्ना पिसयामिसलुद्धा पत्थमाणावि अलद्धभोगा परं लद्धजिणमयरहस्सावि सामण्णं काउमसमत्था गिहिधम्म पालयंती विसिद्वतयोविहाणेसु उज्जमिस्सं, तओ तीए बहुविहहिं साभिग्गहहिं तवोकम्मेहिं धम्मसरीरं पोसंतीएवि सरीरमईच सोसियं, तओ अपच्छिममारणंतियसंलेहणं काऊणाणसणं पडिवज्जिय कयपंचपरमिट्टिसंभरणा सा मरिऊण
सोहम्मे कप्पे पत्ता देवत्तणं, तत्थ दिव्याई भोगसुहाई भुंजिय तओ चइऊण अग्गिसम्ममाहणस्स गिहे दुहिया -विजुपहनामिया तुम समुप्पन्ना, चालत्तणे किंचि दुक्खिया जाया, माणिभद्दसिट्टीवि देवत्तणमणुहविय मणुजम्मं,
पाविय तओ नागकुमारे सुरो जाओ, जं च तए मिच्छत्तिणो पिउणो गिहे ठियाए कुदसणमोहियाए किंचि पावमणुट्ठियं तेण पढमं दुक्खिया जाया, पच्छा माणिभद्दगिहद्वियाए जं देवगुरुवेयायचं कयं, तस्स पुण्णस्साणुभावेण अणन्नसामन्नं सुहमणुपत्तं, जं च तए तया जिणमंदिरारामो सच्छाओ को, तेण तुह सह आरामो वञ्चइ, जं च छत्तत्तयमउडाइआभरणाई दिन्नाई सबन्नुणो, तेण सम्बंगभूसिया सियायवत्तच्छायाए हिंडसि, जंच |जिणहरे रत्थाई दिन्नाई, तेण तुज्झ बहुणि भोगंगाणि जायाणि, किंच-एयस्स जिणगुरुवेयायचकरणोपजियसुकय-16
Page #148
--------------------------------------------------------------------------
________________
| रुक्खस्स फलेण तुमं देवसुहाणि अणुहविऊण माणुस्सए भये रजसिरि भुजिऊण कमेण सिवसंपयं पाविहिसि । एवं नाणिवयणमायन्निऊणारामसोहा मुच्छानिमीलियच्छी पवणाइणा परियणेण समुप्पाइयचेयणा उष्टिऊण गुरु पणमिय विन्नवेइ-जं भययंतेहिं आइ8 तं सव्वं जाइसरणेण मह पञ्चक्खं जायं, अओ मज्झं संसारवासाओ। उधिग्गं चित्तं संपयं पियमापुच्छिऊण तुम्ह पयमूले पवजं पडिवजिस्सं, इय आरामसोहाए वयणं सुणिय राया 2 भणइ-पिए ! मा उस्सुका, अहमवि अचंतमवुब्बिग्गमणो मलसुंदरकुमारं रज्जे ठविय तए सह पवज्जं गहिस्सामि, तओ गुरुं नमिऊण राया देवीसहिओ गिहमागंतूण तणयं रजे अहिसिंचिऊण कयजिणसासणप्पभावणो देवीए सद्धिं महाविभूइए गुरुपायमूले पवजं पडिवजिय गहियदुविहसिक्खो कमेण गीयत्थो हुत्था, तओ सूरीहि सो रायरिसी गणहरपए आरामसोहा य पबत्तिणिपए संठापियाई, तो दोवि बहूणि दिणाणि भषजणे पडिमोहिऊण पजंते कयाणसणा गया सग्गं, तो चविलं माणुसे भये सबविरई लहिऊण कयसयलकम्मक्खया सिवं पगं पाविस्संति-आरामसोहाइ चरित्तमेयं, निसामिऊणं सवणामियाभं । कुणह देवाण गुरूण वेया-वषं सया जेण लहेह मुक्खं ॥१॥ जिनगुरुवयावृत्त्यरूपतृतीयलिङ्ग आरामशोभाकथा । इति रुद्रपलीयगच्छगगनमण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्ती तत्त्वकौमुदीनाम्यां सम्यक्त्वलिङ्गत्रयखरूपनिरूपणो नाम द्वितीयोऽधिकारः समाप्तः ॥
Page #149
--------------------------------------------------------------------------
________________
द्वितीयं लिङ्गद्वारमुक्त्वा तृतीयं विनयद्वारमाह-
अरहंत सिद्ध चेइय सुए य धम्से य साहुवग्गे य । आयरिय उवज्झाए, पवयणे दंसणे विणओ ॥ १७ ॥ व्याख्या - अत्र विभक्तिलोपादर्हत्सु सिद्धेषु चैत्येषु श्रुते धर्मे साधुवर्गे आचार्येषूपाध्यायेषु प्रवचने दर्शने विनयो दशप्रकारो भवति, चकाराः समुचयार्थाः, विनय इति कोऽर्थः ? विनीयते ऽपनीयते विलीयते वा ज्ञानावरणाद्यष्टविधं कर्म येन स विनयामकी व्युत्पत्ति हा विणयर कम्मं, अट्ठविहं चाउरंतमुक्खाय । तम्हा उ वयंति विऊ, विणओत्ति विलीणसंसारा ॥ १ ॥ स च दर्शनज्ञानचारित्रतपऔपचारि कभेदात्पञ्चधा, उक्तञ्च - दंसणनाणचरित्ते, तवे य तह ओवयारिए चेव । मुक्खत्थमेस विणओ, पंचविहो होइ नायव्वो ॥ १ ॥ दव्बाइ सहहंते, नाणेण कुर्णतयंमि कजाई । चरणं तवं च सम्मं, कुणमाणे होइ तव्यिणओ ॥ २॥ अह ओवयारिओ पुण, दुविहो विणओ समासओ होइ । पडिरूवजोगजुंजण, तह य अणासायणा विणओ ॥ ३ ॥ पडिरूवो खलु विणओ, काइयजोगे य वायमाणसिओ । अट्ठ चउत्रिह दुविहो, परूवणा तस्सिमा होई ॥४॥ अद्वाणं अंजलि सणदाणं अभिग्र्गेह किई ये । सुस्सुसर्ण अणुगच्छेण संसाहणं काय अडत्रिहो ॥ ५ ॥ हियमियअफरुसवाई, अणुवाईभासि वाईओ विणओ । अकुसलमणोनिरोहो, कुसलमणोदीरणं चेव ॥ ६ ॥ पडिरुवो खलु विणओ, पराणुवित्तिमहओ मुणेयव्वो । अप्पडिरूवो विणओ, नायव्वो केवलीणं तु ॥ ७ ॥ एसो मे ( तुभ्यम्)
Page #150
--------------------------------------------------------------------------
________________
परिकहिओ, विणओ पडियत्तिलक्षणो तिविहो । बावन्नपिहिविहाणं, विति अणासायणाविणयं ॥ ८॥ तित्थयरसिद्धकुलगणसंघकिरियधम्मनाणनाणीणं । आयरियधेरउज्झायगणीणं तेरस पयाई ॥९॥ असणासणाइ, भत्ती, वहुमाणो तहय वण्णसंजलणा । तित्थयराई तेरस, चउग्गुणा कुँति वावन्ना ॥ १०॥” एवंविधो विनयः सर्वगुणमूलत्वेन प्रावचनिकैयते, यदुक्तम्-विणओ सासणे मूलं, विणीओ संजओ भवे । विणयाओ विप्पमुकस्स, कमओ धम्मो को तवो? ॥१॥ यद्यप्येवं प्रवचने विनयभेदा भूयांसः प्रोक्तास्तथाऽप्यत्र ग्रन्थकृता दशैव स्वीकृता इति गाथार्थः ॥ १७ ॥ तत्स्वरूपं चातनगाथात्रयेणाहअरिहंता विहरंता, सिद्धा कम्मक्खया सिवं पत्ता । पडिमाओ चेइयाई, सुयंति सामाइयाईयं ॥१८॥ धम्मो चरित्तधम्मो, आहारो तस्स साहुबग्गत्ति । आयरियउवज्झाया, विसेसगुणसंगया तत्थ ॥१९॥3 पवयणमसेससंघो दंसणमिच्छंति इत्थ सम्मत्तं । विणओ दसण्हसिं, कायवो होइ एवं तु ॥ २०॥ ___ व्याख्या-अरिहन्तत्ति, अर्हन्ति सुरासुरादिकृतां पूजामित्वहन्तः, यदागमः-अरिहंति वंदणनमंसणाणि है अरिहंति पूयसकारं । सिद्धिगमणं च अरिहा, अरिहंता तेण वुचंति ॥ १ ॥ अबाईच्छब्देन के उपादी
यन्त इत्याह-विहरंतत्ति' विहरन्तः सम्प्रतिकाले विहरमाणा उत्कृष्टजघन्यभेदात् श्रीसीमन्धरखामिप्र-11
Page #151
--------------------------------------------------------------------------
________________
व्याख्या---'मणत्ति' (इत्यादि) मनोवाक्कायानां शुद्धिः सम्यक्त्वशोधनी भवतीति सम्बन्धः, तत्र तेष्वाद्रौ मनःशु द्विखरूपमुत्तरार्धेवाह - 'प्रणमुद्धिन्नि' जिना वीतरागा जिनमतम् - अर्हत्प्रणीतं सकलभावाविर्भावक द्वादशाङ्गीरूपं शास्त्रं, तत्र हि ये भाषाः प्रोक्ताः सन्ति ते स्थूलवग्भिः कथं ज्ञायन्ते भाष्यन्ते च १ यतः जीवाण गई कम्माण परिणई युग्गलाण परिणामो । मुक्षूण जिणं अह जिणमयं च को साहिउँ तरङ्ग १ ॥ १ ॥ अतस्तद्वर्जे - ताभ्यामृतेऽन्यं सर्व लोकं परतीर्थिकशासनमसारं-फलगु वल्गुताप्रायं मनुते -जानाति यस्तस्य मनःशुद्धिर्भवति इति गाथार्थः ॥ २५ ॥ भावार्थस्तु नरवर्मनृपदृष्टान्तेन कथ्यते, तथाहि-
अनुक्रमद्विगुणद्विगुणविततसङ्ख्यातीतद्वीपसमुद्र मध्यस्थलक्षयोजनायामवर्षवर्षधराभिराम श्रीस्तूपजम्बूद्वीपदक्षिण| प्रान्तनवतिशत भागमानविस्तर भरत क्षेत्र तन्मध्यखण्डमण्डनायमाना धनकनकमण्यादिवस्त्वमाना खश्रीविजितभोगावती "विजयवती” नाम नगरी सोधशुद्धप्रभामिश्रा, यत्राश्वास्तन्यते रवेः । मध्याह्नेऽर्जुनतार्क्षणां, विभ्रमं सारथेरपि ॥ १ ॥ तत्र वैरिवारणचार निवारणवारणारिसङ्काशः सुरतरुरिव समाकृष्टकोदण्डदण्डवच मार्गणधोरणीपूरिताशः परिशीलितसद्धर्मकर्मा "नरवर्मा” नाम राजा राज्यं पालयति स्म । यस्य च लावण्यापहसितसुरसुन्दरी "रतिसुन्दरी” नाम प्राणेश्वरी । तयोरुपयाचितशतप्रीणितदैवतदत्तो "हरिदत्तो" नाम तनुभूरभूत्-यस्याव
Page #152
--------------------------------------------------------------------------
________________
टम्भमासाद्य, कूर्मवन्मुदितो नृपः । सुदुर्द्धरं धराभारं बभार किल हेलया ॥ १ ॥ तस्य महीमहेन्द्रस्योपायज्ञा विज्ञाः सुनया विनीतविनया चातुर्यतर्जिततुर्यग्रहाग्रगग्रहाः सर्वजन सुखावहा निरवद्यविद्या मतिसागराधा महामात्या अजायन्त । तेषु विन्यस्तराज्यभारः सुरेश्वर इवाभङ्गुरतरभोगानुपभुञ्जते स्म । अन्यदा विदग्धजनदत्तमुदि राजसंसदि नृपे नृपासनोपविष्टे शिष्टजनजनितप्रमोदसंवादाः परस्परं सञ्जज्ञिरे तेषां मन्त्रिणां धर्मवादाः - तेष्वेको मुखरमुखस्तत्संमुखमभाषत - भो भो दक्षदाक्षिण्यवदान्यताशौण्डीर्यधैर्यपरोपकारव्यापारकरणदेशलोकाचारा परिहाररूप एव धर्मो नापरः कश्चिद्विपश्चिद्भिराद्रियते । ततोऽन्यो जंमन्यः प्रज्ञप्तवान्-वेद| निवेदितपवित्राग्निहोत्रसञ्चरित्र एव धर्म्मः । अथापरः पामरन रसोदरतरमतिप्रसरो गिरमुच्चचार - स्वयंशावतंसपूर्व| पुरुषपरम्परायाताचारव्यापार एव धर्मः । तत इतरो मिध्याजल्पनाविकल्पितधिषणो जजल्प नास्तिकः - वस्तु हि प्रमाणितमेव प्रमाणयन्ति प्रमाणप्रवीणाः, धर्माधम हि प्रत्यक्षविपक्षत्वेनानुपलक्ष्यो न दक्षमुख्यैः कक्षीक्रियेते, अतस्तौ पुष्करारविन्द बन्धुरवन्धुतामादधाते । इति बहलवाचालकोलाहलमुत्तालवातूलान्दोलित तुलजाललीलाप्राय मालापमाकलय्य क्षितिपतिश्चेतसि चिन्तयामास - यदेकेन दाक्षिण्यशौण्डीर्यस्थूललक्षतादिको धर्मः प्रोक्तः, स पौरुषोत्कर्ष एव न धर्मः, अपरेण च यन्न्यवेदि 'वेदोक्तो यज्ञादिकः ' सोऽपि नृशंसहिंसोपदेशमलीमसो न धर्मतया खीकरणयोग्यः, इतरेण च विदुरमानिना प्रणीतः कुलक्रमागत एव धर्मः सोऽपि
Page #153
--------------------------------------------------------------------------
________________
212
विचारचतुरैर्विचार्यमाणो न चारिमाणमञ्चति, यच्च निःशूकसूनाधनादिभिः प्राणिगणविशसनजातमहापातकपायोधिमध्यमगर्दुरात्मभिरप्यस्माकमयं कुलधर्म इत्सभ्युपगम्यते, सोऽपि न प्रमाणकोटिसण्टङ्कमाटीकते, यत्तु । लौकायतिको लोप इव सर्वापहारी वाजदूक इन खैरालापी वावदीति तदपि न चारु, सुखदुःखभोगवतो जगतोऽवलोकनात् , तच निष्कारणं न सम्बोभवीति, अतस्तस्य धर्माधर्मावेव कारणम् । इत्येवं संशयशतदोलान्दोलन दधानस्य वसुधापतेरुरःस्थलविलुलन्मुक्ताहारः प्रतीहारः समेत्य प्रहशिरा व्यजिजपत्-देव! भवतामाशैशवमित्रं मदनदत्तनामा श्रेष्ठी सिंहद्वारे महाराजपाविरक्षतिप्रति । ततः क्षितिपतिस्तमभाषत- शीघ्र परममित्रमस्माकं, येन चेतः परमप्रीतिस्फीतिमातनोति । तेनापि सादरं प्रवेशितो, विशांपत्या सस्नेहमालिङ्गय, कृतप्रणामः प्रधानमासनमुपवेश्यापृच्छयत-परमवयस्य ! त्वमेतायन्तमनेहसं व कावास्थिष्ठाः ? केषु केषु देशेवभ्राम्यः ? किं किं च धनमार्जयः। ततः स नम्रमौलिरिलापालं प्रत्यालपत्-देव! बहुषु मण्डलेषु ससम्भ्रममभ्राम्य, विविधान्याश्चर्याण्यद्राक्षं, भूरि भूरि च समुपार्जयम् । अन्यच्च-गुणाभिरामं सद्वृत्तभावजातधुतिप्रथम् । त्वद्यशःकणवत्तारं, हारं प्रापममुं प्रभो! ॥ १॥ तद्वचो निशम्य विशामीशः पुनरशंसत्-त्रूहि मित्रकावलिहारप्राप्तिस्वरूपमामूलचूलतः, अत्रार्थे अस्माकं मनसि महत्कौतुकम् । ततः सोऽपि वक्तुमारेभे-देयाहमितः पुरान्निसृतः क्षितिमण्डलमवलोकयन् द्रुपदिकाभिधायामटव्यामदाट्यमानो दिनयौवने तृष्णाशोषितगलतालुपुट
..
-
Page #154
--------------------------------------------------------------------------
________________
-
SANCHAR
है उभयथापि जीवनार्थी हिमांशुमिव शीतलेश्यं शेषाहिमिव क्षमाधारं सागरमिय गम्भीरं शशिनमिव सपि
परिषनिषेध्यं नाकिनायकमिव विविधविबुधाराधितपादारीवेन्दद्वन्द्वं घनाघनमिव पीयूषयूषसजुषोपदेशवृष्टया वि-| किजनमनोवनी सिञ्चन्तं श्रीगुणधरनामानं सूरिमपश्यम् । तत्र च सदेवीकं देवमेकं स्फारतारतरहारालङ्गतगलकन्दलं सर्वाङ्गीणाभरणविभ्राजमानमपश्यं, तदाऽहमपि भगवद्वचोऽमृतपानतो द्विधापि विलीनतृष्णो मुनिवृन्दारकपादारविन्दमभिवन्ध यावदुपाविरं, तावत्स सुरः पुनः पुनों परमप्रेम्णा प्रेक्षमाणः सूरिमप्राक्षीत्-भगवन्! ममास्मिन् पुंसि परमवन्धाविव निरुपचरिता प्रीतिः केन हेतुना स्फातिं याति ? । गुरवोऽपि दशनात्योद्योतयन्तो दिग्मुखमभाषन्त-त्रिदशपुङ्गव! सावधानीभूय श्रूयतां श्रुतिसुखकरं खरूपमिदम्, तथाहि-अस्ति खस्तिकणशिम्या कोशाम्बी नाम नगरी, तत्र शत्रुकृतविजयो विजयो नाम राजा, तस्याश्विनीकुमाराविव विजयवैजयन्ताभिधी
तनयो, तयोर्दैवयोगाच्छैशवेऽपि कीनाशपाशवर्तिनी अजनि जननी, ततो धाच्या लाल्यमानौ विज्ञातसकलकलाकलापी ४ तो क्रमेण कुसुमशरकुलरकीडावनं यौवनं प्राप्नुवातां, ततस्तयोरौदार्यधैर्यशौर्यादिगुणरजितं यौवराज्याभिषेकोन्मुखं । | राजानं विज्ञाय मत्सरविझुरितान्तरा सपनीमाता क्रीडोद्याने क्रीडतोविजयवैजयन्तयोरन्तकृते विषमविषभावितमोमें दकान् प्रेषयामास, ताभ्यां च सरलाशयाभ्यां त एव मोदका बुभुजिरे, ततो बहलगरलव्यापमूछितौ नीलमणिघ
टितपुत्रकाविच ताविलापीठे लुलुठतुः । तत्र चाशोकतरोर्मूले तबन्धुरिव निरुपचरितोपकृतिपरप्रकृतिः पीनध्यानसमा
Page #155
--------------------------------------------------------------------------
________________
धानसावधानमानसो गरुडोपपाताध्ययनं गुणयन् मासक्षपणी दिवाकरनामा महर्षिरास्ते स्म । ततो जातासनप्र-15 कम्पः सम्पासम्पातपीतः पक्षतिस्फीतधुतिद्योतितदिग्मण्डलो वैनतेयः समेत्य तं यतिपतिमभिनत्य विरचिताअलिकुड्मलः पुरस्तादुपाविक्षत् । तन्निरतिशयातिशयात्तयोनृपसुतयोः शरीरात्खरकरप्रसरनिरस्तान्धकारनिकर इव | गरविकारो दूरमपासरत् । गरुडोऽप्येकतानमना महात्मना गुण्यमानं गरुडोपपाताध्ययनं शृणोति स्म । ततो विध्वस्तसमस्तविषापेगौ वेगादुत्थाय राजसुतौ साताश्चर्यों मुनिसमीपमागत्य यायत्तस्थतुः, तावत्पक्षिखामिनाऽऽचचक्षे-भो राजनन्दनौ ! योष महर्षिरत्र नाभविष्यत् तदा भन्तौ विमातृत्तारी लापरतो, इत एनमेव सम्यक है सेवेतामित्यनुशिष्य शिष्याविव मुनिमभिनम्य स्वयं विनतासुतः स्थास्पदमाससाद । अथ तौ विमातुस्तद्वैशसं विशसनान्तं विज्ञौ विज्ञाय सज्ज्ञानज्ञा(जा)तसम्यग्दर्शनी संसारापारकान्तारसंसरणरीणी समुल्लसद्वैराग्योदयौ दिवाकरमहर्षिपादमूले प्रव्रज्य चिरतरं दुश्वरतपश्चरणमाचर्य विशुद्धाध्यवसायौ विपद्य प्रथमदेवलोके विद्युत्प्रभविद्युत्सुन्दरनामानौ विमानवासिनावभूतां, ततो विद्युत्प्रभः सुरसौख्यान्यनुभूय च्युतो विजयवत्यां पुर्या मदनवर्मनृपस्य परमसुहन्मदनदत्तो बभूव, स चायं धनार्जनाय परिनाम्यन्नताजगाम, अत एतद्दर्शनादेव तव पूर्यभवाभ्यासयशादासीदसीमः प्रमोदः।।
सोऽपि वैमानिकः सुरिमुखारविन्दादेतदाकर्ण्य मुदितमना एनं हारं मम कण्ठपीठे खयं चिक्षेप, तदनु स सुरः प्रहहै। शिराः सूरि प्रत्यभाणीत् , भगवन् ! ममाधुना किमिति निद्रा विमुद्रयति नेत्रे ? किमिति निष्प्रकम्पोऽपि कम्पते ।
Page #156
--------------------------------------------------------------------------
________________
कल्पवृक्षः किमित्यरजोऽम्बराण्यम्बराणि रजसा रज्यन्ते,तत्प्रसद्य सद्यो वद मदग्रतः, ततो वाचयमोऽपि तं प्रत्युवाचसुरपुङ्गच ! समासन्नतव च्यवनावसरः, सुरोऽपि व्याकरोत्-नाथ ! क्वोत्पत्तिर्मे भवित्री ?, कथं वा मम बोधिवीज-15 लाभः १ अत एव तदपि दमीश्वर ! वद मन्मनस्तुष्टिपुष्टये, ऋषिवरोऽपि व्याजहार-अमरोत्तम! इतो देवभवादेवीं तनुं त्यक्त्वा श्रीनरवर्मनृपतेर्हरिदत्ताभिधानस्तनयो भविष्यसि, ततोऽस्यैव हारस्य दर्शनात्तव बोधः सम्पत्स्यते न संशय इति विगतद्वापरः स सुरः सूरिमानम्य स्वग्ग जगाम । ततस्तु महाराज ! क्षितितलमिलन्मौलिना । मयाऽमुष्यहारस्योत्पत्तिव्यतिकरं परिपृष्टो मुनिप्रष्टो व्याचष्टे-पुरा प्रपश्चितश्रीप्रपञ्चायां श्रीअमरचञ्चायां महानगयो । सागरोपमैकपरमायुरसुराधीश्वरश्चमरेन्द्रः समुदपद्यत, स सकलान्युत्पत्तिकस्यानि कृत्वा लोकपालानीकाधिपतित्रायस्त्रिंशसचिवात्मरक्षप्रमुखपरिकरपरिकरितः स्वसभायां सिंहवसिंहासनमलञ्चकार, तदोर्द्धमवलोकयन् स्वशीर्णोपरि सिंहासनासीनं स सौधर्माधीश्वरं निरीक्ष्य सम्भवदमप्रकर्पोऽसमानविग्रहतया परिकरण निवार्यमाणोऽपि मानी युयु-१ सया प्रथमकल्पं सोऽल्पधीर्जगाम, ततस्तद्भयभ्रान्ते त्रिदशदेवाङ्गनावगर्गे कोपाटोपान्धकारितवक्त्रेण वज्रिणा बने। तस्योपरि मुक्त तद्भिया चाधोमुखे चमरे पलायमाने तद्गलकन्दलादयं हारो धरायामाप तदितो द्वीपादसङ्ख्याततमे, द्वीपे । स च विधिनियोगाद्विद्युत्प्रभधुसदा मत्पूर्वभवभ्रात्रा प्रापे। तेनाप्ययं मह्यं प्रीत्या प्रददे । इत्यहं ज्ञातहार-15 तान्तो गुरुं प्रणस्य पञ्चविंशतिवर्षाणि यावद्भरि भूरि समुपाय॑ नृवर्य ! त्वदन्तिकमागम, स्वामिन् ! स च सुरस्त्वदङ्ग-1
Page #157
--------------------------------------------------------------------------
________________
भूरभूनवेतिनिर्णयो विधीयताम्, राजा स्माह-यद्येवं तर्हि वयस्य ! रहस्यमिव तं हारं प्रदर्शय हरिदत्तकुमाराय, ततस्तं क्षितिपतिसुतं सभायामाहूय हारमदीदृशत् , सोऽपि तदवलोकनात्प्रादुर्भूतजातिस्मृतिः साद्यन्तं पूर्वभवखरूपं
मदनदत्तोक्तानुवादमिव नृपपुरो व्याजहार, तदाकर्णनातल्लरमेव माजापि नामतः पूर्व दिवादास्पदीकृतप्रभूतप-15 हैण्डितजल्पकल्पितधर्मविवादच्छेदसानन्दः परमार्थतयाऽऽहतमेव धर्म स्वर्गापवर्गमार्गप्रकाशनप्रदीपप्रायं चेतसि
परिभावयन् यावदभूत् , तावदप्रतर्कितमेवोद्यानपालः समेत्य प्राञ्जलिर्नुपं विज्ञसवान्-देव ! अद्य यथार्थनामनि पुष्पावतंसके भवदुधाने विनयावनतविनेयपरिचर्यमाणचरणसरसीरुहः सुरासुरनमस्कृतश्चतुर्ज्ञानी श्रीगुणन्धरसूरिः समवासरत् , इति निशम्य विशामीशोऽपि तस्मै पारितोषिकं दत्त्वा राजकुअरमारुह्य मित्रपुत्रकलत्रमत्रिप्रभृतिपरिवृतिपरि-14 कृतस्तमाराममागत्य गजराजादुत्तीर्य गुरुपादानभिवन्द्य च यथोचित्तस्थानमुपविष्टो धर्मदेशनामिमामशृणोत्-उच्छेद्यमिथ्यात्वमहत्त्वमुच्चैरासाद्य सद्यो जिनमार्गतत्त्वम् । खर्गापवर्गाद्भुतशर्मदायि, सम्यक्त्वमेवाद्रियतां त्रिशुद्धा ॥ १ ॥
श्रीवीतरागेष्विह देवबुद्धिनिःसङ्गचङ्गे गुरुधीर्मुरौ च । सम्यक्त्वमेतदृपधीश्च धर्म, मिथ्यात्वमेतद्विपरीतमेव ॥२॥ है। सम्यक्त्वनूलामररत्नमेतदाराधयन्ते विशदाशया ये, । दोर्गत्यदोपो हि मियेव तेषामस्पृश्यवन्न स्पृशतीह देहम् ॥ ३ ॥
अन्तर्मुहूर्तमपि ये समुपासतेऽदः, सम्यक्त्वमौपशमिकादिकमादरेण । तेऽपार्द्धपुद्गलमलं न विलयन्ति, तन्मध्य एव च शिवश्रियमाश्रयन्ते ॥ ४ ॥ इति गुरोर्मुखादमृतश्रावदेशीयां देशनामापीयावनीजानिस्तनयसहितः सम्यक्त्वपूर्ण
Page #158
--------------------------------------------------------------------------
________________
***
*
*
श्रावकधर्ममङ्गीकृत्य सूरीश्वरांश्च प्रणिपत्य स्वप्रासादमाससाद । ततः श्रीजिनशासनप्रभावनप्रवणो धरणीरमणो विशुद्धतरं धर्ममारराध । अन्यदा सुधायां सभायां शक्रसिंहासनासीनो विमानवासिसेवितपदद्वयः सौधर्माधीश्वरो धर्मपक्षपाती सर्वसुपर्वसमक्षं नरवर्मनृपतेर्मनसाऽपि सुरासुरैरचालनीयं सम्यक्त्वमुपश्लोकितवान् । ततस्तद्वचःक-| शाप्रहारतः शूकलाच इव सुवेगनामा देव उत्लुस पर्षत्प्रत्यक्षमङ्गुलीमुद्यम्य तन्नियमभङ्गकृतप्रतिज्ञो वैक्रियादिलब्धिदुमंदो मक्कमहीतलमवातरतु । तसिंश्च समये स राजपाटिकायाः प्रतिनिवृत्ताय नरवर्मनपाय यतिजनमाबालगो-17 पालाङ्गनाविगहितं नरकपातुकपातकव्यापारसंसेवनप्रवणं तत्सम्यक्त्वनिश्चलत्वविलोपायादीशत् । राजाऽपि तमसाध्याचारमनगारवारमालोकयन्नाप मनसा मनागपि न विपरिणतिमाप, केवलमिति चाचिन्तयत्-कषादिशुद्धसुवर्णमिव श्रीजिनशासनं सदोषतां कदाचनापि न श्रयति, किन्तु गुरुकर्मत्वाद्विशुद्धेऽपि सितवाससीवाहन्मते मालिन्यमुपजनयन्ति दुवृत्ताः, अतो मया सर्वप्रयत्लेन शासनमालिन्यापोहाय प्रयतनीयमिति विसृश्य सुधाकिरा गिरा नरवरो | दुर्व्यापारात्तान् न्यवारयत् । अथ सुवेगसुरोऽपि तच्छिक्षावैचक्षण्येन सम्यग्दर्शनाचालनीयत्वेन ससीभूतपुरुहूताकूतत्वेन
च रञ्जितः प्रकटीभूय श्रीनरवर्मनृपमुपशुश्लोक-राजंस्त्वमेव धन्योऽसि, यथायाँ यस्य वासवः । वयं हि कुरुते । - श्लाघां, सम्यक्त्वखान्तशुद्धिजाम् ॥ १ ॥ इति निवेद्य स्वशीर्षान्मुकुटमुत्सार्य नृपवर्याय वितीर्य च मागध इव वर्ण
नामुखरमुखो बहिर्मुखो दिवमाससाद । ततःप्रभृति विशिष्य नरवमराट् सम्यक्त्वमूलं गृहमेधिधर्म चिरतरमासेन्य
**
Page #159
--------------------------------------------------------------------------
________________
तनयादिसमेतः प्रव्रज्य सुगतिपथपान्धीभूय क्रमेण मुक्तिपुरीसाम्राज्यप्राज्यसुखान्यनुभविष्यति-एवं श्रीनरयर्मणो || EM नरपतेः पुण्यकभावन्मतेर्वृत्तान्तं श्रुतिशुक्तिसम्पुटतटीमुक्ताफलीकृत्य भोः। सम्यक्त्वे मनसो विशुद्धिमनधामा-||
सूत्रयध्वं मुदा, येन स्याच्छिवसुन्दरीकुचतटकोडे निवासस्थितिः ॥ १॥ मनःशुद्धौ नरवर्मकथा । प्रथमां मनःशुद्धिमुक्त्वा द्वितीयां वचनशुद्धिमाहतित्थंकरचलणाराहणेण जं मज्झ सिज्झइ न कज्ज । पत्थेमि तत्थ नन्नं देवनि सेलेहिं वयसुद्धी ॥ २६ ॥
व्याख्या-यन्मम तीर्थकरचरणाराधनेन-जिनपदसेवनेन, अर्थापत्त्या मनोऽभीष्टोऽर्थो न सिद्धति-न परिपूर्णीभवति, 'तत्र तस्मिन् प्रयोजने 'अन्यं देवान्तरं न प्रार्थयेन स्तुतिरूपेण याचे, कैरित्याह-देवविशेषैः-हरिहरपिरचिस्कन्दादिभिः, इतरसुरवर्णने सम्यक्त्वमालिन्यं अतस्तीर्थकृत्प्रार्थनमेव करोमीति वचःशुद्धिरिति गाथार्थः ॥ २६ ॥ भावार्थस्तु धनपालपण्डितदृष्टान्ताज्ज्ञेयः, सचायम्
मालवमण्डलविलयाविसालभालयलतिलयसरिसत्थि, उजेणी । वरनयरी, सुरवरनयरीष सारसिरी ॥१॥ जीइ जिणभवणउत्तुंगचंगसिंगग्गलग्गउडुनिवहा । फलिहमणिकलसलीलं, 'कलयंति निसाइ सयकालं ॥२॥ तत्थ । समत्थिमविन्भमपम(मि)लियबलिरायजायजसपसरो । सिरिभोयरायराया, पुरिसुत्तमसत्तमो हुत्था ॥ ३ ॥ नूणं| सरस्सईए, तहा सिरीएवि उत्तमो नाउं । जो गयवयराहि कओ, अहियारी निययवावारे ॥४॥ तस्सासि वेय-1
SIAS PASAUHESHIMIT
Page #160
--------------------------------------------------------------------------
________________
RAKHANDRAKANTRA
बेई, छकम्मपरो परोवयारकई । विउससहपत्तलीहो, दीहगुणो सोमचंददिओ ॥ ५॥ सोमसिरी से भज्जा, निरवजा : वजिमज्जसमरूवा । जुण्हुव जीइ चयणं, आणंदह तिहुयणं सयलं ॥ ६ ॥ तकुन्छिसरसिहंसीवंसवयंसा गुणाण आवासा। दो तणया बुहपणया, संजाया जायरूवपहा ॥७॥ पढमो सिरिधणपालो; बालुध विभाइ जस्स मइपुरओ । विंदारयवरसचिबुत्तमोऽवि स बुहप्पई नूणं ॥८॥ बीओ सोहणनामा, जस्स कवित्तं विचित्तयं सुणिउं । केहि न विम्हियहियएहि पंडिएहिं सिरं धुणियं ॥ ९॥ बहुपरियणपरियरिया, अखंडपंडिच्चद-| प्पटुप्पिच्छा । सिरिभोयरायरायंगणस्स मुहमंडणं जाया ॥ १० ॥ अह मज्झदेसपरिभूसणाइ वाणारसीइ नयरीए । गोयमगुत्ता पुत्ता, दियस्स दो कण्हगुत्तस्स ॥ ११ ॥ पढमो सिरिहरनामो, अट्ठारसविजठाणपारीणो। बीओऽवि अबीयगणो. सिरिवहनामा सिरिवइव ॥ १२॥ दोविल सहोयरा ते. निउणा बम्भन्नएस कम्येस । नयशुव परमपिम्माणुबंधसंबंधबंधुरया ॥ १३ ॥ सुरसरिसलिलंमि सया, पहाणं काऊण विगयदेहमला । पूर्वति बहुपयारं, विस्सेसरदेवपयकमलं ॥ १४ ॥ अह अन्नया कयाई, ताणं सोमेसदेवजत्ताए । अहिलासो संजाओ, जाइजरामरणहरणकए ॥१५॥ फोडेऊणं खंधे, तत्थ य पजलिरदीवर ठविउं । सिरिसोमनाहजत्तं, काउंदो भायरो चलिया ॥१६॥ कालक्कमेण दुल्लङ्घयपि उल्लंघिऊण बहुमग्गं । सिरिवड्रमाणनयरं, पत्ता गुज्जरधरावलयं ॥ १७ ॥ सोमेसरस्स सणसमूसुया जाव तत्थ रयणीए । चिटुंति हिट्ठहियया, दीवयपीडं अगणयंता ॥ १८ ॥ ता मज्झरत्तिसमए,
Page #161
--------------------------------------------------------------------------
________________
एग पुरिस जडाकडपिछ । असलियका, गलकंदलठवियसिरमालं ॥१९॥ भालयले चन्दकलं, कलयन्तं लोयणं च जलिरग्गं । वासुगिकंठयसुत्तं, गोरीसोहिल्लअद्धंग ॥ २० ॥ खटुंगसूलपाणिं, उन्नययरवसहवाहणारूढं । तणुकतिघव-15 लियदिसं, पुरओ पिच्छंति ते दोऽपि ॥२१॥ कुलयं । आगारचिट्ठिएहिं, हिट्ठमणा मुणिय तं महादेवं । भूमितलमि-18 लियभाला, पणमंति थुणंति विप्पसुया ॥२२॥अह साणंदो वज्जरइ, संकरो वच्छया! अहं तुट्ठो । तुम्हाणं पुण जत्ता, इहेव सहलीकया होउ ॥२३॥ जे संसारियलाह, मणमि संकप्पिऊण इह पत्ता । तं भणह जेण सुरवरतरुव वियरेमि अहिलसियं ॥ २४ ॥ तो ते जोडियहत्था, भणंति सामिय ! न अम्ह इत्थत्थे । अहिलासो किं पुण देहि झत्ति , पसिऊण सिवयासं ॥ २५ ॥ साहइ सिवोऽवि वच्छा!, इत्थत्थे नत्थि अम्ह सामत्थं । जं दुग्गओ परस्स य, ईसरियं दाउमसमत्थो ॥ २६ ॥ जइ तुम्हाणं एसा, इच्छा तो इत्थ अत्थि पुरमज्झे । सिरियद्धमाणजिणवरसासणमंडणसिरोरयणं ॥ २७ ॥ सिरिवद्धमाणसूरी, दूरीकयसयलपावपल्भारो । धरणिंदपणयचरणो, चरणायरणंमि चउरमई। |॥ २८ ॥ जुयलं, । संपइ सिवजिणसासणमझमि न इत्थ एरिसो पुरिसो । जह तारतारपसुं, नहंतरे भासुरो सूरो |
॥ २९ ॥ जइ महह सिवपुरसिरिं, हणिउं मणविन्भमं कुणह सययं । सरिस्स तस्स बयणं, इय भणिय सिवो तिरोहओ ॥ ३० ॥ जाए पभायसमए, सहोयरा दोऽवि वडमाणपुर । पविसिय पुच्छिय पोसहसालं सूरीण संपत्ता ।। ३१॥ तत्थ-तवचरणसोसियतहिं सज्झायझाणनिरएहिं । मुणिवरगणेहि विहिणा, सेवियपयजुयलसरसिरहो ॥ ३२ ॥
Page #162
--------------------------------------------------------------------------
________________
सिंहासणोवविठ्ठो, दिट्टो हि हि विगयकटेहिं । सूरुष तिषतेओ, गणहारि वद्धमाणगुरू ॥ ३३ ॥ जुयलं । हरिसभरपुलइयंगा, खंधा उपालिकण दीवीलो । ने गिहालियमयमाला, पणमंति गुरूण पयकमलं ॥ ३४ ॥ साहंति सूरिसेहर!, तुह दंसणसहसकिरणउम्गमओ । चिरपरिचियमम्हाणं, महातमं झत्ति परिगलियं ॥ ३५ ॥ ता पसिय भवण्णवओ, दुग्गहकुग्गाहनिवहदुग्गाओ । नियदिक्सपोयमारोविऊण अम्हे नयह पारं ॥ ३६ ॥ सूरीवि भणइ । वच्छा ! पच्छा गिण्हेसु अम्ह पवजं । पढम जिणमयतत्तं, वीमंसह हिययमज्झम्मि ॥ ३७ ॥ जह जह सुणति ते
दोऽवि जिणमयं तेसिं तह तह खिप्पं (क्खिप्पं)। पलयं गच्छइ विजाठाणरुई पावठाणुध ॥३८॥ सिद्धतामयपाणेण, मिच्छत्तविसेसमंतओ तेसिं । नट्टे गुरूण पासे, पञ्चज्जं दोवि गिण्हंति ॥ ३९ ॥ दिन्नं गुरूहिं नामं, पढमस्स जिणेसरुत्ति विक्वायं । बीयस्स बुद्धिसायर, इय नाम वुहजणप्पयडं ॥४०॥ संगहियदुविहसिक्खा, दिक्सदिणाओ अमिगहसविक्खा । निस्सेसागमसायरपारगया दोऽवि ते जाया ॥४१॥ छत्तीसगुणसमिद्धे, गीयत्थे जाणिऊण ते दोऽवि । मूरिपए संठविया, गुरुहिं दिणयरमयंकुच ॥ ४२ ॥ जिणिसरसूरी तह बुद्धिसायरो गणहरो दुवे कइया ।
सिरिवद्धमाणसूरीहि एवमेए समाइट्ठा ॥४३॥ वच्छा! गच्छह अणहिल्लपट्टणे संपयं जो तत्थ । सुविहियजइहैप्पयेसं, चेइयमुणिणो निवारंति ॥ ४४ ॥ सत्तीए बुद्धीए, सुविहियसाहूण तत्थ य पेवसो । कायचो तुम्ह समो, | अन्नो नहु अत्थि कोऽवि विऊ ॥४५॥ सीसे धरिऊण गुरूणमेयमाणं कमेण ते पत्ता। गुजरधराक्यंसं, अणहिल्लभि
Page #163
--------------------------------------------------------------------------
________________
६ हाणयं नयरं ॥ ४६॥ गीयत्थमुणिसमेया, भमिया पइमंदिरं वसहिहेउं । सा तत्थ नेव पत्ता, गुरूण तो सुमरियं । रचं ॥ ४७ ॥ सत्य बकुलहसओ, पारायव सञ्चालकलिओ । तस्स पुरोहियसारो, सोमेसरनामओ आसि ॥४८॥ तस्स घरे ते पत्ता, सोऽबिहु तणयाण चेयअज्झयणं ।कारेमाणो दिहो, सिहो सूरिप्पहाणेहि ॥४९॥ सुणु वक्वाणं वेयस्स, एरिसं सारणीइ परिसुद्धं । सोऽवि सुणतो उप्फुल्ललोयणो विम्हिओ जाओ ॥५०॥ किं वम्हारे
वजुयं, काऊणं अत्तणो इह उइन्नो । इय चिंततो विप्पो, पयपउमं बंदई तेर्सि ॥ ५१ ॥ सिवसासणस्स जिणसासणस्स सारक्वरं गहेऊणं । इय आसीसा दिना, सूरीहि सकजसिद्धिकए ॥५२॥ अपाणिपादो समनो ग्रहीता, पश्यत्यचक्षुः स शृणोत्यकर्णः। स वेत्ति विश्वं न हि तस्य वेत्ता, शिवो ह्यरूपी स जिनोऽवताहः॥ ५३॥ |तो विप्पो ते जंपइ, चिट्ठह गुट्ठी तुमेहि सह होइ । तुम्ह पसाया वेयत्थपारगा हुंति दुसुया मे ॥५४॥ ठाणाहै भावा अम्हे चिट्ठामो कत्थ इत्थ तुह नयरे ? । चेझ्यवासियमुणिणो, न दिति सुविहियजणे वसि ॥ ५५ ॥ तेणवि
सचंदसालाउवरिं ठावितु सुद्धअसणेणं । पडिलाहिय मज्झण्हे, परिक्खिया सघसत्थेसुं ॥ ५६ ॥ तत्तो चेइयवासिसुहडा तत्थागया भणन्ति इमं । नीसरह नयरमज्झा, चेइयत्रज्झो न इह ठाइ ॥ ५७॥ इय वुत्वंतं सोउं, रणो पुरओ पुरोहिओ भणइ । रायावि सयलचेइयवासीणं साहए पुरओ ॥ ५८ ॥ जइ कोऽवि गुणहाणं, इमाण पुरओ विरूवयं भणिही । तं नियरज्जाओ फुडं, नासेमी सकिमिभसणुध ॥ ५९ ॥ रण्णो आएसेणं, वसहिं लहिउँ
Page #164
--------------------------------------------------------------------------
________________
टिया चउम्मासिं । तत्तो सुविहियमुणिणो, विहरति जहिच्छियं तत्थ ॥ ६० ॥ ततो जिणिसरसूरी, बिहरंतो मालमि देसंमि । उज्जेणिपुरिं नियपयपंकयपंतीहि भूसे ॥ ६१ ॥ तत्थन्नदिणे सिरिसोमचंदनामेण भूमिदेवेण । परमा पीई जाया, मायारहियाण सूरीणं ॥ ६२ ॥ रिउजज्जुसामअथवणपमुहाणं सयलविज्जठाणाणं । विसमपयत्थचियारं, मुणिउं विप्पो धुणड़ सीसं ॥ ६३ ॥ अहसंवासबसेणं, नहमंसुवमा परुप्परं तेसिं । मित्ती परमं बुद्धिं पत्ता अवरहछायच ॥ ६४ ॥ यतः - प्रारम्भगुर्वी क्षयिणी क्रमेण, तन्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वापरार्द्धभिन्नाच्छायेव मैत्री खलसज्जनानाम् ॥ ६५ ॥ अह सोनचंद माहणवरेण नेहाउ पुच्छिओ सूरी । तुम्हाणं चूडामणिजो ससत्थेसु अत्थि समो ? ॥ ६६ ॥ गुरुभिर्भणितम् - विजयपसिद्धं सिद्धंतवयणअणुवायसंनिहं अस्थि । सोमचन्द्रेणाप्युक्तम्-ता कहसु पसिय वीमंसिऊण पण्डुत्तरं मज्झ ॥६७॥ चुजं हिमधवलेहिवि, तस्स गुणोहेहि रअयमणेहिं । भणिओ गुरूहिं बंधव !, पुच्छसु जं पुच्छणिज्जं ते ॥ ६८ ॥ आनंदनिव्भरंगो, पुच्छर तो दियवरो गुरुं नमिउं । मह पुत्रपुरिसनिहियं, महानिहाणं रयणभरियं ॥ ६९ ॥ तद्वाणं तु न जाणे, ता भणसु करितु तं पुणहंदं । गिहिस्लामो सद्दाभावे कजं दलेणावि ॥ ७० ॥ यतः - सर्वनाशे समुत्पन्ने, बर्द्ध त्यजति पण्डितः । अर्द्धन कुरुते कार्य, सर्वनाशो हि दुस्त्यजः ॥ ७१ ॥ सूरीवि किंपि अत्थं, मणमि परिभाविऊण तवयणं । पडिवजह गुरुयाणं, को जाणइ हिययसन्भावं ? ॥ ७२ ॥ अह सूरीहिं सम्मं, सुयनाणं खणेण नाऊणं । ठाणं माणं दविणं, निहिणो कहियं
Page #165
--------------------------------------------------------------------------
________________
-*
-
**
पुरो तस्स ॥ ७३ ॥ मन्नतेण दिएणं, समयां नेत्रायगिल शुचं : तनखणमेव खणाविय, खोणिं पयडीकओ स निही । ॥ ७४ ॥ तं पासिऊण गंतूण मुणिचई पणमिउं च स भणेइ । आगच्छह सच्छमणा, गिण्हह अद्धं निहाणस्स ॥७॥ अह वागरइ गुरूविहु, किं कुणिमो सोमचंद ! दविणेणं ? । अम्हेहि पुरा गेहे, तं चइऊणं वयं गहियं ॥ ७६ ॥ अन्नं] च-गयरागदोसमोहेहिं, भासियं अम्ह जिणवरिंदेहिं । परिहरियबो अत्थो, अणत्थसत्थस्स वित्धारो ॥ ७७ भणियं च-दोससयमूलजालं, पुवरिसिविवज्जियं जईवतं । अत्थं वहसि अणत्थं, कीस निरत्थं तवं चरसि । ॥७८॥ तं सुणिय सूरिवयणं, धणद्धगहणे परम्मुहं स दिओ । झूरइ हा मह वाया, जीवंतस्सवि मया जाया ॥७९॥ भणियं च-तित्तियमित्तं जपह, जित्तियमित्तस्स होइ निबाहो । वायामुयणे नासइ, जीवं(वो)ता मा मुया होह ॥ ८० ॥ अंसुजलाविलनयणो, पुणो पुणो मुणिवरिंदपयपउमे । विणिवेसियनियसीसो, दीणो करुणस्सरं भणइ । ॥ ८१ ।। नो मन्नइ तबयणं, निरीहचूडामणी मुणिंदोवि । तो पुण पुणयि रुवंतं, तं पड़ जंपइ पुणोवि गुरू ॥ ८२ ॥ जइ एवं निबंधो, वयंस ! तुह इत्थ अत्थि अत्थंमि । ता निसणेसु रहस्सं, न धणं कहमवि गहिस्सामि ॥ ८३ ॥18 जं तइया अद्धगहो, वयणछलेणं मयावि पडिवन्नो । तस्सेसो परमत्थो, स कयत्थो कीरउ जहिच्छं ॥ ८४ ॥ दोतणयाणं मझे, एगं सबस्सअद्धयसरूवं । अम्हाणं देसु तओ, तुम्ह पइन्ना हवउ पुण्णा ॥ ८५॥ अइदुक्करपि वयणं, मणमि ठविऊण मुणिवराणं तं । तो निहिधणं समग्गं, पुत्ताणं अप्पए स दिओ ॥ ८६॥ सूरीणं तं बयणं, मणमि
00- 43X
*
*
*
*
Page #166
--------------------------------------------------------------------------
________________
अणमिघ सयाविहु वहतो। सो पुत्ताणं पुरओ, कहिउंपि न सकए विप्पो ॥ ८७ ॥ पुत्तावि विजवलिया, सययं । रायप्पसायपरिकलिया । सिवमग्गतत्तनडिया, पांडेया मिच्छत्तपंकाम्म ॥ ८८ ॥ अह सामचंदविप्पो, तं सपइन्नं । मणमि सुमरंतो । रोगेहिं पीडियतणू, चरमअवत्थाइ संपत्तो ॥ ८९॥ तम्मि समयंमि तणया, पणया पभणति ताय ! उज्जमसु । रिणमुक्खधेणुभूमीकणयाइपयाणकम्मेसुं ॥ ९० ॥ अट्ट महादाणाई, दाऊणं पूइऊण देवगणं । जीवियअंतमि ठिओ, सूरिरिणं तं स सुमरेइ ॥ ९१ ॥ भणियं च-अचला चलंति पलए, मजायं सायरावि लचति । गरुआ तहिपि काले, पडियन्नं नेव सिढिलन्ति ॥ ९२॥ किंपि कहणुजयं तं, तणया नाऊण तस्स सम्भावं । पमणसु नियकरणिजं, जं किंपिवि अस्थि तुम्ह मणे ॥९३॥ अवलंबिय धीरत्तं, सगग्गएणं सरेण सोमदिओ । एगं| मह अत्थि अणं, जइ देह कहिंपि ता भणिमो ॥९४ ॥ तो ते भणंति तणया, पसिऊण कहेसु जं तयं कुणिमो । दो कण्णमंततत्तं, परमिट्ठीबिहु न याणेइ ॥९५ ॥ सो आह सुणह बच्छा!, जिणेसरो सूरी अस्थि मह मित्तो । तेण, सह मइ पइन्ना, निहिलाभत्थे कया एवं ॥ ९६ ॥ अद्धप्पयाणवयणच्छलेण छलिओऽम्हि तेहि सूरिहिं । दितस्सवि तस्सद्धं, गिण्हंति न ते निरीहमणा ॥ ९७ ॥ तो तेहिं भणिओऽहं, जइ अद्धं देसि तो सुयजुयाओ । इकं वियरसु तणयं, अन्नह विहवेण पज्जत्तं ॥९८ ॥ इय तेसिं रिणं बच्छा!, अज्जयि सल्लुछ सल्लुए हियए । इहि कहियं पुरओ, तुम्हाणं कुणसु जह जुत्तं ॥ ९९ ॥ इय सुणनि दुवे तणया, तक्ष्यणं जोडिऊण करकमले। पभणंति ताय ! देमो, तुम्ह
Page #167
--------------------------------------------------------------------------
________________
रिणं कुणह मा खेयं ॥ १०० ॥ तो सोमदेवविप्पो, तणयंगीकार वयण समसमयं । पाणेहि परिचत्तो पत्तो परलोयमग्गमि ॥ १०१ ॥ धणपालसोहणेहिं, कुटुंबसहिएहि सोगवियसेहिं । उत्तरकिरिया सथला, विहिया तायस्स परभविया ॥ १०२ ॥ तत्तो दुहसंतत्ता, परुप्परं भाउणो पर्यपंति । अहह महाधुत्तेहिं सियंबरेहिं कह छलिया ? ।। १०३ ॥ इय कारणाउ भणियं, जं तेसिं चेइएस य मढेसुं । पीडितोऽविहु मयगलेहिं न कहिंपि पविसिजा ॥ १०४ ॥ अह लहुभायं जंपर, धणपालो बन्छ ! कुणसु घरकजं । अहयं पिउरिणसोहणहेडं सूरिं पवज्जेमि ॥ १०५ ॥ अह सोहणो पर्यापइ, मए न निबहइ भाय ! घरभारी । तो गंतूणं सेयंवराण वयणं करिस्समहं ॥ १०६ ॥ इय आउच्छिय सयणे, रुयमाणे कोवणे व जिणथम्मे । जिणिसरसरिसमीचं, सोहणनामा दिओ पत्तो ॥ १०७ ॥ सावन्नं भणइ गुरुं, पिउसंघासावरं तरिउकामो । पवणतणउच्च पत्तो, ता करणिज्जं समाइससु ॥ १०८ ॥ सूरीवि कहइ अम्हे, हढेण नहु हुति धम्मकम्माई । किंपुण नियमणभावणवसेण जायंति सहलाई ॥ १०९ ॥ ता पढमं सुणसु तुमं, जिणागमं जाणिउं च तस्सत्थं । जइ भवसायरतरणे, मई हवे ता गहसु दिक्खं ॥ ११० ॥ अन्नह सगिहे वच्चसु, इय वयणामयरसेण संसित्तो । विज्झायकुग्गहग्गी, सो चिप्पो सूरिपासंमि ॥ १११ ॥ जह जह जिणमयसत्थाइ पढइ पुवावराविरुद्धाई । तह तह मिच्छत्तं परिगले तुहिणुत्र रविउद ॥ ११२ ॥ जुवलं | उद्धट्ठो गहियट्टो, विणिच्छियट्ठो य मुणियपरमत्थो । आपुच्छिऊण गुरुणो, स सोहणी लेइ पवज्जं ॥ ११३ ॥ सङ्गहिय
Page #168
--------------------------------------------------------------------------
________________
दुविहसिक्खो, निरविक्खो कुणइ तिवतचचरणं । पढियसुओ कविचके, स चकवट्टित्तणं पत्तो ॥ ११४ ॥ अह निव भोयसहाए, कलाकलावेण विजियविबुद्देणं । धणपालेणं पत्ता, कित्ती मुवि सोमस्स ॥ ११५ ॥ तत्तो तेण सहोयरविरहाउरमाणसेण विप्पेणं । नियदेसंमि निसिद्धो, नारसवरिसे जइपवेसो ॥ ११६ ॥ तसवासिसावयपरममत्थणवसेण मुणिवणो । सयलागमपारीणं, सोहणसाहुं पुरो काउं ॥ ११७ ॥ मालवदेसंभि वहिं धारानयरीह जाव वर्चति । तो दहुं धणपालो, बंधुमनाऊण हय हसइ ॥ ११८ ॥ जुयलं । गद्दहृदंत ! नमो ते, भदंत ! तह सोहणोऽवि तं भणइ । कविवसणवयण ! संपइ, बयंस ! तुह अस्थि सुहमणहं ॥ ११९ ॥ तो धणपालो चिंतर, जित्तोऽहमणेण पयडवयणेणं । घाओ नणु सलहिज्जर, रिउणोविहु अवसरे दिनो ॥ १२० ॥ तत्तो तेण भणिया, कस्स भविस्सह तुमित्थ पाहुणया ? | सोहणमुणी पर्यपर, तुम्हाणं चेव बुहराय १ ॥ १२१ ॥ तो लडुबडुयं सह पेसिऊण नियमंदिरस्स पासंभि । संठावर सूरिवरे, स जङ्गमे पुण्णकप्पदुमे ॥ १२२ ॥ परियणसहिओ सूरिं, सोहणबंधवसिणेहओ भणइ | धणपालो मह गेहे, गिण्हह असणाइयं सवं ॥ १२३ ॥ तो ते भांति पंडिय!, एगगिहे नेत्र कप्पर भिक्खा । सिवसासणंमि जिणसासणेऽवि सा जेण पडिसिद्धा ॥ १२४ ॥ उक्तञ्च - भजेन्माधुकरीं वृत्तिमपि म्लेच्छकुलादपि । एकान्नं नैव भुञ्जीत, बृहस्पतिसमादपि ॥ १२५ ॥ महुकारसमा बुद्धा, जे हवंति अणि स्सिया । नाणापिंडरया दन्ता, तेण वुबंति साहुणो ।। १२६ ।। इय तत्रयणं कपिय भिक्खागहणे परम्मुहं नाउं ।
Page #169
--------------------------------------------------------------------------
________________
[ रंजियहियओ सगिहं, गंतॄण भणेइ नियमज्जं ॥ १२७ ॥ तुम्हेहिं परिसुद्धो, आहारो सोहणस्स मुणिवद्दणो भक्तिव्भरनिग्भराहिं, दायचो पणयनिरयाहिं ॥ १२८ ॥ अह भिक्खाए पत्तो, नम॑सिओ सोहणो मुणी ताहिं पडिलाभिऊण भणिओ, भिक्खट्ठा इज निर्वापि ॥ १२९ ॥ तेसिं बोहनिमित्तं स महप्पा युद्धमेव आहारं । लिंतो तिदिवसदहियं, न य गिण्हइ विजमाणंपि ॥ १३० ॥ धणपालेणं हसिओ, तुम्ह गुरूणं न रुचए अम्बं तिदिवसदहियं तेणं, नो गिण्हह महुररसिया जं ॥ १३१ ॥ तं पह जंपइ सोऽविहु, साहू अम्हाण विबुह ! सिद्धते । भणियं तिदिवसदहियं, जियसंसत्तं तओ चइमो ॥ १३२ ॥ तो धणपालो जंपड़, अहो अहो दंभविलसियमिमेसिं । जं दहियंविडु पूयरयसंकुलं बजते हहा ॥ १३३ ॥ साहिखेवं पुणरवि, भणेइ सो नियगुरूण साहेसु । चिंतिज इत्थत्थे, उत्तरमेहामि मज्झन्हे ॥ १३४ ॥ तेण दहिभायणं तं तहेव संठावियं तओ स गुणी । गंतूणं गुरुपुरओ, भणे तवइयरं सवं ॥ १३५ ॥ अह विहियभोयणो सो, धणवालो बहुजणेण संजुत्तो । पत्तो सूरिसगासं, बुद्धिबलेणं जिणिउकामो ।। १३६ ।। पुच्छे दहिसरूवं अतुच्छमिच्छत्तमुच्छिओ एस । सूरिं सोऽवि पयंपर, हुंति हु संमुच्छिमा जीवा ॥ १३७ ॥ जओ भणियमागमे - मुग्गमासाइपभिई, बिदलं कथंमि गोरसे पडइ । ता तसजीवुष्पत्ती, भांति दहिएवि तिदिणुवरिं ॥ १३८ ॥ तं सुणिय भइ चिप्पो, बिलग्गपेउव धूणिऊण सिरं । अहह असंबद्धपलाविराण किं भन्नए एसि ? ॥ १३९ ॥ तप्पचयत्थमाणाविऊण तं दहियभावणं
Page #170
--------------------------------------------------------------------------
________________
RA
MA
गुरुणो । ठावंति तवणतेए, अलत्तवडियं मुहे दाउं ॥ १४० ॥ तिवायवसंतत्ता दहिगयसत्ता समंतओ चलिउं । चडिया लत्तयवडियं, सुसीयलं जीविधधकए । २४ से पासिजण जीफे, धणपालो चिंतए नियमणमि । अहह अहो जिणधम्मो, धम्मेसु अक्तिहो एस ॥ १४२ ॥ जत्थेरिसया भावा, अरहतेणं सयं समुल्लविया । ता एसच्चिय धम्मो, पमाणभूओ किमन्नेहिं ? ॥ १४३॥ इय तस्स मणवणाओ, मिच्छत्तुम्मत्तकरिवरो नहो । सम्मत्तहरी सहसा, तत्थ पविट्ठो अइगरिहो ॥ १४४ ॥ धन्ना ते जियलोए, जे जिणधम्ममि उज्जुया सययं । ते उण वयं अधन्ना, सुविणेवि न जेहि सो दिह्रो ॥ १४५ ॥ इय चिंतिऊण नमिऊण, गुरुपए यिन्नवेइ धणपालो । भयव ! कहसु रहस्सं, धम्मस्स तओ गुरू आह ॥ १४६ ॥ धम्मु सुचि सचराचरि जीवह दयसहिओ, सो गुरुवि घरपरिणिसुरयसंगमरहिओ । उज्झिय विसयकसाउ देउ जो मुक्कमलु, एडु लहुय रयणत्तउ चिंतियदिन्नफलु ॥ १४७ ॥ सविसेसं इय वयणामएण सित्तस्स तस्स चित्ताओ। मिच्छत्तविसो नट्ठो, जह न पविट्ठो पुणो संमि ॥ १४८ ॥ देवगुरुधम्मतत्तं तत्तो सो मुणिय चिंतइ हहाहं । हिंसादोसमलीमससत्थग्गहणे कहं नडिओ? ॥१४९ ॥ तत्तो गरूण पासे. दंसणमलाई बारस वयाई। परियणसहिओ गिण्हइ, घणपालो प
भावेणं ॥ १५०॥ आजम्म |जिणसासणदेवगुरू मुत्तु नेव वपणेमि । परतिधिाण देवे, अभिग्गहो तेणिमो गहिओ ॥ १५१ ॥ ततो कम्मप्पयडिप्पमुहे सत्थे सुदुग्गमत्थेऽपि । लीलाइ मइबलेणं, संगहई सुगुरुवयणाओ ॥ १५२ ।। रोमंचियगत्तो सो,
***
Page #171
--------------------------------------------------------------------------
________________
*
*
*
अणन्नचित्तो जिणिदपयकमलं । पइदियह तिकालं, पूइवि एवं भणइ पच्छा ॥ १५३ ॥-कतिपयपुरखामी कायव्ययैरपि दुर्ग्रहो, मितवितरिता मोहेनाहो मयाऽनुसृतः पुरा । त्रिभुवनगुरुर्बुयाराध्योऽधुना खपदप्रदः, प्रभुर-19 धिगतस्तत्प्राचीनो दुनोति दिनव्ययः ॥ १५४ ॥ सवत्थ अस्थि धम्मो, जा मुणियं जिण ! न सासणं तुम्ह । कणगाउराण कणगुव ससियपयमलभमाणाणं ॥ १५५ ॥ एवं जिणवरपवयणपभावणाए सया कयमइस्स । पक्खालियपावमलस्स तस्स वचंति दियहाई ॥ १५६ ॥ अन्नदिवसंमि राया, हयगयपाइकपण्डियसमेओ । घागुरिय-12 गिद्धमण्डलकलिओ मिगयाइ मंचलिओ ॥ १७ ॥ उच्चझंपयाहिं, पलायमाणं भएण मयमिहुणं । दटूण चोइयहओ, सरेण राया हणइ हरिणं ॥ १५८ ॥ तम्मि पडिएऽवि हरिणिं, तट्ठाणाओ पयंपि अचलंतिं । दटुं रायापिक्खई, कइणो तो ते भणति इमं ॥ १५९ ॥ श्रीभोजे मृगयागतेऽपि सहसा चापे समारोपितेऽप्याकर्णान्तगतेऽपि लक्षनिहितेऽप्येणाङ्कलग्नेऽपि च । न त्रस्तं न पलायितं न चलितं नो जृम्भितं नोत्प्लुतं, मृग्या मशिनं करोति दयितं कामोऽयमित्याशया ॥ १६० ॥ अपिच-किं कारणं तु कविराज ! मृगा यदेते, व्योमोत्पतन्ति, |विलिखन्ति भुवं वराहाः ? । देव! त्वदनचकिताः श्रयितुं स्वजातिमेके मृगाङ्कमृगमादिवराहमन्ये ॥ १६१ ॥ इय कवियणकयन्त्रणमायन्निय भोयरायमहिनाहो । नियपुरओ सयलंपिहु, तिणं व मन्नेइ भुवणयलं ॥ १६२ ॥ एगं सुविसन्नमणं, करुणारससायरं निएऊणं । धणपाल भणइ निको, किं न हु बन्नसि ? स तो पढइ ॥ १६३ ॥ रसातल ,
*
Page #172
--------------------------------------------------------------------------
________________
LA
यातु यदत्र पौरुषं,कुनीतिरेषाऽशरणो बदोपवान् । प्रहन्यते यदलिनाऽतिदुर्बलो,हहा महाकष्टमराजकं जगत् ॥१६४॥ इय भच्छणवयणेणं, कोवा अबिरमुद्दो महीनाहो, । तं पुच्छइ किं एवं, ? सो विबुहो भणइ सुणु राय ! ॥१६५॥ वैरिणोऽपि हि मुच्यन्ते, प्राणान्ते तृणभक्षणात् । तृणाहाराः सदैवैते, हन्यन्ते पशवः कथम् ? ॥ १६६॥ इय सुणिय जायकरुणो, भंजिय बाणासणंच वाणं च । आजम मिगयाए, नियमं गिण्हेइ भोयनियो॥१६७।।तत्तो चलिओ करुणार-2
सिओ सरसाहियो पुराभिमुहं । थंभनियड्डियछागं, जन्नस्स य मंडवमुवेइ ॥१६८॥ तत्थ भयवेविरंग, छागं विरसंतमइतरं 1 करुणं । राया पिक्खिवि पुच्छइ, पण्डिय ! किं एस बुबुयइ ? ॥ १६९ ॥ अवसरई निवनोहणाय सच्चं स पंडिओ
भणइ । मरणभयकंपिरतणू , छागो एवं वयइ देव ! ।। २७० ॥ नाह स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया, सन्तुष्टस्तृणभक्षणेन सततं साधो ! न युक्तं तव । स्वर्गे यान्ति यदि त्वया विनिहता यज्ञे ब्रुवं प्राणिनो, यज्ञं किंन करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः ? ॥ १७१ ॥ एयश्चयणायन्नणसमणंतरमेव राइणा पुट्ठो। विबुहो सुइसंवाय, कहित्तु निवई विबोहेइ ॥ १७२ ॥ यूपं छित्त्वा पशुन् हत्वा, कृत्वा रुधिरकईमम् । यद्येवं गम्यते खर्गे, नरके, केन गम्यते ? ॥ १७३ ॥ सत्यं यूपं तपो ह्यमिः, प्राणाः समिधयो मम । अहिंसामाहुतिं दद्यादेष यज्ञः सनातनः 3॥ १७४ ॥ सत्थाणुवाइवायाइ, रजिओ रक्खसुछ मन्नन्तो । जन्नस्स कारिणो तो, राया बन्नेइ जिणसमयं ॥ १७५ ॥ है तो साणन्दो साहइ, तं राया दयनिहीवि जिणधम्मो । नो रुच्चइ अन्नेसिं, को हेऊ ? तत्थ सो भणइ ॥ १७६ ॥
REASOCIRCROSAGAR
Page #173
--------------------------------------------------------------------------
________________
हिंसा त्याज्या नरकपदयी सत्यमाभापणीयं, स्तेयं हेयं सुरतविरतिः सर्वसङ्गानिवृत्तिः । जैनो धर्मो यदि न रुचितः पापपङ्कावृतेभ्यः, सर्पिर्दुष्टं किमलमियता यत्प्रमेही न भुते ॥ १७७ ॥ सरसइकंठाहरणे, सिवपासाए निवेण कारविए । कइयावि महीनाहो, धणपालजुओ गओ तत्थ ॥ १७८ ॥ वनइ नाणं सो जिणमयंमि अच्चन्भुयं तओ रण्णा । वुत्तं अजवि किंचिवि, अस्थि नवा नाममित्तं वा ? ॥ १७९ ।। तो भणइ सोऽपि नरवर !, नाणं अत्थित्थ । केवलिप्पणीए । अरहंतसिरीचूडामणिगंथे अइसयपसत्थे ॥ १८० ॥ तीआणागयसंपइपवमाणाण सबवत्थूणं । नाणं अइप्पमाणं, परूवियं तत्थ सुमुणीहिं ॥ १८१ ॥ तस्स कलंकारोवणकए निवो भणइ पंडिय! कहेसु । तिदुयारमंडवाओ, केण पहा निग्गमिस्समहं ? ॥ १८२ ॥ तो धणपालो आणा-विऊण पहं वियारिऊण तयं । बुद्धिपवंचेण फुडं, फलं च लिहिऊण पत्तम्मि ॥ १८३ ॥ मट्टियमयगोलन्भंतरंमि सिविऊण थगियधारिस्स । तर दाऊणं साहइ, पायं अवधारसु धरेस ! ॥ १८४ ॥ जुयलं । चिंतइ निवोऽवि एवं, इमेण तिदुवारमंडवाउ मह ।। | एगेण दुवारेणं, निग्गमणं नियमओ लिहियं ॥ १८५॥ ता तह करेमि जेणं, एयं गुरुदेवआगमेहिं समं । नाणविसंवायाओ, असञ्चवाइत्ति धरिसेमि ॥ १८६ ॥ आणविय सुत्तधारे, पउमसिलं मंडचस्स अवणेउं । मग्गेण तेण| राया, नीहरि वायए पत्तं ॥ १८७ ॥ सिरिभोयरायराया, कवडेणुग्घाडिऊण पउमसिलं । उड्वपहेणं तह मंडवाउ सिद्धष्ट नीसरिही ॥ १८८ ॥ सचं तं तवयणं, जाणिय राया मणमि परितुह्रो । जिणसासणं पसंसइ, सारं सद्देसुद
CONCE%AILS
Page #174
--------------------------------------------------------------------------
________________
धम्मसुं ॥ १८९ ।। अह सिवसिरिपरिरंभणसंरंभमई कई स धणपालो । रिसहसरगुणवन्नणपउणं पंचासियं कुणइ । ॥ १९० ॥ तं उक्करिय सिलाए, ठायिय निवकारियंमि पासाए । सरसइकंठाहरणे, तत्तो वन्नइ निवं एवं ॥१९१॥ अभ्युद्धृता वसुमती दलितं रिपूरः, क्रोडीकृता बलवता बलिराज्यलक्ष्मीः । एकत्र जन्मनि कृतं तदनेन यूना, जन्मत्रये यदकरोत्पुरुषः पुराणः ॥ १९२ ॥ नियवन्नणमिममायण्णिऊण परिओसपोसओ राया । रिसहथुइपट्टियाए, उवरि टावेइ मणिकलसं ॥ १९३ ॥ अन्नदिणे सिवभवणे, दुवारदेसे निएवि भिंगिगणं । किं एस दुबलो ? इय, निवपुट्टो भणइ धणपालो ॥ १९४ ॥ दिग्वासा यदि तत्किमस्य धनुषा ? तचेत्कृतं भस्मना, भस्माथास्य किमाना, यदि च सा कामं प्रति द्वेष्टि किम् ? । इत्यन्योऽन्यविरुद्धचेष्टितमहो पश्यन्निजखामिनो, शृङ्गी सान्द्रसिरावनद्धपरुषं । धत्तेऽस्थिशेषं वपुः ॥ १९५॥ तत्तो पुरओ पिक्खह, सहत्थतालं हसंतयं रुवं । रइमयणाणं राया, सपिम्हओ पुच्छा वह तं ॥ १९६ ॥ किं कारणमेएसिं. एवं हासो समंतओ फरह? तो आह कई निसुणस, कपणं दाऊण, नरनाह ! ॥ १९७ ॥ स एष भुवनत्रयप्रथितसंयमः शङ्करो, बिभर्ति वपुषाऽधुना विरहकातरः कामिनीम् । अनेन । ४ किल निर्जिता वयमिति प्रियायाः करं, करेण परिताडयन् जयति जातहासः स्मरः ॥ १९८ ।। अटुंगपणामेणं, सियं नमेऊण भोयरायनियो । जंपइ कवीसरं पड़, तं किं न नमेसि तिपुरारि ? ॥ १९९ ॥ धणपालोऽविहु चित्ते, क्यणेणयि अन्नदेवसंथयणं । न कुणेमि जिणं मुत्तुं, इय चिंतिय नरवरं भणइ ॥ २०० ॥ जिनेन्द्रचन्द्रप्रणिपातला
%
Page #175
--------------------------------------------------------------------------
________________
लसं, मया शिरोऽन्यस्य न नाभ नाम्यते । गजेन्द्रगण्डस्थलदान लम्पटं, शुनीमुखे नालिकुलं निलीयते ॥ २०९ ॥ इय असमंजसवयणं, तस्स सुणेऊण सम्मदिट्ठिस्स । रोसमहुग्गभुयंगमडसिओ हय चिंतह नरिंदो ॥ २०२ ॥ एस अवज्झो विप्पियभासी अहं सिवाइदेवाणं । विप्पुत्ति तओऽवि धुवं नयणविहीणो विहेयबो ॥ २०३ ॥ इय रायाभिप्पायं, सुविरुद्धं जाणिऊण धणपालो । चिन्तर नियमत्रभ्रंसं, कुणेमि नाहं जुगतेऽवि ॥ १०४ ॥ राया नी[ हरिजं देउलाउ गच्छंतओ पहे नियह । एगं बुद्धिं वुत्तणेण सीसं पम्पतिं ॥ २०५ ॥ तत्तो सहयरविबुहा, तीए सिरकंपकारणं पुट्टा । किंचिवि वण्णंताविहु, ते निवचित्तं न रंजंति ॥ २०६ ॥ ततो अर्जपिओऽविहु, धणपालो अवसरुति विन्नव । देव ! इमीए सिरकंपकारणं पसिय निसुणेसु ॥ २०७ ॥ किं नन्दी किं मुरारिः किमु रति| रमणः किं विधुः किं विधाता, किंवा विद्याधरोऽयं किमुत सुरपतिः किंनरः किं कुबेरः १ । नायं नायं न चायं न खलु नहि न वा नैव नासौ न चासौ, क्रीडां कर्त्तुं प्रवृत्तः स्वयमिह हि हले ! भूपतिर्भोजदेवः ॥ २०८ ॥ इय धणपालमहाकविवण्णणवयणामयम्स पाणाओ । धाराहिरायमणओ, पविलीणो रोसफणिगरलो ॥ २०९ ॥ विहसियवयणो राया, वरं वरेसुत्ति पंडियं वयइ । पडिभणइ सोऽवि नरवर !, नयणजुयं पसिय मह देसु ॥ २१० ॥ तचयणं पडिवज्जिय, वजिअपावस्स तस्स धम्मिस्स । दाऊण विविहकणयं, सप्पणयं पेसए राया ॥ २१९ ॥ अह एगया नरिंदं, पंडिय सामंतमंतिपरिकलियं । नियपरिसाइ निविडं, पडिहारो नमिय विन्नव ।। २१२ ॥ देव दुवारे चिट्ठर,
Page #176
--------------------------------------------------------------------------
________________
सिट्ठी पोयाओ आगओ दटुं । अहिलसइ कोऽवि तुम्हं, चलणे को इत्थ आएसो ? ॥ २१३ ॥ आणेसुत्ति निवेणं, भणिए तेणावि आणिओ सिट्ठी । सिरिधरियकरयलजुओ, पणमेइ नरिंदपयपउमं ॥ २१४ ॥ नरवरदावियआसणउवविट्ठो सोऽबि दसइ निवस्स । मयणमयपट्टियाठियपसस्थिवित्ताणि वित्ताणि ॥ २१५ ॥ भूवइणा सो पुट्ठो, कत्थ तुमेहिं इमाणि पत्ताणि १ । सिट्ठीवि भणइ सामिय!, अवधारसु मइ पसन्नमणो ॥ २१६ ॥ जलहिम्मि अकम्हा पवहणम्मि खलियंमि मज्झ मग्गम्मि । निजामएहिं सोहिज्जमाणए गिरि सिवभवणं ॥ २१७ ॥ सलिलंतरंमि पत्तं, तम्भित्तीएवि एगदेसंमि । अक्खरपंती दिट्ठा, लिहियाउ अपुषवण्णेहिं ॥ २१८ ॥ जुलयं । अक्सरगहणनिमित्तं, मयणमया पट्टिया मए ठविउं । संकंतवन्नया सा, उवणीया तुम्ह पासंमि ॥ २१९ ॥ रायावि तीइ पिटे, मट्टियमयपट्टियं निवेसित्ता । समअक्षराणि काउं, पण्डियलोयाओ वाएइ ॥ २२० ॥ आघाल्याधिम-18 मान्मयैव गमितः कोटिं परामुन्नतेरस्मत्संकथयैव पार्थिवसुतः सम्प्रत्ययं लज्जते । इत्थं खिन्न इवात्मजेन यशसा दत्ताऽवलम्बोऽम्बुधेर्यातस्तीरतपोवनानि तपसे वृद्धो गुणानां गणः ॥ २२१ ॥ देवे ! दिग्विजयोद्यते धृतधनुःप्रत्यर्थिसीमन्तिनीवैधव्यत्रतदायिनि प्रतिदिशं क्रुद्ध परिभ्राम्यति । आस्तामन्यनितम्बिनी रतिरपि त्रासान्न पौष्पं करे, भर्तुर्धर्तुमदान्मदान्धमधुपी नीलीनिचोलं धनुः ॥ २२२ ॥ चिन्तागम्भीरकूपादनवरतचलद्भरिशोकारघट्टव्याकृष्टं। १ 'सो रायाएसेगं समागओ नमिय दसए तत्थ । मयणमयपष्टियाठियपसस्थिवित्ताणि वित्ताणि' इति प्रत्यन्तरे। ३ माण तत्थ सिव० प..
27.0
Page #177
--------------------------------------------------------------------------
________________
+
निश्वसन्त्यः पृथुनयनघटीयन्त्रमुक्ताश्रुधारम् । नासावंशप्रणालीविषमपथपतद्वाष्पपानीयमेतद्देव ! त्वद्वैरिनार्यः स्तन-1 कलशयुगेनाविरामं यहन्ति ॥ २२३ ॥ अथ खलु विषमः पुराकृतानां, भवति हि जन्तुषु कर्मणां विपाकः । राया |
खण्डियमेयं, कषं नाऊण पण्डियजणाओ। पूरव परं चित्ते, अत्थो न चमक्कए तस्स ॥२२४॥ धणपालं पइ जंप, है तो राया किं इमं न पूरेसि ? । सोऽवि भणइ पयजुयलं, एवं सुइभूसणं कुणसु ॥ २२५ ॥ हरशिरसि शिरांसि
यानि रेजुर्हरिहरितानि लुठन्ति गृध्रपादैः ॥ २२६ ॥ सचमुक्कारं राया, जंपइ संवयइ एस चेवत्थो। तो विच्छाया | अन्ने, विवुहा यज्जाहया जाया ॥ २२७ ॥ जइ रामेसरभित्तिमि, एरिसो एस नो हवे गुम्फो । आजम्मं सन्नासो,
कवित्तकरणंमि ता मज्झ ॥ २२८ ॥ इय धणपालपइन्न, आण्णिय तक्खणा धरणिनाहो । निजामए पवेसइ, है वहणारूढे जलहिमज्झे ॥ २२९ ॥ तेहिवि छम्मासेहि, तहेव लहिऊण आणिउं दिन्नं । वायंति तयं विउसा, सा
मरिसा तम्मि धणपाले ॥ २३० ॥ तं खंडकबउत्तरपयजुयलं तारिसं नियवि तत्थ । धणकणयदाणपुवं, पसंसए 1 पण्डियं राया ॥ २३१ ॥ कइयावि निययसेवाविमुहं दट्टण तं भणइ भूयो । कीस दुवेलं न सहं, मह मण्डह ? |
पंडियवयंस !॥ २३२ ॥ सो जंपइ भूवासव !, पारध्धा अस्थि भरहरायकहा ।गुंफेउमओ तुम्ह, सेवावसरस्स: नावसरो ।। २३३॥ रायाऽऽह मं सुणावसु, सिसिरनिसापच्छिमंमि जामंमि । सो समओ रमणीओ, जो अभाबाउ कजाणं ॥ २३४ ॥ सो निवसंसियसमए, तं वाएर पयट्टए निषं । रायाऽवि सेसइंदियवावारं चइय निसुणेइ
GARCASEAN
Page #178
--------------------------------------------------------------------------
________________
| ।। २३५ ।। तया पुत्थयहिडा, सुवण्णथालं कचोलयसणाहं । ठावे निवो मा पुण, एस रसो जाउ अन्नस्थ ॥ २३६ ॥ सालंकारा लक्खणर्छदजुया महरसा सुवन्नसुई । कस्स न हरेइ हिययं १, कहुत्तमा तरुणरमणि ॥ २३७ ॥ तीसे विचिन्तकवियाचित्तिय चित्तो नराहिवो भणइ । पंडिय ! इह मह भणियं, कुणेसु मुंचेसु कुवियप्पं ॥ २३८ ॥ मं इह कहाहिय, विगीरीमंत वेगं । शकावयारठाणे, महकालं जह निवेसेसि ॥ २३९ ॥ ता तुह गरुयं माणं, धणं च मणइच्छियं पयच्छेभि । इय भणिरे भोयनित्रे, धणपालो चिंतए एवं ॥ २४० ॥ जं मह जिणपयपंकयआराहणओ न होइ मणइटुं । तेणं नह मह कजं, इय विप्पो रायमक्खिवइ ॥ २४९ ॥ जह रंकवासवाणं, जह जुहरिंगण सहस्स किरणाणं । जह सरिसवमेरूणं, जह छिरखीरसिंधूणं ॥ २४२ ॥ जह धत्तूरसुरेसरतरूण जह कायदेवरयणाणं । तह तुह तेसिं अंतरमत्थि भणतो पढ एवं ॥ २४३ ॥ दोमुहय निरक्खर लोहमइयनाराय ! किश्तियं भणिमो ? | गुंजाहिं समं कणयं, तुरंतु न गओऽसि पायालं ॥ २४४ ॥ इय नियनिंदादारुणवयणकसाए हरिव आहणिओ । कोवाथंबिरनिसो, मूलपई खिवइ सो दहणे ॥ २४५ ॥ अह महनिषेयपरो, आवेडं सगिपच्छिमे भागे । जुन्नयमंचयपडिओ, धणपालो चिंतए एवं ॥ २४६ ॥ पुणरवि कहमेईए कहाइ करणं करिस्समेरिसयं ? । हा कह दुट्ठनिवेणं, खेयसमुद्दमि पक्खित्तो ॥ २४७ ॥ नीसासे दीहरए, सुचंतो चत्तअवरवावारो । तो तिलयमंजरीए, दिट्ठो पुट्ठो य तत्थ पिया ॥ २४८ ॥ तेणवि तीइ सुवाए, पुरओ दुक्खस्स
Page #179
--------------------------------------------------------------------------
________________
-
R
AE%
**
कारणे कहिए । साविहु भणेइ मा ताय! खेयमुबहसु इह कजे ॥ २४९॥ एयं कहारहस्सं, मणफलए मज्झ अस्थि संकंतं । ता ताय ! पसिय उद्वसु निट्ठवसु मणाउ निवेयं ॥ २५० ॥ तो धणपालो तुठो, उद्विय पहाऊण पहविय जिणरायं । भुजिय तीए मुहाओ, लिहावए तं कहारयणं ॥ २५१ ॥ सा तिलयमंजरिकहा तन्नामेणं । जणमि विक्खाया। सहयारमंजरी इच, बुहमहुयरसेविया जाया ॥ २५२ ॥ रायपराभवरुट्ठो, धणपालो उज्झिऊण तं रजं । सचरिओ सच्चउरे, संपत्तो पत्तबहुमाणो ॥ २५३ ॥ तम्मि समयम्मि धम्मो, वाई उज्जेणिमागओ नयरिं । भोयनिवविव्हनिवहे जिणित्तु गजेइ सिंहुन्छ ॥ २५४ ॥ तत्तो विसन्नचित्तो, चिंतइ राया हहा ममावि सहा । धणपालदिणयरेणं, विणा तमेणं विलुत्तपहा ॥ २५५ ॥ तो तस्साणणहेउं, पहाणपुरिसा निवेण पट्टविया ।। तणवि इय लिहिऊणं, पच्छा संपेसिया ते उ ॥ २५६ ।। पृथुकार्तस्वरपात्रं, भूषितनिश्शेषपरिजनं देव !। विलस-18 करेणुगहनं, सम्प्रति सममावयोः सदनम् ॥ २५७ ।। आगंतूणं राया जइ मं मन्नावए तओ अयं । आगच्छामि न इहरा मणमि भो! एस नियमो मे ॥२५८॥ तत्तो सयं नारिंदो गन्तुं विबुहं बहुत्तिजुत्तीए । परितोसिय परिपोसिय धपण आणेइ अप्पसभं ॥ २५९ ॥ तं कविरायं भूवइ-परिसाइ ठियं अयाणमाणो सो । रयणीसमए धम्मो, सगवमेवं । वयइ घयणं ॥ २६० ॥ श्रीच्छित्तपे कर्दमराजपुत्रे, सभ्ये सभाभर्तरि भोजदेवे । सारखते श्रोतसि मे प्लवन्ता, पलालकल्पा धनपालवाचः ॥२६१॥ तं सुणिऊणं खंडइ, तच्चयणं पंडिओ अखंडमई । हे धणपआ(ला)लवाया, मह
*
ॐॐॐका
*
Page #180
--------------------------------------------------------------------------
________________
सारसए दुयं जंतु ॥ २६२ ॥ तज्जाणवणनिमित्तं, धणपालं भणइ भोयदेवनियो । पंडियसेहर! पूरसु एवं मह पुच्छियसमस्सं ॥ २६३ ॥ इयं व्योमाम्भोधेस्तटमनु जवात् प्राप्य तपनं, निशानीर्विश्लिष्यद्घनघटितकाष्ठा विघटिता । | तओ पण्डिएण बजरियं । वणिक्चक्रानन्दविषि शकुनिकोलाहलबले, इमास्ताराः सारास्तदनु च निमजन्ति गिरयः। ॥ ३६४ ॥ तो धम्मवाइराओ, धणपालं आगयं क्यिाणित्ता । पवणेण व वारिनिही, संखुद्धो चिंतई एवं ॥ २६५ ॥ चइऊणं धणवालं, इकं वायंमि तुह जओ होही । इय सरसईइ वयणं, सरिउं रयणीइ सो नट्ठो ॥२६६॥ जाए पभायसमए, तस्स जयत्थं सहागओ विउसो । तचरियं नाऊणं, रायसमक्खं पढइ एवं ॥ २६७ ॥ धम्मों। जयति नाधर्म, इत्यलीकं कृतं वचः । इदं तु सत्यता नीतं, धर्मस्य त्वरिता गतिः ॥ २६८ ॥ मिच्छत्तिसुराईणं, न कवित्तं पाचकारणं कुणइ । वण्णंतो जिणचंदं, ययणविसुद्धिं समुक्कसह ॥ २६९ ॥ सम्मइंसणपुवं, सम्म पालित्तु सावयवयाई । जिणिउं व गओ सग्गं, धणपालो देवरायगुरुं ॥ २७० ॥ एवं सुणेउं धणपालवित्तं, संमत्तसंसत्तिमहापयित्तं । वायाविसुद्धिं भविया कुणेह, जहा लहुं सिद्धिसुहं लहेह ॥ २७१ ॥ इति वचनविशुद्धौ धनपालपण्डितकथा ॥ द्वितीयं वचोविशुद्धिद्वारमुक्त्वा तृतीयं कायशुद्धिद्वारमाहछिज्जतो भिजतो पीलिज्जतो य डज्झमाणोऽवि । जिणवजदेवयाणं, न नमइजो तस्स तणुसुद्धी ॥ २७॥ व्याख्या-छिद्यमानः-खङ्गादिभिः, भिद्यमानः-क्रकचशूचिकादिभिः, पीड्यमानो-बन्धनयवादिभिः, दह्यमानः
Page #181
--------------------------------------------------------------------------
________________
अनलतप्ततैलादिभिः, चापिशब्दान्महासङ्कटपतितोऽपि यो जिनवर्जदेवेभ्यः- अर्हद्रहितशाक्यशङ्करादिसुरेभ्यो न नमतिन प्रणतिं विधत्ते तस्य, सम्यक्त्ववतः प्राणिनस्तनुशुद्धिः शरीरनैर्मल्यं भवति, अत्र प्राकृतत्वाच्चतुर्थी स्थाने पष्ठीति | गाः ॥ २७ ॥ तुरन्तादवसेयः, स चायम् -
अत्थि इत्थ सुपसत्थवत्युक्त्यिारसुंदरा कंतकंतिमणिमय मंदिरा सिरिभरविसाला कोसला नाम नयरी, तत्थ इक्खागु| वंसावयंसो भुयबलविजियभरहवासो महारहो दसरहो नाम राया, तेण य के किइपिययमावरदाणवसेण वारसवारिसिय | वणवासं कारिया सीयासमेया रामलक्खणा, तेऽचि क्रमेण पंचवडिमग्गं वयंता पत्ता अवंतिदेसं, तत्थ य एगं देसमहिणवमुखसं पासन्ति । अपि च-- परिपुण्णपणे हहे, घणकंचणपूरियाई गेहाई । अगहियधन्ने खित्ते, बहुफलफले य आरामे ॥ १ ॥ अद्धहमुक्कदुच्चलचइलतुरए विभिन्नसगडे य। पिक्खता ते माणुस जायंपि न चैव पासंति ॥ २ ॥ तत्तो विस्सामक एत्थ सवित्थरपवरतरुछायाए ते निसीयंति, तओ रामेण लक्खणकुमारो बाहरिओ बच्छ ! अतुच्छवत्थुसंकिन्नो नवुत्रसिउ एस जणवओ लक्खिज्जइ, तो कमवि पुरिसं पुच्छह एयस्स सरूवं, तओ सो उच्चयरं तरुमारुहिय | चउद्दिसिं चक्खुकखेवं कुगंतो एगं पुरिसमितं पासह, तओ तं वाहरिकण रामपासे समाणेह, सोऽवि पुरिसो कयप्प - णामो रामेण पुट्ठो समाणो सबिसयउद्यसकारणं साहेइ - सुकरं सयससिरीयं, वित्तगुणालंकियं लसंतकलं । रयणीयरविम्बं पिव, अस्थि इहं दसउरं नयरं ॥ १ ॥ तत्थ सामंतसत्तमो वज्जयन्नो नाम राया, जो-सुगुणरयणभूमीगंभीरो
Page #182
--------------------------------------------------------------------------
________________
| सत्त्वं सिरीकलिओ | दुल्लंघो सुविसालो, समुद्दलीलं समुह ॥ २ ॥ सो सयलकलाकलिओ, अमयतणू कुमुयहोवि दढं । रयणीयरुब मिगया - बसणकलंकाउलो जाओ ॥ ३ ॥ सो य अन्नया अहम्मबुद्धिपारद्धलुद्धो सुन्नारन्नंमि मिगाइघायणपसत्तो बाणेण संपुन्नगन्धं हरिणीं हणेइ, तीए सरपहारवेयणाविहुरियाए उयरं बियारिऊन पडिओ गन्भो धरणियले रायात्रि तं वेयणाए तडफडतं हरिणभूणं निरूविऊण संजायकाय कंपो विसायपरो चिंतइ - हा मए भूलवाणेण सदंतंगमुयिं ।। जय -सवणाण माहणाणं, बुडाणित्थीण भूणयाणं च । निक्क-रुणमणो हणई, सो बुइ नरयपंकमि ॥ १ ॥ इय जाव जायकरुणो धरणिधणो चेरग्गरंजियहियओ इओ तओ भमइ, ताच एगसिलायलोवरि अत्ताणमायावर्यतं मुणिवरं पिक्खड़, एस कोऽवि दंसणित्ति नमिऊण राहणा पुट्ठो - किमित्थ सुन्नारन्ने एगागी तुमं करेसि ?, तओ मुणी भणइ - महाराय ! अप्पहियं, तओ रण्णा वृत्तं, सीउन्हछुहपिवासाइवेयणं सहमाणस्स किं ते अत्तणो अहियं हियं १, भुणीवितं पड़ जंपर - नरवर ! अप्पा दुविगप्पो - सासओ असासओ य, तत्थ जीवरूयेण सासओ, देहरूपेण पुण असासओ, अओ जड़ स इहलोइय भोगेहिं सुही कीरइ, ता परभवे अहिअयरं दुक्खओ होइ, जं पुण तवनियमसअमेहिं सोसिजर तं परमसुहलम्भेण सुही होइ, तओ नरनाह ! जं जीवनिवहे निक्करुणो वावाएसि, ता नूणं नरयनिवडिओ सुइरं तिषयरं वेयणमणुहविस्ससि, हय तव - यणं सवगाणंतरमेव पडिबुद्धो राया महरिसिं विनवे - भवयं ! संसारसागरे पडतं मं धम्महत्या लंवगदाणेण
Page #183
--------------------------------------------------------------------------
________________
नित्थारेसु, तओ मुणी तमुवएसदाषेण अणुग्गहेह - देवो जिणिन्दो गयरागदोसो, गुरूवि चारित्तरहस्सकोसो । जीवाइतत्ताण य सहाणं, सम्मत्तमेयं भणियं पहाणं ॥ ॥ जस्सारिहन्ते मुनिसत्तमेसु, मुत्तुं न नामेह सिरो परस्स । निवाणसुक्खाण निहाणठाणं, तस्सेव सम्मत्तमिणं विसुद्धं ॥ २ ॥ हिंसालियचोरिकयमे दुन्नपरिग्गहाण परिहारो । जत्थस्थि सुवित्थारो, स एव धम्मो जए सारो || ३ || निंदियकसायविजओ, नवि राओ जीवरक्खणे न मई । जत्थत्थि तत्थ धम्मो न लेसओऽवि हु नहसुमं च ॥ ४ ॥ इच्चाइ धम्मदेसणं सुणिय वञ्जयन्नराया संजायसद्धो परमतेररलओ सम्पास दुवालसवि बए गहिय एवं अभिग्गहमभिगिण्हइ-मिल्दिवि जिणवरु अनु सुगुरु, गुणमणिरयणकरंडु । अन्नह नमए न मज्झ सिरु, जइ करिज सयखंडु ॥ १ ॥ इय मेरुगिरिंपित्र सुदुद्धरं नियमभरं गहिय मुणिवरं नभिय पत्ततेलुकरजंपिव अप्पाणं मन्नतो पुरं पविसिय जिणजइपूयणसामणपभायणपसत्तो चित्ते चिंतेइ - मइ एस नियमो गुरुसगासे सहसा अंगीकओ कहं पालेयधो ?, जं उज्जेणिनयरिसामिणो सीहरहस्स रण्णो सेवगोऽहं तम्हा तत्थ गएण स मए पणमियवो, तम्मि कए गहियतारिसनियमस्स भंगो होइ, तओ नियाभिग्गहरक्खणट्टा अंगुट्ठोवरि सिरिणि सुचयजिणस्स रयणमयं विम्बं उक्तिरावेमि, तं च पुरओ काऊण | मणसा तन्नमंसणं परमत्थओ कुणतो तस्स निवस्स पए पणमिस्सं, एवं कुणमाणस्स तस्स वच्चति वासरा, । अन्नया | केणत्रि खलेण खलत्तणं पयडतेण सीहरहस्स रण्णो तबइयरो बागरिओ, जओ एरिसो चेय खलजणो होइ - दोजीहो
Page #184
--------------------------------------------------------------------------
________________
ACTRESENARSSEXANESS
कुडिलगई, परच्छिद्दगवेसणिकतलिच्छो । कस्स न दुजणलोओ, होइ भुयंगुत्व भयहेऊ ? ॥१॥ उवयारेण न धिप्पइन परिचएणं न पिमभावेणं । कुणइ खलो अवयारं, खीराईपोसियअहिछ ॥ २ ॥ तओ तं संपासंपायसरिच्छं। तञ्चरियं सुच्चा राया तं पइ कुविओ इय कुविगप्पसंकप्पणं कुणेइ--अहो एस कयग्धसिरोमणी जं मम रज्जं भुजतोऽवि पणामभाव न करे, तो सासमि एवं दुरासयं, इय वियारिऊण पयाणभेरि दाविऊण चउरंगबलबलकलिओ सीह
रहराया पत्थिओ वजयनउवरिं। इओ य एगो पुरिसो वजयन्ननिवं पणमिय विन्नवइ-देव ! अस्थि किं पि तुम्हाणं * पुरो कहणिजं, तो राया तस्स संमुहं वजरई-कोऽसि तुमं? को आगओ? किंच कहणिजं, १ इइ रगणा वुत्तो
सो पुरिसो कहिउं लग्गो-देव कुंडउरे नयरे गुणसमुद्दाभिहाणवणिणो भारियाए जउणाए कुछीए अहं विज्जुओ|| (विचओ)नामेणं सुओ जाओ, सो आजम्मजिणधम्माणुरत्तो गहियकलाकलायो जुवणमणुपत्तो, अन्नया बहुयं
पणियं गहिय उज्जेणिं गओ, तत्थ वसंतूसवे वट्टमाणे पावनिलया विवेयपलया तणुलठ्ठी सिरीविजयचंपयलया अणंगलया नाम गणिया मज्झ चक्खुगोयरं गया। तीए दंसणमित्तेऽवि कयसीधुपाणुष मोहिएण मए सुइरं तीए सह |विसयसुहमणुहवंतेण सयलंपि धणं निधणं नीयं । एगया सा गणिया रण्णो अग्गमहिसीए चउद्दसतिलयाहरणे । धनंती अत्तणो य भूसणे निंदती मए सुया, तो मम तीइ मणोरहपूरणकए चिंता संबुत्ता, अहो ! मइविवजासो। कोऽवि कामुयजणस्स, अहवा को को न दडमहिलाहिं भमाडिजइ, जओ-ता ऊणी ता माणी वियक्खणो ताव |
Page #185
--------------------------------------------------------------------------
________________
|पंडिओ ताव । जाब घरुदृव नरो, न भामिओ दडमहिलाहिं ॥१॥ तओ तीए मणबंछियपूरणत्यं रयणीए रायमंदिरे पट्टमहादेवीए आहरणाई चोरिउं पविट्ठो, तस्य तेसि परुप्परालाब सुणमाणां चिट्ठाम, तम्मि समए देवीए । राया पुट्ठो-किं चिंताउरा इव लक्खीयह ?, तओ राया भणइ-पिए ! मज्झ सेवगोऽवि वज्जयन्ननिवो अंगुनिअसियजिंणपडिममेव नमसइ, न मम सीसमवि नामइ, अओ मए स दुरप्पा साहणीओत्ति, ताणमालावं सुणिय मज्झ - महई चिंता वृत्ता. धन्नो सो निवो. जो न मिच्छहिदिमि सिरोनमणमित्तणवि समत्तं मलिणेह, अहं पुण दुरप्पा,IF जो जिणमयं जाणंतोवि बिडकोडिविनडियाए अईव दुष्टाए विट्ठव परिठ्ठवणजुग्गाए वेसाए वसणपरवसो धणियं । धणं निहणं नेऊण हा हारियमणुजम्मो गयधम्मो चोरियं काउं पविट्ठो, तो इयाणि तीए कजं चइय वेगेण गंतूण। | सस्स धम्मियसेहरस्स साहम्मियस्स निरवजनियनियमपालणवजरेहासरिसस्स सिरिवजयन्नस्स रणो साहेमि एयं | सचं बुत्ततं, जहा स सावहाणो होइत्ति वियारिऊण चोरियवावारं परिहरिय तेहिं चेव पएहिं नियत्तिय सिग्धमिस्थमागंतूण तुम्ह पुरओ मए एयं कहियं, ता जं जुत्तं हवा तं करिजासु । तओ रण्णावि एवं सुणिय तमालिकिऊण साहियं-भह ! त मज्झ साहम्मिओ धम्मवन्धू हियकारओऽसित्ति सम्माणिय तओ देसमुबासिय दुग्गदुग्गब्भन्तरे | सयलं लोयं ठावेइ विहियजलधान्निधणसङ्गहो राया, तयणु गोउरं पिहिय उमडसुहडपउणं काऊण रोहगसज्झो | होउं पुरमझे चेव ठिओ, तम्मि समए कडएणेव सकडएणं दसउरं उरं वेढिय सीहरहो ठिओ, तेण य दूयं पे
Page #186
--------------------------------------------------------------------------
________________
|सिय भाणिओ-अरे! तुरियमागंतूण मज्झ चलणे नमसिय रायसिरीमणुहवसु, अन्नहा तुमं कीणा सबसवत्तीणं विधिस्संति । तओ वज्जायन्नोऽवि इय दूयवयणं सुणिय वागरइ, अरे- दूय महं सवहा नत्थि रज्जेण कजं, निरवज्जा चेव होउ मे नियममेरा, किं पुण ? मह देउ धम्मदुवारं, जेणाहमन्नत्थ गन्तूण नियनियमधुरं धरेमि, तओ सो दूओ पत्तपतरो नियपहुणो पुरओ गन्तृण सवं तवइयरं वागरह । तओ सुडुयरं सो रुट्टो तप्पुरिं रुन्धिय ठिओ । इय देव ! तुम्ह पुरओ देसुवसणकारणं मए निवेइयं, अहुणा उण अहं नियकज्जसाहणत्थं तुरियं वचेमि जड़ होइ तुम्हाणमाएसो, तओ रामोऽवि तस्स कडिसुत्तयं प्रसाईकाऊण विसज्जेइ । तयणु रामो लक्खणकुमारमेवमाइसह-चच्छ १ गच्छामो दसउरं पिच्छामो चुज्जं, तस्स य साहम्मियस्स विपक्खपराभूयस्स साहिज्जं विहिय अतुल साहम्मिय वच्छल पुण्णमजिणेमो, न एरिससमो अन्नो धम्मलाहो, जओ - साहम्मियाण वच्छलं, काय भत्तिणिन्भरं । देसियं सङ्घदंसीहिं, सासणस्स पभावगं ॥ १ ॥ तओ दसउरबाहिं सिरिचंदप्पहसामिपासाए गया । तत्थ लक्खणादेविनंदणपडिमं वंदिऊण खणं ठिया, लक्खणो उण भोयणङ्कं पुरमज्झे पेसिओ, कमेणं भमंतो रायपासायं पत्तो, तत्थ वज्जयन्त्रेण पिक्खिऊण नियसूयारा आइट्ठा, एयस्स महापुरिसस्स भोयणं कारावेह, तओ लक्खणेण भणियं-अम्हं सामी सभज्यो बहिं चिट्ठ, तम्मि अजिमिए नाहं भुञ्जामि, तओ राया सधेसिं कए मणुन्नमाहारं दावेद, सोऽवि तं गहिय रामपासंगओ, कयभोयणो रामोऽवि वन्ने वजयन्नं - अहो महाणुभावस्स महिच्छया, तं अयाणमाणेणावि अम्हेसु एवं व
Page #187
--------------------------------------------------------------------------
________________
*
वसियं, ता नूणं अम्हेहिंपि तस्स साहिजं करणिजं, तओ लक्षणो इमं रामवयणं सुणिय तक्खणा चेव सीहुन्छ। गिओ सीहरहसगास. तत्थ तमेवं वागरह-अहो सीहरह! अहं सायरपज्जंतमहीसामिणा दासरहिणा सिरिभरहभू-15
मिवइणा तुम्ह पासे पेसिओ, भो ! तए किमत्थं वजयनेण सह जुद्धमारद्धं ? अओ मुंच समरसंरंभ, वच्च नियनयरं, अन्नहा न ते जीविय, इइ सुणिय सीहरहो पडिभणइ-भो दूय ! भरहो एयस्स गुणागुणं न याणइ, जमेसमऽझ सेवगोऽवि होऊण पणाममित्तपि न करेइ, ता कहं दुट्टमेयमविनासि मुंचालि, अओं का इत्थत्थ मरहस्स तत्ती? तो सोमित्ती भउडिवियडभालउडो हक्कइ-अरे! जइ भरहरण्णो आणमवमन्नेसि, ता मज्झ आणाए एएण सद्धिं चएसु बेरं, हरा कयंतदंतजंतंतरं भवंतं खिविस्सामि । तओ तेण एवमक्खित्तो सरोसारत्तनित्तो नियभडे आइसइ-रेरे इस मम सत्तुमित्तं अप्पसत्तुं गिण्हह मारह २, सिग्धं बंधिऊण मज्झ चलणाणं पुरओ आणेह, एवं तेणं ते आइट्ठा सन्न-3 द्धबद्धकवया जोहसंघाया तेण सह जुज्झिउं पउत्ता । तओ तेण ते करयलचवेडपायतलपहारेहिं जञ्जरिया समाणा|* जरिणुध केऽपि महिमंडलं पडिया केऽवि जमपुरपन्थिया आया केऽवि रुहिरुग्गारपरंपराहिं अलत्तयरसेहिं व भूमिमंडलमंडणकारणत्तणं पत्ता केऽवि भग्गसगडुव चूरियंगोवंगा ठिया केऽपि पञ्चाणणदंसणउत्तट्ठहरिणुष दिसोदिसं नट्टा । तओ सीहरहो तहा दट्टण मयमत्तदन्तिखन्धमारुहिय तं पइ जुझिउं लग्गो सयलबलकलिओ, लक्षणोऽपि 3 तक्खणा अत्ताणयं पबलपरवलवेढिअं पलोइय पलयकालुच भीसणो आलाणखम्भमुम्मूलिऊण घरदृविवरमज्झन्तर-18
Page #188
--------------------------------------------------------------------------
________________
जापडियचणयनियरुत्व उचरियसिन्नं चुन्नयन्तो सिंहुच सिंहारवं कुणन्तो जाव चिट्ठइ, ताव पुरगोउरदारोवरि विओ, वजयन्ननिवो तं वेरिबलपलयं पलोयन्तो विम्हियविष्फारियनयणो नियसामन्तमन्तिणो उलयेइ-भो भो ! पिच्छह पिच्छह अच्छरियं, जं एगागिणा केणावि वीरसेहरेण समिरेणेव घणाघणं सयलमवि पराणीयं बिहडियं, ता मन्ने एस. कोऽवि देवो विजाहरो सिद्धो या, इय भणन्तस्स तस्स सहसा सीहरहो करिक्सन्धाओ पाडिऊण पच्छाहुत्ते भुय दण्डे काऊण चेलंचलेणं वन्धिऊण रज्जुनियंछियवसहुच पुरओ काउं नीओ रामसगासे, तओ भत्तुणो भिक्खं देहित्ति करुणस्सरं विलयन्तीओ तपसकोलारिओ तपिपलिडिओ तत्थेवागयाओ, सीहरहोवि पथभिनाऊण रामं भूलुलियभालयलो विन्नवेइ-सामिय ! न मए इत्थ तुम्हे आगया विन्नाया, ता पसीयसु, अवराह खमसु, जं च तुम्भेआइसह तं तहेव कुणेमि, रामोऽत्रि तं पइ जंपइ-मम धम्मसाहम्मिएण वजयण्णरण्णा समं कुणसु संधि, तम्मि समए वजयन्नोऽवि आगंतूण रामं सोमित्तिसीयासमेयं साहम्मिोत्ति करे जोडिय कुसलं पुच्छइ, रामोऽवि तग्गुपरंजिओ तमेवं विनवइ-साहम्मियस्स सच्चपइन्नस्स जिणाणाधारगस्स धण्णस्स परमबन्धवस्स तुज्झ कुसलेणं अम्हाणं कुसलमेव वट्टइ, तओ रामो तेसिं परुप्परं कंठालिंगणेण पीइं कारयेइ, हयगयरहसहियमद्धरजं च सीहरहाउ बज्जयन्नस्स दावेइ । तओ दसउरसामिणा घणमाला नाम नियधूया सोमित्तिणो परिणाविया । तयणु सधेऽवि | हरिसिया नियनियट्ठाणेसु संपत्ता-सो वजयन्नो परिपालिऊणं, नियं वयं दंसणसुद्धिजुत्तं । खामित्तु सत्ते कयभत्तचाओ,
Page #189
--------------------------------------------------------------------------
________________
दिवं गओ गच्छिहिही य सिद्धिं ॥ १ ॥ एवं चरितं सिरियजयण्णरण्णो मणुन्नं परिभाविऊणं । कायस्स सुद्धीइ कुणेह | जतं, सियंगणाऽऽलिंगइ जेण सिग्धं ॥२॥ कायशुद्धौ बजकर्णकथा । इति रुद्रपल्लीयगच्छगगनमण्डनदिनकर श्रीगुण-| शेखरसूरिपट्टावतंसकश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्न्यां त्रिशुद्धिसरूपनिरूपणो नाम चतुर्थोऽधिकारः समाप्तः ॥ चतुर्थ शुद्धित्रयखरूपद्वारगुक्त्वा-पञ्चमं दोषपञ्चकपरिहारद्वारमाहसिजइ जेहि इमं, ते दोसा पंच वजणिज्जा उ। संका कंख विगिच्छा परतिस्थिपसंससंथवणं ॥२८॥ | व्याख्या-दूष्यते-दोषत्वमापद्यते यैरिदं-सम्यक्त्वं ते दोषा-दूपणानि, कतिसङ्ख्याः ? पञ्च-पञ्चप्रमाणा वर्जनीयाः-| परिहरणीयाः, यतो निर्दूषणमेव वस्तु सद्भिपादीयते सदूषणं च मुच्यत इति भावः । तन्नामान्याह-शङ्का काला विचिकित्सा परतीर्थिप्रशंसा परतीर्थिकसं स्तवनमिति गाथार्थः ॥ २८ ॥ एषां स्वरूपमतनगाधामिर्ग्रन्धकारः प्रथयन् प्रथमं गाथापूवार्द्धन शङ्कालक्षणमाह
देवे गुरुमि तत्ते अत्थि नवस्थित्ति संसओ संका । व्याख्या-'देथे' केवलज्ञानाबलोकितलोकालोके विषदितरागद्वेषमोहे सद्भतार्थवादिनि 'गुरौ'च पञ्चमहाप्रतधरे समशत्रुमित्रे सद्धर्मोपदेशदायिनि धर्माचार्ये 'तत्त्वे' ध जीवादिनपपदार्थस्वरूपनिरूपके सर्वनयसंनिवेशे श्रीमदह |
Page #190
--------------------------------------------------------------------------
________________
*
.
..
.
२
धम्र्मेऽस्ति नवाऽस्तीति संशयः-सन्देहावहा बुद्धिः शङ्का, सा च सर्वविषया देशविषया च, तत्र सर्वविषयाशङ्का अस्ति नयास्तीति धर्मः, देशशङ्का त्वेकैकवस्तुधर्मगोचरा, यथा-अस्ति जीवः परं सर्वगतोऽसर्वगतो का? सप्रदेशोऽप्रदेशो येति । इयं द्विधाऽप्यहत्प्रणीतप्रवचनेऽप्रत्ययरूपा सम्यक्त्वदूषिका, केवलागमगम्या अपि पदार्थाः अस्मदादिप्रमाणपरीक्षाया निरपेक्षा आसप्रणीतत्वान्न सन्देग्धुं योग्याः, यत्रापि क्कचन मोहवशात्संशयो भवति तत्राप्यप्रतिहतेयमर्गला,-यथाकथइ मइदुबलेण, तचिहायरियविरहओ पावि । नेयगणतणेण य, नाणावरणोदएणं वा ॥ १॥ हेऊदाहरणासंभवेवि जइ सुदु जं न बुज्झिज्जा । सबन्नुमयमवितह, तहावि तं चिंतए मइमं ॥२॥ अणुवकयपराणुग्गहपरायणा जं जिणा जुगप्पवरा । जियरागदोसमोहा य नन्नहावाइणो तेणं ॥३॥ किञ्च–सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य
भवति नरः । मिथ्यादृष्टिः सूत्रं, नः प्रमाणं जिनाभिहितम् ॥१॥ अत एव शङ्का परिहार्येति गाथापूर्वाद्धार्थः, भावाशार्थस्तु श्रीमदापाढभूतिदृष्टान्तादवसेयः, सचायम्भइहैव भारते वर्षे, हर्षोत्कर्षकरी सताम् । परैरयोध्याऽयोध्याऽस्ति, स्वःपुरीजित्वरी श्रिया ॥ १ ॥ तस्यामन्ये
युराजग्मुः, श्रीआर्याषाढभूतयः । सूरयो भूरिनामानोऽनूचानश्रेणिशेखराः ॥ २ ॥ शस्थशिष्यपरीवारा, देशनामृतपर्षिणः । त्रिगुप्ताः पञ्चसमिता, रत्नत्रयविभूपणाः ॥ ३ ॥ युग्मम् । यो योऽनगार आहार-परिहारं करोति हि । तं तं , निर्जरयामासुस्ते निर्वेदकिरा गिरा ॥ ४॥ तान् कृतानशनांस्तेऽथ, व्याहार्युरिति सूरयः । सुरभूयमितैर्भूयो, देयं ।
*
*
*
Page #191
--------------------------------------------------------------------------
________________
स्वं दर्शनं हि नः ॥ ५ ॥ तथेति प्रतिपेदाना, अपि ते खः पुरीं गताः । वैयम्यात्सुरकृत्यानां न ददुर्दर्शनं गुरोः ॥ ६ ॥ एकदैको बहुमतः शिष्यः पुष्यन् विरागताम् । कृताशन परित्यागः, सुरिभिः प्रार्थितो भृशम् ॥ ७ ॥ यत्त्वया वत्स ! वेगेन, गतेन वैदर्श पदम् । अवश्यमेत्य देयं नो, दर्शनं स्वं महाशय ! ॥ ८ ॥ यतिः कृतप्रतिज्ञोऽपि, दिषोऽभ्येत्य न दर्शनम् । गुरुभ्यः प्रददे दिव्यभामिनी भोगलालसः ॥ ९ ॥ स ताज्ञाततत्त्वोऽपि, ही सूरिः कर्मयोगतः व्यचिन्तयदिति व्यक्तं, परलोककथा वृथा ॥ १० ॥ यदि हि स्यात्परो लोको, मच्छिष्याः कृतसङ्गराः । तदैत्य दर्शन दधुस्तस्मान्नास्ति खपुष्पवत् ॥ ११ ॥ शरीरादपरो नास्ति, जीवोऽयं मूढकल्पितः । अत एव मृतः शिष्यो, नादान्मे कोऽपि दर्शनम् || १२ || जीवासद्भावतो नूनं, परलोको न विद्यते । तस्मादयं प्रतक्लेशः, समते कस्य हेतवे ? ॥ १३ ॥ परस्परविरुद्धेस्तु, कृतं मे दर्शनान्तरैः । विधास्येऽतः परं स्त्रीणां दर्शनं निर्वृतेः कृते ॥ १४ ॥ उक्तं च - प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः १ । प्राप्यते येन निर्वाणं, सरागेणापि चेतसा ॥ १५ ॥ द्रव्यलिङ्गि - गणं सुसं, मुक्त्वा दुर्वासनावशात् । निःससार निशायां स ही दुरन्ता विमूढता ॥ १६ ॥ अथ स लुकामः, प्रयुक्तावधिना गुरुम् । मत्वोज्झितत्रतं मार्गे, विचक्रे ग्राममेककम् ॥ १७ ॥ तत्पार्श्वे नृत्यमत्यन्तं कान्तमारभते स्म सः । तत्पश्यन्नेकपादेन, तस्थौ सूरिः स्थिराशयः ॥ १८ ॥ दिव्यप्रभावतस्तृष्णाक्षुधे नैव विदन्नयम् । पण्मासीमतिचक्राम, प्रेक्षणीयधृतेक्षणः ॥ १९ ॥ विसृष्टे प्रेक्षणे चैष, प्रस्थितस्य गुरोः पुरः । बालकं पृथिवीक्रायनामकं
I
Page #192
--------------------------------------------------------------------------
________________
पथ्यदर्शयत् || २० || भूषणैर्भूषितं दृष्ट्वा तं सूरिरजने वने । अध्यायदस्यालङ्कारैर्भोगान् मोक्ष्येतरां हृतैः ॥ २१ ॥ जिघृक्षुर्भूषणान्यस्य यावत्प्रासारयत्करम् | सावसेन बभाषे स, कथामेकां शृणु प्रभो ! ॥ २२ ॥ अलङ्कारास्त्यदायत्ताः, पश्चादपि विभो ! मम । ततः स तेनानुज्ञातः, पृथ्वीकायशिशुर्जगौ ॥ २३ ॥ क्वापि ग्रामे कलाशाली, कुलालः ख्यातिमानभूत् । मृत्तिकोद्भूतभाण्डाद्यैरपुषत्स कुटुम्बकम् || २४ ॥ अन्यदा स खनन् खानिं पतन्त्या च तयाऽधिकम् । समाक्रान्त इति स्माह, तटस्थितनरं प्रति ॥ २५ ॥ अदां यया वलिं भिक्षां, धिनोमि च कुटुम्बकम् । सा मामाक्रामति क्षोणी, जातं शरणतो भयम् ॥ २६ ॥ सोऽहं दस्युभयात्पृथ्वीकायनामा कुमारकः । शरणं त्वां प्रपन्नोऽस्मि, त्वं मां मुष्णासि चाधुना ॥ २७ ॥ रे दारक ! विदग्धोऽसीत्युक्त्वा छित्त्वा च तद्गलम् । सूरिगृहीतालङ्कारैः स्वं पात्रं समपूपुरत् ॥ २८ ॥ प्रस्थितोऽथापरं बालं, स पुरो वीक्ष्य साभृतिम् । तस्य भूषामुपाहतु, करं व्यापारयत्कुधीः ।। २९ ।। सोऽपि प्रतिष्टान्तमेकं वक्तुं प्रचक्रमे । तालाचरः पटुर्वाचाऽभवत्पा| टलनामकः ॥ ३० ॥ विवेश सोऽन्यदा गङ्गां गन्तुमिच्छुः परं तटम् । तस्यां चोपरि वृष्टयाऽभूत्तदा पूरो दुरुत्तरः ॥ ३१ ॥ श्रोतसा हियमाणं तं, तीरसंस्थोऽखिलो जनः । विलोक्याभाषतात्यन्तस्मितपूतरदच्छदः ॥ ३२ ॥ हे प्राज्ञ ! पाटलाभिख्य !, गङ्गा त्वां हते ततः । किञ्चित्सूक्तं पठेतहीत्युक्तस्तैः सोऽप्यवोचत ॥ ३३ ॥ बीजानि येन रोहन्ति, जीवन्ति च कृपीवलाः । म्रियेऽहं तस्य मध्यस्थो, जातं शरणतो भयम् ॥ ३४ ॥ पाटलस्थेति वृत्तान्तमु
Page #193
--------------------------------------------------------------------------
________________
क्त्वोचे तं स दारकः । अप्कायाख्यस्य मेऽप्येवं, बभूव तव संश्रयात् ॥ ३५ ॥ तस्याप्यामोदय स ग्रीवां, गृहीत्वाऽऽभरणानि च । गच्छन् पुरस्तादद्राक्षीत्तेजःकायाह्वयं शिशुम् ॥३६॥ भूषणान्याददानोऽसौ, सूरिस्तेन न्यवार्यत । | ऊचे च कथ्यमानं त्वं, शृणुष्कं कथानकम् ॥ ३७॥ आश्रमे क्वाप्यभून्मूलफलाशी तापसाग्रणीः । अग्मित्रितयमाहुत्या, पोषयामास सोनिश ::३८ । उकालोमागोहीपिना जातवेदसा। दग्धं स खोटजं दृष्ट्वा, तटस्थानूचियानिति ॥ ३९ ॥ यं तर्पयाम्यहं शश्वन्मध्वाज्यैर्जातवेदसम् । स ददाहोटजं मेऽद्य, जातं शरणतो भयम् | ॥ ४० ॥ यहा केनापि हि व्याघ्रभीत्याऽमिः शरणं श्रितः । दग्धं तदहं तेनैव, जातं शरणतो भयम् ॥ ४१ ॥ तन्ममापि प्रभो ! जातममिकायस्य सम्प्रति । विज्ञोऽसीति ब्रुवन् भूपामादात् छित्त्वा स तद्गलम् ॥ ४२ ॥ चतुर्थो । दारकोऽदर्शि, गच्छताऽग्रेऽथ सूरिणा । सोऽप्यूचे मुल्यमाणस्तं, कथामेकां शृणु प्रभो ! ॥४३॥ महाबलः पुमानेको, नीरोगः सुभगाग्रणीः । खातिकागाधपानीयतरणप्रवणः सदा ॥ ४४ ॥ कोऽपि तं वातभमाझं, दण्डधारिणम-13 ब्रवीत् । दृढाङ्गः पूर्वमासीस्त्वमधुना यष्टिभृत्कथम् ? ॥ ४५ ॥ सोऽप्यूचे पवनो योऽभूद्रीष्मत्तौ सुखकृन्मम । भज्यते । | तेन कायोऽयं, जातं शरणतो भयम् ॥ ४६॥ ममापि वायुकायस्य, जज्ञे तत्साम्प्रतं प्रभो! । प्राग्वदेतं प्रजपन्त, सोऽमुष्णाच्छ्रमणब्रुवः ॥४७॥ प्रस्थितोऽग्रे ततोऽद्राक्षीत्पञ्चमं दारकं पुरः । भूषणाच्छेदिनं सूरि, प्रति सोऽप्यवदत |कथाम् ॥ ४८ ॥ खगश्रेणिनिवासस्य, विशालस्य तरोरधः । प्ररूढा तं लता सर्व, वेष्टयामास मूलतः ॥ ४९ ॥
Page #194
--------------------------------------------------------------------------
________________
*84
तामारा क्रमात्सर्पः, प्रासवांसत्तरोः शिखाम् । तत्र नीडस्थितान् पक्षिपोतान् भक्षितवानयम् ॥५०॥ पक्षि-1 णोऽन्ये स्फुरत्पक्षा, उडीयागुस्तरून् परान् । उद्दिश्य तं तरं चोचुरेवं शोकभयातुराः ॥५१॥ स्थितममिंस्वरौ । कालमेताच समासुखम् । मलोत्पनहारगोगाजातं अरणतो भयम् ॥ ५२ ॥ तद्वनस्पतिकायस्थ, संवृत्तं मेऽपि पक्षि-18 यत् । इत्याख्यातोऽपि तस्याऽऽदात्पूर्ववद्भषणानि सः ॥५३॥ ततः सूरिः पुरो गच्छन्नन्यं नालं न्यमालयत् । तद्भूषण-* जिघृक्षु तं, सोऽप्यूचे शृणु मे वचः ॥५४ ॥ भगवन् ! भरतेऽत्रास्ति, श्रीवसन्तपुरं पुरम् । जितशत्रुर्जितशत्रुभूपालस्तदपालयत् ॥ ५५ ॥ अन्यदा परचक्रेण, वेष्टितेऽस्य पुरेऽभिसः । वैरिमारणतो भीतान् , विशतोऽन्सर्जनगमान् है ॥ ५६ ॥ पौरैर्निष्काश्यमानांस्तांश्युप्तिमीसा पुरावहिः । उदासीनैर्जनैः कैश्चिद्विलोक्येति प्रजल्पितम् ॥ ५७ ॥ युग्मम् । मध्यस्थिता जनाः क्षुब्धा, बहिस्तात् प्रेरयन्ति वः । दिशं भजत मातङ्गा ! जातं शरणतो भयम् ॥ ५८ ॥ यहा क्वापि पुरे राजा, दिवा दृष्टं पुरोधसा । रात्रौ स्वयं च मुष्णातीतिज्ञात्या जनता जगौ ॥ ५९ ॥ चौरः खमं नृपो है यत्र, पुरोधा भण्डिकः पुनः । तत्पौराः ! काननं यात, जातं शरणतो भयम् ॥ ६ ॥ अथवाऽऽसीत्पुरे कापि, यज्ञ-10 कर्ता त्रिविक्रमः । स सरोऽचीकरचारुनीरं पालिनुशालितम् ॥ ६१ ॥ पालिप्ररूढवृक्षान्तःकुण्डेषु नरकेष्विव । अमित्रयं जुहावायं, परमाधार्मिकायितः ॥ ६२ ॥ छेदं छेदं खहस्तेन, जुह्वन् स नृपशुः पशून् । खं पातकैनमो रोमधूमैश्चाविलमातनोत् ॥ ६३ ॥ स पापीयान् द्विजस्त्वार्तध्यानान् मृत्वा छगोऽजनि । रेमे च खसुतैः साक।
--
--
Page #195
--------------------------------------------------------------------------
________________
तैश्व यज्ञं चिकीर्षुभिः ॥ ६४ ॥ नीयमानः स होमार्थ, भीतो बेबेखरच्छलात् । व्यर्थं भवद्वयं जातमितिव्यक्तमचीकथत् ॥ ६५ ॥ पथ्येकोऽतिशयज्ञानी, मरणार्त्तस्य तस्य सः । तत्पुत्राणां च बोधार्थमुचचारेति भारतीम् ॥ ६६ ॥ आरोपिताः स्वयं वृक्षाः, खानिता खातिका स्वयम् । सरोऽकारि स्वयं चाज !, किमु बूत्कुरुषेऽधुना ? ॥ ६७ ॥ सद्वचः श्रवणाज्जातजातिस्मृतिरसावजः । तं सर्व स्वकृतानर्थ, जानन् मौनमशिश्रियत् ॥ ६८ ॥ तन्मौनहेतोराश्चर्य, पृच्छतां ततनुमुवाम् । स जगौ जगदानन्दी, वृत्तान्तं सर्वमादितः ॥ ६९ ॥ तादृयज्ञादिकृत्येषु प्रसक्तस्पेनी गतिः । कथं स्यादिति ते प्रोचुः १, कमपि प्रत्ययं वद ॥ ७० ॥ मुनिः स्माह गृहस्यान्तर्दर्शयिष्वससौ निधिम् । नीतस्तैस्तत्र पादानसंज्ञयाऽदीश तम् ॥ ७१ ॥ इतिप्रत्ययभाजस्ते, तत्सुताः श्रावकव्रतम् । भेजुः छागोऽप्यनशनान् मृत्वाऽगात्रिदशालयम् ॥ ७२ ॥ श्रितस्त्वां शरणं तस्मात्रसकायाभिधोऽस्म्यहम् । त्वमेवाशरणं जातो, लुण्टन्नाभरणानि मे ॥ ७३ ॥ अपूर्व तव पाण्डित्यमरे ! डिम्भेत्युदीरयन् । जच्छिद्य तदलङ्कारान् सूरिचिक्षेप पात्रके ॥ ७४ ॥ पुरो व्रजन्नअिताक्षी, कङ्कणादिविभूषणाम् । साध्वीमेकां समालोक्य दुष्टधीरवदत्स ताम् ||| ७५ ॥ दधाना कुण्डले हार, कटक मुद्रिकास्तथा । पचाइज मे दूरं, शासनोडाहकारिके ! ॥ ७६ ॥ तयाऽप्यूचे स आचार्यः, श्रमणोऽसि गणी गुणी । ज्येष्ठार्य ! प्रोच्यतां मेऽघ, किमेतद्भाजनेऽस्ति ते ! ॥ ७७ ॥ अपि सर्वपमात्राणि, परच्छिद्राणि पश्यसि । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ॥ ७८ ॥ मर्मण्येवं तथा
Page #196
--------------------------------------------------------------------------
________________
विद्धो, मौनी स प्राचलत्पुरः । तत्रैकं दृष्टवान् भूपमभ्यायान्तं बलान्वितम् ॥.७९ ॥ नत्वा तेन महीन, भक्तार्थे । स न्यमन्यत । भूषणान्येष मा पश्यत्विति मेने न तद्वचः ॥ ८० ॥ तत आकृष्टवान् पात्रं, धरित्रीत्रहा हठात् ।। |अतयच तं सूरिं, धूभङ्गकुटिलाननः ॥ ८१ ॥ हहा त्वया हताः किं ते, सर्वेऽपि मम दारकाः । अलङ्कारा निरी
क्ष्यन्ते, तेषां यद्भाजने तव ॥ ८२ ॥ विलक्षवदनं राज्ञो, भीतभीतं स्वकर्मणा । सूरिमूचे क्षुल्लकस्य, रूपं कृत्वा सुरोऽथ , 15 सः ॥ ८३ ॥ मा भैरिदं दारकादि, त्वद्वोधाय मया कृतम् । गणधार्यपि चारित्रत्यागी जातः कथं पद १ ॥८॥
सोऽप्यूचे प्रीतिमान् भक्तः, कृतसन्धोऽपि नागतः । यत्त्वं तेन मम भ्रान्तिः, सअज्ञे सायमे विधौ ॥ ८५॥ तद्धर्मशङ्कापोहाय, ततः स क्षुल्लकामरः । दर्शयित्वा निजं रूपं, सूरिमेवमवोचत ॥ ८६ ॥ अभङ्गुरमहाभोगनिरताः । सततं सुराः । नैवायान्ति बिना हेतुं, सुदुर्गन्धाविलामिलाम् ॥ ८७ । पण्मासी प्रेक्षमाणेन, प्रेक्षणं निर्मितं मया । विविदे न त्वया तृष्णाक्षुदादि रसिकात्मना ॥ ८८ ॥ दिन्योऽयं विषयग्रामः, सङ्गीतादिः सुदुस्त्यजः ।। विहाय त्रिदशैरत्र, कथमागम्यते ? विभो ! ॥ ८९ ॥ तस्मात्त्वयाऽऽहते मार्गे, शङ्कापकानुलेपनात् । सम्यग्दर्शनमालिन्यं, न विधेयं कदापि हि ॥९० ॥ यद्यजिनेश्वरैः प्रोक्तं, तत्तथैवेति चेतसि । धार्यमाचार्य ! निर्वाणरमा | त्वां वृणुते यथा ॥ ९१ ॥ इत्थं प्रबोध्य स्वगुरुं प्रमादिनं, स त्रैदशं धाम जगाम निर्जरः। गच्छं समाश्रित्य स भूरिपुङ्गवोऽप्याराध्य दीक्षां कृतकृत्यभागभूत् ॥ ९२ ॥ इत्यार्याषाढभूतेः श्रमणगणपतवार चित्रं चरित्रं, पुष्यत्पी
Page #197
--------------------------------------------------------------------------
________________
यूपयूपद्रवमिव नियतं श्रोत्रपात्रैर्निपीय । शङ्कादोषापहारात्तनुत भवभृतोऽर्हन्मते सन्मति भो !, येन त्रैलोक्यलक्ष्मीः श्रयति झमिति वः सर्वदाऽऽनन्ददात्री ॥ ९३ ॥ आशङ्कायामार्यापाढकथा । आद्यं शङ्कादोषमुक्त्वा द्वितीयं कालालक्षणं दूषणं गाथोत्तरार्द्धेनाह,
कंखा कुमयभिलासो दयाइगुणलेसदंसणओ ॥ २९ ॥
व्याख्या - काङ्क्षा कुमताभिलाषः - अन्यान्यदर्शनग्रहणेच्छा कस्माज्जायते ? 'दयादिगुणलेशदर्शनात्' कापि कमपि जीवदयादिकं गुणमवलोक्य तदेव दर्शनमाकाङ्क्षति, सा च द्विधा-सर्वविषया देशविषया च तत्र सर्वविषया सर्व - पाखण्डिधर्म्माकाङ्क्षारूपा, देशाकामा रखेकादिदर्शनविषया चायुतेन भिक्षूणामक्लेशको धर्म उक्तः स्नानान्नपान - विलेपनाच्छादनशयनीयादिषु सुखानुभवनद्वारेण तथा परिमाजकलौका यति कत्राह्मणादयोऽपि विषयानुपभुआना एव परलोकेऽपि सुखेन युज्यन्त इति साधीयान्यमपि धर्मः । एवमाकाङ्क्षाऽपि परमार्थतोऽईत्प्रणीतागमानाश्वासरूपा सम्यक्त्वं दूषयतीति गाथार्थः ॥ २९ ॥ भावार्थस्तु जितशत्रुनृपमतिसागरमन्त्रिदृष्टान्तात् ज्ञेयः, स चायम् -
अस्ति स्वस्तिमत्समस्तसम्पदावासं वस्वोकसारासङ्काशं सज्जनावदानप्रवरं वसन्तपुरं नाम नगरम्, यत्रो चसौधशृङ्गाप्रजाश्रद्ध्वजपटोचयः । खर्नदीनीरसम्पृक्तो, बुधैरपि न लक्ष्यते ॥ १ ॥ तत्र यथार्थनामा जितशत्रुर्मही महेन्द्रो राज्यं पालयति स्म - यस्यासि: स्वाधिनाथस्य, जगद्विजयसम्भवाम् । प्रशस्तिं शस्तवर्णैधैर्व्यनक्ती व निरन्तरम् ॥ २ ॥
Page #198
--------------------------------------------------------------------------
________________
SARASWARAN
तस्य चाभूत्प्रभूतविचारचातुरीलहरिसागरो मतिसागरो नाम मन्त्रीश्वरः--उपायचतुरा यस्य, धिषणा सर्वतोमुखी । रोहाभयकुमारादिप्रतिभावर्णिकायते ॥ १॥ अन्यदा सुधासाधर्मिकायां सामान्तामात्यमण्डितायां सभायामासीनस्य महीनस्य प्रतिहारनिवेदितः कश्चिदश्वव्यवहारिकस्तेजोभटजकाम्बोजपारसीकवाहीकप्रभृतिनीकृत्समुद्भूताश्वतुरतरगतिपराभूतपुरुहूतवाजिनो वाजिनः समादायाजगाम । राजाप्यचपरीक्षादक्षतया शेषानशेषानभानसारान् परिहत्य चिन्तामण्याद्यावर्तयिवर्तमनोहरं चपलचपलाविलासहासकारिगतिप्रसरं हिमकरकिरणधवलं तुरगयुगलं जग्राह । ततस्तद्रहःपरीक्षेक्षणाय क्षणादश्चवारमानितयाऽवमत्यामात्यादिराजलोकप्रतिषेधोक्तिं स्वयं मूलामात्सेन सह राजा वाजिनमारुम वाखालीमहीतलमलञ्चकार सारसैन्यपरीवारः । तत्राधोरितयलिगतोप्लुत्युत्तेजितोत्तेरितमण्डलीप्रमादिगतिदर्शनचमस्कृते राजलोके सति राजामासौ वेगवत्तादर्शनाय दत्तकशाप्रहासवधरीकृतपयनजवनाम्या खेलवत् दूरीकृतखचक्राभ्यां खभाषचक्राभ्यां कुशिष्यवद्विपरीतशिक्षिताभ्यां ताभ्यां तार्थ्याभ्यां काप्यमानुषे दत्त-* दैन्ये शून्येऽरण्ये पातितौ । श्रमक्षुत्पिपासाविधुरितशरीरौ मूर्छामतुच्छामनुभूय शिशिरसमिरप्रेजोलनाप्राप्तचैतन्यो । सर्वतः प्रसारितनयनौ संसारमिव दुरन्तकान्तारमसारतरुनिकरपरिपूरितमवलोकयन्तौ परासूभूततुरगौ व्यालाधव-13 लोकनकान्दिशीको जलफलनिभालनाय पर्यटन्तौ कापि खजीवितव्यमिव निर्झरमेकमापतुः । तत्र सानपानीयपानादिना खस्थचित्तौ तन्निकटवर्चिफलमूलकन्दायाहारयन्तौ दैवस्थितिचिन्तनेन मनो धीरयन्तौ कियन्तमपि समय।
Page #199
--------------------------------------------------------------------------
________________
SAIRA%
ASS++
गमपामासतुः । अथ सत्सैनिफा अपि क्रमेण शोधयन्तः प्रभूततरैर्वासरैर्निजखामिनौ तत्रावापुः । ततस्तावपि सैन्ययुतौ समन्तात्कृतप्रवेशमहोत्सवे स्वपसने प्रविविशतुः । ततो राजाऽरण्यजया क्षुधया पीडितो जडतया काम्दविकानादिदेश-मस्कृते चपलकचनकवलाधारम्भ गोदकादिशाहरणपतीतः सरसाहापाकः करणीयः, यथाऽहं| साहाररसाखादमनुभवामि चिरकालेन । ततः सूपकारा अपि पृथक् पृथक् सर्वान्चपाकमाधाय राज्ञः पुरो दौकितवन्तः । सोऽप्यत्यन्तक्षुतक्षामकुक्षिः खदेहस्थितिमजानानः श्राद्धोपविष्टपाडय इव वडवाभिरिव च सर्वप्रसनेना-18 प्यधृतिमस्तिदाहारादिकमन्यान्यरसोत्तरतया खैरमाहारयनसुर इथ म तृप्तिमाप । ततो जठरान्तरेऽमान्तमप्याहार-18 मतिलोलुपतया लपनान्तर्निक्षिप्याङ्गुल्यादिनाऽप्रतोऽप्रतश्चम्पयन्नसौहित्यसौहधमनुते म, तस्माद् समुद्भूताजीर्णेन तूर्णमेवोत्पन्नगूढविसूचिकाविधुरितकाय इतस्ततो येल्लनादिनाऽप्यसञ्जातसातोऽनन्यसामान्यां वेदनामनुभूयार्सध्यानपरो नृपः सद्यो पिपद्य दुर्गसतिथितामभजत् । अथ, यथार्थनामा मतिसागरो मत्री चिकित्सादिक्रियाकुशलः खशरीरस्थिति जानन् वमनविरेचकादिना शोधनमाधायोचिताहारस्वीकारेण वपुः पुष्णन्नारोग्यश्विरकालं सुखभाग बभूव । अत्रोपनयः-यथा राजामायौ तथा संसारिणो जीपाः, तत्र ये किमपि तपश्चरणादिकबाह्यगुणमात्रमप्यालोक्यान्यान्यदर्शनाफाङ्गिणः पवनप्रेरितध्वजपटा इयावस्थानमलभामानाः, ते ह्याहारलम्पटनृपवदप्रासतृप्सयो दुर्गतिभांजन भवेयुः, ये तु विनिश्चितपरमार्थाः क्रियाकल्पविहितशुद्धयः सम्यक्त्वलम्भनिर्णीतगुणदूषणा निःसारतयाऽपह-14
+
Page #200
--------------------------------------------------------------------------
________________
स्तितापरदर्शनाः तेऽमात्यवत्परमसुखभाजः स्युः । श्रुत्वेति भूमिपतिमत्रिचरित्रमत्रा-कासाख्यदूपणमिदं परिहत्य सम्यक् । सम्यक्त्वशोधनविधावधिकं यतध्वं, येन श्रियः शिवपुरस्य वशीभवेयुः ॥ १॥ कालायां नृपमत्रिकथा । द्वितीयमाकाङ्क्षादूषणमुक्त्वा तृतीयं विचिकित्सादोषं गाघापूवार्द्धनाह
विचिगिच्छा सफलं पड़ संदेहो मुणिजणम्मि उ दुगंछा । व्याख्या-विचिकित्सा- जिनवचनाराधनफलं प्रति सन्देहः, सा हि सत्यपि युक्त्यागमोपपन्नेऽहद्धर्मेऽस्य महतपसः क्लेशस्य सिकताकणकयलवनिःस्वादस्यायत्यां फलसम्पद्भवित्री ? अथ क्लेशमात्रमेवेदं निर्जराफलविफलमिति?, । उभयरूपा हि क्रिया विलोक्यन्ते-सफला निष्फलाश्च, कृषीवलादीनामिव तथेयमपि सम्भाव्यते । यदाह-अवरपु-1, रिसा जहुचियमग्नचरा घडइ तेसि फलजोगो । अम्हेसुंधीसंघयणविरहओ न तहा तेसि फलं ॥१॥ इति विचिकित्सा | भगवद्वचनानामविश्वासरूपत्वात्सम्यक्त्वदोषः, इयं तु शङ्कातो भिद्यते, शक्का हि सकलपदार्थभाक्त्वेन द्रव्यगुणविषया, विचिकित्सा तु क्रियाविषयैव, अतः खफलं प्रति सन्देहः, यद्वा मुनिजनेषु जुगुप्सा, सा च सदाचारमुनिविषया, यथा- अनानेन प्रस्खेदजलबिन्दुक्लिन्नमलत्वाहुर्गन्धवपुष एते, को दोषः सात् ? यदि प्रासुकवारिणाऽङ्गप्रक्षालन कुरिन्निति । अत इयमपि भगवद्धर्मानाश्वासरूपत्वात्सम्यग्दर्शनदोष इति गाथापूर्वार्द्धार्थः ॥भावार्थस्तु शुभम-15 हतीदृष्टान्तेन निष्टक्यते
* AGRAA
Page #201
--------------------------------------------------------------------------
________________
तथाहि - जंबूदीचे दीवे भारहवित्तस्स माणदंडुवमे । सिरिवेयङ्कगिरिंदे, जोयणपणवीसउधिद्धे ॥ १ ॥ पन्नासं विच्छिन्ने, भूमीओ दस य जोयणे गंतुं । तावइयं विच्छिन्नं, सेणिजुयं अत्थि सुपसत्थं ॥ २ ॥ जुयलम् । तत्थ य दाहिणसेणीविभूसणं गयउरं महानयरं । जयसूरी जयसूरी, तं पाला वेयराहिवई ॥ ३ ॥ सयलंतेउरतिलया, बिलया तस्सासि सुहमईनाम । तीइ समं भुंजतो, भोए राया गमइ कालं ॥ ४ ॥ अन्नदिणे सुरलोया, चविऊणं कोवि सम्मदिद्धि सुरो । सुहमइकुच्छीसरसीमराललीलं समुवहइ ॥ ५ ॥ तग्गन्भवसा संजायदोहला पुच्छिया पिएणेसा । पभणइ अट्ठावयमाइएस तित्थे गंतॄणं ॥ ६ ॥ पिय ! तुमए सह गंधा एहिं पडिमाउ जिणवरिंदाणं । भावेण पृइऊणं पूरेमि मणोरहं निययं ॥ ७ ॥ जुयलं । इय सुणिय खयरराया भजं आरोविडं विमाणंमि । अट्ठावयगिरिसिहरे संपत्तो देवपूयकए ॥ ८ ॥ पणसहनायपुत्रं पहवणं काऊण नट्टगीयजुयं । वरगंधेहिं विलेबद्द जिणवरपडिमा नरिंदपिया ॥ ९ ॥ पूरियमणोरहा सा जा गिरिणो उत्तरेह हरिणच्छी । ता घाणिंदियदुसहं, अग्घा वणे दुरभिगंधं ॥ १० ॥ विग्विहियया दहयं पुच्छह सा एरिसंमि वणसंडे । सुरहितरुकुसुमरम्मे, दुग्गंधो कीस उच्छलइ ? ॥ ११ ॥ खयरो तं पर जंप, दहए । पुरओ मुणिं सिलावट्टे । उड्डगभुयं दिणयरे, निविठ्ठदिट्ठि न पिच्छेसि १ १२ ॥ एयस्स महारिसिणो, खरकरकिरणोहतावियतणुस्स । पिच्छिलमलदुग्गंधो, समंतओ पसरह ऋणम्मि ॥ १३ ॥ सा साहइ सवं चिय जिणभणियं सुंदरं न उण एयं । जं फासुयसलिलेणं, मुणीण
॥
Page #202
--------------------------------------------------------------------------
________________
TH
पहाणं न आइहूं ॥ १४ ॥ रागवि भ्रणाद ददए । मा तं साहेसु परिसं वमणं । जं मुणिणो स्यसुइणो, चरिचजलपूयसवंगा ||१५|| साबिहु भणेद्द पिययम ! मुणिअंगं तहवि फासुयजलेणं । खालसु जेण दुगंधो, नासेर कयात्रराव्व ॥ १६ ॥ इस तन्निब्बंधणं, खयरो पउमिणिपुढेहि निज्झरओ । आणिय फासूयसलिलं, पक्खालइ जइबरस्स तनुं ॥ १७ ॥ ततो जाययमोओ, दहयासहिओ स खयराहिवई । वरगन्धेहिं विलेवह, मुणिवरणो सक्षमवि जंग ॥ १८ ॥ नंदिय ते दोषि मुणिं, पयरविमाणं चडित्तु वेगेणं । आयासम्मि भमंता, तित्थाइ नर्मति भावेणं ॥ १९ ॥ पुणरवि तम्मि पएसे, समागया जत्थ सो मुणी आसि । तत्थ अपिच्छंती सा, भणेइ पिय! दीसह न साइ ॥ २० ॥ तेणवि सा पडिभणिया, स एस दीसे दङ्गुकीलुच । सामलियसचगत्तो, मुणीसरो भमरनियरेहिं ॥ २१ ॥ जं अम्हेहिं बिलित्तो, सिरिखंडाईहिं सुरहिगंधेहिं । नूणं तेण महप्पा, चंदणरुक्खुष भसलेहिं ॥ २२ ॥ फुलंएहिं गंधंधरहिं चऊण सुरहिषणकुसुमे । परिवेढियपीडिज्जह, हहागुणो अवगुणो जाओ ॥ २३ ॥ इद्धी | मयमत्तेहिं अकञ्जकज्युज्जएहिँ अम्हेहिं । दुक्खम्मि ठबिय साहुं, अप्पा नयरम्मि पक्खितो ॥ २४ ॥ तो खबरो वेगेणं, मुणिंददेहाउ भमरविंदाई । बहुदुहसणयाएं, निद्धाउछ नियकुकम्माई || २५ || तम्मि समयम्मि सुणिणो, तं दुसहपरीसह सहंतस्स । धाइचउक्के खीणे, केवलनाणं समुप्पन्नं ॥ २६ ॥ तत्तो चविहखुरा, केवलमहिमं कुर्णतया मुणिणो । गंधोदएण सहियं, वासिंसु सिरे कुसुमबुद्धिं ॥ २७ ॥ जयसूरखेयरोविडु, दह्यासहिओ नमित्तु
Page #203
--------------------------------------------------------------------------
________________
मुणिपाए । बजरइ रुगधु सामिय दुरियं कथं म्हहिं ॥ २८ ।। पडिजंपेइ मुणीविहु खेयर ! मा खेयसायरे पडसु । कम्मं जं जेण कयं, तं पावइ जं सुए भणियं ॥ २९ ॥ "कडाणं कम्माणं पुधिं दुचिषणाणं दुप्पडिकंताणं र वेत्ता मुक्खो, नत्थि अवेइत्ता, तवसा वा झोसइत्ता" । पिच्छिय जो मलमइलं मुणिं मणे कुणइ जिनमयदुगंछं। सो दूसियसम्मत्तो, भवे भवे पावइ दुगंधं ॥ ३० ॥ जे संजमसलिलेणं, सम्मं पक्खालियंतरंगमला । आयासफलिहसरिसा, ते चिय निम्मलयरा भुवणे ॥ ३१ ॥ इय मुणिवयणं सुणिउं, संभंतमणा सुहमई भणइ । भय ! पावाइ मए, दुर्गछिया हा तुमे पुष्विं ॥ ३२॥ इय सा सं निंदंती, पुणो पुणो मुणिवरं तु खामंती। पडिभणिया मुणि- है। वहणा, मा पच्छे ! खेयमुबहसु ॥ ३३ ॥ एवं निंदतीए कम्मं खवियं तयं तए सवं । किंपुण एगभवेणं अवस्सभुत्तव्वयं अस्थि ॥ ३४ ॥ तत्तो सम्म सुणि केवलिणो धम्मदेसणं खयरो । तं नमिय पियाजुत्तो संपत्तो नियय-13 नयरम्मि ॥ ३५ ॥ सो पालिय पबज, निरवजं गहिय मरिय जयसूरो । सोहम्मे उववन्नो, तद्देवी सुहमईवि हुया ! ।॥ ३६ ॥ तत्तो सा चविऊणं, सुरपुरनयरम्मि सीहरहरण्णो । जाया जाया मयणावलित्ति नामेण विक्खाया | HOM॥ ३७॥ स चिय रण्णो इट्टा जं एईए चइत्तु खयरिंदे । वरिओ सयंवरम्मी पयचारीवि हु सिणेहेणं ॥ ३८ ॥ तीए
पिएण अइसयपिएण विसए पर्भुजमाणीए । साहुदुगंछाजणियं, सहसा तं कम्ममोइन्नं ॥ ३९ ॥ उच्छलिओ दुग्गंधो, वणरहियाओऽवि तीइ देहाओ । जेण सयलोवि लोओ थुत्थुत्ति कराविओ अहियं ॥ ४० ॥ तीए तारिस
Page #204
--------------------------------------------------------------------------
________________
*
*
गंध, नियवि निवो नियमणम्मि अइदुहिओ। विज्जाणं दसेइ तेवि असज्झत्ति मुत्तु गया ॥ ४१ ॥ तत्तो अरण्णमझे, पासाप ठाविया अबीया सा । रगणा तीए रक्खणकए भडा चउदिसं ठविया ॥ ४२ ॥ किं खेएण कएणं, अवस्सभु(त)धयम्मि पावम्मि ? । ता सहसु न छुट्टिजह पलायमाणेहिं कम्माओ ॥ ४३ ।। एवं सा धीरती, अप्पाणं जाय । चिट्ठइ दुहत्ता । ता पासायगवक्खे, कीरजुयं नियइ निवदइया ॥ ४४ ॥ रयणीऍ पढमपहरे, कीरीए वल्लहो इमं ।
भणिओ। किंपि अपुवं साहसु, कहाणर्य मणविणोयकए ॥४५॥तीए वयणं सुणिउं, हियए मयणावलीवि चिंतेइ। है सुटु सुईए वुत्तं, खेयविणोओ मयायि जओ ॥ ४६ ॥ कीरेण तओ कीरी भणिया, फ्यिए ! दुहा कहा होइ ।
चरिया व कप्पिया वा ता भण कीए मणिच्छा ते १ ॥ ४७ ॥ तीए बुत्तं पिययम ! चरियं चरियं कहेसु सो भणइ । | आसि जयसूरखयरो, तब्भज्जा सुहमई नाम ॥ ४८ ॥ जिणपूर्य काऊणं, अट्टाययपधयम्मि पियसहिया । पुछि | बिहियदुगंछा, पच्छा पूएइ सा साहुं ॥ १९ ॥ पालिय सावयधम्म, सोहम्मे सा सुरी समुप्पन्ना । चविय तओ : मयणावलिनामा निववल्लहा जाया ॥ ५० ॥ मयणायलीवि एवं, पुधभवं मुयमुहाओ सोऊणं । संजायजाइसरणा, अप्पाणं निदए सुइरं ॥ ५१ ॥ तत्तो साहइ कीरी, सा कत्थ बसेइ संपयं नाह ! । सो आह तुज्झ पुरओ, एसा | मयणावली दइए ! ॥ ५२ ॥ पुत्वभवे अन्नाणा दुगंछिओ जं मुणी तओ पावा । दुस्सहदुगंधदेहा, संजाया इत्थ ज|म्मम्मि ॥ ५३ ॥ जइ एसा सत्तदिणे, सम्मत्ते निचला तिसंझमवि । गंधेहि जिणं पूयह, तो मुच्चइ दुरभिगंधाओ
*
**
*
Page #205
--------------------------------------------------------------------------
________________
॥ ५४ ॥ तं सोउं सुयवयणं, तुट्ठा मयणावलीवि चित्तंमि । नियआहरणं पुरओ, निक्खिवई कीरमिदुणस्स ॥ ५५ ॥ तो सुयमिहुणे सहसा, नयणाणमगोयरत्तणं पत्ते । सा परिभावर हियए, कहं सुओ मुणइ मह चरियं ? ॥ ५६ ॥ एयं सुयवसंतं, पुच्छिय नाणि विणिच्छयं काहं । पूएमि सुगंधेहिं, पढमं भत्तीह ताव जिणं ॥ ५७ ॥ इय वीमं सिय पूर्व, कुणमाणीए सुगंधवत्थूहिं । देहाओ ती नो, दुग्धो दुसुमिव ॥ ५८ ॥ मयणावलीपि नाउं दुग्गंधं तिसरीरओ भ । wintaranयरमजिरहिययव संवृत्ता ॥ ५९ ॥ आरक्खनरेहि तओ, निवई बद्धाविओ महाराय ! । देवीए पुण्णेहिं, दुग्गंधो देहओ नहो ॥ ६० ॥ तं कण्णामयपाणं, काउं वयणं च पीड़दाणेणं । तोसिय ते नरनाहो, देवीए सन्निहिं पत्तो ॥ ६१ ॥ तं तहरूवं दहुं, परमाणंदोहसंगपणिमिणा । आरो विय गयखंधं, देवी नियगेहमाणीया ॥ ६२ ॥ तीए जा नरनाहो, आगमणम सर्व करावेह | उज्जाणपालएणं तावेवं नमिय चित्तो ॥ ६३ ॥ देवामयतेयमुणीसरस्स तुम्हें मणोरमारामे । जायं केवलनाणं, लोयालोयप्पयासयरं ॥ ६४ ॥ देवीऍ तओ राया, विन्नत्तो हिययदइय! अदरम्मं । जं ऊसवस्स मज्जो, एयं परमूसवं जायं ॥ ६५ ॥ ता गंधूणं पणमह मुणिपयकमलं तओ निवो हिट्ठो । मयणावलीसमेओ, संपत्तो केव लिसमीये ॥ ६६ ॥ पण मिय मुणिपयकमले, सपरियणो नरवरो समुवइहो । केवलिणी धम्मकहं, सुणेह अहसावहाणमणो ॥ ६७ ॥ लद्धावसरा मयणावलीवि पुच्छे नाणिणं नमिजं । भयवं । सो को कीरो, ? दुहिया पडिवोहिया जेणं ॥ ६८ ॥ मुणिणा सा
Page #206
--------------------------------------------------------------------------
________________
पडिभणिया, भद्दे ! जो तुम्ह पुवभवभत्ता । देवो आसी सो सुयरूवेण तुहतियं पत्तो ॥ ६९ ॥ पमुइयहियया ५ * पुणरवि पुच्छइ भयचं ! सहाइ तुम्हाणं । चिट्ठइ सो सुरकीरो नवत्ति पसिऊण साहेह ।। ७० ॥ तेणवि भणिया जो है
तुह पुरओ चिढेइ भूसणसणाहो । सो एसो तियसवरो तुह पुषभवस्स पाणपिओ ॥ ७१ ॥ सा जोडियकरकमला तं| देवं भणइ साहु उवयरियं । जं जम्मसहस्सेहिवि, तुम्हाउ न ऊरिणं होमि ॥ ७२ ॥ तियसो तं पद जपइ, अज-18 दिणा सत्तमंमि दिवसम्मि । चविर सुरलोयाओ, खयरसुओऽहं भविस्सामि ।। ७३ ।। तत्थ तए पडियोहो, मह कायवत्ति तीइ सो भणिो । जइ मह होही नाणं, नूणं तो बोहइस्सामि ॥ ७४ ॥ इय सोऊणं देवो सपरियणो * झत्ति सुरपुरं पत्तो । मयणावलीवि निवेयसंगया विनवेइ नियं ॥ ७५ ॥ देव ! नराइभयेसुं बहुसो विविहाइँ विस-IN यसुक्खाई। अणुहवियाई तहाविदु मणतित्ति न होइ जीवस्स ॥ ७६ ॥ तो सुरभवम्मि भोगा तुम्ह समं नरभ-18 वम्मिवि पभुत्ता। तो पजत्तमिमहि, पसीय हे सामि! सिवमग्गं (गे) ॥ ७७ ।। राया भणेइ सुंदर ! कप्पलयं कहवि पाणिकमलगयं । परिहरइ कोऽवि कुसलो, किं सुविणेविहु कयावि पिए ! ॥ ७८ ॥ देवी जंपइ सामिय ! मुणेमि नेहाइ तुम्ह विहियाई । तहवि पसिऊण सिग्धं दिक्खत्थं मं विसजेसु ॥ ७९ ॥ तन्नेहमोहियमई पडिवयणं जा न देइ नरनाहो । ता सहसा गुरुपासे, सा पवज पवज्जेइ ॥ ८० ॥ बाहजलाविलनयणो पढमं मुणिपुंगवं नमइ राया। दुक्खसगग्गरवयणो मयणावलिअज्जियं पच्छा ॥ ८१ ॥ सिरिकेवलिणो पासे सावयधम्मं गहेवि नरनाहो । निय-12
Page #207
--------------------------------------------------------------------------
________________
नयरे संपत्तो, जिणसासण उन्नई कुणइ ॥ ८२ ॥ सा समणी समणीहि, विहरंती सिक्खए दुविहसिक्खं । उग्गत मच कुणंती मुसुमूरइ पावकम्माई ॥ ८३ ॥ अह स सुरो चविऊणं, मयंकनामेण खेयरो जाओ । पढिय निरषज्वविज्जो,
जुषणलीलं समणुपत्तो ॥ ८४ ॥ अह सा रयणीसमए, अजा मयणावली ठिया पडिमा । वसहीदुवारदेसे, पलोइया तेण खयरेणं ॥ ८५ ॥ तं पिक्खिऊण सहसा, लद्धावसरण विसमबाणेणं । सवंग बाणीहें विद्धो सुहडुच्च
समरम्मि ॥ ॥८६॥ नियरिद्धिं दंसंतो विमाणवासीय वरविमाणगओ । कंदप्पसप्पविसघारिउच्च श्य भणइ तं: सिमणि ॥ ८७ ॥ उप्पलदलसुकुमालं, मयगमणि ! मणोहरं सुराणंपि। तवकढिणकुठारेणं, कीस विणासेसि तणुलइयं । ||॥ ८८ ॥ जइ एएण तवेणं, महेसि मणवंछिया! इँ भोगाइं । ता मह वयणं सुंदरि ! कुणेसु नियसवणअवयंसं ॥८९॥
खयरिंदकुमारेणं मयंकनामेण रयणमालाए । जंतेण करगहत्थं, पलोइया तं भए इहई ॥९० ॥ ता आरुहसु विमाणं भुंजसु भोए मए समं तरुणि ! । तुह संपत्तीए पुण, चत्ता सा रयणमालावि ॥९१॥ एवं बहुप्पयारं खय-1रिंदे चाडुयं कुणतेषि । तिलतुसमिपि मणं नहु चलियं तीइ झाणाओ ॥ ९२ ॥ पुषभवनेहनडिओ जह जह रायं है पयासए खयरो। तह तह सा तं तज्जइ परगहपचिट्ठभसणुच ॥ ९३ ॥ अणुकूले उबसग्गे, खयरपउत्ते झडित्ति हणिऊणं । सुहझाणरया अज्जा, समजइ केवलं नाणं ॥९४ ॥ केवलमहिमं देवे, कुणमाणे पिक्खिऊण स मयंको। विम्हियफारियनयणो, पुणो पुणो तं पलोएइ ॥ ९५ ॥ तो भगवईइ भणिओ मए समं खयर ! सुरभवे रमिउं । पुण-14
PRAKARKANGANA
Page #208
--------------------------------------------------------------------------
________________
रबि जाओ खयरो, ता कीस चएसि नहु नेहं ? ॥ ९६ ॥ तो संसारियमोहं, चइतु नेहं करेसु जिणधम्मे । इय विधुतारा टूर्य, जाइवरणं मल्ल ॥ ९७ ॥ तत्तो संवेगमहारसेण संपोसिऊण सुहझाणं । सो उम्मूलइ सहसा | किलेसजालं व सिरकेसे ॥ ९८ ॥ अह तचलणविलग्गो, सो साहइ नियपयंपियं तुमए । पाल्तीए भयवह ! पडिउबयारो कओ मज्झ ॥ ९९ ॥ इय खयरो भणिऊणं, सम्मं गहिउं जिदिपवज्जं । तवखवियसयलकम्मो, संपत्तो सासयं ठाणं ॥ १०० ॥ मयणावलीवि अज्जा, परिपालिय केवलस्स पज्जायं । पक्खालियकम्ममला, सिवसुहसिरिसोक्खमाषन्ना ॥ १०१ ॥ सुमईए चरियं सुणे - मेवं दुगंलं सययं चए ह । काऊण सम्मत्तसुनिमलतं, जहा सिवे वाससुहं लदेह ॥ १०२ ॥ जुगुप्सायां शुभमतीकथा । तृतीयं विचिकित्सास्खरूपमुक्त्वा चतुर्थे मिध्यादृष्टिप्रशंसालक्षणं दोषं गाथातृतीयपादेनाह,
गुणकित्तणं पसंसा |
व्याख्या -- गुणानां - ज्ञानादीनां कीर्त्तनम् - उच्चारणं प्रशंसा - श्लाघा अर्थापत्त्या मिथ्याध्यामिति, सा च द्विधासर्वविषया देशविषया च, तत्र सर्वविषया- सर्वाण्यपि कपिलादिदर्शनानि युक्तियुक्तानीति माध्यस्थ्येन स्तुतिः, देशविषया तु इदमेव बुद्धवचनं साङ्ख्यकणादादिवचनं वा तत्त्वमिति रूपा स्तुतिः । अथ उभयथाऽपीयं सम्यक्त्वदूष| णमिति गाथातृतीयपादार्थः । भावार्थस्तु भीमकुमारदृष्टान्तादवसेयः, स चायम् —
Page #209
--------------------------------------------------------------------------
________________
**exkKATA
अस्थि सुपसत्यसिरिभरहखित्तसिरीए निहेलणं कमलपुरं नाम नगरं । उप्पन्नमइपवंचा, नूणं जडसंगसियं । कमला । फमलं परिहरिऊणं, सच्छंद जत्थ निवसेइ ॥ १ ॥ तस्थारिवीरतिमिरनियरनिरायरणहरिवाहणो हरिवाहणो । नाम राया। जस्स पयावपयासं, असहंतो कुपुरिसुव स हरीवि। ससुरजलरासिमंदिरवासं अजचि न मुंचेइ ॥१॥ तस्स 8 सीलाइगुणपरिमलविजयमालई मालई नाम पाणपिया, तीए कुच्छीसरसीए रायहंसो नियवंसावयंसो असमाणदुद्धररिवीरकउरववावायणभीमो भीमो नाम महाकुमारो, तस्सापरिमियबुद्धिपचिणो बुद्धिलमंतिणो तणओ विण-2 याइगुणरयणमयरहरी मयरहरी नाम परममित्तो । अन्नया पभायसमए भीमकुमारो कुमारुव दढपइन्नो वयंसपरिय-5 रिओ रायसह पविसिय पिउणो परमभत्तीए पायपउमं नमसेइ, पिउणावि परमनेहनिम्भरमालिंगिऊण खणमुच्छंग-1 संठाठियं काऊण उप्पलदलसोमालपाणियलेहिं पायपउमं संवाहयतो भहासणे निवेसिय जाव अणुसासिज्जइ, ताघुजाण । पालएण कयपणामेण विनत्तो राया-देव! चंदारुविंदारयविंदवंदियपायारविंदो अरविंदो नाम मुणिंदो तुम्ह कुसु-11 माकरुजाणमलंकरेइ । एवं तन्वयणमायण्णिय राया हरिसभरनिन्भरंगो विइन्नपीइदाणो अणेगमंतिसामंतकुमारनाय-15 रपरियरिओ संपत्तो मुणिपासं । तओ विहिणा सुविहियमुणिजणसमेयं अरविंदनामधेयं मुणिरायं नमंसिय राया । निविठ्ठो । तओ गुरुणावि तप्पडिबोहणकए पारद्धा धम्मदेसणा,-तहाहि-माणुस्सखित्तपरजाइकुलस्सुरूवारुग्गाउसुमई समणुग्गहे य । सद्धाइ संजमसमागमणाणि लोए, चिंतामणिव दुलहे लहिउं जएह ॥१॥ देवगुरुधम्म-15
Page #210
--------------------------------------------------------------------------
________________
CASSAGAR
तत्तेहिं सुद्धरयणोवमेहि अणवरयं । जे भूसयंति अप्पं, परमा सोहा हबह तेसिं ॥२॥ निहोसदसणजुए, जो जइसावयवए सया धरइ । अणुहविय सुरनरसुहे स सिबसिरीए पिओ होइ ॥३॥ इय गुरुमुहकमलाओ धम्मुवएसरहस्सं सुणिय भीमकुमाराइसमेओ राया सम्मत्तरम्मं सावयधम्म पडिवज्जिय गुरुपए नमंसिय पासायमागओ । गुरुवि भवपडिबोहणथमन्नत्य विहरइ । एगया नियभवणासीणं बुद्धिमयरहराइवयंसभूसियपास सूरीण नाणाइगुणे पुणो पुणो वण्णयंतं भीमकुमारं नमिय पडिहारो विनवेइ-कुमारसेहर! पयंडनररुंडमालामंडियगलकदलो सुरूयो तरुणो एगो कावलिओ दुवारदेसडिओ तुम्ह दंसणं समीहेइ । तओ कुमाराएसेण तणवि पवेसिओ दिन्नासीसोसमुचियासणासीणो लद्धावासरो जोगिवरो रहम्मि भीमं पइ जंपइ-रायसुय ! कयदुवालसवरिसपुवसेवा भुवणक्योहिणी नाम विजा मए साहिया विजइ, तं संपइ कसिणचउइसीए उत्तरसेवाए साहिउमिच्छामि, तत्थ तुम साहसियसिरोक्यंसं उत्तरसाहगं काउमहिलसामि, न अवरेण सक्कसमेणावि ममेरिसमुवयारं काउं सक्किजइ, तो परोवयाररसिय ! पसिय मह मणोरहं पूरेसु । कुमारेणावि पडिचन्नं एयमत्थं सरतेण-याचमानजनमानसवृत्तेः, पूरणाय नत जन्म न यस्य । | तेन भूमिरतिभारयतीयं, न द्रुमैने गिरिभिर्न समुद्रैः ॥ १॥ तओ कुमारेण सो भणिओ-अज दिणाउ दसमे दिणे:
सा रयणी ता वसु नियं ठाणं, तओ जोगी भणइ-देव ! तुम्ह पासहिओ चेव चिहिस्सं, तेणऽवि अणुन्नाओ, सो |नियसुयसयासे सयणभोयणाइयं कुणंतो नाणाहिँ कलाहिं कुमार रंजतो चिट्ठइ, कुमारोवि तग्गुणरंजिओ बुद्धिमय-12
.
GAA%E
Page #211
--------------------------------------------------------------------------
________________
%ESAKAMACHAR
रहरं पइ जंपइ-वयंस ! एयस्स कावालियस्स अउच्चाओ नाणविन्नाणाइयाओ कलाओ दीसंति, जाहिं मणो| र चमकइत्ति, तओ मंतिपुत्तेण बुत्तं,-सामि ! मा पासंडिपसंसाए सम्मत्तं कलंकिज्जउ, जओ-मिच्छादिविनराणं
गुणकित्तणरयभरेण निन्भंतं । अह विमलं पिहु मलिणीहवेइ सम्मत्तवररयणं ॥ १॥ तओ कुमारेण भणियं-मित्त ! न विजमाणगुणवण्णणे सम्मत्तम्भसो, किंतु दक्खिण्णवसओ मए एयस्स किंपि पडिवनं कजं विजइ, तं च जहा तहा कायश्वमेव, भणियं च-छिजउ सीसं अह होउ बंधणं चयउ सधहा लच्छी। पडिवनपालणे सुपुरिसाण जं होइ त होउ ।। १॥ तओ एवं सुणिय मोणमलीणे मंतिपुत्ते रायपुत्तो पासंडिपसंसं न मुंचेइ, पत्ते य किण्हचउहसीदिवसे परियणदिहिं यचिय करकलियकरालकरयालो भूवालबालो रयणीए, अइभीसणे मसाणे तेण पासंडिणा समं । गओ । तत्थ जोगिणा मंडलमालिहिऊण मंतदेवयं नमिऊण कवडपडुणा सिहाबंधच्छलेण तं वावाइउकामेण जाव | उट्ठियं ताच कुमरेण संलत्तं-कावालिय! अलमेएण संभमेण, मज्झ नियसत्तं चेव सिहाबंधो किमयरेण ?, ताई कुणसु नियकज्जं भयवजिओ, तओ तप्पासे खग्गमुग्गिरिऊण ठिओ कुमरो, जोगिणायि चिन्तियं-मज्झ ताव सिहावंघमाया जाया निष्फला, तहावि एयस्स सीसं हढेण पित्तति विमंसिय गिरिवराणुगारं विगरालकेसं कूवसमाणसवणं करालकत्तियसणाहहत्थं रउद्दसइखोहियखोणिवलयं अइविरूवं रूवं तेण विउधियं, कुमरोवि तं तस्स दुधिलसियं दट्ठण सिंहुच अखुद्दचित्तो जाव खग्गं पउणेइ ताव जोगी घागरेइ-अरे बाल ! तुझ सीसेण अज्ज कुल
Page #212
--------------------------------------------------------------------------
________________
***
देविमविऊण मणोरहं पूरेमि, तओ कोवायंबिरनयणो निवनंदणो हकइ-रेरे पासंडिपास ! जणंगमायार ! वीसासविससियनरकयमुंडमालवयरेण सह तुह सीसं छिदिस्सं, तओ रोसाऊरिएण जोइणा तबहणत्थं मुक्का कत्तिया, भीमेणावि कत्तिया नियासिणा पडिखलिय तदंसदेसं हरिष आरुहिय चिंतियं-किमयस्स सीसमसिणा कप्पेमि , अहवा न जुज्जए मह एवं काउं, जब एस मह कहयि सेवं पडिवजह, ता जिण सासणुन्नई करिय अप्पाणं संसार-1 सागराओ तारेइत्ति मणोमाणसिएण कुमरो तं मुद्धाणंमि वज्जकढिणेहिं मुहिधाएहिं ताडे, तओ जोगीवि तं मारिउकामो जाव करयलजुयलेण गहिउमिन्छइ, ताय सो तस्स कण्णकूवविधरंतरे करकलियकरवालो भूवालबालो पविसिय वराहुब खरनहरेहिं पहरेइ, तओ जोई दुस्सहसवणवेयणावाउलिओ कडु रडतो कहंपि कण्णाओ करेण कुमरं चरणे धरिऊण कोहग्गिप्पलित्तगत्तो कंदुगंपिय गयणंगणे उक्खिवइ, तओ तं पुषकयपुण्णप्पभावेण भूमीय अपत्तं चेव कमलक्खा जक्खिणी रयणं व करसंपुडेण गहिय नियभवणं नेह । तत्थ य भीमो अप्पाणं सिंहासणद्वियं देवुध पिक्खिऊण किमियंति विम्हिओ जाय चिंतेइ, ताव कमलक्खा जोडियकरसंपुडा पुरओ ठाऊण विझवेइकुमार ! एसा विंझगिरिसमीववत्तित्तणेण पिंझाडवी, तीइ गुरुगिरिगुहागयं मणिमयमेयं मह भवणं, एयस्स सामिणी , कमलक्खा नाम अहं जक्खिणी, अज उण अट्ठावयपधए रिसहेसरपमुहे चउपीसवि जिणे पणमिय वलमाणा मयंतं कावालिएण गयणयले पक्खित्तं महियले अ निवडतं गहिय इत्थागया, ता संपयं मयणग्गिपलित्तगत्तं मं
*
%%
*
%
*
-%
*
Page #213
--------------------------------------------------------------------------
________________
| उल्हवेसु नियंगसंगमा गिरण | तभी बार्य दक्षिण कुमसे वागरे, देवि ! किंपाग फलासायणं व परिणामविरसेसु नरयगइगमणमूलमंतेसु धम्मियजण कुच्छणिजे को सचेयणो विसएसु रमद ?, जओ भणियं - बिसयविसमोहि -- याण, काममहागयपणट्ठसत्ताणं । होइ पडणं नराणं, अवस्स बहुवेयणे नरए ॥ १ ॥ अयि खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अणिगमसुक्खा, । संसारमुक्खस्स विपक्खभूया, खाणी अणत्थाण उ कामभोगा ॥ १ ॥ एएस बहुसो सेविएसुवि न कयावि तित्ती होइ, भणियं च न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णयत्मैव, भूय एवाभिवर्द्धते ॥ १ ॥ तम्हा असुइमए सत्तधाउपिच्छिले मह दडुकलेवरे तुह दिवदेहाए रायहंसिय कमाउलनयरनडलसलिले अमिरुई काउं न जुज्जह, अओ मुंचसु विसएस गिद्धिं, कुणसु जिणनाहवयणे बुद्धि, इय तचयणपीऊसपाणगलियविसयपिवासा जक्खणी विन्नवेइ - कुमार ! मह तुह पसायाओ विगयकामाए सुलहा चेय परभवे सुगई, अओ तिहुयणजणपुज्जणिज्जो जिणवरो चेय मह मणे रमउ देवो, सुसादुणो गुरुणो य । इत्थंतरम्मि कुमरो महुरज्जुणिणा सुयं गुणिज्जमाणं सुणिय देविं पुच्छर - केसिमेस सवणपिऊसमाणसरिसो महुर - झुणी ? साथि भणइ - निवनंदण ! इत्थ मुणिणो चाउम्मास खचणधरा परिवसंति सज्झायज्झाणनिरया । अह कुमरो चिंतह - सुदु जायं, जं इत्थवि मे सुसाहसामग्गी, अओ एसा आवयावि मह महसवसमा संचुत्ता, तओ तेसिं पासे । रयणिसेसं समइवाहेमित्ति चिंतिय देविमम्भत्थिऊण कुमरो तेसिं समीयं गओ । देवीवि चिंते- पभायसमए मए
Page #214
--------------------------------------------------------------------------
________________
सपरियणाए साहवो वंदेयवत्ति कुमरोवएस मणे सुमरंती तत्थेव चिट्ठा, रायसुओवि गुहामुहनिषिद्धं सूरिं नर्मसिय लद्धधम्मलाहो उवविसिय पुच्छइ भयवं ! कहमिमीए अभीसणार असणाइबिरहियाए अडवीए तुम्हाणमबट्टाणं १, तओ जाव गुरू किंपि पडिभण, ताब कुमरेण गयणंगणाउ उयरंतो कज्जलसामलो अइविसालो जमदंडाणुगारो रक्तचंदणरसविलिन्तो एगो भुवदंडो साहूणं पुरओ महीए पडिय कुमारखग्गं मुट्ठिए गहिय नहयले उप्पयंती दिट्ठो, तओ भीमो संजायकोउहलो ममि वीमंसेइ - कस्स एस भुओ ? किं ममासिणा करिहित्ति उट्ठिऊण गुरुं पणमिऊण हरि कालियनागं विज्जुक्खित्तकरणेण तं मुयमारुहिय गण गण्छतो सचराचरं धरायल | पलोयंतो एगाए अइत्रियडाए महाडबीए कालियाभवणन्भंतरे महिसवाहिणिं रुंडमालामंडियं एगबाहुरहियपुचपपरिचियकावालिययामकरगहियएगपुरिससमीयं कालियादेवि पास, तओ स भुयदंडों कुमारमुत्तारिय काषालियस्स वग्गं दाऊण दक्खिणखंधे लग्गो, तओ भीमो विचिंतेह-एस पासंडियपासो किं करिस्सर ? इमस्स करग - हियकेसपासस्स पुरिसस्स ? तो पच्छन्नो चेव एयस्स विलसियं पलोएमि, पच्छा जं करणिज्जं हविस्सद्द तं करिस्सामित्ति कवालियो पुट्ठिदेसंमि टिओ निवसुओ । अह पासंडीवि तं पुरिसं पर साहिखेवमुलवर - अरे ! सुमरसु इट्ठदेवयं पडिवज्जसु किंपि सरणं, एएणासिणा तुज्झ सीसं छिंदिय कालियाए देवीए पूयं रइस्सं, तओ सोवि नरो | जंपर - भो दुइकावालिय ! मज्झ पसत्यासु अपसत्थासु य अवत्थासु सुमरणिजो करुणारससायरो भयवं जिणवरो,
Page #215
--------------------------------------------------------------------------
________________
4
तहा केणवि पासंडिपासेण भोलविय कहिपि नीओ कुलसामी भीमकुमारो य मह सरणमसरणस्स, तओ सहासं जोई तं पड़ जंपइ- रे यराय ! तुझ पहू मह भएण काउरिसुब पल्लाणो कहं सरणं होही ?, संपर्य कालियाए मह, पुरो कहियं- स तुह सरणदाया विंझाडवीए सेयभिक्खूणं पासे चिट्ठइ, तस्स एसो असी, तस्स ठाणे वराय !! तुझेव संपइ सीसं लिंदिस्सं, तो ताणमन्नुन्नमालायमायण्णिय भीमो भीमभीउडिवियडभालयलो चिंतेइ-हा कहमस दुरप्पा मम पाणसमाणं मिनं सुद्धिमयरहरं रिडनेद ?, तमो नमुलहियपोरिसो कुमरो त हक-रे पाव पासंडियाहम ! संपयं सजो होहिही, एस ते सीसं लिंदेमित्ति, तघयणं सुणिय सम्भतचित्तो जोई तं नरमुज्झिय कुम-14 रसम्मुहं खगमुग्गिरिय धावेइ, भीमोवि दुवारकवाडयाएण तस्स कराओ करवालं पाडिय दाहिणकरे तं गहिय । वामहत्थेण केसेस गहिय कालीए पुरओ पाडिय हियए पायं दाऊण जाव कावालियसिरं लुणिही ताव काली अंतरे ठाऊण भणइ-हे वीरसेहर ! मा एयं मम वच्छलं मारेहि, जओ एएण मज्झ सत्ताहियसएण नरसिरेण पूया । निम्मिया, अज उण अट्ठत्तरसयपूरणमेएण सिरेण करिय संतोसिहिही, तोऽहं पयडीहोउण जाव सिज्झिस्सं ताव वीराहिवीर! तुमित्थागओ, तो तुहासमसाहसणऽहं तुट्ठा, वरसु वरं, भीमोवि वागरइ-जइ सम्मं मम वरं देसि, ता तुमं तिगरणसुद्धीए सधजीवाणं मारणनिवारणं कुणेसु, तहा-करुणामयं जिणमयं, जइ पुर्वि सेवियं हवे तुमए । ता कुच्छियदेवभवे, एरिसए नो पडिज्वासि ॥ १॥ तम्हा चय जीववहं, तुह भिचा अवि हयंतु दयनिरया।
NEY
Page #216
--------------------------------------------------------------------------
________________
अपभाषण, उसानं परतु सम्म || २ || तओ अजपभिरं मए जीवा अन्तणो जीga रक्खेयबत्ति भणिव तिरोहूया कालिया । अह पणामपरं मंतिसुयमालिंगिय भीमो पुच्छह-मित्त ! कहं तुममेयल्स दुट्ठचिट्ठियं मुणंतोवि वसे पडिओ ?, सोवि साहइ - सामि ! मुणेसु, अजेव रयणीए पढमे जामे तुम्ह बासभवणं सुन्नं पलोइय पिया पाहरिए बाहरह-रे तुम्ह सामी अज्य केण हेउणा इत्थ न पलोइजइ ?, तेवि ससंभ्रमं भणति - जहा केणावि अम्हे जागंताबि मुसिया, तओ सधेवि पलोइउं लग्गा, न कत्थवि तुम्हे पत्ता, तो गंतूण पिउणो पुरओ निवेदयं देव ! केणवि कुमारो अवहरिओ परं न नजः । तओ राया सवतेउरसहिओवाउलीहूओ पलविडं लग्गो, पुरजणो य, तम्मि समए पत्तस्स गतं संकमिय कुलदेवयाए संलत्तं - महाराय ! मा अधिरं कुणेसु, तुह नंदणो पावेण जोहणा उत्तरसाहगमिसेण तस्स सीसं गहिउकामेणावहरिओ, पुण्णष्पभावेण तओ नीओ कमलक्खाजक्खिणीए नियम - वणे, थोत्रदिणेहिं चैव महाविभूइए आगंतूण तुम्ह नयणे आनंदिहित्ति जंपिय गया सहाणं देवी । अहं पुण तषयणसंवायणनिमित्तं उवस्सुई गहिउं सगिहाओ निग्गओ, तओ केणवि पुरिसेण वज्जरियं तुह कज्जसिद्धी झत्ति होउत्ति, पत्थर वस्सुवयणसवणरंजिओ जान चलिओ सगिहाभिमुहं, तांत्र नहंगएण एएण जोइणा उप्पाडिऊण इहाणीओ, पुण्णवसेण उण तुम्हाण मिलिओ, अओ एस कवाली परमोवयारी मज्झ ता एयं धम्मोपसदाणेण उबगरेसु । तओ जोईवि जोडियकरसंपुडो भणइ - कुमार ! जो कालीए जीवदया परिपालणरम्मो धम्भो अंगीकओ,
Page #217
--------------------------------------------------------------------------
________________
सुचिय मएवि पडिवन्नो, अओ बरं तप्परूपगो जिणो देवो मे सरणं, परमोवयारकारी भीमकुमारो चेव सामी होउ, एवं ते जाव परुप्परं संलवंति ताव सूरे उइए घोरकरो करी जवक्खो नाम तत्थागंतूण सुंडादंडेण समित्तं कुमारं उप्पा-2 डिऊण नियखंधे आरोविय कालीभवणाओ नहयले उप्पइऊण एगस्स सुन्ननयरस्स दुवारे मुत्तूण सयं कहिंपि गओ। तओ भीमो मित्तं तत्थेव मुत्तूण सयं सुन्नपुरमझे वच्चंतो मा मं मारेहति विरसं रसंतं अइसुरूवं एग पुरिसं । वयणकुहरे धरतं नरसिंहरूवं जीवं पिक्विय समुप्पन्नकोउगो कारुण्णरसपूरियंगो तं पइ जंपइ-मुंचसु एयं नरव
रायं, न जुजा भवारिसाण सुपरिसाणमेवमकिच्चं काउं, तओ सो मणागमुम्मीलियविलोयणो कुमारं दद्ण विहै गयकोहुध त नरं मुहाओ गहिऊण चलणहिट्ठओ ठवित्तुं जंपिउं लग्गो-भो भह ! मए सत्तदिणच्छुहिएण एवं भक्खं है,
लद्धं, कहं चएमि १, कुमारोवि वागरेइ-भाविभद्द ! कयविक्कियकाओ देवुष तुमं लक्विजसि, देवा य ओयाहारिणो । हति न कवलाहारिणो, जओ भणियं-"ओयाहारा मणभक्खिणो य सधेवि सुरगणा चेव । सेसा हवंति जीवा, लोमाहारा मुणेयवा ॥ १॥" ता एयरस घरायस्स मरणभयविहुरियस्स सचदाणप्पहाणं देसु अभयदाणं, जओजो जलहिबिंदुमाणं, जाणइ गयणमि रिक्खपरिमाणं । सो अभयदाणपुण्णं वण्णेउं सक्कए नन्नो ॥ १॥ जीववह-11 पावेण य दुग्गदुग्गइदुक्खाई बहुसो अणुवइ जीवो । भणियं च-"पाणिवहो दुक्खफलो, दुक्खणुबंधी भयावहो । |घोरो । नरयाइतिक्खदुक्खाण कारणं एस खलु पढमो ॥१॥ अइतत्ततउयरसमसकुहियवेयरणीपाणि जीवा ।
% ANAYAK
Page #218
--------------------------------------------------------------------------
________________
विरसं रसमाणा पाणिधायफलओ पवर्जति ॥२॥ करवत्तदारणं सत्थ-घायणं कुंभिपाडणं नरए । असिवत्तछेयणं मूल-13
यणं जीवधायाओ ॥ ३ ॥ खरकाससाससोसाइ-सोसिया माणुसावि दीसंति । अप्पाउया उ विच्छोहियाउ ते । जीववहफलओ ॥४॥ जारिसया नियदेहे, पीडा हणओ व भारओ वावि । तारिसयावि परस्स य, सत्तवहो तो न कायधो ॥ ५॥ तओ सोऽवि करुणारसपूरियंगो भीमं पड़ जंपइ-सञ्चं चेव तुम्हाण वयणं, परमहमणेण दुरप्पेण पुरा अश्वत्थं कयस्थिओ, तेण वारसहस्संपि चन्त्रिाणिमिणा रोमो पद हिगयायो न उसरइ, अओ बहुकयत्थणापुर्व वावाइस्सामि, तो भीमेणुत्तं-- अणुययारीवि उवयारसारं मुणंतेण भवया एस मुत्तधो, जओ-उपकारिणि बीतमत्सरे वा, सदयत्वं यदि तत्र कोऽतिरेकः १ । अहिते सहसापराधलब्धे, सदयं यस्य मनः सतां स धुर्यः ॥१॥ इय अणुसासिओवि तं पुरिसं मारणत्थं पुहिए ठाविय भीमकुमारस्सवि गिलणत्थं कूवविवराणुगारं मुहं पसारिय जाव धावेइ, ताव कुमरेण चरणे गहिय सिरउवरि चकंव भामिजतो सुहुमसरीरो होऊ नीसरिय अहिस्सो होऊण तप्पोरिसरंजिओ तत्थेव चिट्ठइ, तओ पत्तजीविएण तेण नरेण सह तदिन्नवाहू निवसुओ नयरस्स घरसिरि पिच्छंतो कोऊगेण रायभवणं पविसेइ । तत्थ स सत्तभूमियपासायसिहरे पत्तो समाणो निवनंदणो सायरं सागयभगिरीहिं पंचालियाहि दिन्नासणे पुरिससहिओ जाव उययिसइ, ताय नहंगणाओ पहाणभोयणाइसामग्निं पुरओ उन्नं पासइ, तत्तो पंचालियाहिं पहाणत्यं विनत्तो कुमरो वागरेइ-मम मित्तं पुरदुवारदेसे चिट्टइ, तेण विणा किंपि
Page #219
--------------------------------------------------------------------------
________________
करणिजं न करेमि, तओ ताहिं तक्खणा चेव सोऽवि समाणीओ, पहाविओ मित्तेण समं कुमारो, से मेहुराहारेण -
भोइओ य, भीमोवि जायकोउहल्लो दुगुल्लपडिछन्ने पलंके जाव चिट्ठा ताव कयंजली पुरो ठाउं एगो सुरो विनवेइ-18 है। कुमर? तुम्ह परक्कयेणाई रंजिलो ता बरतु बरं, तो भोपि तं वागरेइ-जह तुमं तुट्ठोऽसि, ता कहेसु को तुम,
को अवयारो ? किंनिमित्तं पुरं सुन्नं संजायं ?, तओ सुरो भणइ-कुमर ! सुणसु एवं सरूवं, तहाहि-कणयपुरं नाम एयं नयरं, तत्थ कणयरहो राया एस जो तए मारिजंतो रक्खिओ, तस्साहं चंडो नाम पुरोहिओ पगईए कडुय-18) भासी अकारणरोसणो, तेण मझोपरि सबोऽवि पुरजणो वेरमुबहइ, न य कोवि मित्तत्तणं पडिववइ, एस रायावि, कण्णदुबलो अवियारियकजकारी य, अन्नया केणावि मज्झ वेरिणा एस एवं युत्तो जं-तुम्ह पुरोहिओ डंपीए समं]] पलितो, सोऽपि तचयणसवणाणंतरमेव जुत्ताजुत्तमवियारिय दिवसुद्धिं मग्गंतोवि सहसा सणेण वेढिय तिल्लेण| छंटाविय कडुयमारडतो पज्जालिओ, तओ कयनियाणो मारि सबगिलनामओ रक्खसो जाओ, तओ मए सुमरियपुबवेरेण सयलंपि पुरलोयं तिरोहिय रुहवं नरसिंहरूवं विउधिय जाव एस विडंबिउभारद्धो ताव तए करुणा। रसरंजिएण नियपोरिसमुक्करिसं पयासंतेण मोइओ, तओ तुम्ह गुणविम्एिण मए अहिस्सेण दिघसतीए परमभ
तीए मज्जणभोयणाइ उक्यारो एस कओ, पयडिओय नयरलोओ, ता पसिय समंतओ दिट्ठिपयागेण पुरं कयत्थी-1 करेसु, तओ कुमरस्सवि सञ्चओ पुरं पलोयंतस्स गयणाओ उवयरंतो नयरगोउरदुवारे चारणसमणो सुरविरयइय
Page #220
--------------------------------------------------------------------------
________________
कणयपंकयासीणो दिद्विगोयरं गओ । तन्नमसणथं भीमो मित्तसम्बगिलकणयरहनायरजणसमेओ गओ, मुणिवरं नमिऊण उचियट्ठाणे उयविसिय इय धम्मदेसणं सुणेइ-क्रोधः सन्तापकरः सर्वस्योद्वेगकारकः क्रोधः । वैरानुषकजनकः, क्रोधश्चायं सुगतिहन्ता ॥ १ ॥ तओ भो भवा ! जब सिवपुरगमणं बंछह ता सबहा अणत्थमूलं कोई चएह, उघसमरम्मे जिणधम्मे पयत्तह, इय सुणिय सवगिलो मुणिं नमिय भणइ-भयवं! अज्जप्पभिइ कणयरहनरिदेण सह मए चत्तो कोहो, एसोवि भीमकुमारो मए गुरुबाराहणीओ, जेणेरिसाओ अकजाओ नियत्तिओम्हि 18 एयंमि समए तत्थ गलगजिं कुणतो एगो गयवरो आगओ, तं रुहरसपिव सक्खा पिक्खिय सहा महाखोभमुषगया, तो भीमो तं बप्पुकारिय धीरवेइ, सोऽवि हत्थी हत्थं संकोइय पयाहिणातिगेण सपरिवारमणगाररायं । पणमेइ, तओ तबुत्तंतं मुणी बागरेइ, एस महाजक्खो हत्थिरूवधरो कालियाभवणाओ भीमं नियपडिपुत्तयकणयरह-६ रखणत्यमाणीय संपइ नियनयरनयणकए उच्छाहेइ । इय मुणिवयणमायन्निऊण करिरूवं परिहरिय भासुरसुंदीच-18 लिरकुंडलाहरणो स जक्खो जाओ, तओ भणइ-भयवं! एवमेव जहा तुम्हेहिं वुत्तं, परं विन्नवणिज्जमिमं सुणेह-जं.
अहं पुषभवे सम्पत्तसम्मत्तोवि कुलिंगिसंसग्गाओ दूसियदसणो हृद्धि अप्पड्डिययंतरेसु जक्खो जाओ, तम्हा पसिय, श्रीमइ सुविसुद्धं सिद्धिसिरिवसियरणं सम्मदसणमारोवेसु । तओ कणगरहरक्खसाइहिपि विनत्तं-भयवं ! अम्हाणपि
एयस्सेय संमत्तपडिवत्ती होउ, तओ गुरुपायमूले सधे सम्मत्तं पडिवज्जंति । भीमोवि कुलिंगिसंथवाइयारं सम्म
Page #221
--------------------------------------------------------------------------
________________
मालोइय मुणिदं वंदिय तेण परियणेण परियरिओ कणगरहरायपासायं पत्तो । तओ सामंताइएण कणगरहेण रण्णा विन्नत्तो निषपुत्तो- कुमार ! रज्जं जीवियं रिद्धीओ सम्मत्तसम्पत्तीओ य जं मए लद्धाओ स समग्गोवि तुज्झ पसायदुमंकुरो, तम्हा एस किंकरजणो कत्थवि कज्जे बावारिय अणुग्गहेयबो, कुमारोदि तं पह जंपर - जीवा स सुहासुहं सकम्मवसओ अणुहवंति, नवरमन्नो निमित्तमित्तमेव होइ, परं तए एसो अत्थो नियमेव कायो- "साहम्मियवच्छले, जिणवरसुस्साडुसेवणे सययं । परहियकरणे सम्मत्तपालणे चेव जयचं ॥ १ ॥ " तओ कथंजलिउडो सपरियणो राया विन्नवद्द - कुमार ! जह तुम्हे इत्थ कइवयदिणे चिट्ठेह ता जिणधम्मकिरियासु कुसलो हवेमित्ति सुणिय जान भीमो पडिवयणं भणिउं लग्गो ताव डमडमंतडमरुयसद्दरुद्दा काषालियसमेया उल्लसिरबीसमुयदंडा कालिया देवी तत्थागंतॄण कुमारं नमिय तद्दिन्नासणे उवविसिय एवं कहिउमादत्ता - तया तुम्हे हत्थिणा अवहरि - श्रमाणे जाणंतीवि परिणामसुंदरं सुहविचागं मुणिय न तुम्ह सगासमलीणा, संपयमहं कजविसेसेण तुम्ह नयरं गया, तत्थ तुम्ह मायापियरी पोरलोयसमेया तुह विरहसायरनिमग्गा भए तुम्ह चरिय कहणहत्थावलंवणदाणेण समुद्ध रिया, किंच- अहुणा कयजयउवयारो समितो तुम्ह पुत्तो कणगपुरे चिट्ठद्द, दिनदुगमज्झेऽवस्समाणेमि तुम्ह पा - संमि इ पन्नं काऊणमागया । कुमरोवि तत्रयणं सुणिय जाव पत्थाणुम्मुहो जाओ, ताव गयणे भेरिभंभाइवाइत्तसो समुहसिओ, तयणंतरं विमाणपरंपरामंज्झठिए महाविमाणे कमलवयणा पलोइया एगा सुरी भासुरसरीरसिरी,
Page #222
--------------------------------------------------------------------------
________________
अहो किमेयंति रक्खसो सत्थं गहिय उटिओ, जक्सोवि करयले मुग्गरमुल्लालयतो सजीहूओ, कावालियकलिया है कालियावि पयडियाँदेत्तकत्तियाइपहरणा जाया सावहाणा, कुमरो उण असंभंतचित्तो जाव चिट्ठइ, ताव जय जीव चिरं नंद हरिवाहणनरिंदनंदण ! इय भणंता देवा कमलक्खाजक्खिणीए आगमणं निवेयंति सावि विमाणाओ उयरिऊण कुमरं नमिय तदिन्नासणे उवविसिय एवं ययासी-साहम्मिय ! तया मम संमत्तं दाऊण विझगुहाए सूरिपासे तुम्हे ठिया, तो जाए पभाए अहं सपरियणा मुणिंदपासे गया, तत्थ तुम्भे न पलोइया, तओ ओहिना-18 पण इत्थ मए मजणभोयणाइ कुणमाणा तुम्हे दिट्ठा, तत्तो कजंतरेण खलिया इयाणि पुण पुण्णजोगेण सुम्ह। | मुहकमलं पलोइयं । तओ जखेण पहाणं विमाणं रहऊण कुमरो विनत्तो-सामिय ! आरुहसु इत्य विमाणे, जहा! कमलपुरे जाइज्वइ । तो भीमो उद्रिय कणगरहरायं विणयपरं तमि चेव नयरे ठाविय मंतिसुयसमेओ चडिओ विमाणे, तस्स पुरो हरिसुकरिसेण देवा देयंगणा य नचंता तुरगुत हिंसंता मयगलुब्ब गुलुगुलंता भेरीभंभापमुहपंचसहनिना-ई एण गयणंगणं परिपूरयंता निमेसमित्तेण पत्ता कमलपुरासन्नगाम, तत्थ जिणभवणे पूर्व काउं कुमारो पविट्ठो, जक्खाईहिंपि दिन्नो समहत्थो पडुपडहतालकंसालमुयंगझलरिमेरिढक्काबुक्कत्रंयकाभिइवाइत्तनिनायपुरस्सरं, तम्मि? समए तहा तेसिं नाओ समुल्लसिओ जहा अत्थाणमंडबसंठिएण राइणा सकन्नेहिमायन्निओ, तत्तो राया मंतियणं । बुच्छइ-अज्ज किं कस्सवि मुणिणो नाणमुप्पन्नं ? अहवा नयरे कोऽयि महूसयो, जे एस पंचसहो सुणिजइत्ति
Page #223
--------------------------------------------------------------------------
________________
रण्णा वृत्ते समीवगामसामी आगंतूण रायं नमिय विन्नवेद-देव ! देवदेवीगणजुओ तुम्ह सुओ अम्ह गामे समागओ जिणभचणे पूयं कुणमाणो समित्तो चिह तं मणिय राया तस्स सर्व्वगाहरणाणि दाऊण पडिहारं भणेह - आइससु सामन्ताइणो जहा समग्गसामग्गीए कुमरस्स संमुहं गम्मद । तओ सोहाrयं काऊण पभायसमए सपरियणो भूधणो तस्संमुहं गंतूण पिच्छइ सक्कमिव इंतं तणर्य विमाणट्ठियं सोऽवि उयरिऊण जणणिजणयाणं पयपडमं नमसइ, पिउणावि आनंदभरनिब्भरमालिंगिऊण कुमारो मंतिपुत्तजुत्तो करिवरसंघमारोषिऊण मंहसनपुरस्सरं धयलहरं नीओ, भुत्नुत्तरं पिउणा भीमो वृत्तंतं पुच्छिओ मंतिपुत्ताओ कहावेर, इत्थंतरे उज्जाणपालएण अ| रविंदमुणिंदागमणं विन्नत्तो राया, तबंदणत्थं पत्थिवोचि भीमाइपरियणपरिवुडो गओ नियउज्जाणे, तत्थ मुणिवरिंद चंदिय उचिट्ठाणे निविट्ठो, भगवयावि धम्मदेसणाए अणुग्गहिओ, तओ राया संसारुचिग्गमाणसो भीमं रज्जे ठविय महरिसिपासे दिक्खं गहिय सुहज्झाणाणेलण कम्मिंधणं दहिय संजायकेवलनाणो सिवं पत्तो, भीमनारदोवि चिरं जिणसासणं पभाविय जायवेरग्गो पुत्ते रजभारमारोविय गहियपवज्जो निट्ठवियअनुकम्मो सिवसिरीए आलिंगिओ । भीमस्स एवं चरियं सुणित्ता, पासंडिसंगं सययं चएह । विसुद्धसम्मत्तविभूसियंगा, जहा तुमे सिद्धिसिरिं वरेह ॥ १ ॥ मिध्यादृष्टिप्रशंसायां भीमकुमारकधा । चतुर्थ मिध्याप्रशंसारूपं दूषणमुक्त्वा पञ्चमं मिध्यादृष्टिपरिचयलक्षणं दोषं गाथाचतुर्थपादेनाह
Page #224
--------------------------------------------------------------------------
________________
*
**
परिचयकरणं तु संथवणं ॥ ३०॥ व्याख्या-तैर्मिथ्यादृष्टिभिरेकर संवासार परसालापादिजनितः परिचयस्तस्य करणं तु संस्तवनमिति । एकत्र-18 वासे हि तत्प्रक्रियाश्रवणावलोकनयोदृढसम्यक्त्वस्यापि दर्शनभेदः सम्भाव्यते, किमुत मन्दबुद्धेर्नवधर्मस्य ?, अतस्तत्संवोऽपि सम्यक्त्वदूषणमिति गाथार्थः ॥ ३० ॥ भावार्थस्तु सुराष्ट्रवासिश्रावकदृष्टान्तादू ज्ञेयः ॥
स चायम् देशे श्रीमत्सुराष्ट्रायां, सईराष्ट्रविभूषणे । कोऽपि सुश्रावको जज्ञे, सम्यग्ज्ञानादितत्त्ववित् ॥ १॥ दुपापभिक्षे दुर्भिक्षे, प्रवृत्ते तत्र दैवतः। सोऽन्यदा बौद्धसार्थन, प्रतस्थेऽवन्तिमण्डलम् ॥ २॥ स शाक्यैरोच्यतान्ये-18 घुरस्माकमुपधिं यदि । मार्गे वहसि तत् तुभ्यं, दद्महे भोजनादिकम् ॥ ३॥ तद्वचः क्षुधितः सोऽङ्गीकृत्य तद्भा|ण्डभृत्पथि । ब्रजन्नश्मंश्च तद्भावभावितात्माऽभय अशम् ॥ ४ ॥ सौगते शासने प्रीति-मतीव दधतोऽस्य तु । मार्गे यातः समुत्पेदे, रोगोऽसाध्यतमस्तनौ ॥ ५॥ अक्षमः सह सार्थेन, गन्तुं पथि स तस्थिवान् । गैरिकारक्तवस्त्रे-18
गा-च्छाद्य तं सौगता गताः ॥ ६ ॥ सोऽपि दूषितसम्यक्त्वो, रोगतः पञ्चतां गतः । यक्षीभूयावधिज्ञानं, प्रायुक्ता- व्यक्तचेतनः ॥ ७ ॥ मया पूर्वभवे किं किं, कृतं सुकृतमद्भुतम् ? । येन प्राप्तेदृशी यक्षपदवी सम्पदोज्ज्वला ॥८॥ रक्तेन वाससाच्छन्नं, तदा स खकलेवरम् । मार्गे दृष्ट्वा बहिदृष्टिहृद्येवं पर्यभावयत् ॥९॥ अनुभावन भिक्षुणां, लब्धा देवश्रियो मया । तन्वेऽहमपि माहात्म्यमतोऽमीषां हि शासने ॥ १० ॥ वटवासी स यत्रामी, भिक्षवो
***
***
Page #225
--------------------------------------------------------------------------
________________
भुञ्जते मठे । तत्र कङ्कणकेयूर - मुद्राभिर्मण्डितं करम् ॥ ११ ॥ प्रकटीकृत्य शाक्येभ्यो ददानो मोदकादिकम् । समस्तं कृतवांलोकं, सादरं बौद्धशासने ॥ १२ ॥ युग्मम् । तत्प्रभावमदोन्मादप्रोल्लण्ठाः शठचेतसः । अपनिन्द्यं तु निन्दन्ति, भिक्षत्रो जिनशासनम् ॥ १३ ॥ किमन्यैदर्शनैर्लोकाः !, सेवध्वं शाक्यशासनम् । यत्र देवा अपि सदा, सेवाहेवाकशालिनः ॥ १४ ॥ एकदा केऽपि सूरीन्द्रा, विद्यासिद्धा वसुन्धराम् । विहरन्तः समाजग्मुरुज्जयिन्यां महौजसः ॥ १५ ॥ श्राद्धैस्ते बौद्धवृत्तान्तं ज्ञापिता ज्ञानभानवः । प्रैषिषन् शिक्षयित्वेति, गीतार्थी द्वो महामुनी ॥ १६ ॥ सौगतानां मठे हस्तो, यदा निर्याति दैवतः । तं विधृत्य स वक्तव्यो युवाभ्यामुच्चकैरिदम् ॥ १७ ॥ अहो बुध्यख बुध्यख मा मुख गुह्यकोत्तम ! । स्मर पञ्चनमस्कारं, पाथेयं शिववर्त्मनः ॥ १८ ॥ मठायाती यती बौद्धैर्निमध्येतां मदोद्धुरैः । अन्तःप्रविष्टौ तौ हस्तमदा च विनिर्गतम् ॥ १९ ॥ निरुध्य हस्तं तौ व्यक्तमवक्तां गुरुवाचिकम् । तदाऽऽकर्णनतो यक्षः, प्रत्यबुध्यत तत्क्षणात् ॥ २० ॥ अचिन्तयत्र हा धिग्मां यस्य मे जिनशासने । विज्ञस्यापि कथं मोहोऽभूमिध्यादृष्टिसङ्गतः १ ॥ २१ ॥ आविर्भूय ततो यक्षः, सौगतांस्तदुपासकान् । अपरानम्युवाचोचः, श्रूयतां भो ! वचो मम ॥ २२ ॥ अन्ये दर्शनिनः सर्वे मिथ्यारूपाः प्रकीर्त्तिताः । तथ्यमेकं तु विज्ञेयं, श्रीजिनेश्वरशासनम् ॥ २३ ॥ तो मिध्यादृशस्त्यक्त्वा श्रयध्वं जिनशासनम् । यथा करतलक्रोडीस्यात् श्रीः स्वर्गापवर्गयोः ॥ २४ ॥ इत्युदीर्य ततो गत्वा, सूरीन्नत्वाऽतिचारजम् । पापमालोच्य जैनं स मार्गमुद्भाव्य
Page #226
--------------------------------------------------------------------------
________________
२%
%
जम्मिवान् ।। २५ ॥ निपीय केऽपि तद्वाक्य-परन्दं मधुपा इव । श्रीमजिनमतोद्याने, जगुरईद्गुणावलिम् ॥ २६ ॥ |श्रुत्वा सुराष्ट्राषणिजश्चरित्रं, कुलिङ्गिसङ्गं सजताशु भव्याः ! । येन ध्रुवं दर्शनशुद्धिमाप्य, खर्गादिसौख्यैः सुहिता | भवेयुः ॥ २७ ॥ मिथ्याष्टिपरिचये सुराष्ट्राश्रावककथा । 8 इतिश्रीरुद्रपलीयगच्छगगनदिनकर श्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसमतिकावृत्ती
तत्त्वकौमुदीनाम्न्यां शङ्कादिपञ्चदूषणखरूपनिरूपणो नाम पञ्चमोऽधिकारः । पञ्चमं शतादिदूषणाधिकारमुक्त्वा षष्ठं । प्रभावकाधिकारमाहसम्मईसणजुत्तो, सइ सामत्थे पभावगो होइ । सो पुण इत्थ विसिठ्ठो, निदिट्टो अट्टहा सुत्ते ॥ ३१ ॥
व्याख्या-'सम्यग्दर्शनयुक्तः' अतीचाररहितसम्यक्त्वसहितः सामर्थ्य विद्यमाने-तत्तलब्धिविशेषसबलत्वे 'प्रभावकः' श्रीजिनशासनप्रभावनाप्रवीणधिपणो 'भवति' जायते, स पुनरत्र सूत्रे जिनप्रणीतसिद्धान्ते 'विशिष्टः' प्रोलसज्ज्ञानादिगुणैः प्रकृष्टोऽष्टधा-अष्टभिः प्रकारैनिर्दिष्टः-कथित इति गाथार्थः ॥ ३१ ॥ तानेवाष्टौ भेदान्ड स्पष्टयन्नाहपावयणी धम्मकही वाई नेमित्तिओ तवस्सी य । विजा सिद्धो य कवी, अद्वैव पभावगा भणिया ॥३२
Page #227
--------------------------------------------------------------------------
________________
व्याख्या-प्रावनिक एकः, धर्मकथिको द्वितीयः, यादी तृतीयः, नैमित्तिकश्चतुर्थः, तपसी पञ्चमः, विद्यावान् षष्ठः, सिद्धः सप्तमः, कविरष्टमश्चेत्यष्टौ ॥ ३२ ॥ प्रभावकस्वरूपं गाथापूर्वार्द्धनाह
कालोचियसुत्तधरो, पाक्यणी तित्थवाहगो सूरी। व्याख्या-'कालोचियत्ति' काले-सुपमदुष्पमादिके उचितं-योग्यं सूत्र-सिद्धान्तं श्रीपुण्डरीकश्रीगीतमादिवद्धरतीति कालोचितसूत्रधारः 'पावयणीत्ति' प्रवचन-द्वादशाङ्गं गणिपिटकं तदस्यास्तीति प्रवचनीयुगप्रधानागमः यस्मा
न्मुक्तिमार्गमिच्छुभिः प्रवचनोक्तपरिशीलने यतनीयं, यदागमः--"जम्हा न मुत्तिमग्गे, मुत्तूणं आगमं इह पमाणं । ED विजइ छउमत्थाणं, तम्हा तत्थेव जइयवं" ॥१॥ "तित्यत्ति' तीर्थ चतुर्विधः श्रीसङ्घस्तस्य वाहका-शुभे पथि E प्रवर्तकः “सूरिः” आचार्यः स्यादिति गाथापूर्वार्द्धार्थः ॥ आद्यं प्रायचनिकखरूपमुक्त्वा द्वितीयं धर्मकथिकखरूपं गाथोत्तरार्द्धनाह
पडिबोहियभव्वजणो धम्मकही कहणलद्धिल्लो ॥ ३३ ॥ व्याख्या-'पडियोहिय'त्ति प्रतिबोधिताः-मिथ्यात्वनिद्रामुद्रिताः सम्यगज्ञानभानुप्रकाशेनोजागरिता भन्याः-से-12 मत्स्यन्तो जना-लोका येन स प्रतियोधितभव्यजनः । ननु यदि भव्या मुक्तिगामिनस्तत्किं समसमयं शिवं न बजेयुः१,15
Page #228
--------------------------------------------------------------------------
________________
सत्यं, सामग्र्यभावान्न निवृत्तिमासादयन्ति यदुक्तं " सामग्गिअभावाओ, चवहारियरासिअप्पवेसाओ । भवावि ते अणंता, जे मुक्खसुहं न पायंति ॥ १ ॥" अभव्यानां तु दुरापास्तैय मुक्तिकथा, अत एव भव्यशब्दोपादानं । 'धम्म कहित्ति' धर्मकथाऽस्यास्तीति धर्म्मकथी 'कहणलद्धित्ति' कथने - व्याख्याने लब्धिर्यस्य स कथनलब्धिकः, कश्च - नापि घटप्रदीपवत्स्वयमवबुध्यमानोऽपि न परं बोधयितुं क्षमः अत प्रवचनव्याख्यानार्हः, यस्तु क्षीरमध्वाश्रवा - दिलब्धिमान् हेतुयुक्तिदृष्टान्तैः परं प्रतिबोधयति स एव धर्म्मकथानुयोगार्हः, यदागमः – जो हेउवायपक्खम्मि उओ आगमम्मि आगमिओ । सो समयप्पन्नवओ, सिद्धविहगो अनी ॥ १ ॥ अत एव कथनलब्धिक इति । विशेषणं युक्तियुक्तमिति गाथोत्तरार्द्धार्थः ॥ ३ ॥ भावार्थस्तु प्रावचनिकधर्म्मकथिकप्रभावकयोः श्रीवज्रखामिच|रित्रेणैव प्रतन्यते ।
तथाहि--अस्त्यपहस्तितसमस्त क्लेशः श्रीमानवन्तिदेशः, तत्रामन्दसम्पदामादेशस्तुम्बकनामाख्यः सन्निवेशः, तस्मिंश्च यशोधवलिना पराभूतधनदगिरिर्घनगिरिनामा नैगम इभ्यसुतो गुणवसतिर्वसति स्म, स शैशवादपि विज्ञातसर्वज्ञप्रवचनसारो विषयपराचुखो दीक्षाभिमुखो यां यामिभ्यकन्यां पितरायाददाते तां तां न्यवारयत्, यदहं दीक्षामा - दास्ये, विरागसूचकं वच इत्यपीपठच - यस्यां नृत्यति निर्भरं प्रमुदिता माया महाराक्षसी, यस्यां मोह इतस्ततश्छलयति प्रेताधमः प्राणिनः । यस्यां प्रज्वलति स्मराभिरनिशं तां कोविदः कामिनीं, कल्याणी क इह श्मशानविषमामा
Page #229
--------------------------------------------------------------------------
________________
*
सेयते कर्हि चित् ? ॥ १ ॥ इतश्च तत्रैव धनपालश्रेष्टिसुता कृतपरिजनानन्दा सुनन्दा पितरावित्यषादीत्-मां दीयतां 5 धनगिरये येन तं वशवर्त्तिनमातन्वे, तदा सा धनगिरिणाप्रोक्ता-भद्रे ! मा मचोऽन्यथा विद्धि, यत्र च ते भ्राताऽऽर्थसमितः प्राग्राजीत् तत्राहमपि दीक्षा कक्षीकरिष्ये न संशयः । ततस्सन्निशम्य तद्रागाग्रहात्तमेय सोपायंस्त, विवाहानन्तरमेव तामयादीत् धनगिरिः-प्रिये ! संप्रत्यहं प्रतिज्ञातं ब्रतमादाय खं वचःसफलयामि, सापि तद्वचः श्रुत्वा विषादेनाश्रुमिश्रलोचना तमवोचत्-नाथ ! मामनाथामेकाकिनी विहाय कथं प्रयातासि ?, ततो मम सहायं सुतमुत्पाद्य यदभिरुषितं गत् कुर्याः, अरूयं नोपर्योदयाज दुय्यत इत्यवगत्य स तया समं भोगान् भुजानः सु-4 तलाभोन्मुखो दिनान्यतिचक्राम, अन्यदा सुनन्दायाः कुक्षिशुक्तौ सुखप्तसूचितः श्रीमदष्टापदमहातीर्थयात्रायातश्रीगौतमस्वामिप्रबोधिततिर्यग्जम्भकामरो दिव्यं वपुरपहाय मुक्ताफलमिवाचातारीत् , ततः प्रशस्तसुतलाममङ्गलं विज्ञाय धनगिरिः सुनन्दामेवमुवाच-प्रिये ! सलक्षणो विचक्षणः कृतनयना नन्दनो भवत्या भावी, तदवलोकनेन ममापि मोहमहोदधिमज्जनं भविष्यति, यतः-अहह गृही क नु कुशली, बवा संसारसागरे क्षिप्तः । यदि बत लभते पोतं, तेनापि निमजति नितान्तम् ॥ १ ॥ अतस्तनुजन्मनः प्रागेव प्रबजिष्यामीति प्रोच्य कथंचन तां मुस्कलाप्य महामहेन श्रीसिंहगिरिगुरुचरणमूले धनगिरिः प्रवद्राज । सुनन्दापि पूर्णेषु मासेषु प्राचीव प्रद्योतनं सुतमसूत, तत्र सूतिकासदने मदनभामिनीसमानलावण्याः कामिन्योऽन्योऽन्यं मिलित्वैत्रमालयन्-'यद्यस्य शिशोः पिता न प्रात्रजि
*
*
Page #230
--------------------------------------------------------------------------
________________
व्यत्, तदेदानीमतुच्छं जन्मोत्सवमक रष्यद्' इति । तासामचलानामालापान् ग्यन्नबालमतिः स बालः सञ्जातजातिस्मृतिरिति चिन्तितवान्- कथं मम दत्तनिर्वृतिः सर्वसङ्गविरतिर्भवित्री ? सवित्र्यां मन्मोहमोहितखान्तायां, अतो मातृदुःखदानमनुचितमपि परमसुखलाभाय क्रियमाणं न दोषपोषाय, तस्मादम्बां तथा क्लेशयामि यथोद्विज्य मामुज्झति 'बालानां रुदितं वल' मिति विचार्य तथा स रोदितुं प्रावर्तिष्ट यथा माता न शेते न भुङ्क्ते नोपविशति न च गृहकर्माणि विधत्ते, एवं दुष्टकष्टाम्भोधिमनायास्तस्याः कथमपि षण्मासीमतिचक्राम । अत्रान्तरे पुरीपरिसरोद्याने सपरिकराः श्रीसिंहगिरिसूरयः समचासरन्, प्रवृत्ते च गोचरचर्यायाः समये धनगिर्यार्यसमितमुनी स्वाध्यायं विधाय कृतोपयोगौ गुरुभिरुदीरितौ - बत्सायद्यास्माकं किञ्चिदुत्तमं निमित्तमजनि, ततो गोचरचर्यायां यदचित्तं सचित्तं वा वस्तु लभेतां तत्प्रतिप्रात्यमेवेति गुरुणाऽनुज्ञातो ज्ञातेयसदनेषु भ्रमन्तौ तौ सुनन्दागृहं प्रविष्टौ । ततः सा करकमलसम्पुटरगृहीताङ्गजा दुःखविधुरिता धनगिरिमवोचत् - एष तेऽङ्गजः षण्मासीं यावन्महाक्केशविवशया मया पालितः, सम्प्रति तु त्वमेनमुपादत्स्व, यथा त्वमपि महत्सुखमनुभवसि नाहमतः परं पालयितुं क्षणमपि क्षमा, तदनु घनगिरिश्वादीत् - भद्रे ! यद्येनमहमुपादास्ये तदा पश्चात्तापं त्वमनुभविष्यसि, तस्मान्मैनं वितर, सहसा हि क्रियमाणं कृत्यं सन्तापाय संपनीपद्यते, यतः - सगुणमपगुणं वा कुर्वता कार्यजातं परिणतिरवधार्या यत्नतः पण्डि - तेन । अतिरभसकृतानां कर्म्मणामाविपत्तेर्भवति हृदयदाही शल्पतुल्यो विपाकः ॥ १ ॥ एवमुक्ताऽपि सा तस्मादा
I
Page #231
--------------------------------------------------------------------------
________________
%
*
e
* RAMANCE
ग्रहान्न विरराम, समीपस्थान साक्षिणश्वाभाषत-अनेन तनयेन सह न मम प्रयोजनं, अत एतजनक एवासावमुं गृह्णात्विति तया निश्चिते धनगिरिः साक्षिसमक्षं चिन्तारत्नमिव तं शिशुं गृहीत्वा पात्रबन्धे न्यवेशयत् , ततः सह ज्ञानवान् भावनमणो जातोऽहमिति रोदनान्यवर्त्तत, धनगिरिणा च तद्भारभुमभुजेन स सिंहगिरिगुरूणामभ्यर्णमानिन्ये, तेऽपि तं तथा वीक्ष्य तरसोत्थाय भृतपात्रधिया यावत्पात्रबन्धमुपाददते तावत्तं बालमालोक्य महाभारत्वामोउमिति सुषसे स, महरास पान इति नाम जगति पप्रथे । ततस्तं सुरकुमारानुकारमुदारलक्षणालक्षितामा यीक्ष्य सूरय इत्यचोचन्-यदेष प्रवचनाधारो भावीति सम्यग्ररक्षणमहतीति निश्चित्स गुरुभिस्तपोधनाभ्यः स वालः पालनाय दत्तः, ताभिरपि स्तन्यपानादिहेतवे शय्यातरीभ्यः प्रददे, ततस्ताभिः सपुत्राणां स्तन्यपानमण्डनादि यदा । यदा क्रियते, तस्यापि तदा तदा प्रासुकविधानेन विधीयते, गुरवोऽपि शिक्षां दत्त्वाऽन्यत्र विजहुः । अथैकदा सु. नन्दा नन्दननेहेन शय्यातरगृहेषु याताऽऽयातानि कुर्वती शय्यातरीभ्यस्तमयाचत, ताभिरपि साऽभ्यधीयत-12 गुरूणामयं न्यासो नान्यस्मै जातुचिद्वितीर्यत इति निषिद्धापि सा प्रत्यहमेत्य तं स्तन्यपानादिकं कारयति स्म । एवं , वर्षत्रये व्यतीते सूरयः समैयरुः, तदोभयोरपि पक्षयो राजसमक्षं शिशुहेतवे महान् कलहः समवृतत्, ततो राज्ञा , धनगिरिरपृच्छयत-किमर्थमेनं दारकं सुनन्दायै न वितरसि ?, तेनाप्यभाणि-महाराज ! न मया स्वयमेष जगृहे, । किं त्यनयैव जनसमक्षमस्मभ्यं वितीर्णः, ततोऽत्र को विवादः ?, नृपोऽपि तदाकर्ण्य सबै जनं तत्पक्षपातिनमवगस
Page #232
--------------------------------------------------------------------------
________________
किमपि हृदि विचिन्त्य च सभासमक्षमेवमादिशत् - भो भोः शृणुत न्यायं येनाकारितः सन्नेष शिशुरभ्येति तस्यैवैप नान्यस्य, किन्तु पूर्व नगला जननां समाह्वयत्वेनं ततो जनक इति । तदनु माता राजसभायां भक्ष्यभोज्यनानाक्रीडनकफलानि वस्तूनि मन्मनोलापपटुचटुसकरुणागद्गदस्वरपूर्व दर्श दर्श समाह्वास्त नृपवामपार्श्ववर्त्तिनी, बज्रोऽपि दुष्प्रतिकारौ मातापितराविति विदन्नपि परं सोलङ्घनपातकमनन्तसंसारपरिभ्रमणाय जायत इति मत्वा तद्वस्तु दृशाऽपि परमयोगीव न पश्यति स्म, तदनु मेदिनीश्वरदक्षिणपार्श्ववर्त्तिश्रीसङ्घमध्यवर्त्तिना धनगिरिणा चारित्रमहाराजविजयविजयन्ती रजोहरणमुद्रां दर्शयित्वा शिशुरभाष्यत-वत्स ! यदि ते दीक्षाग्रहणेऽभिलाषस्तदैनां जिन मुद्रामादत्ख, ततो वज्र वजयन्मोहमदीयं विदार्य प्रव्रज्यामादातुकामः सोन्नतिं च चिकीर्षुस्तामग्रहीत्, सोऽपि जयति जयति जिनशासनमिति सानन्दः सिंहनादमकार्षीत्, सुनन्दाऽपि विगतानन्दा मनस्येवं विममर्श - मम पतिभ्रातृपुत्रा ग्रही - तचारित्राः, अतोऽहं केन हेतुना गृहषासे वसामीति जातसंवेगा सप्तक्षेत्र्यां धनं नियुज्य श्रीसिंहगिरिसुरिपादमूले प्रवत्राज, वज्रोऽपि त्यक्तस्तन्यपानो विहाराक्षमतया प्रतिनीना मुपाश्रये गुरुभिः स्थापितः, स च सोपाङ्गामेकादशाङ्गीं ताभ्यः पठन्तीभ्यः समाकर्णयन् प्रज्ञानिधिः सुखेनैवाग्रहीत् क्रमेणाष्टशब्ददेश्यो गुरुभिर्दीक्षयित्वा खसमीपं स्थाप्यत । तेऽपि क्रमेण विहरन्तोऽवन्त्यामुधानमटेऽवस्थिताः, तदा वारिदे वर्षाति मिक्षाग्रहणपराचुखेषु साधुषु वज्रमुनिपूर्व| भषसुहृदस्तिर्यग्जृम्भकदेवास्तद्देशवर्त्तिनस्तं मुनिमालोक्य जहर्षुः, अचिन्तयंश्च कियानस्य संयमे परिणाम इति ते
"
Page #233
--------------------------------------------------------------------------
________________
तत्परीक्षार्थी वणिक्सार्थ विकृत्यावात्सुः, तत्र रसवत्यादिरचनामासूत्र्य गुरून् प्रणिपत्य च वज्रं प्रातराशाय निमन्त्रयामासुः, सोऽपि गुरुभिराज्ञप्तो विहर्तुमुद्यतो नभसः पतन्तीरम्बुकणिका विलोक्य प्रतभङ्गभीरुर्ष्यावर्त्तस, तेऽपि देवमायया दृष्टिमवरुध्य पुनराग्रहं विधायाहारग्रहणाय तं न्यमनयन् सोऽपि दत्तोपयोगस्तत्सार्थमागत्य द्रव्याद्युपयोगं ददानो हृद्येवमचिन्तयत्- सम्प्रतीदं पुष्पफलादिकं द्रव्यमेतत्सार्थे विलोक्यमानं न सम्भवत्यस्मिन् समये क्षेत्रे तु उज्जयिन्यां काले वर्षासमये भावे चामी जना अस्पृष्टमहीपृष्ठा अनिमिषलोचनत्वेनावश्यं देवाः, एवं द्रव्याद्यविशुद्धो | देवपिण्डो महात्मनामनुपादेयो भगवद्भिरादिष्टः, तस्मान्मयैभिः सादरं प्रदीयमानोऽपि न ग्राह्म इत्यएहीतभिक्षः स यावयाघुटत् तावत्तचरित्ररञ्जितास्ते निर्जरास्तमभिनत्य विज्ञपयांचकुः - मुनिपुङ्गव ! भवद्दर्शनार्थे प्रीतिप्रेरिता वयमत्राजग्मिम, तत्प्रसीद, गृहाण बहुरूपिणीं विद्यां, अनुगृहाण नः, ततो विनयविनता विद्यां दत्त्वा सुरा अन्तर्दधुः । पुनरन्यदा ज्येष्ठमासे त एव देवाः कृतकृतकरूपा बहिर्भुवं गतं वज्रं घृतपूरैर्न्यमन्त्रयन्, सोऽपि पूर्ववत्कृतोपयोगो घृतपूरपूरं नोपाददे, अहो निरतीचारचारित्रपरिणामोऽमुष्य शिशोरपीति प्रशंसामुखरमुखास्ते जृम्भकामरा आमानुषोचरगिरियायिनीं विद्यां तस्मै वितीर्य तिरोऽभवन् । एवं स शैशवेऽपि वयसि वर्त्तमानो ग्रामाकरनगरादिषु गुरुभिः सह विहरन्मुनिजनस्पृहणीयोऽजनि, यतः - बालस्यापि रयेः पादाः पतन्त्युपरि भूभृताम् । तेजसा सह जातानां वयः कुत्रोपयुज्यते ? ॥ १ ॥ यच तेन साध्वीनां मध्यवर्त्तिनाऽङ्गादि श्रुतमधीतमभूत्तत्पदानुसारिलच्ध्या
Page #234
--------------------------------------------------------------------------
________________
प्रवर्द्धमानताभनीयत ततः साधुसंनिधौ पूर्वगतश्रुतेन श्रवणमात्राधीतेन बहुश्रुतीभूय खात्मानमप्रकाशयन् स्थवि - राणां पार्श्वे सालस्य इव गिणगिणध्वनिमधीयानः स तैरज्ञाततत्स्वरूपैः पउनाय प्रेर्यमाणः कियन्तं समयं गमयामास । एकदा दिनयौवने विहतु गतैः साधुभिः शरीरचिन्तार्थं च गुरुभिर्बहिः प्रासैर्वजर्षिरेकाकी वसतिस्थितः साधूनामुपकरणवेष्टिका मण्डलीक्रमेण निवेश्याध्ययनपरिपाटिमनुस्मरन्मेघगम्भीरखरेण वाचनां वितरीतुमारब्धवान् । अथ द्वारस्थैः पूर्वायातसाधुशङ्किभिर्गुरुभिः क्षणमुपयोगं दत्त्वा यावत् अस्थीयत तावत्पूर्वाङ्गोपाङ्गाध्ययनपठनरूपो वज्रस्यैव ध्वनिरश्रूयत, ततश्चित्ते चमत्कृता गुरवोऽचिन्तयन्, माऽसौ सहसाऽस्मान् वीक्ष्य लज्जेतेति दूरस्थ एवो चैनपेधिकीशब्दमकार्षुः, तत्तो मङ्क्षु वयो श्रेष्टिकादि यथास्थाने मुक्त्वा गुरुक्रमाँ रजोहरणेन प्रमार्ण्य करकमलाइण्डकमादाय यथास्थाने निषसाद । अथ श्रीसिंहगिरिसूरयो हदीत्यचिन्तयन्-मैनं गुणरलरत्नाकरं साधयः पराभवन्त्विति, तद्गुणज्ञापनाय ग्रामान्तरगमनव्याजात्साधून् प्रति स्माहुः - हंहो वत्सा ! वयं कतिचिद्दिनानि केनापि हेतुना विजिहीर्षवः, ततः पठनशीलाः साधवो गुरून् विज्ञपयांचक्रुः- पूज्याः । कोऽस्माकं वाचनां दाता ?, ततः सूरयो न्यगदन् - एष वज्रो भवतां याचनाचार्यो वाचनामनोरथरथसारथीभावमा श्रयिष्यति तेऽप्याश्चर्यचर्या चर्याभृतो विनीतविनयत्वादोमितिगुरुवचः प्रत्यपद्यन्त ततो गुरुषु विहृतेषु गुरुवत्तं वाचनाचार्यकृत्याङ्गपूर्ववाचनामधिकाधिकमाददानाः साधषो विसिष्मियिरे, च तेषु मन्दमतयस्तेऽपि तन्महात्म्याद्विपमतमानप्यालायकान् हेलयैवाकलयामासुः, एवं च
Page #235
--------------------------------------------------------------------------
________________
चिन्तयामासुः - यदि तत्र गुरवो बहुकालं विलम्बन्ति तदास्माकमङ्गाध्ययनं स्यात्पारमियर्त्ति, कियद्भिर्दिनैरतीतगुरवः तत्र समेताः सुखवाचनां साधून पृच्छन्, तेऽपि विकसितमुखपङ्कजा वाचनाचार्य वज्रमेवायाचन्त, गुरवोऽप्यूचुः - वत्सा ! अवश्यमसौ भवत्प्रार्थनापूरको भविष्यति, परं न सम्प्रति योग्यतामईत्यकृतोपधानत्वात्, किन्तु युष्मज्ज्ञापनार्थमेव प्रामान्तरगमनं कृतं थोडं स्थविरा मा परिभवन्तु । यतः - अप्रकटीकृतशक्तिः, शक्तोऽपि नरस्तिरस्कृतिं लभते । निवसन्नन्तर्दारुणि, लङ्घयो वह्निर्न तु ज्वलितः ॥ १ ॥ ततः कृतानुयोगं सूत्रार्थपौरुषीक्रमेण सूरयस्तमपाठयन्, सोऽपि प्रज्ञोन्मेषात्पदानुसारिलब्धियोगाच्च गुरुणामप्यधिकतमः समवृतत, यदागमः - चत्तारि सीसा पन्नत्ता - अइजाए सुजाए अणुजाए कुलिंगाले, एवमेव कुटुंबीणं चत्तारि पुत्ता पन्नत्ता - चत्तारि हुति सीसा अइजाय सुजायहीण जायन्ति । तिन्नि कमेणं हीणा, सविहीणो कुलिंगालो ॥ १ ॥ गुरुणो गुणेहिं अहिओ, पढमो बीओ समाणओ तेण । तइओ य किञ्चिदूणो, सविहीणो कुलिंगालो ॥ २ ॥ ततः सूरयो विहरन्तो दशपुरपुरमैयरुः । अत्रान्तरे श्रीमदुज्जयिन्यां श्रीभद्रगुप्तसूरयो दशपूर्विणो वृद्धवासं स्थिताः सन्ति स्म तेषामन्ति के सम्पूर्णदशपूर्वपठनाय श्रीवः सङ्घाटन गुरुभिः प्रैषि, श्रीभद्रगुप्ताचार्या अपि पश्चिमरात्रौ स्वनमपश्यन् - यत्कोऽपि प्रातीच्छको मत्पतमहादखिलमपि पयः पपौ, प्रातः स्वसाधुभ्यः स्वप्नं न्यवेदयन् तेऽप्यलब्धपरमार्थाः किमपि जल्पन्ति स तावद्गुरुभिरुक्तं - वत्सा ! न यूयं वित्थ, आकर्णयत कर्ण दत्त्वा यदव कोऽप्यतिथिः प्रातीच्छकः साधुरेष्यति, स मयि
Page #236
--------------------------------------------------------------------------
________________
वर्तमान दशपूर्वथनं पीप्यतीति स्वप्रफलं. वोऽपि तस्यां निशि पुर्या बहिरुषित आसीत् , स तेपामकुण्टोत्कण्ठा-18 वता वसतिं ययौ, तैरप्यानन्दामृतश्राविण्या दृशा ददृशे, श्रीवञोऽयमित्युपालश्यत च, ततः सम्मुखमुत्थाय , सूरिभिः स आलिलिङ्ग, मुनिभिरप्यातिथेयं विधिना प्रतिपेदे, तेनापि विनयविनीतेन गुर्वन्तिकेऽधीतानि दशापि पूर्वाणि, तदध्ययने चैषा युक्तिः पूर्वाणां यत्रोद्देशस्तत्रैवानुज्ञा विधीयते, यतः-जत्थुद्देसोऽणुनावि तत्थ कज्जइ कमो 5 इमो अस्थि । दिट्टीवायमहागम-सुत्तत्थाणं तओ पुच्छा ॥ १॥ तेन हेतुना श्रीसिंहगिरयो वनखामिने सर्यद्रव्यप-14 र्यायानुज्ञारूपामाचार्यपदवीं दित्सयो दशपुरमलंचक्रुः, तदा तत्सुहृदस्तिर्यगजम्भकसुरा अयसरज्ञाः श्रीवज्रसूरिपदस्थापनायां महामहं पुष्पगन्धादिवृष्टयाऽकार्युः । ततः सिंहगिरिगुरवः श्रीवत्रखामिनि न्यस्तप्रशस्तगणभारा गृहीता-12 नशना महर्द्धिकदेवपदयीमासेदुः । ततो भगवान् युगप्रधानः श्रीमुनिपञ्चशतीयुतो रूपादिगुणेर्जनतां रजयन् ग्रामपुरादिषु विहरति स्म । इतश्च कुसुमपुरे धनो नाम श्रेष्ठी वसति स्म, तस्य शीलादिगुणैर्मनोज्ञा मनोज्ञा नाम र-14 [हिणी, तयोर्लावण्योपहसितरुक्मणी रुक्मणी नाम तनया, सा च क्रमेण पञ्चशरप्रसरलीलावनं यौवनं प्रपन्ना। कदाचित्सा खयानशालास्थितसाध्वीनां सविधमगमत् , ताभिरखिलकलाकुशलं वनखामिनमनुदिनं वर्ण्यमानमाकर्ण्य सा तद्गतचित्ता तमेव पतीयितुमिच्छन्ती न्यषेधि-वत्से ! मैवं कदाग्रहमकार्षीः, स महात्मा सर्वथा विजितविषयो । रागमन्थरया दृशाऽपि त्वां नेक्षितुमर्हति, तन्निशम्य सा सहस्रगुणीकृतानुरागैवं प्रतिज्ञातयती-यदि स मां नोप
CMC
Page #237
--------------------------------------------------------------------------
________________
यन्ता, तदा सुहुतहुताशन एव शरणम् , उत तचरणौ शरणीकृत्य प्रजिष्यामि । अत्रान्तरे श्रीवाखामी पाटली-II पुत्रपत्तनपरिसरवसुन्धरां खचरणारविन्दैरमण्यन राजाऽपि निज़रिजनयुतः सुरिभूरिगुणश्रवणसजातोत्कण्ठः सम्मुखमेत्य फडकक्रमेण मुनीनागच्छत्तो विलोकयस्तेषु यं यमुदाररूपं यतिं पश्यति तं तं श्रीवनखामिनं मन्वानः पृच्छति स्म-किममी गुणगुरवो गुरव उत न ?, ततस्तेऽपि ब्रुवते स्म-न वयं सूरयः, किन्तु ते पश्चादागच्छन्तः । सन्ति. एवमत्कण्ठितस्य तस्य राजो मनिराजहंसशृङ्गारितसमीपाः सूरयो दृक्पथमेयरः, तदोत्फल्लनयनेन भूपेन प्र-17
णताः स्तुताश्च ते पुरोधानमलंचकुः । तत्र संसारवैराग्यकारिणी देशनां व्यधुः-“दुखं स्त्रीकुक्षिमध्ये प्रथममिह भवे है गर्भवासे नराणां, बालत्वे चापि दुःखं मललुलिततनुः स्त्रीपयःपानमिश्रम् । तारुण्ये चापि दुःखं विरहदहनजं वृद्ध
भावोऽप्यसारः, संसारे रे मनुष्या ! वदत यदि सुखं खल्पमप्यस्ति किञ्चित् ॥ १॥ अनया देशनया हतहृदयः ।। सहृदयो राजा पौरपरिवृतः खप्रासादमासाद्य श्रीवनखामिरूपादिस्वरूपमन्तःपुरीणां पुरः प्रकाशयामास, ता अपि विस्मयोत्तानमानसाः प्राणेशं विज्ञपयामासुः खामिन् ! वयमपि तद्रूपं निरूपयितुं स्पृहयामो यामोऽभिवन्दितुं च, ता अपि नृपादिष्टा विस्मेरदृष्टयो लावण्यामृतसृष्टिं सूरिं दृष्ट्वा परमानन्दपुष्टा वन्दन्ते स्म । इतश्च धननन्दिनी तहर्शनाभिनन्दिनी विज्ञातश्रीवब्रागमनखरूपा रणरणकसमाकुलितखान्ता पितृमातृभ्रातृप्रभृतिस्थवर्ग दशनधुता घोतितरदच्छदा व्यजिज्ञपत्,-दत्त मां सुभगशिरोमणये श्रीवज्रस्वामिने, नो चेन्मम प्राणानिधनीकुरुत सुहुतहुतभुजि,
Page #238
--------------------------------------------------------------------------
________________
इति तद्वचः श्रयणाभरणीकृत्य सपरिजनो धनो धनकोटीः सहादाय दृकटाक्षच्छटाविघटितसुभगजनानन्दिनी नन्दिनी च श्रीवज्रसंसदमाससाद ! तस्पिन धणे भुग्लिो जादा धर्मदेशल्या प्रतिबुद्धाः परस्परमित्यभाषन्त-याग् गुरूणां खरा|दिगुणः सरसस्तादृग् चेद्रूपसौभाग्यमभविष्यत्तदा सुवर्ण सुरमि(भ)मजनियदिति सभ्यजनाभिप्राय विज्ञाय भगवान् । सुवर्णसहस्रपत्रकमलस्थसिंहासनस्योपरि सूर्यवत्तेजःपुञ्जमयं रूपं निर्माय तस्थिवान् । ततो विस्मयविस्फारितविलोचनो लोकोऽहो अहो उभयथापि स्मरजयिनो भगवतः खाभाविक रूपं, पश्यत, पश्यत पूर्व मा स्वीजनक्षोभाय भ
यमित्यात्मानं कुरूपं दर्शितवान् , अतः किमुच्यतेऽस्य महात्मनो माहात्म्यमिति वर्णनोन्मुखरमुखो बभूव, भग-2 ४|| वानप्युवाच-भो भो मा विस्मयं कुरुत, ये महात्मानस्ते विविधै रूपैर्जम्बूद्वीपाद्यसङ्ख्यद्वीपानपि पूरयन्त्यतः किमत्र चित्रं ?, अत्रान्तरे धनश्रेष्ठी भूतलमिलन्मौलिः कोमलवचनैर्धनकोटिभिः सह खसुताविवाहमहमयाचिष्ट, ततो निःस्पृहशिरोमणिः खामी विषयवैमुख्यमेवं व्याचक्षी-किम्पाकफलसमानाः, कटुकविपाका इमे मुखे मधुराः । भोगाः । श्मशानभूवत्समन्ततो भूरिभयजनकाः ॥ १॥ किं वचनबहुरूपैर्विषयान् दुखौघकारणं मत्वा । कः श्रेयोनिःश्रेयस
पदाभिलाषी निषेवेत ? ॥ २॥ यद्येतस्या मय्येकान्ताभिलाषः तदेयं सर्वसङ्गविरतिमाचरतु, एवं श्रुत्वा रुक्मिण्यपि है प्रक्षीणविषया महोत्सवपूर्व प्रथमाज । भगवानपि पदानुसारिलब्ध्या महापरिज्ञाध्ययनोद्धृतगगनगामिवियया तिकागज़म्भकदेवदत्तविद्याभिश्वेच्छासञ्चारपरः समगृतत । एकदा पूर्वदेशात् सूरय उत्तरां दिशं विजहुः, तत्र विधिय
Page #239
--------------------------------------------------------------------------
________________
4
कर
-
|शात्करालं दुष्कालमजनिष्ट, बहिर्निर्गन्तुमपि न पार्यते, सर्वेऽप्यवतस्थिरे मार्गाः, तदा सङ्घः क्षुत्कण्ठगतप्राणो भगवन्तं व्यजिज्ञपत्-नाथ ! त्वयि तीर्थाधारे सति येदनातः सङ्घो विपत्स्यते तदा भवतामेव लज्जा, यदुक्तम्-"रयणायरतीरपरिट्टियाण पुरिसाण जं च दालिदं । सा स्वजावरलज्जा, न लजा इयरधुरिसाण" ॥ १ ॥ सूरयोऽप्येतद्वचोअवधार्य सङ्घ पटेऽध्यारोप्य यावद्गगनाङ्गणेऽचलन् तावद् द्विजन्मा शय्यातरस्तथा पश्यंस्तृणं दन्तैश्छिन्दान एवं जगाद-18 अहमपि युष्माकमधुना साधर्मिको जातोऽस्मि, ततो भगवता कारुण्यामृतसिन्धुना तत्रारोहणाय सोऽनुज्ञात इति श्रुतिवचः स्मरता “साहम्मिययच्छलम्मि उज्जुया उजुया य सज्झाए । चरणकरणेसु य रया, तित्थस्स पभावगा दुन्ति । ४॥ १॥" ततो गुरवो गगनवर्त्मना महीमाक्रामन्तः सुभिक्षदेशे महापुरीपुरीमवतेरुः । तत्र सर्वोऽपि राजादिजनो 1 बौद्धधर्मविजैन धर्म तृणायापि न मन्यते, क्रमेण श्रमणोपासकानां सौगतोपासकानां च स्पर्द्धया सखचैत्येषु है।
पुष्पादिपूजाऽहंपूर्विकया क्रियमाणा सअज्ञे । तदनु मेदिनीपतिमान्यतया सौगताः श्रावकानभिभवन्ति, तेषां च 5 पुष्पाण्यादातुं न ददते, अथ सांवत्सरिकपर्वण्यायाते तैर्नृपं विप्रतार्य राजाज्ञादानपूर्वकं सर्वथा श्रावकाणां पुष्पाहणं 5 निवारितं, तत्परिभूताश्च ते श्रीवजं व्यजिज्ञपन् सूरयोऽपि सावद्यसेवनं संसृतिपातनिबन्धनं जानाना अपि सह-18
समुन्नतिनिमित्तं तदपि सेवितं महते गुणायेति विमृश्योपासकान् सन्तोषयामासुः, मा यूयमत्रार्थे खेदमुबहत, वयं है कायुष्मन्मनोरथं पूरयिष्यामः । ततः सूरयो नभोमार्गे उत्नुस मालवकमण्डले रेवाकूलिनीकूले माहेश्वरीपुर्ण हुताश-2
2
Page #240
--------------------------------------------------------------------------
________________
EXAARAKHABAR
नन्यन्तरमन्दिरपार्थस्थोद्यानेऽनुदिनमुत्पद्यमानपरिमलमिलानाध्वनिमनोहरपुष्पकुओ जग्मुः, तत्र पितृमित्रं तडि-16 नामकं मालाकारमाकारयामासुः, सोऽपि ससम्भ्रमस्तं नमस्कृत्साह स्म-केन वस्तुना कार्य ? तत्प्रसव सद्य आदिशत, सूरयोऽप्यूचुः-पुष्पैनः प्रयोजनम् , तानि च प्रगुणीकुरु, प्रत्यावृत्ता वयं ग्रहीष्याम इति प्रोच्य लघुहिमवत्६ पद्महदे श्रीदेवीपार्थे ययुः, तयापि देवाकरणायोपात्तं सहस्रपत्रकमलमलिमालाझङ्कारसारं सूरिषरं नमस्कृत्यो
पदीकृतं, सूरयोऽपि तदाऽऽदाय ज्यलनग्रहमागत्य पुष्पाण्यादाय अनणुमणिरणत्किङ्किणीकाणश्रुतिसुखकरं समु-14 लसत्पटुवजापटवरिष्ठं विमानमारचय्योपविश्य च स्मृतिमात्रोपस्थिततिर्यग्जम्भकामररचितगीतनृत्यवादित्ररवपूरि-1
तदिगन्तराः शिरउपरिधारितसहस्रपत्रसरसीरुहाः क्षणेन महापुर्या उपरि समैयरुः । तं विमानमालोक्य जातसम्भ्रमा, द भिक्षवस्तदुपासकाश्च हर्षादात्मदेवप्रभावोत्कर्ष भावयन्तो जयति जयति सुगतशासनमिति स्तुवन्तस्तूर्यरवपूर्वमर्घपा
त्रयाणयो यावत्पुरानिरीयुः, तावत्तेषां विहारं मातङ्गागारमिव दूरं परिहत्य विध्वस्तवैरिमानाः सविमानाः सूविराः
श्रीमजिनमन्दिरमैयरुः । तत्र सुरैरतुच्छो महोत्सवो व्यरचि, तद्विलोक्य नृपो बहुपौरपरिवृतः परित्यक्तसौगताचारः ६ श्रावकत्वमङ्गीकृत्य स्तुतिमेचमकरोत्-प्रवचनरहस्यविद्या-धर्मकथाप्रवरमत्रतत्राद्यैः । श्रीमद्वादपरः, प्रभावयेच्छा-14
सनं कोऽत्र ! ॥१॥ अथ दक्षिणदेशे विहरता गुरुणामेकदा शिरोऽत्तौं जातायां तन्नाशाय गीताथैः शुण्डी सम|र्पिता, तैरपि भुक्तोत्तरभक्षणाय कर्णेऽवस्थापिता, तथैव तेषां सा तत्र विस्मृता, ततः प्रादोषिकावश्यकमुखरखिका-15
Page #241
--------------------------------------------------------------------------
________________
48622
प्रतिलेखनेन पुरतः खटत्कारपूर्व पतितायां शुण्ठ्यां गुरुभिरचिन्ति-अहो मे कोऽप्यपूर्वः प्रमादः, एतस्मिंश्च प्रादुभूते कुतः संयमः १, तस्मादनशनमादातुं युज्यते, तदनु द्वादशाब्दिकं दुष्कालं मत्या सूरिभिरदेशे वज्रसेनो नाम शिष्यः पूर्वमेव प्रैष्यत, तदने चैवं न्ययेदि-वत्स ! यत्राहनि त्वं लक्षदीनारनिष्पन्नामेकां क्षीरेयीस्थालीमालोकयिप्यसि, तस्मात् द्वितीयाहि प्रातः सुभिक्षं भविष्यतीति वचो हृदये निधेयम् । अथ प्रवृते कराले दुष्काले भगवान् विद्याबलानीतपिण्डेन साधून् पुष्णन्नेकदैवमवादीत्-यत्सा ! यदि संयमयात्राविनाशमिच्छथ तदाऽभ्याइतपिण्ड
मिमं भुजीध्वम् , अथ संयमसापेक्षाः स्थ तदाऽनशनमाददीध्वं, ततस्ते प्रणत्य प्रोचुः-भगवन्न नचारित्रभंशेन प्रयोहै जनं, किन्तु भक्तत्यागमामय परभवं साधयिष्यामः, तदनु श्रीवाखामी यतिपञ्चशतीयुतः पर्वतमेकमेत्यानुज्ञाप्य च
शैलदैवतं देवगुरुचरणस्मरणपरायणः संविममना देशनामृतसन्तर्पितसाधुः समाधिस्थो विहितानशनः शिलातलमधितष्ठी, साधयोऽप्यालोचितप्रतिक्रान्तपापा मेरुवन्निष्प्रकम्पाः कृतभक्तत्यागा अदीनमनसः शिलाखालीनाः । अथ श्रीवत्रसूरिभिरुत्तमार्थ गच्छद्भिरेको लघुको मुनिरनशनार्थी वारितोऽपि तहक्पथं परिहत्य पृष्ठलमः शैलाधतात्कतानशनस्तप्तशिलातले मदन इव गलित्वाऽच्युतभावोल्लासो दिवमाससाद, तत्र स्थाने मुदा त्रिदशास्तूर्यादिवादनपूर्व महोत्सवं विदधुः । तद्विज्ञाय महात्मानश्चमत्कृताश्चिन्तय
दधुः । ताबजाय महात्मानश्चमत्कृताश्चिन्तयांचा:-अवश्यमुत्तमार्थन क्षुल्लकन खसाध्यं साधित, ततो। विशिष्योलसितसंवेगरक्षा अनगाराश्चेतसि दध्युः-यत्तेनापि खल्पदिनपालितसंयमेन साधुमार्गः साधितः, तद्वयं |
Page #242
--------------------------------------------------------------------------
________________
चिरकालं परिशीलितचारुचारित्राः कथं न साधयिष्यामः ? । अत्रान्तरे प्रत्यनीकैका देवता श्राविकारूपमास्थाय पुरोभूत्वा भक्तेव साधूनामयते स्म, प्रसद्याद्य मद्गृहे पारणकं कुरुत मामनुगृहीत, ततः खामी तं गिरिमयोग्यावस्थानमाकलय्य समीपतरं भूधरमनारयुग समाग, तान सरैरपि क्षेत्रबाकायोत्सगर्गो विदधे, साऽपि प्रत्यक्षीभूय प्रणत्य गुरूनवादीत्-शीघ्रमविनं साधयध्वमुत्तमार्थ, मद्भाग्याकृष्टा इब यूयमत्रागताः, ततस्ते यथायोग्यं शिलातलमलञ्चकुः । तदेन्द्रेण रथारूढेन प्रदक्षिणीकृत्य ते नमस्कृताः, यानि तत्र रथेन तरुशिखराणि कुजीकृतानि तान्यद्य यावत्तथैव सन्ति, तस्य शैलस्य रथावर्त इति नाम प्रसिद्धिमगमत् । श्रीवज्रसामिपादाः स्थविराश्च सम्यगनशनं संसाध्य त्रिदिवाभरणीबभूवुः, तस्मिन्नस्तमिते दशपूर्व्यर्द्धनाराचसंहनने व्युच्छेदं जग्मतुः । अथ वज्रसेननामा, मुनिः सोपारकपत्तने गणचतुष्टयस्थापनं कृत्वाऽर्हच्छासनप्रभावकः समजनि । श्रीवज्रसूरेरिति सपरित्रं, हृदम्बुजे भृङ्गपदत्वमाप्य । सिद्धान्तपाठे सुकृतकसार-कथाप्रवन्धे च विधत्त यलम् ॥ १ ॥ प्रावचनिकधर्मकथिकप्रभावकद्वयविषये श्रीवज्रखामिकथा। प्रावचनिकधर्मकथिकप्रभावकद्वयलक्षणमुक्त्वा तृतीयवादिप्रभावकखरूपं गायापूर्वार्द्धनाह
वाई पमाणकुसलो, रायदुवारेऽवि लद्धमाहप्पो। व्याख्या-'याइचि' स वादी कश्यत इति सम्बन्धः, यः 'प्रमाणकुशलः' प्रमाणानि सौगतादिमतप्रतीतानि प्रत्यक्षादीनि, यदुक्तं-चाकोऽध्यक्षमेकं सुगतकणभुजी सानुमानं सशाब्दं, तद्वैतं पारमर्षः सहितमुपमया तत्रयं
Page #243
--------------------------------------------------------------------------
________________
वाक्षपादः । अर्थापत्त्या प्रभाक्रुद्वदति तदखिलं मन्यते भट्ट एतत् । साभावं द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्प|तष्टश्च ॥ १॥ तत्र कुशलः - प्रवीणः, अज्ञातप्रमाणो हि वादाय प्रवर्त्तमान उपहास्यतामेति, अतः प्रमाणप्रबीण एव गनेव्यत इति । पुनः किंविशिष्टः ? 'लब्ध माहात्म्य : ' ' लब्धं माहात्म्यं-प्रतिष्ठा येन सः, न केवलं लोके किन्तु राजद्वारेऽपि | पण्डितान्त्रितायां सभायामपि सत एव उपमाहात्म्य इति विशेषणं सार्थकम्, अप्रासप्रतिष्ठो हि जने वातूलवद्यदपि तदपि प्रलपन्न गौरवास्पदीभवतीत्यत एवंविधो यः स वादी, वादिप्रतिवादिसभ्यसभापतिसनाथायां प्रतिपक्षनिरा| सपूर्व स्वपक्षस्थापनमवश्यं वदतीति वादीति गाथापूर्वार्द्धार्थः । भावार्थस्तु मलवादिचरित्रादवसेयः, स चायम्, -
-
अस्थि इह भरहवासे, भरुयच्छं नाम पट्टणं पवरं । अस्सावबोहचेहय-धयमिसओ हसइ जं सग्गं ॥ १ ॥ तत्थासि जेणसासणविभूसणं गणहरो जिणाणंदो । बुद्धाणंदेण यबुद्धवाइणा सो इमं भणिओ ॥ २ ॥ अनु वाएणं जो जिणइ तेण इत्थ रहियवं । गन्तवं अवरेणं, इय भणिय तओ कओ वाओ ॥ ३ ॥ दिवसा सूरीहिं, तस्स पुरो हारियं कए बाए। तत्तो निहरिऊणं, संघजुया ते गया बलहिं ॥ ४ ॥ तेणं अवमाणेणं बुद्धाणंदक्खभिक्खुजिणिएणं । आलाणखंभनियलियगउच्च सुरी दुही वसह ॥ ५ ॥ इत्तो सूविराणं दुल्लहदेवी समासि लहुमहणी । तीए य तत्र पुत्ता अजियजसजक्खमलक्खा ॥ ६ ॥ सा सिरिदुलहदेवी वेरग्गाओ चहन्तु रयणाई । पुत्तत्तयपरिकलिया, चित्तं रयणत्तयं लेइ ॥ ७ ॥ सा सूरीण पसाया, समग्गगुणरयणभावणं जाया । विद्दिया सुर
Page #244
--------------------------------------------------------------------------
________________
TRICK
AGAR
तरुसेवा, कयावि किं निष्फला होइ ? ॥ ८ ॥ तीए सुविचारत्तं सामत्थं सयलधम्मकम्मसु । नाउं संघो चिंता एसुचिया कोसकज्जेसु ॥९॥ तो संघसम्मएणं, भंडाराईण सयलकजम्मि । सूरिहि सा ठषिया, गुणेहि परमुन्नई। पत्ता ॥१०॥ तिन्निवि ते तीइ सुया मुणिणो सिद्धतसारमयरंदं । भसलुच सया गुरुमुहकमलाउ पिबति आकंठ, ॥ ११ ॥ सिक्खविया विजाओ, सबाओ ताण सुरिराएणं । पुबगयं नयचकं पमाणगंथं पमुत्तूणं ॥ १२ ॥ जंत सूरियरेहिं, सारुद्धारं करित्तु निम्मवियं । सत्थं नयचक्कक्खं, पुषस्स पमाणवायस्स ॥ १३ ॥ आईमज्झरसाणे, सपाडिहेरस्स तस्स पढणम्मि । गुरुचेयसंघाणं, कीरह पूया अइमहेणं ॥ १४ ॥ एयरस सुरेहिं अहिद्वियस्स पुधागया इमा नीइ । कायषा सेयत्थं महाअणत्यो हवइ इहरा |॥ १५ ॥ सूरी अब्भुयपन्नाकलियं मलं पलोइउं चिलं । नूणं सयमेसो, वाइस्सइ पुत्थयं एवं ॥ १६ ॥ तो भणइ गुरू तं पइ सक्खं काऊण अज्जियं जणणिं । नयचकगंथपुत्थयमेयं तं मा पढिज्जासु ॥ १७ ॥ इय सिक्खं दाऊणं, मुत्तुं तं अजियासगासम्मि । जणपडियोहनिमित्र, सूरी विहरेइ अन्नत्थ ॥ १८ ॥ तो मलमुणी चिन्तइ किमहं सुयसायरेहिं सूरीहिं । नयचक्कतकगन्थप्पवायणेवि हु
डिनिसिद्धो ॥ १९ ॥ अभिलप्पाण सुयाणं, वण्णा सत्वत्थ हुन्ति सारिच्छा । बालुच रक्खसाओ, ताकिं एयाउ [बीहविओ? ॥ २० ॥ ता इत्थ अस्थि अत्थो कोऽवि अउचो तओ निसिद्धोऽहं । तम्हा एयं वाइय कया भविलम्सामि सुकयत्यो ? ॥ २१ ॥ जओ-चारियवामा वामा वाला बाला य इंति णियमेणं । जुत्ताजुत्तवियारं कुग्गह
Page #245
--------------------------------------------------------------------------
________________
| जोगाउ न चयंति ॥ २२ ॥ दिवसा बाहूहिं तरिज्जए सायरो अपारोऽवि । नहु नियमणसंभूओ मयणुव असग्गहो कइया ॥ २३ ॥ कयनिच्छओ ममि मलमुणी तस्स वायपादक । म क मंषि हुन य पुच्छेद विग्धकए ।। २४ ।। तो लद्धावसरो सो दिट्ठि परियंचिऊण अजाए। गहिऊण पुत्थयं तं मल्लो इय वाइउं लग्गो ॥ २५ ॥ हरिसेण पढमपत्तं, करे करेऊण आइमसिलोगं । वाएइ गंथवित्थर - परमत्थपासणं एयं ॥ २६ ॥ विधिनियमभक्तवृत्तिव्यतिरिक्तत्वादनर्थकमबोधम् | जैनादन्यच्छासनमनृतं भवतीति वैधम्र्म्यम् ॥ २७ ॥ चिंतह आइसिलोगं जा मीलिवि नयणपंकए एयं । ता सासणदेवीए अवहरिओ पुत्थओ सहसा ॥ २८ ॥ उम्मीलिय नयणो उण पुरओ सो पुत्थयं अपिच्छंतो । रोरुव गयनिहाणो, वित्थचित्तो मलइ हत्थे ॥ २९ ॥ हाहा विठत्तेणं लंघतेणं गुरूण इय आणं । पुत्थयरयणं गमियं नवरि मए चरणस्यपि ॥ ३० ॥ अविहिपरेण मएणं, जारिसयं कम्म काउमारद्धं । तारिस संपत्तं फलमवियलदुक्ख सयजणयं ॥ ३१ ॥ पच्छातावेण मुणिं अज्जा दीणाणणं पलोइत्ता । पुच्छर बच्छ ! विसन्नो किं दीससि ? मुसियसारुच ॥ ३२ ॥ तो जणणीए पुरओ नियवुत्तंतं भणेइ मलमुणी । साविहु संघस्स पुरो कहे अइदुक्खसंजणयं ॥ ३३ ॥ तं सुणिय अइविसन्नो संघो झूरे नत्थि अन्नत्थ । नयचकपुत्थयमिणं कर्हिपि चिंतामणिव जए ॥ ३४ ॥ ता मलो उछ्वइ नयचक्कं जाव नेव पावेमि । ता वल्लभोयणपरो, गिरिवामहं करिस्सामि ॥ ३५ ॥ उग्गमभिग्गहमेयं मुणिउं मलस्स साहुमलस्स । संघो अईव दुक्खं धरद्द मणे
1
Page #246
--------------------------------------------------------------------------
________________
निहियसलुध ॥ ३६ ॥ तबलणे लग्गेउं संघो, अइदुम्मणो मुणिं भणइ । केवलवल्लाहारेण वाएण तणू विणस्सिहिद | ॥ ३७ ॥ ता पसिऊणं विगई तुम्हे गिण्हेसु देहरक्वट्ठा । इय संघस्सुवरोहा, तं वयणं तेण पडियन्नं ॥ ३८ ॥
मणियं च- कयकिचेहिवि तिहुयणगुरुहिं सिरिधरियपाणिपउमेहिं । जे मन्निजद संघो आणं को तस्स लंघेइ ? 18|॥ ३९ ॥ चउमासस्स य पारण-दिम्मि पडिवजिऊण तं वयणं । वलहीनयरसमीवे, गिरिविवरे सो ठिओ साहू
॥ ४० ॥ पढमसिलोगस्सत्थं, नयचक्कस्सेस चिंतमाणो सो । साहहिं गंतूणं, उवरिजइ भत्तपाणेहिं ॥ ११॥ तयणु * चउविहसंघो आराहइ पूयणेण सुयकेल : साविहु कमसलोना निसाद राई अणइ एवं ॥४२॥ के मिट्ठा ? तो
मल्लो भणेइ वल्ला, पुणोवि सुयदेवी । छहि मासेहि गएहिं तहेव पुच्छेइ केहि समं? ॥ ४३ ॥ अवधारणाधुरीणो, 15 सोऽविहु जंपेइ घयगुलेहि समं । इय पधुत्तरसवणा सुयदेवी विम्हिया चित्ते ॥ ४४ ॥ पञ्चक्खीहोऊणं सा साहा,
मल्ल ! वंछियं अत्थं । मग्गसु मं जेण तयं । पूरेमी कप्पवल्लिच ॥ ४५ ॥ सो भणइ जइ पसन्नासचं ता देसु जिण-4 रहस्समयं । नयचक्कगंथपुत्थय-रयणं करसररुहे मज्झ ॥ ४६ ॥ सुयदेवीविहु जंपद पढमाओ चेव वरसिलोगाओ। सविसेसमग्गिमाओ होही तुह वयणनलिणाओ ॥४७॥ नयचकगंथरयणं इय दाऊणं वरं च इणमत्थं । कहिलं संघस्स तओ तिरोहिया सासणसुरि सा ॥ १८ ॥ जुयलं ॥ तत्तो मलमुहाओ कुंडाउ सरस्सईपवाहुष । नीहरि । अवइएणो नयचकमहासमुइंम्मि ॥ ४९ ॥ तस्स य माहप्पाओ स जए सजायपवरजसपवरो । संघेण वित्वरेणं पवे-18
Page #247
--------------------------------------------------------------------------
________________
सिओ बलनियरीए ॥ ५० ॥ संघेण पसनेणं मलं अभत्थिऊण मुणिपवरं । नयचक्क विवरणम्मि धुरंमि लिहिओ इय सिलोगो ॥ ५१ ॥ जयति नयचक्रनिर्जित - निःशेषविपक्षलक्षविक्रान्तः । श्रीमल्लवादिसूरिर्जिनवचननभस्तलविषखान् ॥ ५२ ॥ तयणु जिवाणंदगुरु संघेण भत्थिऊण आणीओ । अजियज सजक्खमले संठावइ सूरिपयत्रीए ॥ ५३ ॥ तिन्निवि गुणमणिनिद्दिणो पडिवक्खजयम्मि लद्धमाहप्पा | तेसुवि अजियजसेणं पमाणसत्थं कथं पचरं ॥ ५४ ॥ पुबगयसुत्तधारी पमाणविज्जाइ विजियसुरसूरी । मलो वाइयसलो मणम्मि इय चिंतिउं लग्गो ।। ५५ ।। जिणसासणमालिनं, अम्ह गुरूणं जयम्मि जं जायं । बुद्धागंदाओ तं सब खुडुकए चित्ते ॥ ५६ ॥ कइया सो महदियहो होही ? जेणं जिणित्तु गुरुवेरं । जिणसासणगयणयलं उज्जोइस्सामि सूरुव ॥ ५७ ॥ इय चिंतिय भरुयच्छे गंतूण भणावए नरिंदाओ । मलो मलुख बली बायकए बुद्धसीसवरे ॥ ५८ ॥ तो तक्खणेण राया बुद्धाणंदं भणे आहविडं । सो पडिभणइ रणाओ परम्सुद्दा हुंति किं सूरा ? ॥ ५९ ॥ राया सयं सहाए सभा सन्भूयवयणगुणकुसला। वाइपडिवाइणो उण सपक्त्रकलिया समुयइट्ठा ॥ ६० ॥ सम्भेहिं ते भणिया को तुम्हाणं भणिस्सह पढमं । बुद्धाणंदेण तओ वुत्तमिमो चेव जंपेउ ॥ ६१ ॥ पुषं विबुहसमक्खं गुरुणो एयस्स खंडियं माणं । तो इमिणा बालेणं लज्जाहेऊ मह विवाओ ॥ ६२ ॥ नूणं इमस्स लज्जा होही बाए जियस्स इय मल्लो । हत्थव गडयडंतो पुषं जंपेड़ निस्संको ॥ ६३ ॥ जिणमयसम्मयपणविहपञ्चक्खपरुक्खतिक्खवाणेहिं । मल्लो मनुष रणे, बुद्धबलं खंडर
Page #248
--------------------------------------------------------------------------
________________
डोनिसियनयचकमहासमुद्दलहरी । सुगयमयधरणिवलयं समंतओ बोलियं तेण ॥ ६५ ॥ | दोवायालपमाण त्राणुवरुद्धीमहलचिक्खिले । बुद्धगवी तह खुत्ता जह नीहरिजं न सकेइ ॥ ६६ ॥ बहुहेउजुत्तिजुत्तं अइगुविलत्थं पसत्थवण्णेहिं । वत्तृण पुत्रपक्खं दिणछकं निवइपचक्खं ॥ ६७ ॥ सन्तमदिणम्मि मल्लो बुद्धाणंद भणइ अणुचायं । काउं मह वयणाणं वत्तधमिओ ठिओ मोणे ॥ ६८ ॥ जुयलं । सर्वमि नरिंदाइलोए उट्ठितु नियगिहं पत्ते । बुद्धाणंदोवि गओ तन्भणियं चिंत निसाए ॥ ६९ ॥ सो मलवाइदिणयर - भणियविगप्पाइकिरणनियरम्मि ! । घूउच्च अईबंधो भमेद तद्वाणमलहंतो ॥ ७० ॥ जं जं वाइयत्रयणं दीवं काऊण उयरिया मज्झे । लिहियं तं जं जाणइ बुद्धाणंदो नउण अन्नं ॥ ७१ ॥ ततो वीसरियम्मी सयलम्मवि पुचपक्खययणम्मि । हद्धी रायसहाए किमुत्तरं तस्स दाहामि ? ॥ ७२ ॥ एवं बुद्धाणंदो खडिया - हत्थो अकित्तिभयभीओ | पाणेहि परिषत्तो खलुब सो सज्जणजणेहिं ॥ ७३ ॥ रायसहाए मिलिए लोए सलम्मि मलबाइजुर । इक्को नवरि न एओ बुद्धादो पुणो तत्थ ॥ ७४ ॥ किं नागओ स अज्जयि पडिवाई ? तो भणति तब्भत्ता । निर्चितो निसुहं अणुहवमाणो धुयं होही ॥ ७५ ॥ जग्गह अज्जवि न हु सो बुद्धाणंदुत्ति तो नियो भणइ । कुसलं तस्स न नजइ एसा जं दीहिया निद्दा || ७६ || नियपुरिसा पडुबिया रण्णा तं पिक्खिऊण आवेह । ते गंतूणं उग्घाडिउं च दारं निहालंति ॥७७॥ बुद्धाणंदी दिट्ठो दुहावि गयपाणओ तओ तेहिं । उड्डमुहो खडियाए भूमीए किंपि विलिहंतो ॥ ७८ ॥ तत्तो आ
Page #249
--------------------------------------------------------------------------
________________
"
गंतूर्ण बुद्धानंदस्स वइयरं एयं । रायपुरिसेहि रण्णो पुरओ सर्वपि वाहरियं ॥ ७९ ॥ तम्मि खणे पुप्फाणं वुट्टी सिरिमलवाइणो उबरिं । सासणसुरीह मुक्का नहाओ इय जंपिरीह निवं ॥ ८० ॥ एस नरेसर ! बुद्धाणंदो : सिरिमल्लवाइभणिएसुं । भंगेसुं गुविलेसुं पडिओ जालम्मि मच्छु ॥ ८१ ॥ अगुणंतो नीहरिडं चिंतासंताविओ य लज्जाए । हिययं फुट्टित्तु मओ जलसित्तो चुण्णपुष ॥ ८२ ॥ जुयलं । इय वृत्तंतं सोउं रण्णा निवासिया तहा सुगया । महबोहे गंतूणं जह पुणरवि नागया तत्थ ॥ ८३ ॥ भत्तिभरणं रण्णा भरुपच्छे अइमहन्तमहिमाए । आयरियजि| पाणंदष्पमुही आणाविओ संघो ॥ ८४ ॥ सिरिमदादगुरुणा तो गयो ! गुरुभणियविद्वाणेणं पूइन्ता वाइओ सम्मं ॥ ८५ ॥ सिरिवद्धमाणसासणपभावगो इह जिणित्तु वाइगणं । जेउं च तियससूरिं, स मलवाई गओ सम्गं ॥ ८६ ॥ दित्तीए नयचकमकसरिसं चक्कि गोभासुरं, लद्वणं पडिवक्खलक्खदलणं जेणकयं भारहे । तस्सेवं सिरिमलबाइगुरुणो चारुच्चरितं बुहा !, नाऊणं जिणसासणुन्नइकए बाए कुणेहादरं ॥ ८७ ॥ वादिप्रभावक - विषये श्रीमल्लवादिकथा, तृतीयं वादिप्रभावकस्वरूपमुक्त्वा चतुर्थ नैमित्तिकस्वरूपं गाथोत्तरार्द्धनाह—
नेमित्तिओ निमित्तं कजंमि पउंजए निउणं ॥ ३४ ॥
व्याख्या-'
-'नेमित्तिओत्ति' दिव्यौत्पातिकान्तरिक्ष भौमा ङ्गखरलक्षणव्यञ्जन परिज्ञानरूपमष्टाङ्ग निमित्तमस्यास्तीति नैमित्तिकः, स च निमित्तमतीतानागतवर्त्तमानकालप्रकाशकं 'कार्ये' प्रवचन्नोन्नतिहेतौ प्रयुङ्के, अकार्ये तु निमित्तं प्रयु
Page #250
--------------------------------------------------------------------------
________________
J
ज्यमानं महतेऽनर्थाय तपःक्षयाय च महात्मनामुपजायते, यदाद्दुर्धर्मदासगणयः – जो इसनिमित्त अक्खर - कोउय - आएसभूइकम्मेहिं । करणाणुमोयणेहिं साहुस्स तबक्खओ होइ ॥ १ ॥ तदपि कथं प्रयोज्यमित्याह- 'निपुणं' सुनिश्चितं यथा भवति, यदृच्छया प्रलापे प्रत्युतापभ्राजनैव जागर्त्तीति गाथोत्तरार्द्धार्थः ॥ ३४ ॥ भावार्थस्तु श्रीभद्रबाहुखाभिदृष्टान्तेन प्रकाश्यते, जाहि
अत्थि सिरिभरवरि सयलट्ठगरिट्ठे मरहट्ठे धम्मियजणागण्णपुण्णपडिपुन्नगपण्णपवहणपड्डाणं सिरिपइद्वाणं नाम नयरं - मुनिसुवयमुणिसुवयजिणवयणामयरहस्सपाणेणं । अज्जवि जत्थ जणेसुं विबुहतं फुडयरं फुरइ ॥ १ ॥ तत्थ य चउदसविज्जाद्वाणपारगो छकम्ममम्मविऊ पयइए भद्दओ भद्दवाहुनाम माइणो हुत्था । तस्स परमपिम्मभर सरसीरुहमिहरो वराहमिहरो सहोयरो | अन्नया तत्थ चउदसपुवरयणमहेसरो नवतत्त्वरनिहाणपत्तमहा भदो सिरिमं ज सोभरिचकवट्टी उज्जाणवणे समोसड्डो, तं नमंत्रणकए अहमहमिगाए सयलनयरलोयं गच्छंतं पलोइय किंचि संजायपमोओ वराहमिहरेण सद्धिं मद्दबाहू सूरीण वंदणत्थं गओ, ते वंदिय कमवि परमाणदंमुहंतो समुचियभूभागे निविट्टो । तओ सूरीहिं बिहिया निबेयसअणणी देसणा, संसारो दुक्खरूयो चउगइमुविलो जोणिलक्खप्पहाणो, इत्थं जीवाण सुक्खं खणमवि पवरं विज्जए नेय किञ्चि । तम्हा तच्छेयणत्थं जिणवरभणिए उज्जया होह धम्मे, संताइए मुणीणं गुणगणकलिए सावयाणं च सारे ॥ १ ॥ तं सुणिय वेरग्गतरंगरंगिओ आगमेसिभहो पणमोह
Page #251
--------------------------------------------------------------------------
________________
॥
.
.
निहामुद्दो महबाहू सहोयरं वराहमिहरं भणइ-बच्छाहं संजायभवविरागो एसिं गुरूणं चरणमूले सवसंगपरिचार्य करिय अणवजं पधज्जमायरिस्सं, भवया पुण घरकज्जेसु सजेण होयचं, तओ वराहमिहरो तं पइ जंपइ-भाय ! जइ तुर्म संसारसायरं तरिउमिच्छसि ता कहमहं भग्गपवहणजणुच तत्थ मजेमि, जओ-सकरसहिया, खीरी दियाण जह बलहा हवई आहेया i ताकि सा इयराणं, नराण नहु होइ अभिरुइया ? ॥ १॥ एवं दिक्यासाहिलासं जाणिऊण मा एसो भवाडये निवडउत्ति भद्दबाहुणा अणुमन्निओ। तो दोवि मायरा गुरुपञ्चरखं सर्व सावज्ज पञ्चक्खयंति । तओ भद्दवाहू गहियदुविहसिक्खो कमेण गुरुवयणकमलाओ भसलुष मयरंदं चउद्दसपुषसुत्तत्थरहस्सं. पाऊण सुहिओ सुविहियचूडामणी जाओ । इओय सिरिमं सिरिजसभहसूरीण तस्समाणविज्जाटाणो असमाणचरित्तो अजसंभूयविजओ नाम सीससेहरो आसि, अन्नम्मि दिणे सूरिपयजुग्गे सुयकेवलिणो मुणिय संभूयविजयभवाहु
नामए मुणिवरे गणहरपए ठाविऊण सयं सिरिजसभद्दसूरिणो संलेहणं करिय सुरपुरसिरीए अवयंसभावमुवगया। ES तओ ते ससिसूरुच मिच्छत्ततिमिरं गोवित्वरेण हणंता महिमंडले पुढो पुढो विहरति । अह सो वराहमिहरमुणी ४ अप्पमई चंदसूरपन्नत्तिपमुहे केऽवि गंथे मुणिऊण अहंकारविकारनडिओ सूरिपयमहिलसंतो अजुग्गुत्ति गुरुहिं नाण
बलेण नाऊण न गणहरपए ठाविओ इय सुयवयणं सरंतेहि-बुड़ो गणहरसहो, गोयममाईहिं धीरपुरिसेहि। जो तं ठवइ अपत्ते, जाणतो सो महापावो ॥ १॥ तओ वराहमिहरस्स जिट्ठसहोयरेऽवि सिरिभद्दबाहुगणहरे परमा
**%%AA%
ख
Page #252
--------------------------------------------------------------------------
________________
*
*
*
अपीइ जाया, जो इमेहिं मह माणखंडणा कया, अजओ इत्थट्ठाउं न जुबइ, भणियं च-मानि पनट्ठइ चज्जइ न।
तणू तो देसडा चइज्ज । माटु जणकरपल्लविहिं देसिजंतु ममिज ॥ १ ॥ तेण पावकम्मोदएण अप्पा गुणपक्ष्या॥ रूढोऽवि दोसावडे पाडिओ, अहो दुरंतया कम्माणं, जं तिबकसाओदएण उत्तमगुणट्ठाणहितो मिच्छत्तगुणट्ठाणे ,
पडिओ दुवालसरिसे परिपालियचरित्तो, जिणमुई मुत्तूण पुणरवि सहावसिद्धं माहणत्तमुवगओ वराहमिहरो, भणियं : च-प्रकृत्या शीतलं नीरमुष्णितं वह्नियोगतः । पुनः किं न भवेत् शीतं ?, स्वभावो दुस्त्यजो यतः ॥१॥ तओ |चंदसूरपन्नत्तिपमुहागमगंथेहितो किंपि किंपि रहस्सै गहिऊम सनामेण वाराहीसहियत्तिनामयं जोइससत्यं सवा|यलक्खप्पमाणं करेइ, तं च सिद्धताओ उद्धरियति पाएण सचं होइ, अओ लोएसु पसिद्धं तं जायं, अन्नं च त अंगोवंगेहितो दवाणुओगओ मंतप्ताइ मुणिउं पउंजिऊण य जणमणाई रंजेइ । मिच्छट्ठिीण पुरओ नियचरियमेवं ।
परूबेइ-जं अहं दुवालसरिसे दिणयरमण्डले ठिओ, भयबयादि भाणुणा सयलगहमंडलस्सुदयस्थमणवज्ञाइयारठिइजोगविवागाइयं पसिब मह दंसिय, पेसिओ य अहं महिकले, तओ मए इमं जोइससत्यं कयं, जइ असचं ता किं परिमियं भासिजइ ?, मिच्छत्तंधियमइणो धिजाश्या बज्जपायसरिसंपि तक्यवं तहेव पडियजंति, अहो अन्नापविलसियमएसि । जओ-वत्थंचले सिलायलखंडं बंधित्तु मोयगमिमंति । धुत्तेहिं मणिरहिं बाला लहु भोलविजति ॥ १ ॥ तयणु भूदेवा देवस्सेव तस्स वन्नणमेव कुणता चिटुंति- जमेस वराहमिहरो मोहणनहगमणाइबहु
**
*
Page #253
--------------------------------------------------------------------------
________________
स्वाहिं विजाहिं दिप्पंतो महगणेहिं सह दुवालसवासाई भमिऊण जोइससत्थं च काऊण महियलमोइन्नो, चउहसविजाहाणपारगो जाओ, अज जाव तस्स इयप्पसिद्धी लोए विप्फुरइ । पइटाणपुराहिराओऽवि वियक्खणुत्ति तं8| पूएइ, जो 'लोगो पूइयपूयगो न परमत्थविऊस कायखंडसमोऽवि इंदनीलमणित्ति संगहिऊण रण्णा स पुरोहिओ है। विहिओ, न य वियारसारा हबीते रायाणी, तं च रायपसायपत्तं पत्तं मुणिऊण जणो बिसेसेण सम्माणेइ । अह। सिरिभहवाहुपह सयलमवणिटाणं वयणामएण सिंचंतो पइट्राणपरबाहिरुजाणे समोसरिजो. तत्थागय सरीसरमा-1 यन्निऊण राया पोरपरियरिओ बंदिउं गओ, रायाणुवित्तीए वराहमिहरोऽवि, तम्मि समए रायाइसमक्खं एगेण पुरिसेण वराहमिहरो चद्धाविओ, देव ! संपयं चेव तुम्ह घरे पुत्तो उप्पन्नो, तं सुणिय राया हरिसिओ बद्धाययनरम्स पारिओसियं दाणं दाऊण पुरोहियं वाहरेइ-सासु तुमं, एस तुज्झ पुत्तो केरिसविजो कियप्पमाणाऊ अहं च । पूणिज्जो होही नपत्ति, संपइ सच्चन्नुपुत्तो समसत्तुमित्तो सिरिभद्दबाहुसूरी, तहा जोइसचक्कनिरिक्षणवियरसणो
तुमं च, अओ दुवेऽवि नाणचूडामणिणो वियारिऊण आइसह । तो वराहमिहरो सहावचलमाहणजाइत्तण नियना-18 Mणुकरिसं च जाणावयंतो वागरेइ महाराय ! मए एयस्स जम्मकाललग्गगहाइयं पियारियं, एस सिसू परिससयप-31 5माणाऊ तुम्हाणं तुह पुत्ताणं च पूइओ अट्ठारसविजाठाणपारगामी भविस्सइ, एयम्मि समए जिणसमए निमित्त
कहणं निसिद्धपि मुणंतो नरिंदाइलोयाओ जिणमयपभाषणत्यं कडुओसहपाणं रोगच्छेयणकए कीरंतं गुणट्ठमुवजा
Page #254
--------------------------------------------------------------------------
________________
-
यइत्ति वियारिऊण गीयत्थसिरोमणी सिरिभदबाहुमहामुणी तस्स दारगस्स सत्तदिगंते बिडालियाओ मरणमाइ-18
सइ । तं वयणमायण्णिऊण कोवेण पञ्जलिरो वराहमिहरो नरवरं पइ जंपइ-देव ! जब एयं एयाण वयणमन्नहा होइ तता तुझेहिमेयाणं पासंडीणं कोऽवि पयंडो दंडो कायद्यो । एवं बाहरिऊण रोसारुणनयणो वराहमिहरो रायसहिओ
नियधरं गओ, तओ तेण झडत्ति गंतूण स बालो मंदिरभंतरे गुत्तट्ठाणे ठाविओ, चउदिसिं च घरबाहिं उम्भडसुहडा सत्यहत्था निवेसिया, धाई उण भोषणाइसामग्गीसहिया अभंतरे चेव निविडं कवाडसंपुडं संघडिऊण जा-19 गरमाणी बालं रक्खेइ । संपत्ते सत्तमे दिणे तहेब तोर्स रक्खंताणं उक्किरियबिडाला महाथूला दुवारग्गला सहसा बालगोवरि पडिया, तम्घाएण य दारगो मओ, धाइए हाहित्ति हलबोलो कओ, जे एस मए रक्खंतीए चेव उ-12 च्छंगडिओ हयासेण कयंतेण बालगो निहओ, तं वजनिकायसरिर्स वयणं सुणिय पुरोहिओ मुच्छानिमीलियच्छो धसत्ति धरणीयले पडिओ, सिसिरोवयारेहिं पुणरवि पत्तचेयणो उग्घाडिऊण कवाडसंपुडं तं सुयं मयं पासिऊण हिययंद
ताडयंतो रोइउं पवत्तो, हाहा दुरंत रे दिचं रोविऊण सुरदुमं । समुम्मूलेसि किं पार ! मत्तदंतित्व मे सुर्य ? ॥ १॥ है एयाओऽवि दुहाओ अहिययरं दूमेइ सल्लुव मे हिययं नाणाऽसचत्तणं । एवं सोयं करतेण तेण जणोऽवि रोयाविओ,
रायावि विनायकइयरो आगंतूण तं पुराणाइभणियसंसाराणिच्चयाययणहिं पडिबोहेइ, इय साहेइ य-भो वराहमिहर ! सिरिभहबाहुनिवेइयं नाणमवितहं जायं, परं बिडालाओ जं तस्स मरणमुवइ8 तं असचं दीसइ, अओ तम्मर-14
।
Page #255
--------------------------------------------------------------------------
________________
गहेउं धाई पुच्छइ, धाईपवि सा अग्गला आणेऊण रण्णो दंसिया, तीए अग्गविभागे उकिरियं बिरालियं दद्रुण । संजायविम्हओ राया सूरिरायगुणकित्तणमुहरियमुहो वजरइ-अहो पिच्छह पिच्छह लोया ! सेयंवराणं नाणलद्धिलच्छीओ, तं सचं चेव सबन्नुपुत्तया जं एवमविसंवाहवयणा । एवं चमकिओ राया उढिऊण सिरिभद्दवाडुगुरुं
पणमिय पुच्छइ-भयवं ! केण हेऊणा पुरोहियवयणमसचं जायं १ । तओ गुरू भणइ-महाराय ! एस गुरुपडिPणीओ वयाउ परिवडियो शिणगारे तु युरोहिओ, देगा हेउणा एयस्स ययणं न सचं होह, जं च
सधन्नुणा पणीयं वयणं तं जुगंतेऽवि नन्नहा होइ । तओ राया नायपरमत्थो अंपेइ-हा मिच्छत्तधत्तूरपाणवामोहियम-14 इणा सयलमवि महियलं कणयमयं मन्नमाणेण मए निरत्थयं मणुयजम्मं निग्गमियं, ता भयवं ! पसिय मह सिक्वं देह, जेण सकयत्यो होमि । तओ गुरू दुग्गहगमणपडिवखं धम्मसिक्खं सहासमक्खं रण्णो वियरइ, सोऽपि त सेसुब सिरसा पडिच्छइ । जप्पभिई मयकलेवरं व पुरोहियमई चश्य राया जिणधम्म पडिवज्जइ तप्पभिई च णं लोओ तमुवहसइ, सोऽवि नियतणयमरणेण नाणासञ्चत्तणेण लोयापवाएण य संजायसंसारनिवेओ सघहा विगय-14 | सम्मत्तो संगहियमिच्छत्तो परिवायगपचज पडिवजिय मुणिजणे पओसमावहतो अन्नाणकट्टतवाई सुइरमायरिय अ-8 शाणुद्धियपावसल्लो मरिऊण अप्पड्डिओ वंतरो जाओ । अह सो याणमंतरो विभंगनाणेणं नियपुषभयमाभोइत्ता मिच्छ-12
तोदयवसेण जिणसासणे परमवरं वहतो चिंतेइ-कया णं अहं पुषभववेरसायरं पवणनन्दणुछ उल्लंघिय सहिओ,
CARE
Page #256
--------------------------------------------------------------------------
________________
हबिस्सं ?, तओ देवकिश्चमकाऊण जिणमत्तिरत्ताणं साहुसावयाईणमुषसग्गं काउकामो तच्छिहाणि गषेसेइ । सो सया अप्पमत्ताणं सायजजोगतिरमाणं साहसपी अंधुदन किंपि पिच्छइ दूसणं, तेमि च केसमवि मुसमुरि-14 उमसमत्थो हत्येण हत्थं मलंतो दंतेहि उट्टे खंडतो मुट्ठीप हिययं ताडयतो मित्तीए सीसं फोडतो विहत्यो, होत्था । तत्तो तप्पुटिं छंडिऊण किरियाकलावसिढिलाणं समणोपासयाईणं छिडं लहिऊण स दुटुवाणमंतरो विविहे उबसग्गे कुणइ । तओ सावगा सुयसायरसुवियारा बुद्धिवियारेण तं यंतरफटामुबसग्गं जाणिय परप्परं मंतयंतिजहा सीहं विणा करी न वियारिजइ, जहा भाणु विणा तिमिरपडलं न फेडिजइ, जहा पवहणं विणा सायरो न लंधिजइ, जहा ओसहं विणा वाही न छिंदिजइ, तहा गुरूहि विणा एस उवदवो न विविजइत्ति । तो एय
सत्यस्स संसूयगा तेहिं सिरिभहबाइसूरीणं पासे पेसिया विनत्तिया । तेहिषि नाणत्रलेण वराहमिहरवंतरस्स दुदृचिड़ियं नाऊण सिरिपाससामिणो उवसग्गहरथवणं काऊण संघकए पेसियं, सधेहिवि तं पढियं, तो तप्प|भावेण वायपिल्लियवहलुध बिहुओ तकओ उबद्दवो, कप्पवल्लिव मणबंछियत्थजणणी जाया संती । अओ अजवि है। तं यवणं सप्पभावं पढिजमाणं सबसमीहियत्थं संपाडेइ । अह जुगप्पहाणागमो सिरिभद्दबाहुसामी आवारंगसूब- डंगमावस्सयदसवेयालिबउत्तरज्झक्णदसाकप्पक्वहारसूरियपन्नत्तिउबंगरिसिमासियाणं दस निजुत्तीओ काऊन जि-14 सासणं पभाषिऊणं पंचमसुयकेवलीपयमणुहविऊन य समए अषसणविहाणेला तियसाबासं पत्तो-मदवा गुरुणा ।
Page #257
--------------------------------------------------------------------------
________________
निवोहो, निम्मिओ जह निमिसनलेवं । सासणुन्नहकए तह भवा, ! उज्जमं लड्डु तयंमि कुबेह ॥ १ ॥ निमित्तप्रभावकविषये श्रीभद्रषाहुखामिकथा । चतुर्थ नैमित्तिकलक्षणमुक्त्वा पञ्चमं तपखिखरूपं गाथापूर्वार्द्धेनाह
जिणमय सुभासंतो विगिट्टखमणेहि भण्णइ तवस्सी ।
व्याख्या - विशिष्टानि यानि क्षपणानि अष्टमादीनि सांवत्सरिकपर्येतानि तपांसि अथवा बाह्याभ्यंतरानशनाअमौदर्यवृत्तिसंक्षेपरसत्यागकायक्लेशसंलीनताप्रायश्चित्तविनयवैयावृत्यखाध्याय ध्यानव्युत्सर्गभेदैर्द्वादशप्रकाराणि तैर्विकृष्टक्षपणेः 'जिनमतं' श्रीमदर्हच्छासनम् 'उद्भासयन्' प्रभावयन् 'तपखी' तपश्चरणकृद्भण्यत इति गाथापूर्वार्द्धार्थः, भावास्तु विष्णुकुमारचरित्रादवसेयः तथेदम् —
भरते भरतः श्रीणां भूमौ निश्चलतां गतम् । हस्तिनागपुरं भाति, कुरुमण्डलमण्डनम् ॥ १ ॥ तत्रेक्ष्वाकुलस| द्वंशपद्मपद्मसुहृन्निभः । पद्मोत्तर इति क्ष्मापः क्षात्रक्षेत्रजयाङ्कुरः ॥ २ ॥ नानावर्णमयं विश्वं विश्वस्य जयवादिना । येनैकवर्णतां नीतं यशसा हारहारिणा ॥ ३॥ तस्याभूत्प्रेयसी ज्वाला, ज्वालामालोज्वलघुता । मन्ये यया जिता त्रिथुज्वालाम्भोदे न्यलीयत ॥ ४ ॥ सत्पक्षा विशदच्छाया, विवेकगुणशालिनी । या चाऽऽर्हद्धर्मकासारे, राजहंसीयतेतराम् ॥ ५ ॥ गर्जत्पञ्चाननखन – सूचितस्तनयोऽनया । विक्रान्तः सुपुत्रे विष्णु कुमार इति विश्रुतः ॥ ६ ॥ चतुर्दशमहास्वन-सूचितस्तुचितः सताम् । महापद्मोऽपरः पद्म-बन्धुवत्तेजसोल्वणः ॥ ७ ॥ युग्मम् । क्रमाथ तात्र
Page #258
--------------------------------------------------------------------------
________________
वर्द्धता, कलाभिर्वपुषा श्रिया । शिश्रियाते स्मरस्मेर-क्रीडोद्यानं च यौवनम् ॥ ८॥ ततो विष्णुकुमारेण, निःस्पृह-18 त्वादनादृते । यौवराज्यपदे पित्रा, महापमो न्यवेश्यत ॥९॥ उज्जयिन्यामथ पुरि, नरवर्ममहीपतेः । मिथ्यात्व-16 पोषितमतिर्नमुचिः सचिवोत्तमः ॥ १० ॥ सघतखामिनः शिष्यः, मुव्रतः सुनतोऽन्यदा । पवित्रयन्महीपीठं, तरपुरोद्यानमासदत् ।। ११ ॥ गच्छतस्तत्पदो नन्तुं, वीक्ष्य पौरानमी क नु । सोत्कण्ठुला ब्रजन्तीति, पप्रच्छ नमुचिं/ नृपः ॥ १२ ॥ सोऽप्यनवीन्महीभतरुद्यानेऽध सिताम्वराः । केऽप्यैयरुनमस्कतुं, तानमी यान्ति नागराः ॥ १३ ॥ अथोचे सचिवं भूमि-वासको वासनोदयात् । आवामपि हि गच्छावो, नमावश्च मुनीश्वरम् ॥ १४ ॥ तद्वचःश्रयणोत्पन्नान्तःकुन्नमुचिरब्रवीत् । यद्येवं तन्महाराज !, गत्वा वादं करोमि तैः ॥ १५ ॥ परं माध्यस्थ्यमास्थाय, स्थातव्यं खामिना पुनः । इति निश्चित्य तान्नन्तुं, जग्मतुर्नुपमत्रिणौ ॥ १६ ॥ नरेन्द्रः सुव्रताचार्य, यावन्नत्वाऽवि-18 शत्पुरः । तायन्मत्री रुपाऽऽकीर्णस्तूर्णमाक्षिप्तवानिति ॥ १७ ॥ भो भो ! दाम्भिकचकेशास्त्रयीशुन्या अलौकिकाः।
ब्रूत जानीत चेत्तत्त्वं, धर्मस्य पुरतो मम ॥ १८ ॥ तं दुष्टचेष्टितं मत्वा, सूरयो मौनमाश्रिताः । फेरी रटति किं M सिंहः, क्षोभमेति कदापि हि ? ॥ १९ ॥ यद्वा-उपद्रवत्सु क्षुद्रेपु, न क्षुभ्यन्ति महाशयाः । उत्फालैः शरैः किं 5 सालोलः कल्लोलिनीपतिः ? ॥ २० ॥ अभिभूति गुरोरेवं, श्रुत्वैकः क्षुल्लको जगौ । अस्ति वादे यदीच्छा ते, कण्डू-14
मपनयामि तत् ॥ २१॥ व नडलः क्व पाथोधिः, काज्ञारः क च काञ्चनम् । क त्वं जडः क सूरीन्द्राः, सकलागम
2-%-2%
Page #259
--------------------------------------------------------------------------
________________
पारगाः १ ॥ २२ ॥ तस्मात्त्वया सह कथं विवदते मुनीश्वराः १ । सिंहस्य हि त्रपाकारि, युद्धं गोमायुना समम् ॥ २३ ॥ स प्रत्यक्षानुमानाभ्या मागमप्रोक्तयुक्तिभिः । संस्थाप्य धर्म्यमाक्षिप्य तं चाकापन्निरुत्तरम् ॥ २४ ॥ विविक्षुरिव पातालं, त्रपावेशादधोमुखः । मुनिना हृतसर्वस्य इवागान्नमुचिर्गृहम् ॥ २५ ॥ मुनिष्वनुशयं विनददभ्रं तद्वधाय सः । निशीथे निशितं खङ्गमादायागाद्वनान्तरे ॥ २६ ॥ असिं यावत्समाकृष्या - धावन्नमुचिरातुरः । हन्तुं साधूंस्तावदाथ - स्तनात्तं शासनामरी ॥ २७ ॥ गुरुत्वादिव पापस्य विचेष्टो दुष्टधीरभूत् । तद्वृत्तज्ञापनायेवोदुगच्छच्चा हिमद्युतिः ॥ २८ ॥ तद्वैशसं जनाः प्रातर्देवीतः श्रुतपूर्विणः । निनिन्दुर्नमुचिं पापं, हाहा धि धिग विगित्यहो ॥ २९ ॥ अभ्यर्थ्य सूरयो देवी, करुणार्द्रहृदस्तकम् । बन्धनान्मोचयामासुः सन्तः सर्वहिता यतः ॥ ३० ॥ राज्ञाऽपि ज्ञातवृत्तेन दुर्वृत्तः सचिवोऽथ सः । निवासि निजाद्देशात्सकृमिश्वेव मन्दिरात् ॥ ३१ ॥ विहस्तो नमु चिर्मन्त्री, श्रीहस्तिनपुरं गतः । महापद्मकुमारस्य, सचिवत्वं प्रपन्नवान् ॥ ३२ ॥ इतश्च कुरुदेशस्य सीनि सिंहचलो नृपः । निसर्गदुर्गतो दुर्गान्निर्गत्य मृगराजवत् ॥ ३३ ॥ सदाऽवस्कन्ददानेन श्येनवन्निश्चलच्छलः । महापद्मकुमारस्य, ग्रामाद्यं प्रबभञ्ज सः || ३४ ॥ युग्मम् | एकदा श्रीमहापद्मो, नमुचिं स्माह कोऽपि मे । योधेष्वस्ति महायोधो, योऽमुं सिंहवलं जयेत् ? ॥ ३५ ॥ महापद्मकुमारं स कृताञ्जलिपुटो जगी । स्वाधीने मयि भृत्ये किं, स्वा| मिन्नादिश्यते परः १ ॥ ३६ ॥ घीसखः स तदादिष्टो, बलच्छलकलागृहम् । भङ्क्त्वा दुर्गे च तं बध्वाऽनैपीत्सिंह
Page #260
--------------------------------------------------------------------------
________________
-
-
-
--
बलं कृपम् ॥ ३७॥ ग वर्गीत हे लशिहिलि भूपभुवाऽर्थितः । सोऽप्यवादीदुपादास्येऽवसरे कापि तं प्रभो ?
३८ ॥ अथ श्रीज्वालया देव्या, जिनशासनमरुया । यात्रायै कारयांचक्रे, प्रगुणस्त्वाहतो रथः ॥ ३९ ॥ लक्ष्मीनासी सपत्न्यस्या, मिथ्यादृष्टिस्तदीर्घ्यया । रथं भ्रमयितुं धातुरीहांचक्रे पुरे पुरा ॥४०॥ न तादृग् देवदैत्यानां, नापि सर्पसुपर्णयोः । यादृग् वैरं सपत्नीनां, हृदि जागर्ति मूर्तिमत् ॥ ४१ ॥ सपत्नीचेष्टितं तादृग् , मत्वा कोपस-2 मीरणैः । ज्वाला ज्यालेब जज्बाल, जजल्प च धराधिपम् ॥ ४२ ॥ लक्ष्मीर्यदि पुरा ब्रामयं, भ्रमयित्री पुरे रथम् ।। तदा में मरणं नाथ ?, नान्यथा वित्थ मद्वचः ॥४३॥ तयोः स्पर्धामनर्याध्व-पान्यां ज्ञात्वा धराधिपः । सुधीनिषेधयामास, रथयात्रा द्वयोरपि ॥ १४ ॥ महापद्मोऽथ मातुस्तां, मानम्लानिं निशम्य सः । दध्यौ धिग्मां हि यस्यैवं, जननी दुःखिनी भृशम् ॥ ४५ ॥ मम मातुर्यिमातुश्च, साम्यं रीरीसुवर्णवत् । यत्र तत्र न मे बासो, युक्तो। मुक्तवदअसा ॥ ४६ ॥ इत्यालोच्य महापनः, सअपनाकराव्यात् । द्विरेफ इव निर्गस, विजहार वनावनीम् ॥ ४७ ॥ यत्र यत्र जगामासी, ब्रियते तत्र तत्र सः । रमामी रमणीमिश्व, वियुद्धारामिरब्दवत् ॥४८॥ नवमचक्रवर्ती स, वशीकृत्य बसुन्धराम् । पितुः पाददिक्षायै, हस्तिनापुरमीयिवान् ॥ ४९ ॥ तस्मिन् राज्यं समारोप्य, पनोत्तरमरेश्वरः । समं विष्णुकुमारेण, वैराग्यरसरङ्गिणा ॥ ५० ॥ श्रीसुप्रतगुरोः पाद-मूले निर्वृत्तिहेतये । प्राज्य राज्यं समुत्सृज्य, परिप्रज्यामुपाददे ॥ ५१ ॥ सन्दानीतकम् । महापममहीनाथः, खण्डानि भरतस्य पद । साधु
Page #261
--------------------------------------------------------------------------
________________
4240%
वत्साधयामासेन्द्रियाणीव महोबा ॥ ५२ ॥ तस्म चक्रिपदप्राप्ति-सूचकं द्वादशाब्दिकम् । अभिषेकं व्यधुर्भूपा, | जिनस्येष सुरासुराः ॥ ५३ ॥ ज्वालाया लक्ष्मीकायाश्च, तावत्कालमवस्थितौ । नियत्रितौ नरेन्द्राज्ञा-योगा जगवद्रयौ ॥ ५४ ॥ नरकान्धाध्वनीनं तं, लक्ष्म्या रुवा रथं नृपः । मातू रथं शिवश्रीदं, अमयामास पत्तने ॥ ५५ ॥ प्रतिस्थानमकार्यन्त, प्रासादाः श्रीमदर्हताम् । सेन क्षमाभुजा कीर्तिसम्भा इव महोषकैः ॥ ५६ ॥ अथ पनोत्तरः साधुः, साधयित्वाऽक्षमण्डलीम् । ध्यानानलविनिर्दग्ध-कर्मा शर्माय शाश्वतम् ॥ ५७ ॥ भृशं विष्णुकुमारपि, स्पर्द्धयेष तपःश्रिया । सर्वाङ्गमालिलिङ्गस्तं, वैक्रयाद्या महर्द्धयः ॥ ५८ ॥ सुत्रतानथ सूरीन्द्रान्, ज्येष्ठकल्पमवस्थि-15 तान् । श्रीमन्नागपुरेऽज्ञासीनमुचिः पूर्वशात्रयः ।। ५९ ॥ सोऽचिन्तयत्कथंकार, केनोपायेन वैरिणः । एतान् श्वेताम्वरान् हत्वाऽहं स्यां पूर्णमनोरयः? ॥६० ॥ एतद्भक्तिपरे राज्ञि, दुष्पूरो मे मनोरथः । बली रूपक्षपाते हि. केनापि किमु मुच्यते ? ॥ ६१ ॥ आ ज्ञातमस्त्युपायो मे, यो वरः सेवधीकृतः । नरेन्द्रदत्तस्तेनाद्य, साध्यं साधयितेहितम् ॥ ६२ ॥ इति ध्यात्वा ययाचे तं, चक्रिणः सोऽप्यदान्मुदा । खप्रतिज्ञातमर्थ किं, विलुम्पन्ति महा-15 शयाः १ ॥ ६३ ॥ राजा सप्त दिनान् राज्यं, तस्मै दत्त्वा स्थितोऽन्तरे । सोऽपि यज्ञचिकीतत्र, खं च षाभ्यषियत् ॥ ६४ ॥ ततः पाखण्डिनस्तरमा, आशिषो दासुमैवरुः । मुक्त्वा जैनमुनीनेकांस्ते हि निर्ममचक्रिणः ॥६५ मो.! श्रेताम्बरा एष, नैयुर्मेऽत्रोत्सवे रियति । स मोतुच्छलं प्राण्या-जूहकत्सूरिसुन्तान् ॥ ६६ ॥ प्रोचे च।
Page #262
--------------------------------------------------------------------------
________________
यो यदा राज्यं, पालयेद्राह्मणादिकः । दर्शनैरपि सेव्योऽसौ यतो विघ्नविनाशकृत् ॥ ६७ ॥ किन्तु यूय व्यवहतेया दर्शननिन्दकाः । तस्मान्निर्गच्छत क्षिप्रं मद्राज्यान्मृतिरन्यथा ॥ ६८ ॥ सूरिर्दुष्टं तमाचष्ट नैषाऽस्मदर्शने स्थितिः । क्रियते नैव कस्यापि, निन्दा निर्ममतादृतैः ॥ ६९ ॥ शीतयाऽपि हि तद्वाणी-सुधयाऽप्युष्णतैलवत् । प्रज्वलन् ज्वलनप्रायां, नमुचिर्वाचमुज्जगी ॥ ७० ॥ दत्तं योऽस्ति मयैवात्रावस्थानं दिनसप्तकम् । यं यं द्रष्टाष्टमे घने, तं तं नेष्ये यमान्तिकम् ॥ ७१ ॥ विहस्तास्तत उत्थाय, मुनीनाहूय सूरयः । प्रोचुः किं किं विधातारोऽनर्थेऽस्मिन् समुपस्थिते ? ॥ ७२ ॥ गुरुतैर्जगदेऽस्मासु, न तारकोऽपि लब्धिमान् । यः कुर्यात्तत्प्रतीकारं, सद्वैद्य इव रोगिणः ॥ ७३ ॥ परं प्रभो ! समस्त्येकः, प्राज्यलब्धिमहाम्बुधिः । चक्रिणः सोदरो विष्णु कुमारस्तजयक्षमः ॥ ७४ ॥ षष्टिं वर्षसहस्राणि तवा येन महत्तपः । भूरिशः समुपार्ज्यन्त, वैक्रियादिकलब्धयः ॥ ७५ ॥ सोऽधुना भूधरे मेरौं, चतुर्मासीमवस्थितः । तं विनाऽन्यो मुनिर्नास्ति, नमुचिं शास्ति योऽधमम् ॥ ७६ ॥ गुरुरूचे नमोयाना - भावात्कस्तमिहाऽऽनयेत् ? । प्रांशुलभ्यं फलं पशु-रादत्ते किमु पाणिना ? ॥ ७७ ॥ ममास्ति मन्दरे गन्तुं शक्तिर्व्यावर्त्तने नतु । इत्येकः प्रवदन् साधुः, सूरिभिः समभाष्यत ॥७८॥ त्वामागच्छन्निहाऽऽनेता, स विष्णुर्मुनिपुङ्गवः । श्रुत्वेत्युत्प्लुत्य सोऽगच्छद्यत्राऽऽस्ते स ऋषीश्वरः ॥ ७९ ॥ तं वीक्ष्य विष्णुनाऽचिन्ति यद्वर्षासमयान्तरे । मुनिरेतदहं जाने, कार्य सङ्घस्य किञ्चन ॥ ८०॥ नत्वा श्रीविष्णवे तेन, सङ्घकृत्ये निवेदिते । सोऽपि तं सममादाय, गुरुपादानवन्दत ॥ ८१ ॥
Page #263
--------------------------------------------------------------------------
________________
आदिष्टः सुव्रताचार्यैनमुचेः संसदं ययौ । तं विनाऽन्यैर्नुपर्नत्वा, न्यवेश्यत स आसने ॥ ८२ ॥ स तेन यतिनाऽभाणि, पश्यन्नपि न सम्मुखम् । स्वकार्ये हि सरस्थापि, मर्यन्ते चरणा न किम् ? ॥ ८३ ॥ यदन मुनयो राजन् !, वर्षाः सम्पूरयन्त्वमी । ततोऽन्यत्र विहार, इति खीकुरु मद्गिरम् ॥ ८४ ॥ दिनानि पञ्च तिष्ठन्तु, नमुचायिति भाषिणि । मुनिः माह बने तर्हि, पुरं त्यक्त्वा यसन्तु ते ॥८५॥ सरोपो नमुचिः प्रोचे, बनादीनां हि का कथा । न स्थेयं मम । राज्येऽपि, यदि वोऽस्ति जिजीविषा ॥८६॥ ततो विष्णुर्षिहस्योचे, राज्यं ते भरतेऽखिले । तस्मात्पदत्रयस्थानं, वासा
येभ्यः प्रदेहि भोः ! ॥८७॥ बिजयोऽनदीदतं, पर शाहिः क्वविद । प्रष्टाऽस्मि वस्तदा नूनं, निहन्ताऽस्म्यपराधिवत 11८८॥ ततो ज्वालाभवो नालाजिह्वत्रवृधे कुधा। स्पर्द्धयेयारुणज्योतिर्वपुषाऽम्बररोधिना ||८९॥ लक्षयोजनमाना1ोऽरौत्सीत्पद्भ्यां वसुन्धराम् । तृतीयचरणन्यासस्थानं तन्मस्तकं व्यधात् ॥१०॥ औचित्यवेदी पादेन, सम्यगाक्रम्य |
कीलयत् । द्विजन्मानं चकारासो, द्विजिह्वस्थानकातिथिम् ॥९१॥ चलाचलाऽचला जज्ञे, तत्पादोद्धरदर्दुरैः । भियेव । ३. यदसौ पापी, मयोत्सङ्गेऽत्र धारितः ॥ १२ ॥ तदा चकम्पे शैलेन्द्रग्रहैर्निपतितं भुवि । काननक्षमारुहेर्भग्नं, प्रक्षुब्धं है तोयराशिभिः ॥ ९३ ॥ त्रस्तं दिग्धस्तिभिः सिन्धुजलैरुच्छलितं द्रुतम् । नागै रसातले लीनं, चन्द्रसूर्यैरभिद्रुतम् । है ॥ ९४ ॥ नखायितं स्फुरत्तारा-गणैर्यत्पदयोईयोः । अर्ध्याऽऽसं नमुचेरित्यातकाद्गङ्गाऽयतोऽलुठत् ॥ १५ ॥
मूर्खाभिषक्तो देवानां, मूर्द्धानं मेरुसन्निभम् । मुनेस्तस्य निरीक्ष्याथ, विस्मयाकुलितोऽभवत् ॥ ९६ ॥ अवधिज्ञानतो,
Page #264
--------------------------------------------------------------------------
________________
MARA
ज्ञात्वा, यति प्रकुपितं हरिः । गन्धर्वा गायनी प्रैषीत् , तत्प्रबोधाय बुद्धिमान् ॥ ९७ ॥ तत्कर्णाभ्यर्णमेत्यैता, गीनिका जगुरुपतः । रोबोरगगरानेग--भायामृतसारणीः ॥ ९८ ॥ क्रुधं मुञ्च क्षमाधार ।, यदर्थमियमादृता । स पापी नमुचिनिन्ये, भवता श्वभ्रगह्वरम् ॥ ९९ ॥ कुरुष्वोपशमे बुद्धिं, कुरुवंशशिरोमणे ! । नायं पन्था मुनीन्द्राणां, क्षमासारा हि साधवः ॥ १० ॥ कोपो मूलमनद्रोपिछलीघनागमः । भवपाथोधिशीतांशुः, शिवद्वारमहार्गला 8 ॥ १०१ ॥ एवं गन्धर्वनारीभिर्गीयमानं निशम्य सः। न प्राप कोपाटोपस्योपशमं श्रवणोऽपि हि ॥ १०२ ॥ ससकाः सुप्रताचार्यास्ततोऽमृतकिरा गिरा । तं मुनि शमयामासुः, क्रोधाने रपूरवत् ॥ १०३॥ महापद्मोऽपि विज्ञातवृत्तान्तस्तस्य शान्तये । चरणाने विलग्नोऽभात्कीटिकेव महीधरे ॥१०४॥ सोऽपि सम्प्राप्तचैतन्यो, रूपं मुक्त्वाऽथ वैक्रि-3 यम् । सहजस्थं तनुं भेजे, सहजो दुस्यजो यतः ।। १०५ ॥ तमुपालब्धवान् विष्णु-साधुरेवं नराधिप ! । पनोत्तरभुवस्त्वत्तो, युक्तमीदृग्विचेष्टितम् १ ॥ १०६ ॥ जानीषे त्वं न कि भूप!, यदवज्ञा जिनेशितुः । पराभवश्च साधूनां, दुर्गदुर्गतिहेतवे ॥ १०७ ॥ पतित्वा पदयोस्तस्य, खापराधं धराधिपः । क्षमयामास नैवाह, वेश्येतत्तद्विजृम्भितम् । ॥ १०८ ॥ पूर्वदत्तवरस्तेन, वश्चितो हा दुरात्मना । खलानां भुजगानां च, कौटिल्य केन लक्ष्यते ? ॥ १०९ ॥ एवं
प्रसादयित्वा तं, प्रणय च विशां प्रभुः। ययौ ततो विष्णुराप, त्रिविक्रम इति प्रथाम् ॥ ११० ॥ गुरूणां सन्निधौ । IPविष्णु-कुमारोऽप्यथ पातकम् । समालोच्य प्रतिक्रम्य, शुद्धोऽभूत्स्फटिकाश्मवत् ॥ १११ ॥ यदागमः-आयरिए ।
Page #265
--------------------------------------------------------------------------
________________
गच्छम्मि य, कुलगणसंधै य चेइयविणासे । आलोइयपडिकतो, सुद्धो जं निजरा बिउला ॥ ११२ ॥ आर्हती सुचिरं । दीक्षानासेव्योत्पादक पलम् । मुनिशुिकुमारो द्रागप्रीणानिवृतिश्रियम् ॥११३ ॥ इत्सद्भुतं विष्णुकुमारसाधोनि-14 शम्य वृत्तं सततं सुवृत्ताः! । सङ्घस्य कार्ये तपसां प्रयोज्या, शक्तिर्भवद्भिर्भवभीतिभित्त्यै ।। ११४ ॥ तपःप्रमावविषये है। विष्णुकुमारकथा ॥ पञ्चमं तपखिप्रभावकखरूपमुक्त्वा पष्ठं विद्यावत्प्रभावकलक्षणं गायोत्तरार्द्धनाह
सिद्धो बहुविजमंतो, विजावन्तो य उचियन्नू ॥ ३५॥ व्याख्या-सिद्धा-जापहोमादियथावत्पूर्व सेवोत्तरसेवाभ्यां सिद्धिं गता, वयोभूयस्यो रोहिण्यादिषोडशविद्यादेव्यधिष्ठिताऽष्टचत्वारिंशत्सहस्रप्रमिता विद्याः सिद्धशारादिपुरुषदैवताधिष्ठिताश्च मत्रा यस्य स सिद्धबहुविद्या|मत्रः, पुनः किंविशिष्टः ?-'उचितज्ञः' सवादिप्रयोजनकुशलो विद्यावान् भवति, चः समुच्चये, इति गाथोत्तरार्द्धार्थः | ॥ ३५ ॥ भावार्थस्त्वार्यखपटाचार्यदृष्टान्तेन विष्टक्यते, तथाहि
परैरजेयशासने श्रीवर्द्धमानशासने खण्डितानार्याः श्रीमदाऽऽयसपटाचार्याः अभूवन् , शेषाहिक्षीरपाथोधि-खःसरिद्रोधसां छलात् । येषां विद्योद्भया कीर्तिर्जगत्रयममण्डयत् ॥१॥ तेषाममेयभागधेयोऽन्यबादिभिरजेयो भा. गिनेयो भुवननामधेयः परमविनेयः समजनि । निरावाधमवस्थान, भवितेतीय योऽत्र नः । विद्याभिरनवद्याभिर्भुवनो भवनीकृतः ॥ १ ॥ एकदा कपटकरटिकरटतटपाटनपटुतरहरयः श्रीआर्यखपटसूरयः सहस्रकरा इव भन्यमनस्तमः 8.
Page #266
--------------------------------------------------------------------------
________________
*
*
*
स्तोममपहरन्तो वसुन्धरायां विहरम्तो गात्रयष्टिशर्मदाननिदाननर्मदानदीजलप्लवोलासितलताकच्छे श्रीभरैरतुच्छे । श्रीभृगुकच्छे खच्छपरिच्छदसितच्छदविराजमानाः समवासार्युः । तत्र सौगतमतवासितखान्तो महसाऽधरीकृतमित्रो बलमित्रो नाम राजा प्रजाः पालयति स्म । ता र भलिभानिर्भरतमुन्धरेवरमान्यतया सोन्मादा यादविद्यावि-13 शारदाः सुगतशासनोद्भावनां विदधानाः श्रीमजिनशासननिन्दनमुखरमुखाः स्वाज्ञैश्चर्यमिव सर्वत्र प्रवर्तयन्तो वर्तन्ते । स्म शौद्धोदनिविनेयाः । तदा विवेकच्छेकाः श्रमणोपासका गुणगुरून् गुरून् प्रणिपत्य विज्ञपयन्ति स्म-भगवन् ! वयमकुण्ठशाठ्योलण्ठश्रीमदर्हच्छासननिन्दावचनमार्गणगणोधिसत्त्यैरुक्तियुक्तिसमुलासितखतत्त्वैविध्यमानाः सुतरां च पीच्यमानाः सकष्टं तिष्ठामः स्म । तस्मादमी भषणा इव भषन्तो वारणीयाः केनाप्युपायेन, यतः-खलानां कण्ट| कामां घ, द्विविधैव प्रतिक्रिया । उपानन्मुखमको बा, दूरतो वाऽपसर्पणम् ॥ १॥ ततः सूरयो दशनविशदच्छवि| विच्छुरितरदच्छदास्तानवदन्-भो भोः । श्राद्धा न वयं क्षमाधना नरकपतननिवन्धनं परैः सह वादं कुर्म इत्युक्त्वा । विरते गुरुभिस्तजामेयो भुवनाभिधानो मुनिर्यमबहुर्द्धपैस्तथागतानां स्पर्धिष्णनां गोमायूनामिव शार्दूलो निन्दामसहमानो वादमनिच्छूनामपि प्रभूणां वचनमुपादाय सम्राडिव वादरणाङ्गणे वचनरचनाखरतरशरप्रहारैर्जर्जरयन् सौ. गतप्रत्यर्थिनोज्जैषीत् । तमसमानमपमानमाकर्ण्य वृद्धकराभिधानो बौद्धाचार्यों जैनजयमृगतृष्णातरलितो गुडशस्त्रपुरादेत्यानात्मज्ञः सर्वज्ञपुत्रकेण भुवनर्षिणा सह राजसंसदि राजसभावतो विवदिषुः खमतामिमतमेवं पूर्वपक्षं
*
*
*
Page #267
--------------------------------------------------------------------------
________________
CASA
HAAKAROX
कक्षीचकार-'यत्सत्तक्षणिकं यथा जलधरः सन्तश्च भावा इमे' इति सौगतमतमनुमानमवितथं मन्यानो ब्रूते स्प-1 क्षणिकमेव वस्तु वस्तुत्वमावहति विहार्यमाणं, नित्यं हि वस्तु निदास्त्रहरैर्निचार्यमाणं प्रबलपवनप्रेखोलनातरलितजल दलीलामाकलयति, तथाहि-अप्रच्युतानुत्पन्नस्थिरैकखभा नित्यं, तब क्रमेणार्थक्रियां कुर्याद्योगपद्येन पा?, न तावत्क्रमेण, क्रमो हि पौर्वापर्य, तच्च प्रमाणैविचार्यमाणं स्वभावभेदमापादयति, तथा च सति खभावभेदादेवानिसत्यं, नापि योगपद्येन, योगपधं हि समकालमेव सर्वार्थक्रियाकरणेन भावस्वभावाजगच्छून्यत्वप्रसङ्गः, अतो बलादेयायातं क्षणिकत्वं । किञ्च-एक वस्तु सदसद्रूपं नियानित्यं चेति पक्षोऽप्यसम्भवी, विरोधव्याघ्रामातत्वाद्, अतो दुरापास्त एव । इत्युदित्वा विरते वृद्धकरौधाचार्ये अनल्पकल्पान्तवातकल्पजल्पो भुवनर्षितभाक्षिप्तवान्-अरे है देवानांप्रिय ! यत् त्वया अक्षणिके बस्तुन्यर्थक्रियाकारित्वदूषणमुद्दष्टं तद्भवदभ्युपगते क्षणिकेऽपि सममेव, यतः क्षणिकोऽप्यर्थोऽर्थक्रियायां प्रवर्त्तमानः क्रमेण योगपद्येन वाऽवश्यं सहकारिकारणसव्यपेक्ष एव प्रवर्त्तते, यतः सा-13 |मग्री वैजनिका, न कमेकरमान्जायत इति । न च सहकारिणा कश्चिदतिशयः कर्तुं पार्यते, क्षणस्याविवेकित्वेनानाधेयातिशयत्वात् , क्षणानां च परस्परोपकारकोपकार्यत्यानुपपत्तेः सहकारित्वाभावः, सहकार्यनपेक्षायां च प्रतिविशिष्टकार्यानुपपत्तिरिति । तदेवम्-'अनित्य एव कारणेभ्यः पदार्थः समुत्पद्यते' इति, तत्रापि चैतदालोचनीयं-1 कि क्षणक्षयित्वेनानित्यत्वमाहोवित्परिणामानित्सत्वेनेति, तत्र क्षणक्षयित्वे कारणकार्यवाभावात्कारकाणां व्यापार
Page #268
--------------------------------------------------------------------------
________________
*
*
**
एवानुपपन्नः, कुतः क्षणिकानित्यकारणेभ्य उत्पादः ? इति । अथ पूर्वक्षणो विनश्यन्नुत्तरक्षणमुत्पादयति, तुलान्तयो मोन्नामयत् , एवं तर्हि क्षणयोः स्पष्टैवैककालताऽऽश्रिता, तथाहि- याऽसौ विनश्यदयस्था साऽवस्थातुरभि
ना, उत्पादावस्थाप्युत्सित्सोः, ततश्च विनाशोत्पादयोर्योगपद्याभ्युपगमे तद्धर्मिणोरपि पूर्वोत्तरक्षणयोरेककालावस्था-13 ४ायित्वमिति, तद्धर्मत्वानभ्युपगमे च विनाशोत्पादयोरवस्तुत्वापत्तिरिति प्रलीनः क्षणिकवादः । एवं सर्वथा निरुत्तरी-15
कृतो वृद्धकरो वृद्धकरवत् प्रकम्पमानः सन्नपमानमहोदधिनिमाभित्तयागअहो माथागुना शिशुनाऽपि पञ्चा-14 ननेनेय विद्यामदोन्मत्तो मतङ्गज इव पराजिग्ये ?, अतः कथं स्ववदनं जने दर्शयिता ?, तस्मान्मरणमेव शरणमितिजैनमुनिषु मन्युमादधानो गृहीतानशनो त्रिपद्य गुडपुरे वृद्धकरामिख्यो यक्षो भूत्वाऽर्हच्छासननिबद्धवैरानुबन्धस्त
द्भक्तजनमुपदुद्राव, यतो न कदाचिदपि ऋणं वरं च पुराणतामासादयति । सोऽपि तदुपद्रवोपद्रुतः श्रीआय-15 लखपटाचार्यान् व्यजिज्ञपत्-भगवन् ! भवन्तः एवान सपत्ने प्रत्यवस्थातुं प्रत्यलाः, यथा क्षुति नष्टायां सूर्यस्मरणं |
यथाऽहिदृष्टे गरुडानुध्यानं तथाऽत्र व्यतिकरे भवतामेव स्मरणमिति सङ्घवचो हृदि निधाय सारखल्पपरिच्छदोपेता है। || गुह्यकगृहे एकाकिनः प्रविश्य दुष्टदमनाय पुरातनोपानही तत्कर्णकुण्डलीकृत्य तद्धृदये च चरणयुगं दत्त्वा समन्ताद्वस्त्रावृतशरीराः सूरयः सुखं शेरते स्म । तदा तस्य यक्षस्य पूजकास्तां ताशी स्वस्वामिनोऽनन्यसामान्यामवज्ञामालोक्य तद्भक्ताय भूपाय सरमसमभाषन्त । राजाऽपि भ्रकुटीभीपणललाटपट्टो दन्तपतिदष्टोष्टपुटः सहसोथाय
**
**
HORN
Page #269
--------------------------------------------------------------------------
________________
यक्षायतनं प्रविश्य तमाह स्म- भोः ! कस्त्वं ? किमर्थमेवं धृष्टं विचेष्टसे?, ततस्तस्याजल्पततज्जागरणाय यत्र यत्र प्रावरणपटमुत्सारयामास तत्र तत्र शकूवारमेव विलोकयामास भूघासयः, ततोऽसौ कोपाटोपसमुत्कटनकुटियष्टिमुष्टयादिभिस्तमताडयत् । ते य महारास्त रिमालगन्तः प्रत्युत राजान्तःपुरीशरीरेषु सहस्रगुणीभूय यातनां जनयांचक्रुः, तदाऽवरोधवध्वः ससाध्यसा रोदसीपूरं पृचक्रुः, हा हाऽन्तःपुररक्षकाः ! पटुकटुतरप्रहारैः केनाप्यदृष्टेन दुष्टेन , पटहा इव ताड्यामहे इत्यस्मत्वरूपं भूपतये गत्वा निवेदयत , यथाऽस्मान् प्रतिकरोति, तैरपि सत्वरं गत्या नृपाय। तन्यवेदि, सोऽपि चेतसि चिन्तयामास-नूनमेष कोऽपि विद्यासिद्धः, तस्मादेतद्विलसितमेतत् , ततः स चकितस्तं , चरणयोर्लगित्वा क्षमयामास मावासवः-प्रसीद क्रोधमुपसंहरेति वचनैस्तमुपशमयामास, तदा त्वार्यखपटाचार्या , उत्थाय प्रस्थातुकामास्तं गुप्यकं स्माहुः-रे यक्ष ! म त्वमपि समागच्छ मत्सम, सोऽपि बालकवत्तत्पृष्ठलमश्चचाल, लोकोऽपि तमदृष्टपूर्व स्वरूपं विनिरूप्य विस्मयापगायां स्लान्ति स्म । अथ यक्षायतनपुरोदेशे स्थितं बृहत्पाषाणयुगलं, सूरिशक्त्या यक्षपृष्ठलमं चचाल, ततः कौतुकोत्तानमानसोदरविधुरान्तरश्च नरयरः प्रमौलिमौलिनिघृष्टतत्पदपमो गुरुं विज्ञपयति स्म-प्रभो! एताभ्यामुपलशकलाभ्यां घरद्वान्तःपतितचणकवत्पौरजनः सचूरयिष्यते, तस्मादत्रैयैतयोनिषेधः क्रियतां मयि प्रसत्तिमाधाय, यक्षोऽपि वृक्षवदुत्वातप्रतिरोपितः स्वस्थान एवं स्थाप्यतां, तद्वचसा । सूरयोऽपि तथैव कृतवन्तः । तेऽप्येतच्छासनप्रभावनाकृते कृतवन्तो न कोपाटोपात्, न हि तादृशाः सम्परायैः परा
-
Page #270
--------------------------------------------------------------------------
________________
-
भूयन्ते महात्मानः, यतः-बुद्धिविहवाइगनो, तुच्छाणं होइ न उण गरुयाणं । वीरोवहिणो दुद्धं, छालिदुद्धं व नुप्फिणइ ॥ १॥ ततः क्षितिपतिमहोत्सवपुरस्सरं सूरीन् पुरे प्रवेश्य वयं सपौरजनपदः श्रीमदर्हद्धाराधनसा-8 |वधानः समभूत् । सूरयोऽपि श्रीजिनशासनसाम्राज्यमेकच्छमासूत्रयन्तस्तत्रैव तस्थिवांसः। अन्यदा भृगुकच्छात्सङ्घरनुज्ञातं यतिसङ्घाटकं सूरीनाह्वातुमियाय । तेनाऽऽर्यखपटाचार्याः सहविज्ञप्तिमिमां श्राविताः कश्चिदविपश्चिद्विनेयः । कपरिकास्थितान्यागमपत्राणि द्रव्यानुयोगरहस्यमयानि सहसोपादाय वाचितवान्, तत्रस्थामावृष्टिविद्यां स्वयहै। मभ्यस्य तथा कल्पलताकल्पया सरसरसवत्सादिकमानीयानुदिनं भुजानो गीताथैवार्यमाणोऽपि रसगृध्नुः कुधं विधाय | बुद्धमते स शटोऽगात् , स तदाश्रयमाश्रितस्तदायिणां पात्राणि नभोमार्ग प्रेषयित्वा विविधभक्ष्यभोज्यभृतान्या-| नीय च सौगतानां भुजिक्रियां सूत्रयामास यतिपाशः । तदेतस्यामानं महिमानं वीक्ष्य गतानुगतिकतया सर्वापि । जनता सौगतमतानुगतिका संवृत्ता, जैना अप्यहिकफललिप्सवः केऽपि तन्मतमूरीचकुः । तस्मादेतज्जनशासनपराभवमेत्यापाकुरुध्वं नाध्वनीना अपरे साधवोऽस्मिन्नध्यनीति सङ्घादेशमासाद्य संद्य एव सूरयस्तेनैव साधुसङ्घाटकेन समं समन्ततो जिनशासनप्रभावनार्थ विपक्षानार्थे च भृगुकच्छपुरमेत्य दुष्टशिष्यप्रहितपात्राणि भक्ष्यपूर्णानि नभोवर्ल्सना प्रत्यावृत्तानि गुरुतरगुरुकल्पितेषु व्योमस्फटिकशिलातलेवास्फालितानि मुद्गराहतघटवत्सहस्रं खण्डीभूतानि भूमावपातयन् , सोऽप्रशस्यशिष्योऽपि खप्रहितपात्रभरुन गुरूणामागमनं मत्वा काकनाशं ननाश ।
Page #271
--------------------------------------------------------------------------
________________
अथश्रीमदार्यखपटाचार्याः परैरनिवार्यवीर्याः सौगतनिकेतनं स्वयं गताः सन्तो बोद्धैरीच्यन्त - भो भोः ! श्वेताम्बराः । सकलदैवत शिरोरत्वं रलत्रयाधारमपारगुणाकरं सुगतं भूतलमिलम्मौलयः किं न नमत ? ततः कशाहततेजस्विवाजिन इवोत्तेजिताः सुरयस्तद्वचसा गूढरोषमुद्वहन्तः प्रोचिरे - अरे बोधिसत्व ! समुत्थाय मदीयपादारविन्दद्वन्द्वं वन्दस्य । तद्वचः परममन्त्रशक्त्या सा सुगतप्रतिमा सुशिक्षितकापालिकासनेय सत्पदपद्माग्रतो लुलोठ, बौद्धाण्डमपि प्रचण्डदण्डप्रणामचिकीर्षयेव तच्छक्त्या ननाम । अद्य यावत्तद्वौद्धाण्डं निग्रन्थनमितमिति जने प्रसिद्धिमावहति स्म । एवं भृगुकच्छे जिनशासन्नोनतिमासूम्य सूरिवृत्रारयो अन्यत्र व्यहार्षुः । इतश्च पाटलिपुत्रे दाहडनामा भूपतिर्भूमिदेवभक्तानुभक्तः तानेव देवपितृगुरुत्वेनामंस्त, अनुदिनं पूजयति स्म च, अन्येद्युस्तन्मयमनसा नृषेण सर्वेऽपि दर्शनिनः समाकार्येदमूचिरे - हंहो चेद्भवतां प्राणितुमिच्छा तदा सर्वदेवमयानां वर्णगुरूणां ब्रह्ममूर्तीनामेतेषां ब्राह्मणानां चरणपरिचरणं कुरुतेति राज्ञा भापितैजैनादन्यैः सर्वैरपि तीर्थान्तरीयैर्जीवितव्यलिप्सुभिर्भूतम्यस्त मस्त कैर्विप्राः प्रणेमिरे । ततो जैनमुनिभिर्नरेन्द्रात्सप्त दिनानि याचित्वोपाश्रयमेय परस्परमालोचयांचक्रे । वरं मरणं न पुनरचिरतधिग्जनपदवन्दनं, यतस्तद्वन्दने कृते श्रीमदर्द्धत्तीर्थकृतामाज्ञालोपः कृतः स्वात् तस्माश्वानन्तसंसृतिरेव जिनशासनाऽपनाजनापि, तद्यदि कस्यापि कापि शक्ति: प्रपोस्कुरीति तदा स स्फोरयतु प्रभावयतु चार्हच्छासनम्, अत्रान्तरे साधुरे - कोऽभाणीत, भोः ! अत्र कोऽपि न ताहगतिशययानस्ति परं श्रीमदार्यखपटा चार्याणां कलावत्सु प्रशस्यः शिष्यो महे
Page #272
--------------------------------------------------------------------------
________________
न्द्रनामोपाध्यायः श्रीभृगुकच्छपुरादत्र देशे समेतः कापि सन्निवेशे समीपवर्ती वर्तते,स एवास्मानिस्तारयितुमीशो नान्यः, यतः-सन्त एव सतां नित्यमापत्तारणहेतवः । गजानां पङ्कममानां, गजा एव धुरन्धराः ॥१॥ इति तन्मुखादवगत्यह श्रीसङ्घन तत्पार्थे साधुयुग्मं प्रजिष्ये, तेनापि तौ सुनी समागतौ वीक्ष्य सहसोत्थाय सादरमभिगत्य पृष्टौ-हेखच्छौ केन सङ्घप्रयोजनेन चरणचक्रमणरीणताऽऽहता ? सद्यः प्रतिपाद्यतां, तावप्यामूलचूलं विशाम्पतिवैशसवृत्तं तत्पुरो १ निवेदयामासतुः, सोऽपि सङ्घादेशेनोत्सुकमनाः पाटलीपुत्रपत्तनं तेन यतियुगेन समं प्राप, तत्र सर्वानपि मुनीन् स. म्मील्य प्रतिहारनिवेदितो दूरीकृतविषादः स वाचको राजसंसदमाससाद । नृपोऽपि तानागच्छतो ज्ञात्वा खसमानासनेषु पार्थद्वयेऽपि भषणानिव कृतालङ्काराम् श्राह्मणानुषवेशितवान् । अब स नहेन्द्रः करवीरतरूद्भूतकरवीरलम्बकम्बाद्वयं पृथक् पृथक् कराभ्यामुपादाय सप्रश्रयमिव नृपमपाक्षीत्-राजन् ! कस्मिन् पक्षे द्विजातीन्नमस्कुर्मः,, नृपोऽपि तदपायमजानानस्तेषामुत्कर्ष प्रोडासयन्नाह स्म- सर्वेऽप्यमी पूज्या एव तस्माद्यथाखैरमादरपरा वन्दध्वं श्रेणिद्वयस्थानपि, ततो महेन्द्रो महेन्द्र इव समुल्लसन्माहात्म्यो वज्रपातप्रायकम्बायुगलमेकपक्षात् द्वितीयपक्षं याव
मयामास, तावत्तेषां शिरांसि कन्दुकवद्भूम्यामपप्तन्, ततोऽकस्मादेव राजलोकैः कोलाहले कृते द्विजसनाभयो । | द्रुतमेत्य विलेपुः-हाऽनेन दुष्टेन महीनेन यष्टयाऽऽहत्य सुप्तः कृष्णसर्पो जागरितः, यदमी महात्मानो मुनयोऽवग-13 णिताः, खहतेन तदङ्गारवर्षणमकारि, यत्कदाचिदपि न भूतं द्विजप्रणमनं मुनिभ्यः, तस्माद्धिगमुं नृपमकृत्यका
R
Page #273
--------------------------------------------------------------------------
________________
शरिणं, किं न्यूनमासीदेपामृषियन्दापनं विना, मुधैव द्विजमूर्द्धन्यनर्थवत्रपातः कृतः, तदवश्यं ब्रह्महत्यापातकलितो.
नृपोजनि, अतः परं चास्मद्धत्ययाऽधिकतरमात्मानं पातकपङ्के निमजयिष्यति, राजापि तत्स्वरूपं विनिरूप्य खेद-18
खिन्नो मुखं दर्शयितुमक्षमः पातालमूलं प्रविविक्षुरिव विपक्षभूधपक्षच्छेदनमहेन्द्रस्य श्रीमहेन्द्रोपाध्यायस्य पादारवि-14 नन्दमभिवन्यावादीत-महात्मन् ! अस्मादकृत्यान्मां निस्तारय, क्षमानिधे ! क्षम्यतामयं ममापराधः, प्रसत्तिश्चाधी
यता, यतो मानामा स्य हि अलि हान्नः, यदुक्तं-अधना धनमिच्छन्ति, धनमानौ हि मध्यमाः। उत्तमा मानमिच्छन्ति, मानो हि महतां धनम् ॥ १॥ अतः परं किमुच्यते,-माताऽसि मे त्वं जनकस्त्वमेव, प्रभुर्गुरुस्त्वं, मम बान्धवोऽपि । त्वं जीवदाता शरणं शरण्यः, प्रसीद मां तारय पातकाब्धेः ॥१॥ अतो द्विजन्मनां जीवितदानेन । प्रसद्यतां हत्यापातकदोषकश्मलितं च मां निर्मलीकुरु । अत्रान्तरेऽम्बरे वाणीशी प्रोललास-'ययमी विप्राः श्रीमदहद्दीक्षां कक्षीकुर्वन्ति, तदा प्राणन्ति नान्यथा' नरेन्द्रेणापि तद्वचस्यङ्गीकृते सर्वेऽपि ते विप्राः सजीवभूयुः, ततस्ते। भावशून्या अपि जिजीविषया महेन्द्रोपाध्यायसविधे व्रतं प्रपन्नाः, राजापि परमश्नावकत्वमङ्गीकृत्य त्यक्तमिध्यात्वा-13 भिनिवेशः प्रविवेश श्रीजिनशासनप्रासादे, तं च तीर्थयात्राद्युत्सवधर्मकृसैः प्रदीपैरिव द्योतयामास । अथ श्रीमहेन्द्रोपाध्याया जिनशासनं प्रभावयित्वा द्विजमुनिभिः समं भृगुकच्छपुरमेत्य श्रीआर्यखपटाचार्यानवन्दत, तैरपि भृगुकच्छे श्रीमुनिसुव्रतखामिचैत्यमहातीर्थ स्थापयित्वा सर्वानुयोगयोग्यं श्रीमहेन्द्रं स्वीयपट्टे निवेश्य विविधप्रभावना
K ARRC
Page #274
--------------------------------------------------------------------------
________________
भिर्भुवि माहात्म्यं प्रकाश्य प्रान्ते गृहीतानशनैः स्वः प्रभावयितुमिव प्रतस्थे ।-मुदायखपटप्रभोर्गणभृतो जगदिश्रुतं, चरित्रमिति चित्रकृत् श्रुतिपथे निधायाजवत् । जिनाधिपतिशासनोन्नतिकृते कृतज्ञोत्तमाः!, कलासु सकलाखपि । प्रतनुतादरं यत्नतः ॥ १॥ विद्यावद्विषये श्रीमदार्यखपटाचार्यकथा ॥ षष्ठं विद्यावत्प्रभावकलक्षणमुक्त्वा सप्तमं सिद्धप्रभावकखरूपं गाथा पूर्वार्द्धनाह
___ संघाइकजसाहग-चुण्णंजणजोगसिद्धओ सिद्धो। | व्याख्या-सस्य-साधुसाध्वीश्रावक श्राविकारूपस्य, आदिशब्दाजिनगृहजिनविम्वजिनागमानां च यत्कार्यप्रयोजनं तस्य साधकानि-सम्पादकानि यानि चूर्णानि- सुवर्णसियाधुत्पत्तिजनकान्यौषधिवृन्दोद्भवानि अअनानिच निधिदर्शनारशीकरणकारणानि नेत्राअनानि योगाश्च-सौभाग्यदौर्भाग्यकराः पादलेपादिव्योमोत्पतनसाधकास्तैः सिद्ध एव सिद्धको-जगति प्राप्तप्रतिष्ठः सिद्धो भवतीति माथापूर्वार्धार्थः ॥ भावार्थस्तु श्रीपादलिसाचार्यदृष्टान्तेन । दृढीक्रियते तथाहि
सिरिभारहवासम्मी, लच्छिअवंझा पुरी अउज्झत्ति । जिणजम्मगोरवेणं, जीव समा नो सुरपुरीवि ॥१॥ तीए फुल्लो सिट्टी गुणेहिं लच्छीइ पूरिओवि दढं । पडिमानामेण पिया तस्स य सोहग्गअप्पडिमा ॥२॥ सा पाइरुहि देविं आराहा निच्चमेव पुत्तफए । चइऊणं सावजं कजं कयपोसडववासा ॥३॥ एगमणा जा चिट्ठइ कुणमाणी
Page #275
--------------------------------------------------------------------------
________________
E
KH2%***
धम्मजागरियमेसा । ताव सहसत्ति तन्भत्तिरंजिया पयडिउं अप्पं ॥४॥ सिरिवहरुट्टा तुट्ठा तं जंपइ तुह सुया है। हविस्संति । सिरिनागहत्थिगुरुणो पयधोयपनीरपाणेणं ॥ ५ ॥ युगलं । विग्यविधायनिमित्तं तप्पयधोयणजलं तुम अज्ज । पिज्जासुत्ति भणित्ता पत्ता असणं देवी ॥ ६॥ पडिमाविय पाभाइयकिच्चाइँ करिय पउणपहरम्मि । पत्ता
वसहिदुबारे गुरूणा जा चिट्ठए तत्थ ॥ ७ ॥ पुच्छेद मुणिं गुरुपाय-धोयजललं खणत्थमायायं । किं नीरमिमं ? तेणं * कहिए तं सावि मग्गित्ता ॥ ८ ॥ पाऊणं वसहीए मज्झम्मि गया दसासुयक्खंध । परियéते द8 हिट्ठा वंदेह सूरिवरे ॥९॥ जुयलं । दाऊण धम्मलाहं तेहिंवि पुट्ठा य आगमणहेउं । सा सयलं नियकजं साहेइ जहठियं गुरुणो । ॥ १० ॥ दाउं सुओवओगं, भणिया सूरीहि तुज्झ होर्हिति । पुत्ता पढमस्स पुणो, युत्तंतं सुणु महासत्ति ! ॥ ११॥ उज्जिय जमुणातीरं जइ चिढेही दसाण करिसाणं । उपरि तो जीवेही इय पडिमा सुणिय भणइ गुरुं ॥ १२ ॥ तुम्हाणं दाहिस्सं, पढमं पुत्तं तओ गुरू आह । जइ एवं तो कुणिमो अम्हे चिरजीवियं एयं ॥ १३ ॥ तं पडिवजिय वयणं, पडिमा नियमंदिरम्मि सम्पत्ता । साहइ पियस्स पुरओ, तेणवि अंगीकयं एयं ॥ १४ ॥ तीए तीइ | निसाए कोवि जिओ नागलोगओ चविउं । रयणमयनागदसणपसइओ गम्भि ओइन्नो ॥ १५॥ सत्तममासे गिरिकाणणेसु जइ देमि बहुविहं दाणं । इय दोहलओ तीए, दइएणं पूरिओ झत्ति ॥ १६ ॥ अह पुण्णेसु दिणेसु पुवध । अउवतेयपरिकलियं । पडिमा पसवइ पुत्तं सहस्सकिरणस्स बिंबं व ॥ १७ ॥ जम्मणमहिमं काउं वारसमे वासरे
***
Page #276
--------------------------------------------------------------------------
________________
निए सयणे । सम्माणिउं भणेह वरबसणविभूसणाईहिं ॥ १८ ॥ एयरस य जणणीए जं दिट्ठो सुमुणियम्मि मणि - नागो । तेण इमस्स य नामं नागिंदो होउ पुत्तस्स ॥ १९ ॥ तं पुत्तं सूरीणं नाऊणं जाव ते समप्र्पति । ताब गुरूहिं भणिया दहूणं लक्खणे तस्स || २० || संघसिरोमणिभूओ भविस्सइ एस तुम्ह अंगरुहो । तो पोसिऊण सुहरं आणिजसु वरिये ॥ हिषिरुणं नीओ समिहम्मि पंचधाईहिं । लालितो कप्पदुमुख सो मत्तो ॥ २२ ॥ अह अद्रुमम्मि वरिसे सुमुहुत्ते उच्छवं करतेणं । पिउणा गुरूण दिन्नो तेहि वि सो दिक्खिओ शति ॥ २३ ॥ तो पडिमाए कुच्छी-सरसीए रायहंससारिच्छा । संजाया अन्नेविहु तणया रूवेण मयणसमा ॥ २४ ॥ अह सो खुड्डगसाहू मोवीरं बिहरिडं मिहिकुलाओ । जा चिट्ठा गुरुपुरओ ता तेहिं पुच्छिओ एसो || २५ || जाणसि आलोएउं एयं ? तो सो कहेइ जाणेमि । तुम्ह पसाया तो भण इव गुरुणुत्तो कद्दर एवं ॥ २६ ॥ अंत्र तंबच्छीए अपुष्फियं पुप्फदंतपंतीए । नवसालिकंजियं नववहूर कुडएण मह दिनं ॥ २७ ॥ गुरुणो तदुतिजुत्तिं सुणित्त साहंति नियह भो ! मुणिणो । सिंगारग्गिपलित्तं तो नाममिमरस य पलित्तो ॥ २८ ॥ तत्तो सो गुरुचरणे नमि विन्नवइ देह पसिऊणं । एवं मत्तं जेणं हवेमि पालित्तओ भययं ! ॥ २९ ॥ ततो पसम्नबमहा गुरुणो नामं तमेव पडिवन्ना । पुच्छंति किंपि जाणसि तुमंपि कंदाइयं ? बच्छ ! ॥ ३० ॥ जं किंपि पढ़ताणं मुणीण सो सुत्तमाइयं सुणियं । पढियमित्र भणह गुरुणो पुरओ सयलंपि अक्खलियं ॥ ३१ ॥ अन्नं च दिङ्कं सुअयं अहि
Page #277
--------------------------------------------------------------------------
________________
यं किंचिवि सत्यमाइयं तं च । पन्नावलेण सयलं निम्मियं पिव स बाहरइ ॥ ३२ ॥ सिरिनागहत्थिसूरी संघ सदा-1
विउं इमं भणइ । सम्मं गुणालित्तो पालित्तो एस लहुओवि ॥ ३३ ॥ अजदिणाओऽवस्सं बहुमाणेणं सयावि I दट्टयो । इय गुरुचयणं तेणवि तग्गुणरत्तेण पडिबन्नं ॥ ३४ ॥ जुयलं । अह सो भावुवहाणिण ऊसाराकप्पएणणु
जाओ। सम्मिवि सत्तत्थे कओवहाणच जोगति ।। ३५सिरिसंघसम्मएणं निययपए सरिणा तओ ठविओ।। पालित्तयआयरिओ सो जाओ सयटजयपयडो ॥ ३६ ॥ सिरिनागहत्यिगुरुणा संघो वुत्तो अहं विहारस्स । असमत्यो । तो एसो सूरी अन्नत्थ विहरेउ ॥ ३७॥ सासणउन्नयकारी एसो विहरेउ जउणनइपरओ । अन्नह महाअणत्यो इमस्स भावी न संदेहो ॥ ३८ ॥ तो संघो आएसं पसिऊणं देउ जेण महुराए । थमं नमेह एसो तो तेणवि सुरिणो| भणिया ॥ ३९ ॥ जत्थ य जत्य य एसो विहरिस्सइ देसमंडलाईसुं । तत्थ य तत्थ य नूणं संघस्स समुन्नई होही
वंदिजह हत्थ सयललोषणं । तन्निकलंकयाए माहप्पं नियमकलाए ॥४१॥ ता एसो |लहुओविहु गुरुयाण पहं सया पयासिहिसि । उइओवि हु किं सूरो गिरीण सिरि घरह नो पाए १ ॥ ४२ ॥ एस |पभावगचूडा-रयणं जत्तेण रक्खियबो य । गुरुभणिओ उण अत्थो न होइ कइयाबिहु असथो ॥ ४३ ॥ इय वीम-1 सिय संघो रक्खट्टा तस्स कुणइ पत्थाणं । महुराउयरिं तो नागहत्थिसूरी कहइ एवं ॥ ४ ॥ कच्छ ! इमा वि-13 जाओकहियाओ अम्ह पुबसूरीहिं । ताओ मए तुह दिन्ना पउंजियवा य संघत्थे ॥ ४५ ॥ जं पायलेवविज्जा तइया
बालोचि मर्य
Page #278
--------------------------------------------------------------------------
________________
सुगुरूहि तस्स उबट्ठा। तो पायलित्तसूरी इय नामं तस्स संजायं ॥ ४६ ॥ तत्तो पणमिय सूरिंसंघसमेओ करितु | पत्थाणं । सिरिपालित्तसूरी पाडलिपुत्ते पुरे पत्तो ॥ ४७ ॥ तं पालइ नरनाहो मुरुंडनामा महाबलो तस्स । केणावि छइलेणं समप्पिओ सुत्तमुट्टियओ ॥ ४८ ॥ मयणेण भावियस्स य न कोवि छेयं लहेइ तस्स पुणो । तो रायसहा सयला खंडियमाणा य संजाया ॥ ४९ ॥ पालित्तयसूरीणं पसिद्धिमायन्निऊण विज्वानुं । तो रण्णा आहविडं भणिया सुत्तस्स वृत्तंतं ॥ ५० ॥ तेहिवि उण्हजलेणं वियलियमयणस्स तस्स सुत्तस्स । आइमतंतुं लहिउं सर्व्वं उक्कीलियं अइरा ॥ ५१ ॥ अह समदंडो दिनो रण्णा सूरिस्स मूलमुणगन्धं । नहु केणवि विउसेणं धरमत्थो तस्स लडुत्ति ॥ ५२ ॥ सो सुरीहिं खित्तो दंडो पवहंतनीरपूरम्मि । तत्थ य मूलं जायं धुरम्मि तो संसओ भग्गो ॥ ५३ ॥ अह गुविलसंधिकलियं जउमडियसमुम्गयं पुणो दिनं । जस्स न संधी केणवि मुणिजए वरिससहसेवि ॥ ५४ ॥ उण्हजले तं खिविडं जउनासेणं पयासि संधिं । पालित्तएण नियम माहप्पं दंसियं एवं ॥ ५५ ॥ गुरुणा फोडियतुंबो रयहि भरितु गूढसीवणिया । सीवियरण्णो दिन्नो सीविणिसंधिस्स मुगणत्थं ॥ ५६ ॥ चिंतंतेहिं बहुसो महमं तेहिं न जाणिया सा उ । एवं राया पालित्तएण सगुणेहि रंजविओ ॥ ५७ ॥ अन्नम्म दिने रण्णो जाया सिरखेयणा महाघोरा । जीए ओसहवे सहमंताण मडप्फरो भग्गो ॥ ५८ ॥ तत्तो राया मंतिं भणेह पालित्तयाउ सिरपीडं । उवसामावसु मज्झं, कीलंतिं सयलसीसम्म ॥ ५९ ॥ तेपत्रि गुरुणो भणिया भयवं ! तित्थस्स उन्नइनिमित्तं ।
Page #279
--------------------------------------------------------------------------
________________
फेडद वियणं रण्णो तो मंती तेहि इय चुत्तो ॥ ६० ॥ गंतूण नए राओसंघस्स य सम्मुहो ठवेयो । इय सो गहिउं सिक्खं गओ निवं कारइ तहेव ॥ ६१ ॥ ठाणट्टिएहिं गुरुहिं जाणूवरि अंगुलिं भमतेहिं । पीडा हरिया रगणो पढिया केणावि तो गाहा ॥ ६२ ॥ जह जह परसिणिं जाणुयम्मि पालितओ भगाडेह । तह तह मुरुडरायस्स सीसवियणा परिप्फुसइ ॥ ६३ ॥ इय सूरीणं सत्तिं सुणिउं नरनायगो पसन्नमणो । पडिवज्जिय जिणधम्मं भत्तीह पभावणं कुणइ ॥ ६४ ॥ तत्तो सूरी चलिओ पाडठिपुरसंघसंजुओ पुरओ । महुराइ देवनिम्मिय - धूमे देवे नमसे ॥ ६५ ॥ कित्तियमित्तं संघ ठावित्ता तत्थ इयरपरियरिओ । सूरी चुंकारपुरे गुज्जरधरमंडणे पत्तो ॥ ६६ ॥ अह सूरी साहसुं गएसु सधेसु विहरणाइकए । वसहिं सात्रयसाविय - विवज्जियं पिक्खिऊण तओ ॥ ६७ ॥ रममाणे | पिक्खेडं डिंभे बालत्तचंचलत्तेणं । कडिदेस गोविन्ता रयहरणं रमइ तेहि सह ॥ ६८ ॥ जुयलं । तम्मि समयम्मि अप्पुव - सावया केवि ताण नमणत्थं । आगंतॄणं तं चिय वसहिं पुच्छंति तेवि तओ ॥ ६९ ॥ तेसिं दूरं मग्गं दंसिय अन्ने विसिय सहीए । नियसिय सेयं पडयं सिंहासणगम्मि उचविट्टा ॥ ७० ॥ जुयलं । भत्तिभरनिब्भरंगा पत्ता ते सावया नमिय सूरिं । उवविद्या अहिट्ठा जाणिअचिट्ठावि य अट्ठा ॥ ७१ ॥ तच्भावं मुणिऊणं सूरी वाहरद्द महुरवाणीए । वालत्ते रमणमई बलावि विउपि जिणेई ॥ ७२ ॥ तेवि सविन्ध्यहियया परूप्परं संलवंति कह भावो । नाओ गुरुहिं ? तह पज्जुवासिऊणं गया सगिहं ॥ ७३ ॥ कइया विजणे पुणरवि सगडे जंते निरिक्खिउं
Page #280
--------------------------------------------------------------------------
________________
1
सूरी। कीलाइ दिन्नचित्तो डिंभगणेहिं सह मिलेइ ॥ ७४ ॥ जा सगडपिंजएसुं चडेर ओयरह ताव आवेउं । केहिवि विउसनरेहिं डिंभा एवं समुल्लविया ॥ ७५ ॥ भो ! डिंभा कहह फुडं पालित्तयवाहणो कहिं बसही ? । सुरीहिवि ते नाया धुवं इमे वाइणो केऽवि ॥ ७६ ॥ तेसिं वंचिय दिहिं वसहिं गंतूण ओढिऊण पडं । चलणे पसारिकणं सुत्तो कवडेण मुणिराओ ॥ ७७ ॥ यसहीदारं पत्ता निषिजणं लक्खिऊण ते विवहा । कुकुडसरं कुणंता मज्झे पविसंति जा झति ॥ ७८ ॥ ता तद्धरिसणहेउ सूरीहि कओ बिरालउग्गसरो । तं सुणिय भणति बुहा अद्दुणावि जिया इमेणऽम्हे ॥ ७९ ॥ तिमिरेहिं व रविर्षिवं अम्हेहिं एस दुजओ नूणं । तो नमिउं सुरिपए विउसा पभणंति
गाई ॥ ८० ॥ पारितय हसु फुडं सयलं महिमंडलं भमंतेणं । दिझे सुओ य कत्थवि चंदणरससीयलो अग्गी ॥ ८१ ॥ सिरिपालित्तयसरी विबुहाणं ताण मग्गओ भणइ । दिट्ठं सुयमणुहूयं वण्णिज्जंतं मए सुणह ॥ ८२ ॥ अयसाभिओगसंदूमियस्स पुरिसस्स सुद्धहिययस्स । होइ बहंतस्स फुडं चंदणरससीयलो अग्गी ॥ ८३ ॥ उत्तरमेयं लहिउं तओ पसंसंति पंडिया बहुसो । तुह चैव जए कित्ती मुणिराय ! नडीव नबेइ ॥ ८४ ॥ जुग्गे नाउं गुरुणा तप्पुरओ धम्मदेसणा विहिया । तं सुणिय केषि दिक्खं पडिवना केवि सङ्घत्तं ॥ ८५ ॥ बहुविहपभावणुभवकित्तिभरेणं दिसाउ धवलंतो । सिरिस तुंजयरेवय- तित्थेसु कुणेह जत्ताओ ॥ ८६ ॥ अह पत्तो खेडउरे तत्थ व सूरी लहेइ पुण्णवसा । जोणीनिमित्तविज्जा - सिद्धाभिहपाहुडे चउरो ॥ ८७ ॥ जोणीपाहुडनामे पढमे जीवाण तह
Page #281
--------------------------------------------------------------------------
________________
अजीवाणं । विविहोसहिजोएणं उप्पत्ती वणिया अस्थि ॥ ८८ ॥ बीए निमित्त पाहुड-नामे सिरिदिद्विवायसङ्घस्सं । विमितं भणित्थि करं ॥ ८९ ॥ तइए विज्जापाहुडसन्ने विजाण तह य मंताणं । उप्पत्ति| साहणाविहि-फलसंपत्तीउ कहियाओ ॥ ९० ॥ सिद्धाभिहपाहुडए चउत्थर सयलसिद्धलद्धीओ । कहियाउ संति | विम्य - सायरससिउदय सरिसाओ ॥ ९१ ॥ एए चउविहेसुचि पाहुडएसुं लहित्तु कोसलुं । सिरिपालित्तयसूरी देवाणवि दल माहप्पं ॥ ९२ ॥ तेसिं सुविराणं मुहकमलं जेण इकवारंपि । दिट्ठे नहु सो मणयंपि निचुई तं विणा लहइ ॥ ९३ ॥ नरवरसचिवाईहिं सेविज्जंतस्स तस्स सयकालं । साहूणवि होइ खणो न बत्तमित्ताकरणकज्जे ॥ ९४ ॥ तेसिं अणुग्गहट्ठा पालित्ती नामिया लिवी विहिया । तीइ गुरूणं पुरओ नियकज्जं विन्नवंति जया ॥ ९५ ॥ तया दक्खिणदेसे ससिरीयं मन्नखेडयं नयरं । लाडम्मि उ भरुयच्छं बलही नयरी सुरडाए ॥ ९६ ॥ तह गिरिनयर सिरिसुरसेण विसयम्मि महुरनयरी य । एएसुं ठाणेसुं विज्जइ संघो गुणमहग्घो ॥ ९७ ॥ अह मन्नखेडसंघो न गुरुं अन्नत्थ देइ विहरे । जं तत्थ निवो उग्गो अन्ने न गणइ तिणेणावि ॥ ९८ ॥ इतो सोरट्ठाए ढंकाभिपवयस्स सिहरम्मि । ढंकाभिहाणनयरे समत्थी नागज्जुणो जोगी ॥ ९९ ॥ संपत्तकणयलद्धी, दाणवसीकयसमग्गदेसजणो । सर्व दंसणवंद पभावहीणंति निंदे ॥ १०० ॥ इत्तो जत्ताईणं विग्धं धिज्जाइया कुणति सया । भरुयच्छे महुराए जिणभवणेसुं महाणिट्ठा ॥ १०१ ॥ विन्नत्तो पालितो वृत्तं तमिमं खु तेसि संघेहिं । तेणवि ते आइट्ठा कायषा कोमुईजत्ता ॥ १०२ ॥ तवयणेणं कत्तिय - सियपक्खे पडिवयादिणपभाए । पारद्धा जिणजत्ता सं
Page #282
--------------------------------------------------------------------------
________________
घेण महुस्सवसणाहा ॥ १०३ ॥ सूरीवि पउणपहरं काऊणं धम्मदेसणं संघं । आपुच्छिऊण पत्ता भरुयच्छे करियर |पयलेवं ॥ १०४ ॥ अस्सावबोहचेहय-मज्झे सहसत्ति पिक्खिओ सूरी । संघेणं आणंदिय-चित्तेण नमंसिओ य. तहा ॥ १०५ ॥ बहुनहगीयसंखाइ-सइसंपूरिए पुरे सयले । रायाईणं जाया सूरीणं आगमणसुद्धी ॥ १०६ ॥ तो झत्ति पोरलोएण संजुएणं धराहिराएणं । जंगमतित्थुत्ति भणंतएण नमिओ स गणहारी ॥१०७ ॥ संघेणं भूव-14 इणा सूरी यत्थाइणा य सक्करिओ । तेणवि तं सयलंपिहु दिन्नं घिजाइयाईणं ॥ १०८ ॥ साहुकारे जाए सूरीणं ५ विनवेई तो राया। भयचं ! को मह दासो जनागच्छेह भरयच्छे ? ॥१९॥ सूरीवि आह मं मन्नखेडसंघो न विहरि । देइ । कहमवि एर्ग पहरं अज मए तित्थजत्तकए ॥ ११० ॥ मन्नायिय पहरदुगे गंतुं तत्थेव देव ! भुत्तवं । तो राया विन्नवइ पसिउं मह वयणमिइ कुणसु ॥ १११ ॥ कल्लदिणाओ अट्ठ य-दिणाणि महिमं जिणाण काहमहं । तो आगमणपसाओ पइदियहं नाह ! कायबो ॥ ११२ ॥ सूरीहिंवि पडिवन्नं तुमं महाराय ! कुणसु जिणपूर्य । आ-18 गंतूण महं तुह मणोरहं पूरइस्सामि ॥ ११३ ॥ तत्तो बलहिं संपत्तो पालित्तो परवणुन्नई फाउं । वंदेउं सतुंजय-३ रेवयगिरिनयरतित्थाई ॥ ११४ ॥ ढकपुरम्मी जा जिण-हरम्मि सूरी करावए महिमं । ता नागज्जुणजोगी आग-3 च्छइ तस्स पासम्मि ॥ ११५ ॥ विणएणं मन्नाविय सूरि नेऊण निययमढियाए । तचलणे पक्खालइ सुद्धजलेणं ५ मसीसुध ।। ११६ ॥ विन्नवइ नाह ! कोमुइमहुस्सवं जाव इत्य आवेडं । नियदसणेण नयणे, मह सकयत्थे करि-1
Page #283
--------------------------------------------------------------------------
________________
*
***
जासु ॥ ११७ ॥ मं सहकाउंसामिय! जिणभवणेसुं तुमेहि गंतवं । अंगीकयतबयणो महुरं पालित्तओ पत्तो ॥११॥ तत्थ य सासणमहिमं काउंसिरिमन्नखेडनयरम्मि । पहरदुगे आवेउं सूरी मुंजेह आहारं ॥ ११९ ॥ एवं कुणमाणाणं सूरीणं पइदिणं गमागमणं । नागजुणेण तो तं तेसि चलणाण सोयजलं ॥ १२० ॥ उम्सुंघतेण पियंतएण नाओ वियक्खणवरेण । सत्त्तरसयमूली-परमस्थो पायलेवस्स ॥ १२१ ॥ एगं तंदुलनीरं अमुणतेणं करित्तु पयलेच।। उप्पइउं गयणयले पडियं सहसत्ति धरणीए ॥ १२२ ॥ गुरुउवएसेण विणा विजा सिझंति नेव इय स धुवं । जाणंतोषिप उंजइ अहो अहो मूढया तस्स ॥ १२३ ॥ ठाणे ठाणे वणसयजजरियंगो निएवि सूरीहिं । पुट्टो सोवि जहडियवुत्ततं पिन्नवेइ नियं ॥ १२४ ॥ गोवियसमावणं उवहसिओ झत्ति पायलितेणं । नो इत्थ सेवडाणं दसण-12 जोगो परं मिलिओ ॥ १२५ ॥ नागज्जुणोवि चिंतइ विज्जाए लेमि विजयं एयं । अन्नो नस्थि उवाओ मह लेवोसहपरिन्नाणे ॥ १२६ ॥ भणियं च-विनयेन विद्या ग्राखा, पुष्कलेन धनेन वा । अथवा विधया विद्या, नान्यो-14 पायश्चतुर्थकः ॥ १२७ ॥ तो सूरि पइ जंपइ भयवं ! गिण्हेसु धाउसिद्धिं मे । तं सुणिय तस्स ययणं अवहित्याए ठिओ सूरी ॥ १२८ ॥ सिरिमहुराए उपरि चलियं दटुं स चिंतए जोगी । आगमणचरमदिवसो अज न एही पुणो सूरी ॥ १२९ ॥ अणुगमणत्यं चलियं तं सूरी पुरवहिं निरक्खेवि । पचंतमिट्टवायं तत्व य चुणं खिविय भणइ. |॥ १३० ॥ भो नागज्जुण ! एसो पिक्सेयचो पभायसमयम्मि । तं च नियचिय सूरी सहसा गयणम्मि उप्पहओ
*
*
*
Page #284
--------------------------------------------------------------------------
________________
LAV
४॥ १३१ ॥ जाए पभायसमए पढमघरं तस्स इट्टवायस्स । सोवण्णमयं पिक्खिय सो जाओ विम्हिओ वित्ते
॥ १३२ ॥ अह पालित्तयसूरिं नमसणत्थं कयावि रिसहस्स । मुंडराईराम्म पत्तं बंदिय नागजुणो भणइ ॥१३३॥ भयचं ! करिय पसायं पयपंकयलेययिज्वसिद्धिं मे । देसु तओ सूरीविहु तग्गुणगणरजिओ भणइ ॥ १३४ ॥ जइ । महसि महिमनिलयं, पलयं पावाण वीयरायमयं । ता पत्ते सुवियत्ते तुमंमि विजं निवेसेमि ॥ १३५ ॥ अह सो साबयधम्म सूरीणं लेइ पायमूलम्मि । पयलेबविचसिद्धिं, तेविहु तस्स य पयच्छति ॥ १३६ ॥ सिरिसरोंजयतलह-६ दियाइ नागज्जुणेण निम्मयियं । सूरीणं नामेणं सिरिपालित्तयपुरं तझ्या ॥ १३७ ॥ अह सालिवाहणनिवे परिसाए । सासणम्मि आसीणे । केइवि चउरो रिसिणो यिरइयगंथा तर्हि पत्ता ॥ १३८ ॥ पडिहारमुहेणं ते, नत्थ ठिया 1 |चेव पुच्छिया रण्णा । किं सत्यं किं माणं केण कयं? तेवि जपंति ॥ १६९ ॥भेसजधम्मनिवनीइ-कामसत्पाणि | लक्खमाणाणि । अत्तेयकविलवहफइपंचालेहिं कयाइति ॥ १४० ॥ राया सुणिऊण इमं तेसि परिक्खाकए पुणो भणइ । सो उ न खमो इत्तिय-मित्तं संसिवह तो गंथं ॥ १४१ ॥ काउं अद्धं अद्धं निवपासे तो गया तहेत्र पुणो । अद्धद्धयकरणेणं इगइगपायं करिय पत्ता ॥ १४२ ॥ चत्तारियि तो रण्णा पवेसिया नियसहाइ पुट्ठा य । साइंति |देव ! नियनियनामकं पयमिणं सुणसु ।। १४३॥ जीणे भोजनमात्रेयः, कपिलः प्राणिनां दया । बृहस्पतिरविश्वास, पञ्चालः स्त्रीषु मार्दवम् ॥ १४४ ॥ तत्तो राया तुट्ठो तेसिं जा देव पीरदाणाई । तो अत्तेओ साहइ नरिंद ! लुक्खेण ।
Page #285
--------------------------------------------------------------------------
________________
किं इमिणा ? ॥१४५॥ साहुकारेणं चिय सुस्सामो नेय कणयदाणेणं । राया तो उल्लपई विउसत्तमहो इमं तुम्ह || ॥ १४६ ॥ पासहियविबुहाणंनयणे वालित्तु विहसियं ददु । रायं कविलो भासइ करकिओ नायपरमत्थो ॥१४॥
जइ नवि वण्णेसि तुमं ता परिवाराउ वण्णवावेसु । तो राया भोगवईविलासिणीए मुहं नियह ॥ १४८ ॥ सा है उण परमा सड्डी चिंतइ सासणपभावणासभओ । एसुधिय तो जंपइ उम्मूलंती कुदिहितलं ॥ १४९ ॥ ता गडयांतु Pाइंदगयघडा मयभरेण दुप्पिच्छा । जाव न पालित्तयपंचवयणनाओ परिप्फुरद ॥ १५० ॥ को पालित्तयसूरी,
भहे ! जो वण्णिओ तए एवं । इय रगणा वुत्ता सा पभणइ सबंपि तयुत्तं ॥ १५१ ॥ राया जपा संपइ, सकयत्यं । कुणइ नियविहारेणं । सो के देसं?तो सा, भणेइ सिरिमन्नखेडपुरं ॥ १५२॥ उत्कंठिएण तत्तो, संकरनामा ससंधिविग्गहिओ । सूरीण आणणकए, आइट्ठो जाव भूवइणा ॥ १५३॥ ता मच्छरविच्छुरिओ, विहप्फई साहए महा
राय ! । मह महपडिहसमुद्दे, पडिही सरिउच्च तस्स मई ॥ १५४ ॥ अह पंचालो जंपइ, कवित्तसत्तिं असिध । फोरतो । महमइरविलुत्तकरो, सूरी स ससिघ अस्थमिही ॥ १५५ ॥ तधयणमसहमाणा, भोगवई गुणवई पयंपेइ । । अत्यमिओ य मयंको, पुण उहओ पायए पूर्व ॥ १५६ ॥ तो नरवइणा वुत्तं चुजं जं जीवई य अत्यमिओ। पावेइ
य सकारं अप्पुवं तस्स पंडिचं ॥ १५७ ॥ ता संकर ! गंतूणं कण्हडरायं पसाइउं कहवि । आणेह इत्थ सूरि दूरीकयकुमपवित्थारं ॥ १५८ ॥ तत्तो सो गंतूणं कण्हरायस्स भणइ नियरण्णो। आएसं सोपि लहुं सूरि पेसेइ संघ
Page #286
--------------------------------------------------------------------------
________________
करून कडक
जुयं ॥ १५९ ॥ कुणमाणो अइमित्तं जिणवरसासणपभावणुल्लासं । पइट्ठाणं पइट्ठाणं पुरमेस मुणीसरो पत्तो ॥१६॥ नाउं राया सूरीण नियपुरासन्नरम्मउज्जाणे । संकरओ आगमणं जाओ रोमंचकंचुइओ ॥ १६१ ॥ काऊण नयरसोहं महसयपुरस्सरं सपरिवारो। राया पंडियसहिओ सूरीणं सम्मुहं जाइ ॥ १६२ ॥ तम्मि समए बिहप्फई गंतुं इय भूमिसामियं भणइ । पालित्ताणं संपइ चेत्र परिक्खं करिस्सामि ॥ १६३ ॥ रण्णा बुत्तं जुत्तं, झत्ति परिक्खेसु । तस्स मइविहवं । तो सो भणइ तुमाणं थिरहत्यो अत्थि कोधि नरो? ॥ १६४ ॥ तो आहविड हीरयनामं नियसेवयं नरवरिंदो । दसेइ विहप्फइणो सोवि तयं सायरं भणइ ॥ १६५ ॥ हीरय! भायणमेयं, धरण परिपुण्णयं । सिरं जाय । गंतुं सूरीण पुरो दंसिवि एवं भणिज्जासु ॥ १६६ ॥ तुम्हाण मंगलत्थं विबुहेहिं पेसियं तओ सूरी। जं जं करेइ चिटुं सा सा अम्हाण भणियवा ॥ १६७ ॥ तेणवि तहेव विहिए मुणिऊणं मुणिवरोवि तन्मावं । धयभायणम्मि सूई अहसुटुमं खिवइ लहु हत्थो ॥ १६८ ॥ भावत्यो पुण एसो-जह सूइयापवेसो जाओ घयभायणे -
तहा खिप्यं । पविसिय पुरम्मि तुम् मम्मविभेयं करिस्सामि ॥ १६९ ॥ सूरीहि सो वुत्तो पंडियलोयस्सिम पयं-13 18 सेसुं । तेणवि नरिंदपुरओ ससूइयं भायणं धरियं ॥ १७० ॥ तं च विहप्फइ दटुं कटुंब निचिट्ठओ दुहाहूओ । ता*
वित्थरेण सूरि पवेसए नियपुरे राया ॥ १७१ ॥ संघसमेयं सम्माणिऊण पालित्तयं महाराओ । सूरिकयममयसरियं तरंगलोलं कह सुणइ ॥ १७२ ॥ पालित्तयनिम्मवियं अप्पुबरसं कहं सुर्णतेहिं । रायप्पमुहबुहेहिं न केहि
Page #287
--------------------------------------------------------------------------
________________
परिपूणियंसीसं ॥ १७३ ॥ वरिसंते जह मेहे इको सुक्का जवासओ तरुसुं । तह पंचालो घिजाई, तग्गुणरसिएसु । लोएK ॥ १७४ ॥ तो अवधारणवलिओ, पंचालो मच्छरेण विच्छुरिओ। गयं जंपइ मह चेष गंथाओ चोरियमिमहि ॥ १७५ ॥ रष्णा बुत्तं कह नजए इमं तो स दसए झत्ति । नियविहियतरंगवई, पालित्तयायसुउतिजुयं है ॥ १७६ ॥ संघ मणयं लजियमिव दद्रुमणिवारणहाए । निहिट्ठसयलकियो, सूरी कवडेण य मओत्ति ॥ १७७ ॥ पविसिय कुकु(क)हियाए पहम्मि निस्सारियम्मि मूरिम्मि। सयलोविनयरलोओ, गुणमहणपरो रुयइ अहियं ॥१८॥ सीसं कहवि न फुर्ट जमस्स पालित्तयं हरतस्स । जस्स मुहनिज्झराओ, तरंगलोला नई बूढा ॥ १७९ ॥ पंचालवय-1) पमेयं मुणित्तु पालित्तओ तो अत्ति । संघमहसव सद्धिं, उठ्इ एवं पयंपतो ॥ १८० ॥ लोया पिछह चुजं इमिणा । पंचालसमययणेणं । मरिओवि जीविओऽहं पीऊसरसाउ अहिएणं ॥ १८१ ॥ एवं विजिए तम्मि उ संघो आणंदिओ निवो कुविओ । पंचालं निविसयं कुणमाणो शरिओ तेहिं ॥ १८२ ॥ सूरीणं उययारं नियाषयारं च मुणिय
पंचालो । कम्मविवराउ जाओ सुसाबओ सूरिषयभत्तो ॥ १८३ ॥ इय सुइरं काऊणं जिणवरसासणपभावणं भुदवणे । नाणेणं नियआउय-समयं परिजाणिऊण तओ ॥ १८४ ॥ विहियाणसणो सुहभावपरिणो चइय माणुस
खित्तं । सिरिपालित्तयसूरी, सुरवइसहभूसणं जाओ ॥ १८५ ॥ जुयलं । पालित्तयस्स गुरुणो गुरुसिद्धिरिद्धिमेयं पलोइय षिलोलियससुवग्गं । भधा ! जिणिंदवरसासमाउन्नईए, वित्रं पउंजह जहा सुजसं लहेह ॥ १८६ ॥ सिद्ध
Page #288
--------------------------------------------------------------------------
________________
*****
STRESS
प्रभावकविषये श्रीपादलिप्ताचार्यकथा । सप्तमं सिद्धप्रभावकलक्षणमुक्त्वाऽष्टमं कविखरूपं गाथोत्तरार्द्धनाह
भूयत्थसत्थगन्थी, जिणसासणजाणओ सुकई ॥ ३६ ॥ व्याख्या-भूता अभाशजया सिद्धान्त प्रणीता धर्माधाकाशपुद्गलजीवखरूपा येऽर्थास्तन्मयं यच्छास्त्रं तश्नाति-गद्यपद्यरूपेण बनातीति भूतार्थशास्त्रग्रन्थी, तथा जिनशासनं-निश्चितसदसन्नित्यानित्याभिलाप्यानभिलाप्यावियुतसामान्यविशेषमयानन्तधात्मकं कुनयविवर्जितं सकलनयमयं प्रत्यक्षपरोक्षप्रमाणोपपन्नं च जानातीति जिनशासनज्ञाता, अत एव सुष्टु सत्यं चतुरनुयोगप्रतिबद्धं शास्त्र कवयत इति सुकविः भवति, नृपादिचटुकारिणां नियतमसद्भूतगुणोझाविनां कुकवीनां नरकपात एवातः सुप्तुशब्दोपादानं सार्थकमिति गाथोत्तरार्द्धार्थः ॥ भावार्थस्तु सिद्धसेनदिवाकरचरित्रेण प्रपञ्चयते, तथाहि। अत्थि समत्थपरमत्थपसत्थवलरीसञ्छकच्छे सिरिविजाहरगच्छे श्रीपालित्तयसूरिसंताणनहंगणसूरिओ बहुविजा-14 भरिओ सिरिखंदिलायरिओ, सो अन्नविणे सीसपरंपरापरियरिलो बहुदेसेसु पवयणं पभावंतो निरुवमसिरीनिवसं । सिरिंगउडदेसं संपत्तो । तत्थ सयलकिसीबलपूरियकामम्मि कोसलाभिहाणगामम्मि भुवणजणजणियाणंदो मुकुंदो। नाम माहणो परिवसइ । स एगया गुणगणरयणरोहणगिरीणं खंदिलसूरीणं संगओ । तत्थ तेसिं मुहसरसीरहाओ एरिसं धम्मोवएसं सुणेइ-भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भयं, दास्ये स्वामिभयं गुणे खलभयं वंशे कुयो-18
Page #289
--------------------------------------------------------------------------
________________
विद्भयम् । स्नेहे वैरभयं नयेऽनयभयं काये कृतान्ताभयं, सर्व नाम भयं भवे यदि परं वैराग्यमेवाभयम् ।। १॥ एवं सुणिय मुणियसयलभावगुणदूसणो म बंभणो भवलयाच्छेयणखग्गं निचलपुण्णनिवासदुग्गं वेरग्गसंसग्गं पावि-8 ऊण गुरुचरणमूले निरवजं पयज्जमासज्ज तेहिं चेव सह विहरंतो भरुयच्छे गओ, अन्नदिणे मुकुंदो नाम मुणी ढङ्करसरेण रयणीए पढतो मुणिजणनिहाभंग कुआंतो गुसहि वारिलो बन्छ : गयमा सारे णवकारे चैव लहुसरेण . गुणेसु, रयणीए उण दीहसरुमारणेण हिंसगजीवजागरणेण पयंडो दंडो होइ, जओ भणियं-जागरिया धम्मीणं, अहम्मीणं च सुत्तया सेया । वच्छाहिवभगिणीए, अकहिंसु जिणो जयतीए ॥ १॥ तओ तं गुरूणमाएस सेसंबर सिरंमि धरिय सो दिवसम्मि अइदीहसरपाढेण साययसावियाणं सज्झायं कुणताणं अणवरयं सवणे जजरंतो केणावि साहुणा उवहसिओ-'नूणमेस महेसी संजायमचुदूसणो वुडत्तणे मुसलं फुल्लाविस्सइत्ति वयणमायन्निऊण अंकुरियामरिसकंदो स मुकुंदो विजानिमित्तं एगवीसमुववासे काऊण सारयादेषि पसाइउं पउत्तो, सरस्सई वि संतुट्ठा पयडी-3 होऊण बरं देइ-वच्छ ! सबविजापारगो भव । तओ स वाइरायत्तमासज्ज विजावलिओ गुरूणं सन्निहाणमागम्म संघसमक्खमुवहासकारिणं मुमुक्खुमक्खिबई-रे उपहासकुसल ! एहि रायसहं जहा ते फुलियमुसलं दंसेमि, तओ तेण थूलमुसलमाणावेऊण जणनिरंतरे चउहट्टभंतरे मंतसत्तीए फुल्लवियं, तं च संधे आरोविऊण एवं पढतो परिममइ-पत्तमयलंबियं तह जो जंपइ फुलए न मुसलमिह । तमहं निराकरित्ता, फुलियमुसलं पमाणेमि ॥ १ ॥ एवं
Page #290
--------------------------------------------------------------------------
________________
च सपन्नमणुन सामन्नं पाहरे-मद्रोः शृतं शक्रयष्टिप्रमाणं, शीतो वह्निमरुतो निष्प्रकम्पः । यस्तै यद्वा रोचते तन्न किञ्चिदृद्धो वादी भाषते तन्न किञ्चित् ॥ १ ॥ सो महप्पा पडिवक्खपक्खकक्खदहणदहणोपमो निरुबमो वाइराओ जाओ, तओ बुहवाइत्ति से नाम जए विक्खायं जायं । तओ सिरिखन्दिलायरिएहिं स बुहुचाई नियपर ठविओ, सयं चाणसणविमाणमारुहिऊण सुरपुरं पत्तो गुरू । इओ य सिरिवुडवाइसूरी भरुयच्छं पड़ गच्छंतो मग्गंतरे चिट्ठा, अह तम्मि समय समुद्धसिरवेजयंतीए अवंतीए महापुरीए समरंगणहणियवीराहिवीरयेरिविकमो सिरिविकमो नाम राया, तस्स दाणपरकराचीजो जीहासहस्तेनापि न वणि पारिजंति, यथा - अ हाटकको दयस्त्रिनवतिर्मुक्ताफलानां तुलाः, पञ्चाशन्मधुगन्धलुब्धमधुपक्रोद्धोद्धुराः सिन्धुराः । लावण्योपचयप्रपञ्चितदृशां पण्यानानां शतं दण्डे पाण्ड्य नृपेण ढोकितमिदं वैतालिकस्यार्पितम् ॥ १ ॥ बन्यो हस्ती स्फटिकघटिते भित्तिभागे स्वबिम्वं दृष्ट्वा दूरात्प्रतिगज इति त्वद्विषां मन्दिरेषु । हत्वा कोपालितरदनस्तत्पुनर्वीक्ष्यमाणो, मन्दं मन्दं स्पृशति करिणीशङ्कया साहसाङ्कः ॥ २ ॥ इवाणो तस्स पबंधा विउसेहिं वणिज्जंति, तस्स य रण्णो रखे माणणिजो बम्भण्णकजेसु सज्जो कषायणसगुत्तो जयविक्खायगुत्तो देवरिसी नाम माहणो हुत्था, तस्स य लावण्णलडहसंबाइयलच्छी कमलदलच्छी देवसिया नाम पिया, तेर्सिं विससियपरवाइसेणो सिद्धसेणो नाम नंदणो, सो अत्तणो पुरओ अउलेण विजाबलेण तिहुयणं तिर्णव मन्न, जओ संसारे सचेसिंपि पयत्थाणं पारो पामिज्जर न उण विजाए
Page #291
--------------------------------------------------------------------------
________________
AARAARAM
जओ-मिता भूः पत्याऽपां स च पतिरपा योजनशतं, सदा पान्थः पूषा गमनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः, सतां प्रज्ञोन्मेषः पुनरयमसीमो विजयते ॥१॥ तेणावि पइदिणमेवं पइन्ना पइडिजह-जो मं बाए जिणइ तस्साहं चरणसुस्सूसणपरायणो सीसो होमि । अन्नया तेण सिद्धसेणेण महामइणो खुइ-द वाइणो जयम्मि किर्ति फुरतिं सुणिय तस्संमुहं जाब सुहासणाधिरूढेण भरुयच्छं पड़ चलियं, ताव तेण नयराज निस्सरंतो जुड़वाई दिट्टो, फुलियमुसलपलोयणेण उवलक्खिओ य, अन्नुन्नं मेलो संलावो अ संवुत्तो, तओ सिद्ध९ सेणेण भणियं-मए सह वायं कुणह. तओ मतीहि साड़ियं-रथ चउरंगाए सहाए विणा कहं जयपराजए जा|णिजंति !, तो सिद्धसेणेण जंपियं-एए गोवाला चेव वायसक्खिणो हपंतु, गुरुर्मिपि वुत्तं-जह एवं ता कुणसु पुषपक्खं, तओ पारद्धं चेव सिद्धसेणमाहणेण सक्यभासाए मासिउं, तो तकवियकसंपकककसं अणप्पजप्पदप्पसंकप्पणामणोहरं वायं काऊण ठिओ, तत्तो गोवालेहिं यु-एस किंपिन याणइ, पिसायगहिउच्च पुक्करइ, कक्खत्वेणेव 8 अम्ह कपणे वियारेइ, अओ बुड़वाइराय ! तुममवि वागरसु, तओ स दुहायि समयनु आराहियसव कच्छबंधं का-| उंथिंदिणिच्छंदरासेण उत्तालतालदाणपुषं रमिङ पउत्तो-"नवि मारिवइ नवि चोरियइ परदारहगमण निवारियह । थोवायोयं दाइयइ, सग्गि दुगु दुगु जाइयइ ॥१॥ पुणो पदंतो नञ्चइ कालड कंबलु अकरुनि चाटु छासिहं | मरियउ खालडु पाटु । एवडु पडियउ नीले झाडि अवरो सग्गह सिंगु निलाडि ॥२॥ तओ गोवालेहिं आणदिव
Page #292
--------------------------------------------------------------------------
________________
*%A4%
A
. माणसेहिं हत्थमुभविऊण भणियं-अहो बुडुवाइणो पहाणा बयणरयणा, इयरस्स उण अमगुन्ना। इय तेसिं क्यण
मायनिय सिद्धसेणो चलणेसु निवडिऊण सूरीणं सयासाउ पवजं मग्गेइ, संपइ तुम्ह सीसो जाओ, जेण तुम्हेहिं । अहं वाए पराजओ, तओ बुडबाई साहेइ- वचामो भरुयच्छे, तत्थ पत्थिवसहाए अम्हाणं तुम्हाणं च वायलीला-2 इयं पिक्खउ वियरखणजणो । तओ सिद्धसेणो सदूसणं सयं चेव उल्लवइ-भय ! अहमकालम, तुम्हे समयनुणो, तम्हा जो समयविऊ स सबविऊत्ति भगतो सूरिणा दिक्खिओं । तओ तम्मि ठाणे विनायवुत्तंतेण भरुयच्छभूवइणा तालरसो नाम गामो ठायिओ, तम्मझे य कारियं सिरिरिसहनाहचेइयं, तत्थ बुडवाइणा रिसहपडिमाए है पइटा कया । सिद्धसेणस्स य पञ्चज्जा समए कुमुयचंदुत्ति नाम दिन्नं, पुणोवि सूरिपयपइट्ठासमए सिद्धसेणदिवायरुति नाम कयं, पुधगयसुयपाढत्तणेणं दिवावरुत्ति पसिद्धिमागओ, भणियं च-चाई य समासमणे, दिवायरे वाय-18 गित्ति एगट्ठा । सुत्ते पुवगयम्मी, एए सहा पयर्सेति ॥ १ ॥ तो बुडवाइसूरिणो अन्नत्य विहरति । इओ य सिद्धसेणदिवायरो दिवायरस्सेव भवकमलवणसंडे पडिवोहंतो उजेणीए पुरीए संमुहागयसंघकारिगमहूसवपुरस्सरं सधन्नुपुत्तइयाइविरुदेहिं मागहजणेहिं थुखमाणो करिबरक्खंधारूढेण सिरिविक्कमरण्णा सम्मुहागरण दिह्रो । तस्स य सबसुपुत्तपरिक्खाकए. तत्थ ठिएण माणसिओ चेव नमुक्कारो कओ, न सिरोनमणवयणेहिं, तो सूरी समीवागयर नरिंदै धम्मलाभेइ, तओ रण्णा सूरिणो पुठ्ठा, अम्हाणं अनमंताणं केरिसो धम्मलाहो दिजइ ?, अहया एस समग्यो ।
RASkee
Page #293
--------------------------------------------------------------------------
________________
चेच पामिज्जइ, गुरूहि वुत्तं-महाराय ! स्वकोडिहिणि बुलहरो पन, अननरोहिं सबहावि न लब्भइ, भवया उणमाणसिओ नमुक्कारो विहिओ, जम्हा पहाणत्तणं सवत्थ मणस्सेत्र विष्फुरद, जो भणियं-वायाराणं गरुओ, मण-3
वायारो जिणेहिं पन्नत्तो । जो नेइ सत्तमि वा, अहवा मुक्खं पराणेइ ॥ १ ॥ तओ राया करिवरखंधाओ उत्तरिऊण * संघसमक्खं वंदिऊण कणयकोडिमाणावेऊण य दितो वुत्तो-न वयं धणं गिण्हामो, रायावि भणइ- मज्झवि न
कप्पइ एस, ताऽणेण किं करेमि ?, सूरिणो भणति-जिण्णुद्धारे चेइएसु निवेसेहि, राइणावि तहेव कए धम्माहि-2
गरणेहिं रायवहियाए एवं लिहियं-धर्मलाभ इति प्रोक्ते, दूरादुच्छ्रितपाणये । सूरये सिद्धसेनाय, ददौ कोटि धरा-18 है धिपः ॥१॥ तओ कमेण विहरंतो सूरी सिरिचित्तउडनयरं पत्तो, तत्य सिद्धसेणो पुराणचेझ्यहरे एगं ओसहलिप्प
मयं यंभं महप्पमाणं पासिऊण एगं पुरिसं पुच्छइ-किमेस थंभो इत्थ ठाविओ?, तेणावि पधुत्तरं दिन्नं-पुवायरि-12 एहिं परमरहस्सविजापुत्थया एयम्मि ओसहमयथंभे ठावियाई संति, धंभो उण वजघडिउप जलानलेहिं न भिजइ, | इय तबयणमायन्निऊण सिद्धसेणो थंभोसहिगंधमग्घेऊण पडिओसहेहिं तं सिंचइ, पभाए पकवालुंकियच विहसियं * |पासइ, तम्मझाओ एगं पुत्थयमुम्मोइऊण वाएइ, पढमपत्तम्मि चेव विजाजुयलं तेहिं सम्मं जाणियं, इत्यंतरे स थंभो पुत्थयगम्भो तहेब मिलिओ, आयासे एरिसी दिधा बाणी जाया-भो आयरिय ! अजुग्गोऽसि तुमं एयारि-18 साणं विजाणं, मुंच चंचलभावं, अन्नहा जीवियसंदेहे पडिस्सिहिसि, तओ ठिया सूरिणो जं पुरा विजाजुगं पत्तं,
--
MARCH-0-50
-
Page #294
--------------------------------------------------------------------------
________________
KARANARAS
तमेव परिच्छिन्नं नाहियं-भणियं च-जो जत्तियस्स अत्थस्स, भायणं तस्स तत्तियं चेय । बुढेवि दोणमेहे, न डंगरे पाणियं ठाइ ॥१॥ अह सिद्धसेणो चित्तकूडाओ पुवदिसायहूभालयलतिलयतुल्ले कुमारपुरे विहरिओ, तत्थ सिरिदेवमहीवालो उवएससएहिं पडिकोहिय जिणसासणाणुरत्तचित्तो विहिओ, तहा बहुविहविबुहेहिं सह गुठिं कुणंतस्स तस्स सूरिस्स पभूओ समओ यहकतो । अन्नया रण्णा विजणं काऊण अंसुजलाविललोयणेण सूरी विनत्तो-भय ! अम्हे अभग्गसेहरा न तुम्हदं सणजुग्गा जेण महावईए निवडिया, तओ सूरी बाहरइ-महाराय ! का मा आबई , जीसे तुम्हाणं मणो एवं दूमिजइ, रायावि भाइ- भययं ! मज्झ बेरिणो सीमाभूवाला एगत्थ मिलिय मह रजाभिलासिणो सबलवाहणा समुवद्विया, तओ सूरी साहइ-महाराय ! मा खेदमुबहसु, मइ परममित्ते साहीणे तुह दरजं वित्तुं सक्कोऽवि न सक्कइ, धीरो भव, पिच्छ मह माहप्पं, तम्मि समयम्मि परसिन्नेण तं पुरं सहसा वेढियं, है तो सूरिणा वारिभरियकुंडे तीए विजाए अभिमंतिय सरिसवा पक्खित्ता, पइसरिसवं अस्सबारा पाउम्भूया, तेवि .
सपलं परबलं वावाइऊण सयमहिस्सीहूया, तओ रपणा तेर्सि सधेसि सत्तूणं सबस्सं गहिय, वाइया विजयढक्का, तो राया सूरीणं परमभत्तो संवुत्तो । कमेण रायकुलसंवासाओ सपरिवारा सूरिणो चरणकरणजोगेसु अईव सिढिला जाया, निरंतरं रायबहुमाणसाहंकारा मागहयण्णिजमाणविरुदपसंसाइणा अत्तणो पुरजो तिहुयणपि णिं प मन्नता सायसीला सीयलविहारिणो संयुत्ता सीसाइपाढणे व निरायरा य, जओ-सुषद गुरू निचित्तो, सीसावि
Page #295
--------------------------------------------------------------------------
________________
सुति तस्स अणुकमसो । ओसाइजइ मुक्खो, हुडाहुई सुयंतेहिं ॥१॥ तओ सावयसावियालोओ पोसहशालाए न पवेसमवि पावइ, एए पुषरिसिभासिया भावा य जाया, "दगपाणं पुष्फफलं, अणेसणिजं गिहत्यकिवाई। अजया पडिसेवंती, जइवेसविडंबगा नवरे ॥ १ ॥ अन्नं च-कुसीललिंगं इह धारइत्ता, इसिज्झयं जीविय घूहइत्ता ।। असंजए संजय लप्पमाणे विणिधायमावचा से चिरंपि ॥२॥ तओ तेसिं सूरीणं उम्मग्गपडिसेषणसंभूयमसमंजसं समंतओ फुरंतमायण्णिय तप्पडिबोहकए सिरिबुडवाइणो गीयत्थाणं मुणिवसहाणं गच्छसिक्खं दाऊण एगागिणो | | तस्समीर्य पत्ता । सोऽवि सिंहासणासीणो बहुविहवाइविंदवंदिज्जमाणकमकमलो पलोइओ सूरिहि, तेणावि इट्टीगारवमहंधयारच्छाइयनयणेण स गुरूवि नोपलक्खिओ, जं एस कोचि खडक्खरुत्ति लक्खियह, अहो लच्छीए वियारा, जं तारिसस्सावि अ वियारकारणं भवंति, भणियं च–निद्रा मुद्रां विनैव स्फुटमपरमचैतन्यत्रीजं जनानां,
लक्ष्मीरक्ष्णोऽन्धभावः प्रकटमपटलः सन्निपातोऽत्रिदोषः । किञ्च क्षीराब्धिवासिन्यभजदियमपां सर्पणानीचगत्वं, * कलोलेभ्यश्चलत्वं स्मृतिमतिहरणं कालकूटच्छटाभ्यः ॥ १ ॥ तओ तेहिं वयणेणावि असंभाविएहिं महामोहनिहाविहावणत्यं करसंपुडं जोडिऊण सो भणिओ-अम्हं विजत्थीणं देसु एगं यक्साणखणं, तओ सायन्नं सिद्धसेणेण
मणियं-अम्हाणं राय कजेसु सया सज्जाणं सबहा नत्थि पाढखणो, परमेगो अवसरो अस्थि, जम्मि समए सुहासपणासीणो रायउलं बच्चेमि तम्मि खणे जइ तुमं किंपि पढसि ता पढसु, ता सो हरिसमिव नाडयंतो तहत्ति तवयणं
Page #296
--------------------------------------------------------------------------
________________
पडिवजह । अह तस्स कए सुहासणं अणेगउन्भडसुहडपरिवेढियं तूराइपंचसद्दकालय भूपदणा पेसियं, सिद्धसेणोऽवित || मारुहिऊण महया इड्डीए रायउलं पइ पत्थिओ, तम्मिसमए अज्जो तेण वाहरिओ, भण खडक्खर ! जं किंपि कहणिज्जं, तो तेहिं भणियं-अणहुल्लिय फुल्लम तोडहु मा आरामरोवा मोडहु । मणकुसुमेहि अचि निरंजणु हिंडहि काई वणेणं(जाउ)वणु ॥ १ ॥ इय सुणिय तेण जंपियं- मुगमा एसा, जोऽवि सोऽपि तुम्ह पुरओ वक्खाणिस्सइ,
तम्हा अइविसमत्थं सत्थं किंपि पुच्छह, जेण तुम्ह हिययगयं संसयमवणेमि, अजेहिं बुत्तं-अम्हारिसाण एसा, त चेव विसमा, अओ चक्खाणह अम्होवरोहेण, तओ अणहुलियाए पयडमवि अत्थमपयडतो सूरीहिं बुत्तो-न पढम
पयस्सवि अत्थलेसो तुमए कहिजमाणो अम्हेहि विनाओ, जओ एस अणसदो पभूयअत्थसत्थाण वायगो मणगंपि न विन्नाओ, पुरओ किं वक्खाणिस्सह ?, तओ सिद्धसेणेण चिंतियं-जं कोवि एस खडक्खरो अइसयसक्खरो मंपि अक्खियह, ता नूणं मह गुरुं बुडवाई मुत्तूण ननस्स एरिसा मडसायरतरंगा उल्लसंति, तओ विगलियमओ सो सुहा-18 सणासणाओ उत्तरिऊण तं नियगुरुं जाणिय तप्पयपउमे नमंसिऊण य खामेइ अप्पणोऽत्रराहं । तओ अणहुलियाए।
वक्खाणं पुच्छइ, तेवि पक्खाणंति, अणुहुल्लियत्ति पाययस्स बहुपयारत्तणओ अपत्तफलाणि फुल्लाणि मा तोडय, | इत्य को भावत्यो १, एस जोगो कप्पतरू, कहं ? जत्थ मूलं जमनियमा, झाणं थुडसारित्थं समभावो खंधो, कवक* रगमहुरवाणी जणरंजणपयावजसयसीयरणाइछकम्मसत्तिस्वाणि फुल्लाणि, केवलनाणं फलं, ता अज्जवि जोगकप्प
30%AES*XARXXX
Page #297
--------------------------------------------------------------------------
________________
A
KAKAR
ROSARAN
रुक्खस्स मुलुपाणि उपरामिति, जानि अ लेबलेण फलेण उण पुरओ फलिस्संति, अओ असंजायफलाणि चेव । केण हेउणा तोडसि ?, मा एयाणं उम्मूलणं कुरु, इय भावो । मा(राम)रोवा मोडहत्ति, इत्य रोवा पंच महथयाणि, ताणि मा मोडय । मणकुसुमत्ति, सुवावारमयमणकुसुमेहिं निरंजणं रागदोसंजणरहियं अरहंत 'अधि' पूजय । हिंड-3 हित्ति, हिंडहि भमसि 'काई' केण हेउणा ? 'वणाओ वणं' रायसेवाइदुक्खाई परमत्थओ पिरसाई कहं कुणसित्ति । पयत्थो । एवमणुसिटो गुरूहि सिद्धसेणो जायसंवेगो नियदुच्चरियमालोएइ । तओ सो नरवरं कहमवि आपुच्छिऊण बुड्वाइणा सद्धिं विहरइ । तओ पुश्वगयसुयं अवरावरसूरीहितो पदिय सुयहरो जाओ । एयम्मि समए बुडवाइसूरी दिवं गो । अन्नया सिद्धसेणसूरिणा पाइयपाढपढणलजिएण जणेसु नियउक्करिसं पयडतेण संघो विनविओ जइ तुम्हेआइसह ता सबमवि सिद्धतं सक्क्यभासारूवं करेमि, जहा लोओ न उवहसइ, तओ संघेण भणिय-संतं पापं, किं अरहता भयवंतो सबक्खरसन्निवाइणो य गणहरदेवा वा सक्यसिद्धतकरणे असमत्था अभविसु ?, परं बालवुइत्थीयाइअणुग्गहत्यं पाइयभासाए सिद्धतं अकरिंसु, जओ-बालस्त्रीमन्दमूर्खाणां, नृणां चारित्रकाशिणाम् । अनुग्रहार्य तत्त्वज्ञैः, सिद्धान्तः प्राकृतः कृतः ॥ १ ॥ परमेयं भणंताणं तुम्हाणं दसमो पारंचिओ नाम पायच्छित्तो संवुत्तो, एवं संघवयणमायण्णिऊण जायपच्छत्तायो जोडियपाणिसंबुडो सूरी संघ विन्नवेइ-जइ विहु संपयं दसमं पच्छित्तं स-1 घयणधीचलाभावाओ वुच्छिन्नं, तहवि संघो मह पसिऊण दुवालससंवच्छरपरिमाणं पच्छित्तं देउ, अहमवि जहास-15
*
****
*
Page #298
--------------------------------------------------------------------------
________________
-
तीए तम्मि अभासं करेमि, एयाए जुत्तीए अवलंनिधोगो संगोरियाशिधारहरगावाणलिंगो पयासियमवत्तरूवो दुवालसवरिसे जाय पंडुसुउच्च भमिस्सामि, जइ केणावि अंतराऽहं नाओ, तो पुणयि तहिणाओ आरम वालसवासाई पुवुत्तजुत्तीए संजमजोएसु उवउत्तो विहरिस्सामि । तओ संघाणुनाए गच्छवासं चइय अवत्तलिंग-1 घरो सिद्धसेणो लोएहिं अमुणिओ चेव अट्टयरिसाणमंते उज्जेणीए अजाणियवयतवाइकियो महाकालपासाए आगं-12 तूण ठिओ, पारंचियतयारिहं तवोकम्मं सेवमाणो लोएहिं पुच्छिज्जमाणोवि मोणावलंबी न किंचि भासइ, तो लोएणं गंतूण भूवइणो निवेइयं-देव ! कोवि देसंतरिओ तुम्ह देवउले चिट्ठइ, परं परमेसरस्स पाएसु न पडइ, तो उल्लसिरकोउहलेण रणावि आगंतूण सो पुन्छिओ-कोऽसि तुमं ? सोवि धम्मिउत्ति पडिभणइ, जड़ एवं ता किं महादेवं देवं न नमेसि ?, ता सो जिणसासणपभावणा संपयं करणिजति वीमंसिय राय पर जंपइ-देव ! एस देवो अम्ह थुई सघहा न सहइ, तेण हेउणा न थुणिजइ, एवं सुणिय राया विचिंतह, अहो एस असंवद्धपलावी उम्मसुष्व किं पलवइ ?, तमो रण्णा बुत्तं-भो! कहं मुणिजह सच्चमसचं वा तुह वयणं । तेणावि सावट्ठमं भणियं-मा। राय ! कयावि लिंगभेओ होउत्ति, राइणा भणियं-जइ एवं होइ ता होउ, परं परमेसरमीसरं तुमं थुणेसु । तो तेणं बचीसियाओ जिणगुणगभाओ करिउं पारद्धाओ, ताणं च पढमबत्तीसियाए इमं पढम वित्तं, "स्वयम्भुवं भूतसहस्रनेत्रमनेकमेकाक्षरभावलिङ्गम् । अव्यक्तमव्याहतविश्वलोकमनादिमध्यान्तमपुण्यपापम् ॥ १॥ एयम्मि चेव पढमको
Page #299
--------------------------------------------------------------------------
________________
पढिजमाणे कज्जलकोमला सिहिसिहा लिंगाओ पाउम्भूया, तओ ईसरमत्तलोएहिं सहत्थतालं कोलाहलो कोनृणं कालानलरुद्दो रुद्दो तइअनयणानलेण एवं भिक्खुं दहिस्सइ, तओ तम्मज्झाओ धरणिंदपभावेण तडत्तिफुटाओ लिंगाओ तेयजाला पुत्विं नीहरिया तयभंतरे सिरिपासनाहपडिमा अप्पडिमरूवा पाउन्भूया, तत्तो संलवंति लोयाको एस अउचो देवो दीसइ ?, तओ राया मृरिणा भणिओ-महाराय ! जस्स पसाया नरसुरसुहाई अणुहविऊण मुक्खसुखं पाउणंति, जस्स य सुरासरनरविजाहराहिरायाणो चरणपंकयं सेवंति, स एस धराणिदकयफणाडंबरो पासनाहो तेवीसमो जिणवरो जो मम थरणं सहेइ. अओ एएण समं का समसीसी इयरसुराणं ?, इत्थं सिद्धसेणकयं पभावणं निरूविय बहवे पाणिणो पडिबुद्धा एवं भणंति-जयति(तात् जिनशासनमिदं यस्मिन्नेताशा महापुरुषाः । निजकीर्तिसुधाधवलितभुवनाभोगा महातिशयाः ॥ १ ॥ तओ रायावि संजायकोऊहलो जिणमयाणुरत्तचित्तो अनुत्तिजुत्तीए रिमेवमुपसिलोएइ-अहयो बहवः सन्ति, भेकभक्षणदक्षिणाः । एक एव स शेषाहिर्धरित्रीधरणक्षमः | ॥ १॥ अओ अउबा कात्रि कवित्तसत्ती सूरीणं, अन्नेवि कविणो किं कहिजति ?, जेसिमेए भाषा न कुँति जओ-न भणितिभरो भङ्गीमङ्गीकरोति नयां नवां, न च पदपरीपाकः साकं मधुक्षरतीक्षुभिः । अधरितसुधाधारासारा न चापि रसोर्मयस्तदपि कवयो हन्तेहन्ते प्रबन्धकवीयितुम् ॥१॥ एवं सूरि वण्णिय च मक्कियचित्तो विक्कमनिवो सट्ठाणं पत्तो, तओ जयजयसहो धरणिदेण उग्घुट्ठो, संघेण य सेसपारंचियचत्तारिव रिसाइं पसाईकाऊण सूरी उजेणीए समहूसवं पवे.
Page #300
--------------------------------------------------------------------------
________________
--
--
सिओ । अजनि ताओ बत्तीस बत्तीसियाओ विउसेहिं पढिज्जतीओ सुचति । तओ सूरी सगणो महिमंडलं मत्तंडुष । |नियगोवित्थरेण पयासयंतो सिरिचुंकारपुरं पायपउमेहिं पवित्नेइ, तत्थ निवासिसाक्यजणेण विनत्ता सिद्धसेणायरिया-भयवं ! इमस्स पुरस्सासन्नगामे सुंदरनाम ओरायपुत्तो, तस्स दुन्नि भारियाओ परुष्परं समच्छराओ, तेसिमेगा| धूयं पसूया, सा सुइरं अधिई करेइ, तीसे सवत्तीवि आसन्नपसवा बट्टइ,मा एसा सुअंपसविय भत्तुणो बल्लहा होहित्ति, अओ एईए तहा करेमि जहा एसावि खुक्मिणी होइ, ओ सा सुधरिया सुरवं दविणेण उबयरिऊण भणइ-जया एसा मह सयची पसवसमए तुम सूइयं करेइ, तया तुमं पुवसंगहियमयबालयं तीए पुत्तट्ठाणे ठाविय तप्पुत्तं दूरदेसे । उझिय मज्झपुरो कहिज्जासु, विहिवसेण तं तहेव सघं संघडियं, अह स रायपुत्तो पुवकयपुण्णपभायाओ कुलदेवीए गावीरूवं काऊण दुद्धदाणेण पोसिजतो अट्ठयारसिओ जाओ, तओ एयम्मि चेव पुरे सियभवणाहिगारिणा भरडएण पलोइय स दारओ याहरिओ-बछ । मज्झ दिक्खं पवजसुत्ति, पडिवोहिय दिक्खिओ, एयम्मि समए जच्चंधो कनउज्जराया देसे विविहे जिणंतो तप्पुरपश्चासन्ने आवासिओ, तया लहुभरडयस्स एसो सिवाएसो संजाओ-तए कन्नउजराइणो मह सेसा दायवा, तीए लग्गमित्ताए विसयं नित्तजुयं हविस्सइ, सोवि इय क्यणं बुडभरडयपुरो भणइ, | सोऽपि सिवनिम्मलं गहिय तक्कडए गंतूण मंतिसामंताणं पुरओ उम्भिय करं वाहरेइ-भो भो! अपणो सामियं मझं । सम्मुहमाणेह, जहा तस्स वियसियनीलुष्पलाणुगारे सघपयत्वसत्यदसणपउणे नयणे कुणेमि; तओ तेहिं पेरिओ
Page #301
--------------------------------------------------------------------------
________________
नरवरो तस्सम्मुहमागओ, भरडयदिन्ननिम्मलं बंधिय सज्जचक्खू संजाओ, तओ हरिसिओ राया गामसयं सासणे 5 तस्स वियरइ, सरिसिओ इत्थे चुंकारपुरे सिवपासायं काऊण हिआ, अइराउलवाइओ साधयाणं पासायं काउंन । देह, अईव पवलमिच्छादिट्ठी, ता भयवं ! तहा जत्तेह, जहा एयरस माणं मुमुसूरिय अईव उत्तुंगचंग जिणहरं कारायेह, अन्नस्स एयारिसं न बलमस्थि । सूरीवि इय तेसिं वयणं चित्ते निवेसिय अवंतीए गंतूण चत्तारि सिलोए करे 5 करिय सिरिविक्कमाइञ्चसीहदुवारे सयं ठाऊण पडिहारेण रायपुरओ सिलोगमिणं पाढेइ- यथा, दिक्षुर्भिक्षुरायातो, द्वारि तिष्ठति वारितः । हस्तन्यस्तचतुःश्लोकः, किमागच्छतु गच्छतु ? ॥ १॥ एयं तस्स सिलोपमायण्णिय रण्णा पडिसिलोगो एस पेसिओ-दत्तानि दश लक्षाणि, शासनानि चतुर्दश । हस्तन्यस्तचतुःश्लोक, उतागच्छतु गच्छतु ॥१॥ कविराओऽवि तं सिलोगं वाइऊण दुवारपालेणं रायं भणावेइ-देव ! तुम दसणं चेव भिक्खू वंछइ न दषजायं, तओ नियपासमाणाविय उवलक्खिय सूरिणो पणमिय सीहासणे निवेसिय पुच्छिया-भयवं ! चिरकालेण तुम्ह दंसणं केण हेउणा संजायं १, महाराय ! धम्मकजवावडत्तणेण न संघडियं, तं सिलोयचउकमवधारेउ देचो, तहाहिअपूर्वेयं धनुर्विद्या, भवता शिक्षिता कुतः ? । मार्गणौधः समभ्येति, गुणो याति दिगन्तरम् ॥ १॥ सरखती 5 स्थिता वक्रे, लक्ष्मीः करसरोरुहे । कीर्तिः किं कुपिता ? राजन् !, येन देशान्तरं गता ॥ २॥ कीर्तिस्ते जातजाख्येव, चतुरम्बुधिमञ्जनात् । आतपाय धरानाथ !, गता मार्तण्डमण्डलम् ॥ ३॥ सर्वदा सर्वदोऽसीति, मिथ्या संस्तूयसे
Page #302
--------------------------------------------------------------------------
________________
बुधैः । नारयो लेभिरे पृष्ठं, न वक्षः परयोषितः ॥ ४ ॥ एयमउच्चसिलोयचउकवकुत्तिजुत्तिमायण्णिय रंजिओ राया वरचीवरेहिं सुरहिवत्थुसमुदएहिं सुवण्णमाणएहिं हाराइआहरणोहिं जहकमं भरिए चत्तारिवि करिवरे आणाविऊण सूरिवराणं पुरओ भणइ-इमे चत्तारिवि करिवरे गिण्हह, तओ सूरीहिं जंपियं-अहमेयाण अत्थाण कए न आगओ, तओ राया चत्तारिवि देसे महासन्निवेसे दाउमारतो, ते वि सूरी न गिण्हह, राया साहेह,-ताकि इच्छह, ? सूरीहिं भणियं-महाराय ! सुणसु चुकारपुरे चउडुसार सिमपाताभारितोषि उन्नयं विवरचेइयं कारयेह, सयं च सपरिवारो तत्थ गंतूण पइट्ठामहूस निम्मायेसु, रण्णावि तहेव तबयणं पुण्णत्थिणा पडियन्नं, कारियं च तत्थ उत्तुंगतोरणं जिणभवणं, संघोवि रायकयपभावणाए मलियदुट्ठो अईय संतुट्टो । एवं सूरी पए पए जिणसासणं पभावंतो याइणो जयंतो य पइट्ठाणपुरं पत्तो, तत्थ नियआउणो पर्जतं नाणेण नाऊण विहियाणसणो सुहज्झाणोक्गो सुरलोयलोयावलोयणकए बसुहं चइय मुरपुरं गओ । इओ य सिद्धसेणदिवायरवुत्तनिवेयणत्थं संघेण एगो भट्टो वय-16 गरयणापउणो चित्तउडे पेसिओ, सोऽवि तत्थ गंतूण सूरिसहाए एयं सिलोयद्धं चार वारं पढइ-'स्फुरंति वादिखद्योताः, सांप्रतं दक्षिणापथे' एवं सिलोयद्धमायण्णिय बालसरस्सइए सिरिसिद्धसेणदिवायरभगिणीए उत्तरद्धं भणियं-12 "नूनमस्तंगतो वादी सिद्धसेनदिवाकरः" ॥१॥ तओ भट्टेण वुत्ततोसवित्वरं साहिओ, संघेण अईव विसन्नं, सोवि भट्ठो सम्माणिय विसजिओ-एयं चित्तं चरित्तं तिहुयणजणयाणंदियासेसचित्तं, सूरीणं सिद्धसेणाणमिह वरमहाकवविज्जा
Page #303
--------------------------------------------------------------------------
________________
निहीणं । भिंगत्तं पाविऊणं नियहियकमले सबया थे, कुठेहामियगुणजपणिं जेण पावेह कित्ति ॥ १ ॥ कविप्रभावकविषये श्रीसिद्धसेनदिवाकरकथा, प्रभावकाणां विशेषस्वरूपमुक्त्वा सामान्यलक्षणमाहसव्वे पभावगा ए जिणसासणसंसकारिणो जे उ । भंगंतरेणवि जओ, एए भणिया जिणमयम्मि ॥३७॥
व्याख्या- 'सर्वे' समस्तास्ते 'प्रभावका' अर्हन्मतोलास काः, ये तु 'जिनशासनशंसाकारिणो' जिनमतश्लाघाजनकाः आदौ प्रभावकाष्टकमुक्त्वा पुनरेवं कथमुच्यते १ इत्याह-'यतो' यस्मात्कारणात् 'जिनमते' सिद्धान्ते 'एते' प्र भावकाः 'भङ्गयन्तरेणापि' प्रकारान्तरेणापि 'भणिताः ' कथिता इति गाथार्थः ॥ ३७ ॥ तानेव विशेषयन्नाह - अइसेसिइडि धम्मकहि वाइ आयरिय खवग नेमित्ती । विजारायागणसम्मओ य तित्थं पभावंति ॥३८॥
व्याख्या - अतिशेषिता - अपरेभ्यः परमोत्कर्ष नीता ऋद्धयो जङ्घाचारणविद्याचारणाशीविषजल्लोषध्यवधिमनःपर्यायादिलच्धयो यस्य सोऽतिशेषितर्द्धिः, 'धर्म्मकथी' व्याख्यानलब्धिमान्, 'बादी' परवादिविजेता, 'आचार्यः' पष्णवत्यधिकद्वादशशतगुणालङ्कृतः, 'क्षपको' विकृष्टतपस्वी, नैमित्तिकः' त्रिकालज्ञानयेत्ता, 'विद्यावान्' सिद्धविद्यामन्त्रः, 'रायगणसम्मतो' नरेन्द्रप्रभृतिलो का भीष्टः, एवं भङ्गयन्तरेणाष्टौ प्रभावकाः 'तीर्थ' जिनशासनं 'प्रभावयन्ति' उद्योतयन्ति, चः समुच्चयवाचीति गाथार्थः ॥ ३८ ॥ यदि कालादिवैषम्यादेताः सिद्धयो न स्युस्तदा कथं तीर्थप्रभावना भवतीत्याह
Page #304
--------------------------------------------------------------------------
________________
1-56
इय संपत्तिअभावे, जत्तापूयाइ जणमणोरमणं। जिणजइविसयं सयलं, पभावणा सुद्धभावणं ॥ ३९ ॥ ___ व्याख्या-'इति' पूर्वोक्तप्रकारेण 'सम्पदभावे' लब्धिविरहे सति, न हि सर्यत्रैताः पूर्वोक्ता लब्धयः सम्भवन्ति, विशिष्य निरतिशये कालेऽस्मिन तटा किं कर्तव्यमित्याह-जत्तत्ति-यात्रा श्रीशत्रुजयादिमहातीर्थेषु चतुर्विधसकेन ।
सह सोत्सवं गमनं, अथया युगप्रधानादेवन्दनाथ महा सम्मुखयानं पूजा-कुसुमादिभिरहंदर्चनं उत गुरूणां वन्दनक* शुश्रूषादिकरणं, आदिशब्दादभयदानसत्रागारपटहोद्धोषणादि एवंरूपे कृत्ये कृते किं स्यादित्याह-जणत्ति-जना लो
कास्तेषां मनः श्चित्तं तस्य रमणं-प्रीत्युत्पादकं अन्यदप्युत्सप्पणादि, किंनिमित्तमित्याह-जिणत्ति-जिना अर्हन्तो । यतयः-साधनस्तेषां विषयं-तन्निमित्तं सकलं-सर्वमनुष्ठानं 'प्रभावना' महिमा भवति, कथम् ?–'शुद्धभावेन' त्रिकरण-15 विशुद्धा कृतमिति गाथार्थः, भावार्यतु सङ्घपतिश्रीरत्नश्रावकदृष्टान्तेन प्रतन्यते, स चायम्| अस्त्युत्तरस्यामाशायां, कले काश्मीरमण्डले । पत्तनं मत्तनेत्राणां, क्रीडौको नयहु(फुलकम् ॥१॥ विक्रमाक्रान्तदिक्चक्रस्तत्र शत्रुक्षयङ्करः । स्ववंशसरसीहंसो, नवहंसोऽभवन्नृपः ॥२॥ सुनिस्तूंशोऽपि निस्तूंशः, सुहृदां मोदकायते । जातोलासश्च यस्यैपोऽसुहृदां मोदकायते ॥ ३ ॥ रम्भाविजयदेवीति, देवी रम्भाविजित्वरी । तस्सास्ति को मलालापैः, कोकिलेव मनोहरा ॥ ४ ॥ पुरेऽत्रैष खनन्यश्री सुभगं ? भावुकस्थितिः । पूर्णचन्द्राभिधः श्रेष्ठी, कलाभिः । पूर्णचन्द्रजित् ॥ ५॥ राजमान्याः सुतासस, रलत्रयवदद्भुताः । पुर-लभूताः श्रीरलो, मदनः पूर्णसिंहकः ॥ ६॥
Page #305
--------------------------------------------------------------------------
________________
रतस्य पोमिणी नामी, लोकंगागुमा प्रिया भावविभूमरिस्तु, दोषाणां कोमलोऽभवत् ॥ ७॥ श्रीमन्नेमिकुमारस्य, निर्वाणसमयादथ । वर्षाणामष्टसाहरूयां, गतायां मुनिपुङ्गवः ॥ ८ ॥ श्रीमान् पट्टमहादेवाभिधः साधुसमन्धितः । नवफुल्लपुरोधाने, समागाद् ज्ञानभासुरः ॥ ९॥ युग्मम् । तत्र देवकृते खर्णकमले विमलाशयः । सिंहासनमधिष्ठाय, तस्थिवान् स यतिप्रभुः ॥ १० ॥ उद्यानपालै राजाऽथ, व्यज्ञप्यागमनं गुरोः । सोऽपि पौरपरीवार-वृ-2 तस्तं वन्दितुं ययौ ॥ ११ ॥ त्रयोऽपि बान्धया रत्नप्रमुखाः सपरिच्छदाः । सादरं पन्दितुं जग्मुः, सूरि दुरितपातकम् ॥ १२ ॥ सुरासुरनराधीशपूर्णायां पर्षदि प्रभुः । जगज्जीवहितामेवं, विदधे धर्मदेशनाम् ॥ १३॥ यास्यामीतिर है। जिनालयेऽत्र लभते ध्यायश्चतुर्थ फलं, षष्ठं चोत्थितमुद्यतोऽष्टममथो गन्तुं प्रवृत्तोऽध्वनि । श्रद्धालुर्दशमं बहिर्जिन-1
गृहात्प्राप्तस्ततो द्वादशं, मध्ये पाक्षिकमीक्षिते जिनपतो मासोपयासं फलम् ॥ १४ ॥ सयंपमजणे पुण्णं, सहस्सं च । विलेवणे । सयसाहस्सिया माला, अणंत गीयवाइए ॥ १५ ॥ पूजाकोटिसमं स्तोत्रं, स्तोत्रकोटिसमो जपः । जप
कोटीसमं ध्यानं, थ्यानकोटिसमो लयः ॥ १६ ॥ इदं सामान्यतस्तीर्थ-कृतां सेवोद्भवं फलम् । श्रीशयुञ्जयतीर्थ तु, है तदेव सुतरां महत् ॥ १७ ॥ उक्तं च-धूवे पक्खोवासो मासक्खवणं कपूरधूवम्मि । कित्तियमासक्खवणं साहूपडि
लाहिए लहइ ॥ १८ ॥ अहो तीर्थस्य माहात्म्य, पुण्डरीकमहागिरेः । पशवोऽपि हि यत्रस्था, लभन्ते त्रैदशं पदम् । ॥ १९ ॥ ततोऽपि रैवतगिरेः, कृता सेवा महाफला । विमलाचलदेशत्वात्तद्रूपोऽयं यतः स्मृतः ॥ २० ॥ विशेष-18
Page #306
--------------------------------------------------------------------------
________________
-
-
| स्त्वेष यन्नेमिः, पवित्रीकृतवान्निज-1 प्रव्रज्याज्ञाननिर्वाणकल्याणकमहामहैः ॥ २१ ॥ श्रीमच्छैवेयमाहात्म्य, जु-:
वाणा लौकिका अपि । श्रूयन्ते हि प्रभासारख्य-पुराणे वदतांवराः ॥ २२ ॥ पद्मासनसमासीन-श्याममूर्तिर्दिग-18 |म्बरः । नेमिनाथः शिवेस्थाख्या नाम चक्रेऽस्य वामनः ॥२३ ॥ कलिकालमहाघोरे, सर्वकल्मषनाशनः । दर्शना-2 स्पर्शनादेव, कोटियज्ञफलप्रदः ॥ ६ ॥ नशा सिलामानु-रुणयन्ते नमस्कृतः । तेन श्रद्धावता नूनमुपयेमे शि-४ वेन्दिरा ॥ २५ ॥ इमां श्रुत्वा गुरोर्व्याख्यां, रत्वश्रावकाझ्यः। सभासमक्षमक्षामां, प्रतिज्ञा चक्रयानिति ॥ २६ ॥ |सस नोजयन्ताद्रौ, द्रक्ष्यते यदुपो यदा । तदा मया ग्रहीतव्या, द्वितीया विकृतिभ्रुवम् ॥ २७ ॥ एकभक्तावनीशीति-नमत्रतविधिक्रिया । मया तदैव मोक्तव्या-भविष्यत्स नतो यदा ।। २८ ॥ ततो भूपादयः सर्वे, ययुः खख-14 निकेतनम् । आगृह्य रत्नः सूरीन्द्रान् , स्थापयामास तत्र च ॥ २९ ॥ रनो रत्नादिवस्तूनि, ढौकनीकृत्य भूपतिम् । व्यजिज्ञपन्नेमियात्रा-कृते देव ! विसर्जय ॥ ३० ॥ राज्ञोचे साधु साध्विच्छां, निजां पूरय धार्मिक ! । तस्यादेशमिति प्राप्य, दृष्टो रनोऽगमगृहम् ॥ ३१ ॥ सङ्गं सम्मील्य वेगात्स, नृपदत्तचमूवृतः । बिम्नं संस्थाप्य सलमे, देवालयमचालयत् ॥ ३२ ॥ प्रथमाष्टाह्निकाकृत्य, खयं क्षितिपतिय॑धात् । अमारिपोषणासपूजाधुत्सवपूर्वकम् ॥३३॥ पोमिन्यथो बालसखीं, विजयां भूपवल्लभाम् । आप्रष्टुं जग्मुषी तस्याः, पपात पदपमयोः ॥ ३४ ॥ खामिनि ! त्व-IX प्रसादेन, त्वद्वियोगाक्षमाऽप्यहम् । यात्रां श्रीनेमिनाथस्य, कुर्वे रैवतकाचले ॥ ३५ ॥ साऽप्याख्यत्सखि ! धन्यते,
LEVM
Page #307
--------------------------------------------------------------------------
________________
पारं यातु मनोरथः । परं मा कृपणत्वेन, लज्जयेमा कदाचन ॥ ३६ ॥ स्वर्णादिकं महत्त्वा , धर्मव्ययकृतेऽनया ।। । विसृष्टा चानुयानेन, पोमिणी सङ्घमाययौ ॥ ३७॥ श्रीमान् पट्टमहादेव-सूरीन्द्रो बिहरन् सह । धर्मोपदेशदानेन, *
भावनामपुषन्नृणाम् ॥ ३८ ॥ कारभं वैसरं वार्ष, वीक्ष्य वित्तेन पूरितम् । प्रातस्तुषारवत्केषां, नागलत् कमलामदः । 12॥ ३९ ॥ गजाश्वरथपादातमुचाः पटकुटीरपि । दर्श दर्श जनाः के न, स्वान्ते विस्मयमादधुः ? ॥४०॥ रत्नः पु-IN
रोगो मदन-पूर्णसिंही द्विपार्श्वगौ । पृष्ठगः कोमलः सङ्घ, रक्षन्तोऽये प्रतस्थिरे ॥ ४१ ॥ स्थाने स्थाने चैत्यपूजावा-15 सल्यदानकर्मभिः । ससको रत्नसकेन्द्रोऽतनोजिनमतोन्नतिम् ॥ ४२ ॥ सङ्घबन्धुप्रियापुत्रयुक्तो रत्नः पथि प्रजन् । रोलातोलौ महाशैली, प्राप्यास्थात्तन्मुखाग्रतः ॥ ४३ ॥ तत्र चैत्यार्चनागीतनृत्यभोज्यादिकर्मभिः । सोऽतिवाहयामास, दिनं रात्रिं च रङ्गतः ॥ १४ ॥ प्रातः प्रस्थितिमान् सङ्घो, यावत्त छलसङ्गमे । गन्तुं प्रवर्तते मार्गे, तावत्तेन पुरःस्थितः ॥ ४५ ॥ कश्चित्कज्जलसच्छाय-कायो व्यात्तमुखोदरः । नृसिंहरूपभृद् दंष्ट्रा-करालोऽट्टहासभृत् ॥४६॥ अङ्कुशप्रतिरूपाय-जाग्रन्नखरदारुणः । बुभुक्षितो भक्षयामि, ध्रुवन्निति विलोकितः ॥ ४७ ॥ त्रिभिर्विशेषकम् ॥ स-IK वाग्रमामुकैलॊकैस्तस्मानीतैः परामुखैः । एत्य रक्षाकृतां राजपुत्राणां स न्यवेद्यत ॥ ४८ ॥ निर्भयास्तेऽपि तं प्रोचुः । कस्त्वं किं त्वमुपाद्रवः ? । सङ्घ सुरोऽसुरो रक्षो चेति ब्रूयस्मदग्रतः ॥ ४९ ॥ स येतालोऽब्रवीदने, यदि यास्यथ तद् भुवम् । तिलचर्च चर्वयिष्ये, सर्यानपि जनानिमान् ॥ ५० ॥ तत्स्वरूपं सक्चरक्षा-कारकैः सुभदैर्दुतम् । रत्नसङ्घ-18
Page #308
--------------------------------------------------------------------------
________________
*MARCRACCE
पतेर, न्यगद्यत यथास्थितम् ॥ ५१ ॥ रत्नस्तदा तदाकर्ण्य, कर्णक्रकचसन्निभम् । किं कर्तव्यं जडीभूय, चि-15 सन्तयांचवानिति ॥ ५२ ॥ उपायः कोऽत्र कर्त्तव्यः ?, स्फोर्या काऽप्यथवा मतिः । सङ्घस्य का गति विन्यस्मिन् ।
विने घुपस्थिते ? ।। ५३ ॥ व्याघुट्य गम्यते पश्चात्केऽप्याहुः प्रियजीविताः । नूनं भक्षयिता रक्षस्तस्मादात्मा हि । रक्ष्यते ॥ ५४ ॥ म्रियते जीव्यते वापि, गम्यते पुरतो ध्रुवम् । श्रीनेमि शरणीकृत्य, केचित्साहसिका जगुः ॥ ५५ ॥ स्त्रीपुंसानां मियो जल्पै तिस्फीत्यतिकातरैः । सङ्घ व्याकुलतां याते, रलो भट्टानभाषत ॥ ५६ ॥ भो मागधास्तत्र गत्या, नृसिंह परिपृच्छत । कथं प्रसादासे त्वं तत् , कृत्या यामः पुरी वयम् ॥ ५७॥ इत्यादेशेन रलस, तेऽपि गला तमब्रुवन् । सोऽप्याख्यदस्याद्रेः स्वामी, सुदाढो राक्षसोऽस्म्यहम् ॥ ५८ ॥ यद्येकं सङ्गपुरुष, मयं भक्षाय य-1 च्छत । तत्पलप्रीणितोऽत्यन्तं, क्लेशये नापरान् परान् ॥ ५९ ॥ स्वप्रतिज्ञां न लुम्पामि, ततो यातु जनः सुखम् । निर्णीयेति वचस्तस्य, जगू रलाय मागधाः ॥ ६॥ सङ्कलोकं मीलयित्वा, ततो रत्नोत्रीदिदम् । अद्य मे पुण्यसम्पत्ति-झदियाय गरीयसी ॥ ६१ ॥ यदेष राक्षसो भुक्के, पुंस्थेकस्मिन् समाहितः । अन्यांस्त्यजति तद्यात, यूवं नेमि । नमस्थत ॥ ६२ ॥ प्रोन्येति रत्ने मौनस्थे, राजपुत्राः सहोदरौ । प्रिया च तनयो पृष्टाः, प्रत्येकं ते बभाषिरे ॥ ६३॥ सनाधीश 1 चिरं जीवास्माखेकस प्रदानतः । अनाथं त्वां विना सङ्घ, कोऽपरः पातुमीश्वरः १ ॥ ६४ । प्रत्येकं सोऽपि तान् सर्वांस्तत्कर्मकृतसाहसान् । न्यवारयदनेकाभिः, स याग्भिर्वाग्मिनां वरः ॥ ६५ ॥ सङ्गं प्रास्थापयद्रनो, मृत्यवे 18
Page #309
--------------------------------------------------------------------------
________________
कृतनिश्चयः । रक्षसापि पुरो गच्छन्नोपाद्रावि जनोऽखिलः ॥ ६६ ॥ सुधीः कृतार्थमात्मानं, मन्यानः सङ्करक्षणात् ।। श्रीनेमि शरणीकृत्य, रनोऽस्थागिरिवस्थिरः ॥ ६७ ॥ कायोत्सर्ग विधायाथ, पोमिण्यपि महासती । तदृशोः परतो भूत्वा, तस्थौ भर्तृप्रियङ्करी ॥ ६८ ॥ कोमलोऽपि पितुःखमसहिष्णुस्तदन्तिक । कायोत्सर्ग: विधायास्थाद्धयों धैर्यवतां नृणाम् ॥ ६९ ॥ स रत्वं रत्लयरिक्षत्वा, क्वचिठ्ठलगुहान्तरे । शिलां दत्त्वा च तद्वारि, स्वयं बहिरुपाविशत् । ॥ ७० ॥ दुष्टः प्रस्फोटयन् पुच्छं सिंहनादं सृजंस्तथा । भापयामास तं सोऽपि, धर्मधी चलल्यात् ॥ ७१ ॥ तस्मि-2 नवसरे सप्त, रैवताचलमूर्द्धनि । अम्बिकाखामिनी नन्तुं, क्षेत्रपाला इमे ययुः ॥ ७२ ॥ मेघनादाहयः कालो, मेघो 8 गिरिविदारणः । कपाटः सिंहनादश्च, खाटिको वनाभिधः ॥ ७३ ॥ अम्बां विज्ञपयामासुस्ते नत्वैकत्र सन्ताः ।। महादेवि ! कुतो हेतो रयमाकम्पते गिरिः ? ॥ ७४ ॥ अस्माकं वसतामत्र, न जातमिति वैशसम् । यादृशं साम्प्रतं । बस्ति, तत्स्वामिनि ! विलोकय ॥ ७५ ॥ ज्ञाने प्रयुक्ते व्यज्ञायि, देव्या कोऽपि नरोत्तरः । दुष्टेन केनचिद्वाद, क्लि-15 श्यमानो गुहान्तरे ॥ ७६ ॥ तस्याशु मुक्तये सप्त, क्षेत्रपालयुता गता। पोमनीकोमलौ तत्र, तथास्थौ सा न्यरूप-2 यत् ॥ ७७ ॥ तयोस्तादृग्महासत्त्वं, दृष्ट्वा हृष्टाऽम्बिकासुरी । सम्प्राप्य कन्दराद्वारं, नृसिंह तमतर्जयत् ॥ ७८ ॥ अरे क्रूर ! करोषि त्वं, किमिदं दुष्टचेष्टितम् ? । यद्यस्ति काऽपि ते शक्तिस्तदा युद्धोद्यतो भव ॥ ७९ ॥ तच्छ्रुत्वा-* घर्षराशब्द, कृत्वा वीररसोद्धरः । चकार स रणं घोरतरं तैः क्षेत्रपैः सह ॥ ८ ॥ अम्बया चरणे धृत्वा, भ्रम
Page #310
--------------------------------------------------------------------------
________________
ENERASH
यित्वाऽभितः शिरः । सोऽयं शिलायामाहत्य, यावत्संचूर्णयिष्यते ॥ ८१ ॥ तावदम्बा दिव्यरूपं, नरमेकं पुरःस्थितम् । अद्राक्षीदयितापुत्र-युतं रत्नं च सुस्थितम् ॥ ८२ ॥ ततः स देवरूपी ना, तुष्टो रत्नं तथाऽम्बिकाम् । क्षेत्रपालांग रक्षेचे, भो भोः गुरु नचः ॥ १३ ॥ यदा व्याख्याक्षणे सूरिमाहात्म्यं चित्रकृत्सताम् । श्रीरैवतमहा-4 शैलतीर्थव्याख्यानमातनोत् ॥ ८४ ॥ तदा नृरनं रनोऽयं प्रतिज्ञां कृतवानिति । असूनामपि सन्देहे, नेमिर्वन्धो | मया ध्रुवम् ॥ ८५ ।। तदैव शङ्कराख्योऽहं, वैमानिकसुरो गुरोः । उपविष्टः पुरोऽभूवं, सोढवान्न च तद्वचः ॥ ८६ ॥ ततो मया परीक्षाऽस्य, चक्रे स्थैर्य विलोक्य च । एतजायापुत्रयोश्च, स्वचेतसि विसिमिये ॥ ८७ ॥ कृतपुण्यानमून्मन्ये, स्वप्रतिज्ञाप्रपूरकान् । येषां रोमापि नो भिन्नमीटकष्टेऽप्युपस्थिते ॥ ८८ ॥ सत्येन युद्धं चेत्कुर्वे, न जीये । तद्भवादृशैः । सहरक्षाकृतो यूयं, धन्या एव परं भुवि ॥ ८९ ॥ क्षमयित्वा समालिङ्गय, रत्वं पुत्रप्रियान्वितम् । कृतानन्दस्य सङ्घस्य, मध्ये मुक्त्वा स उद्ययौ ॥ ९० ॥ अम्बाद्या अपि सानन्दाः, खं खं स्थानमगुः सुराः । सडोऽप्युलसदुत्साह, आरुक्षदैवताचलम् ॥९१ ॥ हर्षोत्फुल्लगम्भोजै, रोमाञ्चोदश्चदकैः । सङ्घपत्यादिभिलोकरालुलोके शिवानभूः ॥ ९२ ॥ नमस्कृत्य प्रभु गत्वा, गजेन्द्रपदकुण्डके । स्नात्वा भृत्वा च सौवर्णकलशान् हारिवारिणा ॥१३॥
प्रसर्पद्भावनोल्लासा, रत्राद्या नेमिनं जिनम् । लेप्यविम्बस्त्रात्रयुक्तिमजानाना मनागपि ॥ ९४ ॥ गन्धोदकैस्तनाऽत्यन्तं, नपयामासुरादरात् । यथा विभिद्य सहसा,मूर्त्तिर्मुद्रूपतामगात् ॥९५॥ त्रिभिर्विशेषकम् ।। विषसादाखिला
T RA
Page #311
--------------------------------------------------------------------------
________________
सधः, श्रीरत्नस्तु विशेषतः । हा धिग्मां तीर्थविध्वंस-पापकश्मलिताकम् ॥ ९६ ॥ स च सन्धां व्यधादेवं, यावतीर्थमिदं मया । नैवोद्धरिभ्यते तावड्रोजनं न विधास्यते ॥ ९७ ।। इत्युक्त्या सोदरौ सङ्घ-रक्षायै विनियुज्य सः । अम्बिकां मनसा कृत्वा, पावर्तत तपोविधौ ।। ९८ ॥ तदेकमानसो रलो, निष्पकम्पो गिरीन्द्रयत् । दूरे तत्याज निर्व्याजमतिरन्नस्पृहामपि ॥ ९९ ॥ मासद्वयोपवासान्ते, स्वान्ते निश्चलतां दधत् । सोऽभाष्यत महासत्वो, दिव्यरूपभृताऽम्वया ॥ १०० ॥ वत्सोत्तिष्ट समागच्छ, सत्त्वाब्धे ! मयका समस् । निर्मिते सुरराजेन, श्रीकाञ्चनबलानके ॥१.१॥ एनं कृतानति नीत्वा, निशायां निजमिनः । द्वासप्ततिमिता मूर्तीदर्शयामास तत्र सा ॥ १.२ । रत्न| हेमशिलारूप्य-मयान्यष्टादश क्रमात् । द्वासप्ततिमितान्येयं, बिम्बान्येक्ष्य जहर्ष सः ॥ १०३ ॥ बिम्वमेकं स्फुरद्रूपं, रानं रत्नः स्पृशन् जगौ । अम्बा मातरिदं देहि, चैत्येऽहं स्थापये यथा ॥ १०४ ॥ निपिद्धः सोऽम्बया वत्स!, कलिकालः समेष्यति । लोकास्तत्र भविष्यन्ति, सुतरामर्थलोलुपाः ॥ १०५ ॥ पापे रता धर्मवाद्यास्तेभ्यो रत्नमयं त्विदम् । न छुट्टियति तस्मात्ते, भवित्र्याशातना भृशम् ॥ १०६ ॥ युग्मम् । विम्ब वज्रमयं वज्र-सारमेतद्गृहाण ५ तत् । तेनापि तद्वचो मेने, शुभायतिविचारिणा ॥१०७ ॥ ऊचे च तन्त्र हे मातरियद्विम्बं कयं मया । नेतन्यं ? स तयाऽप्यूचे, सूत्रेणामेन वेष्टय ॥ १०८ ॥ मा भैषीश्चल बेगेन, पश्चात् त्वं मा विलोकयेः । व्यावृत्याऽऽस्यं यत्र बिम्ब, द्रष्टा स्थास्यति तत्र भोः ॥ १०९ ।। इत्यम्बावचसा रलो, विम्बमादाय सत्वरम् । निमेषवत् व्यतीयाय, कियतीमपि
me
Page #312
--------------------------------------------------------------------------
________________
भूमिकाम् ॥ ११०॥ किं बिम्बमेति नो वेति, शङ्कयाऽऽकुलमानसः। यावत्पश्चान्मुखं कृत्वा, सोऽपश्यत् स्पष्टया दृशा Ex॥१११॥ तावत्तत्रैव तद्विम्बं, तस्थौ नेमेः सुनिश्चलम् । प्रासादद्वाररचना, तथैव च कृताऽमुना ॥ ११२ ॥ आशी
मुखो जनोऽवोचत् , नी द्वारं वितन्त्रता । पद ! नयाऽत्या प्रश्वोः पातकसागरात् ॥११३॥ तदा सचेन हृष्टेन, श्रीसङ्घपतिना समम् । लाप्राद्युत्सवनिर्माणैरगण्यं पुण्यमायत ॥ ११४ ॥ एवं प्रतिज्ञामापूर्य, रत्वः सङ्घसमन्वितः।। उत्तीर्य रैवताचक्रे, सङ्घपूजादिकोत्सयम् ॥ ११५ ॥ ततः श्रीपुण्डरीकाद्रौ, पुण्डरीकद्वयान्वितम् । श्रीमन्नाभेयदेवं । स, ससङ्घः प्राणमत्तमाम् ॥११६॥ अन्यान्यपि हि तीर्थानि, प्रणिपत्य स सत्वरम् । नवहु (फु)लपुर प्राप, राज्ञा कृतम-13 होत्सवम् ॥ ११७ ॥ अमारिघोषणैश्चैत्य-परिपाटीमहामहैः । साधर्मिकादिवात्सल्यै, रलो व्यस्मापयजगत् ।। ११८ ॥ एवं रत्नः प्रतिप्रातः, पुण्यैः कोशमपूरयत् । जगतीं हारनीहार-सोदरैश्च यशोभैरः ॥ ११९ ॥ इत्यादिभिर्धर्मकृत्यैः, श्रीरलः श्रायकोत्तमः। जिनशासनमुद्भाव्य, क्रमात्सुगतिभागमूत् ॥ १२० ॥ इत्थं श्रीरत्वसधेश्वरवररचितं श्रोत्रपात्रकपेयं, कृत्वा यात्रादिकृत्यैर्गुरुपदकमलासेवनैश्चातिमात्रम् । तादृग् लब्ध्याधभात्रादपि कुरुततरामुत्सवान् जैनधर्म, येन स्याबोधिवीजोदयचयवशतस्तीर्थकृत्त्वादिलक्ष्मीः ॥ १२१ ॥ लब्ध्याद्यभावेऽपि जिनमतप्रभावकविषये रत्नश्रावककथा।
इति श्रीरुद्रपल्लीयगच्छगगनमण्डनदिनकर श्रीगुणशेखरसूरिपट्टावतंसश्रीसहतिलकसूरिविरचित्तायां सम्यक्त्वस-IN प्तिकावृत्तौ तत्त्वकौमुदीनाम्यां प्रभावकाष्टकादिस्वरूपनिरूपणो नाम पष्ठोऽधिकारः समाप्तः ।।
Page #313
--------------------------------------------------------------------------
________________
षष्ठं प्रभावकाधिकारमुक्त्वा सप्तमं सम्यक्त्वपञ्चभूषणद्वारमाहसम्मत्तभूसणाई, कोसलं तित्थसेवणं भत्ती । थिरया पभावणाविय भावत्थं तेसि वच्छामि ॥ ४० ॥ व्याख्या -- सम्मत्तत्ति - सम्यक्त्वस्यैतानि भूषणानि भवन्तीति सम्बन्धः, सम्यक्त्वं-कार करो चकदीपकादिभेदभिन्नं, अथवा क्षायिकक्षायोपशमिकौपशमिकसाखादनादिरूपं तदेव सर्वस्य धर्मस्याङ्गभूतं भूयते - अलङ्क्रियते परमशोभामवाप्यते यैस्तानि भूषणानि, क्रमेण तन्नामान्याह - 'कौशल्यं' सर्वेदिनकृत्यक्रियासु नैपुण्यम् 'तीर्थसेवनं' तीर्थं नद्यादेवि संसारतारेण (रणे ) - पुखावतारो मार्गः, तब द्विधा द्रव्यतीर्थ भावती चेति, तत्र द्रव्यतीर्थ जिनजन्मादिभूमय, उक्तं च- जम्मं दिक्खा नाणं, तित्थयराणं महाणुभावाणं । जत्थ य किर निवाणं, आगाढं दंसणं होइ ॥ १ ॥ भावतीर्थ तु चतुर्वर्णश्री श्रमणसङ्घः, प्रथमगणधरो वा, तस्य सेवनं पर्युपास्तिकरणम् २ || 'भक्ति' प्रवचने विनयवैयावृत्त्यकरणरूपा प्रतिपत्तिः ३ ॥ 'स्थिरता' जिनधर्मे प्रति केनापि व्युद्धाहितचित्तस्य स्थिरताऽऽपादानं, स्वयं वा परतीर्थिकर्द्धिदर्शनेनापि जिनशासनं प्रति निष्ाकम्पता ४ || 'प्रभावना' तैस्तैर्धर्मकृत्यैरर्हन्मतोन्नतिकरणम् ५ ॥ अपिचेति समुचयार्थे इति पञ्चभूषणानि एतेशं 'भावार्थ' स्वरूपव्याख्यानमयेतनगाश्राभिर्वक्ष्यामीति गाथार्थः ॥ ४० ॥ एषां मध्ये प्रथममाद्य भूषणस्वरूपं गाथा पूर्वार्द्धनाह-वन्दणसंवरणाई किरिया निउगत्तणं तु कोसलं ।
-
Page #314
--------------------------------------------------------------------------
________________
EREKANKER
6 व्याख्या-वन्दनं देवपूजापडावश्यकादिकरणम् , संवरणं-पापव्यापारनिवारणनिरतीचारद्वादशवताझीकरणं, आ-18 दिशब्दाद् दानशीलतपोभावनादीनां विधिवदासेवन, वन्दनं च संवरणादि चेति द्वन्द्वः, तत्र याऽसौ क्रिया-कर्तव्यं, तस्यां निपुणत्वं-विधिज्ञत्वं 'कौशल्यं' दक्षत्यं 'तुः' पादपूरणे इति गाथापूर्वार्द्धार्थः । भावार्थस्तूदायिनृपत्र
चादवसेयः, स चायम्४] अस्ति समस्ताश्चर्यपूरिते श्रीभरते वहलकमलाविलासराजमानधनिजनगृहं राजगृहं नाम नगर,—यत्र प्रासादमी-13 । लिस्थैर्वातोद्भूतैर्ध्वजैः सितैः । नभस्तरङ्गिणीवीचीचयानां हियते मदः ॥ १ ॥ तत्र चैरिवधूयदनारविन्दचन्द्रः श्रीको-15 |णिकापरपर्यायनिस्तन्द्रः श्रीअशोकचन्द्र इति राजा राज्यं पालयति स्म । येन स्वपौरुपप्रोद्यदग्मिना वैरिकाननम् । प्रदीप्य भरतार्द्धस्य, श्रियां पाणिग्रहः कृतः ॥ १॥ तस्यागण्यलावग्यपण्यपूर्णापणा निःसीमशीलादिगुणवती पना-10 यती-नाम प्रिया । यस्या दासीकृतस्त्रैणं, शके रूपं निरूप्य सः। रतिप्रीत्योर्ने सस्मार, स्मरः साततन्मनाः ॥१॥ शचीसुरपयोरिव तयोर्दम्पत्सोर्नित्योल्लसद्भोगयोगयोः कोऽप्युत्तमो जीयो दिवश्चयुत्वा पद्मावत्याः कुक्षिशुक्तौ मुक्ताफलबदवातारीत् । स सम्पूर्णदोहदः पूर्णेषु मासेषु तया सुतत्वेनासूयत, ततो पापकदासचेट्यः कोटिदानेन कोणिकनृपेण सम्भावयांबुभूविरे, स्वयं च हृदयानन्दननन्दनवदनावलोकनलोलविलोचनोऽन्तःपुरमभिससार, तं च करसरोरुहाभ्यामादाय स्नेहसागरसुधाकारं निरयद्यपद्यमिदमपाठीत्,-अङ्गादङ्गात्सम्भयसि, हृदयादमिजायसे । आत्मैव ।।
M
Page #315
--------------------------------------------------------------------------
________________
!
पुत्रनामासि, तज्जीव शरदां शतम् ॥ १ ॥ एवं तं पुत्रं दर्श दर्श पौनःपुन्येन पठतो नृपस्य करपङ्कजात्कुमारभृत्याविचक्षणाभिवृद्धस्त्रीभिरुपादाय सोऽरिष्टवरिष्ठशय्यायां निवेशितः, तस्य च शिशोर्यथारुचि याचकद्विजादिभ्यो दानं | ददानो महीनो जातककर्म महोत्सवमतुच्छमकारयत् तदेव दिवस सुदिनतया मन्त्रानस्तस्याङ्गभुव उदायीति नाम विदधे । स वालः सितपक्षमृगाङ्क इव वपुरुषचयेन कलाकलापेन च समकालमेवाकलयां भूवे । राजापि सेहमोहितः कटितटनिविष्टेन सुतेन शालिभञ्जिकाविभ्राजमानस्तम्भनिर्दिम्भशोभां बिभराम्बभूव, आसनशयनयान भोजनादिविधानेष्वपि स यतिपतिरिव रजोहरणं तं न दूरीचकार । एकदा वामोरुमूले उदायिनं निवेश्य भोजनायोपाविशद्विशामीशः, अर्द्धभुक्ते च स शिशुः सर्पिर्धारामिव सूत्रधारामसूत्रयद्भोजनान्तराले, राजापि सुतवात्सल्यच्छलितो न तं मनागपि वालयामास, मा भूदस्य मूत्रनिरोधेन गदसम्भवः । तन्मूत्रसंसक्तं भोजनं पाणिनोत्सार्य तथैव रसवतीमाखादयामास, अहो मोहविलसितम् । अथ तत्स्नेहमोहितो महीपतिस्तस्मिन्नवसरे स्वमातरं चेहणादेवीमवादीत्अम्ब! यादृक् स्नेहोऽमुष्य शिशोर्विषये न तादृकस्याप्यभूद्भवति भविष्यति च इति श्रुत्वा वेलणाऽप्याह स्म - वत्स ! कियांस्तव स्नेहोलासः ?, या त्वद्विपये पितुरसिीत् स कोट्यंशेनापि तत्र न स्वतनये, मातः ! कथमिति कूणिकेनोक्ता सा प्रोचे - वत्स ! गर्भस्थे त्वयि मम त्वत्पितुरत्रास्वादनदोहदे ऽभयकुमारेण पूरितं पितुरनर्थहेतुरयमङ्गज इति जातमात्रस्त्वं मया परिष्ठापयांचक्रे निजोद्यानवनिकायां तत्र कुर्कुटेन तव कनिष्ठाङ्गुलिः पिच्छाग्रेण विद्धा, सा च कृमि
Page #316
--------------------------------------------------------------------------
________________
*
पातेन पूयक्लिन्नाऽभूत् , तस्मिन् क्षणे सजातपुत्रजन्मानन्दितस्वान्तस्त्वां चारिष्टसमन्यपश्यन् ज्ञातवृत्तस्त्वत्पिता मा निरभर्सयत् , त्यां च वनादानाय्य मुक्तापरराजकार्यः स्नेहविवशो रोदनात्कथमप्यतिष्ठन्तं विलोक्य त्वां त्वदङ्गुली मुखे निधाय तावत्तस्थिवान् , यावद्भवान् रोदनादवतस्थे, इत्थं रात्रिन्दिवं कुर्वाणो मया निवार्यमाणोऽपि नास्थान तव तातः, इति श्रुत्वा सातपश्चात्तापः कूणिको जनकं पञ्जरादुन्मोचयितुं दण्डमादाय यावद्धावति स्म तावच्छेणिकभूपस्तमूर्तीकृतदण्डं कृतान्तमिवायान्तमालोक्यापमृत्युभीतभीतस्तालपुटविषमास्वाद्य विपेदे, ततः कोणिकः स्वदुष्टचेष्टित निदन् पितुश्च स्नेह संस्मरन् सुतरां बिललाप, पितुश्च राज्यचिहानि दर्श दर्श महादुःखमनुभवन् मत्रिभिश्चम्पानगरी राजधानी कुर्वद्भिातशोकः कूणिकश्चने। ततोऽहं प्रयोदशश्चक्रवर्ती भरते संवृत्त इति सजातक्षयमतिपैंताट्यभूधरस्य तमित्रायाः कन्दरायाः कपाटसम्पुटं दण्डेनाताडयत्, ततो गुहाखामिना कृतमालदेवेन प्रादुर्भूतप्रभूतकोपा-2 टोपेन प्रज्वलज्वलनज्वालया ससैन्योऽप्यशोकचन्द्रो भस्मसाधक्ने । यदुक्तम्-कृतान्तपाशबद्धानां, दैवोपहतचेतसाम् । बुद्धयः कुजगामिन्यो, भवन्ति महतामपि ।। १ ॥ अथ ज्ञाततवृत्तैर्मबिभिस्तत्पदे श्रीमदुदायी बालोऽन्यभ्यषिच्यत, सोऽप्युदायिराजा पितुस्तत्तत्स्नेहमनुस्मरन् क्षितितलं शोकाश्रुप्रवाहैः प्लावयामास, तच्छोकापनोदाय च सचिवैरन्यां राजधानी चिकीर्षुभिर्निमित्तयेदिनः सूत्रधाराश्च क्षेत्रशुद्धये प्रजियिरे, तेऽप्युदयिनीमवनी गवेषयन्तो।
*
*
Page #317
--------------------------------------------------------------------------
________________
18 गङ्गातटस्थानिकासुतकरोटिप्ररूढपाटलातरं खयमागत्य पतत्पतङ्गास्वादनलालसवदन कीरं निरीक्ष्य विमृष्टवन्तः-13
यथाऽमी शलभाः शुकानामाहारतां गच्छन्ति, तथैतत्पुरस्वामिनरेन्द्रस्य वैरिश्रियोऽनायासेन भोग्यतामुपयास्यन्तीति । विमृश्य तत्रैव राजधान्याः सूत्रं दत्त्वा पाटलितरुनाना पाटलीपुरमित्यभ्यधां व्यधुः । तत्र श्रीउदायिनरेन्द्रः खयमेत्य राज्यं पालयति स्म ! अहो ! तस्स कोऽपि प्रतापतपनोदयः यत् स्थानस्थस्यापि वैरिणो भीतभीता घुका इव कन्दराविवरेष्यभिससर्पः, स दिने दिने दानयुद्धधर्मवीरतां वितस्तार धरायाम् । अन्यच्च तस्यान्यतः सद्गुरुचरणमूलोपात्तद्वादशवतखण्डनाया ऋते कुतोऽपि न भीतिः प्रावर्त्तत, स दृढसम्यक्त्वश्चतुष्पा चतुर्थकरणदेवगुरुवन्दनपड्डिधावश्यकाचरणपोषधविधिनिर्माणादिकृत्यरात्मानं पावयन्वन्तःपुरकारितपोपधागारे निशायां क्षणं विशश्राम श्रमण इव । ४ इत्थं स जिनशासनक्रियासत्यर्थं कौशलशाल्यजनि । अथ रणाङ्गणयपादितत्यैकस्य गृहीतसर्वखस्य नृपसागभूरे
काकी क्वापि स्थानमलभमानः पितृवैरनिर्यातनार्थमुदाथियार्थिवं जिघांसुरुज्जयिनीपुरमागत्य तत्रत्यनृपं सेक्या सन्तोष्यैकदाऽवादीत-स्वामिन् ! श्रीमतां यद्यादेशः सातदोदायिराजानं व्यापादयामि, यदि प्रसद्य यूयं मामकं पैतृकं राज्यं सहाय्यं विधाय मह्यं दापयत इति तद्वचः श्रावं श्रावं हर्षोजयिनीपतिः, को प्रयत्नेन सपलबधे जायमाने । नानन्दमुहति ?, ततः स नृपस्तद्वचः स्वीकृत्य. तस्मै च शस्बलं दत्त्वा प्रेषितवान् , सोऽपि स्कन्धन्यस्तकम्बलः सर्वथा निर्बल एकाकी कङ्कपत्रकर्तिकाभृदभिमरकतरूपः क्रमेण पाटलीपुत्रपत्तने उदायिनृपजिघांसया प्राविक्षत् , सुचिरं ।
CREAT.COM
--
--
Page #318
--------------------------------------------------------------------------
________________
*
*
राजद्वारादिषु यातायातानि वितन्वानः कापि कथमपि वज्रभित्तौ दङ्किकेव प्रवेशमलभमानः खं मनोरथमाकाशकुशे-15 शयसदृशं मन्वानः चिन्तयामास स नृपाज्ञः(१)-कथं मयैनं महीनं व्यापाद्य प्रतिज्ञा पूरयिष्यते ?, स कोऽप्युपायो |
नास्ति येनेदं साध्यं साध्यते, अथवा दैवमेव प्रमाणम् , यतः-अघटितघटितानि घटयति, सुघटितघटितानि जर्जरी-11 ६ कुरुते । विधिरेव तानि घटयति, यानि पुमान्नैव चिन्तयति ॥ १॥ अतो ज्ञातोऽस्त्येक उपायस्तदपायाय, यदेनं ६ * मेदिनीनं श्वेताम्बरपिएमभक्तं प्रत्यहं तत्समीपे यातायानानि तन्वन्तं केनाप्युपायेन व्यापादयिष्यामि कपटयतित्यमप्युपादाय, इति विमृश्य स बन्दी गुरुन् वन्दित्या विज्ञपयामास भगवन् ! मामनुगृह्णीत संसारविरागिणं निजदीक्षाप्रदानेन, तेऽपि महात्मानस्तदभिप्रायमजानानास्तं दीक्षितवन्तः, सोऽपि तदा ककपत्रासिपुत्रिका कापि सङ्गोप्य | तपोधनमनोविनोदनाय कपटनाटकसूत्रधारः पठनपाठनतपश्चरणक्रियाकलापादिनाट्येन ननन । गीतार्थेषु परमसी-2 मानं कलयन् षोडश वर्षाणि व्रतपर्यायं पालयामास । तस्य चानन्यमनसस्ताग् व्रतं पालयतोऽपि कृपारसेन रोम-13 मात्रमपि न भिन्न मुद्गशैलस्येव । एकदा सूरयः पाटलीपुरमैयरुः, तदनूदायिनृपः प्रोल्लसद्भक्तिमरनिर्भराङ्गः समेत्य . गुरूनयन्दत, व्याख्यानं च शुश्राव । अन्यदा पर्वदिने राजा प्रातरुत्थाय विधिनाऽऽवश्यकपूर्वकमष्टप्रकारपूजया। वर्द्धमानजिनप्रतिमामभ्यर्च्य गुरूणां पुरो द्वानवत्वधिकशतस्थानकोपशोभितद्वादशावर्तवन्दनकं दत्त्वाऽतीचारानालोच्य क्षामणकं च कृत्वा चतुर्थप्रस्याख्यानमासूत्र्य श्रुतव्याख्यानो यथावद्विहितचैत्यपरिपाट्या सकलसचेन सह पू-13
Page #319
--------------------------------------------------------------------------
________________
SARKARGERMA
जितजिनराजः सायन्तनसमये खान्तःपुरस्थपौषधशालायां पोषधं जिघृक्षुः सर्वक्रियाकौशलत्वशालीति जैनं वचः संस्मरंश्च गुरूनाकारयति स्प-पञ्चविहायारविसुद्धिहे टमिह साहु सावगो बावि । पडिकमणं सह गुरुणा गुरुबिरहे | कुणइ इकोऽपि ॥ १॥ किंचि अणुटाणं आवस्सयमाइयं चरणहेऊ । तकरणं गुरुमूले गुरुविरहे ठावणापुरओ ॥ २ ॥ तेऽपि सूरयः क्रियासमभिहारेण क्रिया कारयितुं विधिवशाद्गीतार्थतपोधनदवीयस्त्वेन तं राजवैरिणं राजपुत्रार्ष गीतार्थमिव मन्वाना अनुगमनाय समादिक्षन् । सोऽपि लब्धावसरो मीतार्थतां नाटपन् खात्मानं बकमिव । परमधार्मिकं दर्शयन् परमाधार्मिकः सहगृहीतकङ्कपत्रासिपुत्रिको गुरुभिः समं राजकुलं ययौ । राजापि चिन्ताम|णिमिव दुर्लभं धर्म समाराडुकामः कामं गुरूनभिवन्द्य सूत्रोक्तयुक्त्या पौषधमादित । तैः समं च प्रतिक्रमणं विधाय। विहितापापानध्यायाद्भुतखाध्यायः संवेगतरङ्गिणीतरङ्गलानपूताङ्गः कृतप्रथमप्रहरप्रतिलेखनः संस्तारकमास्तीर्य सामायिकसूत्रचतुश्शरणप्रतिपत्तिपरमेष्ठिमहामत्रादिस्मरणपूर्वकं धर्मजागरिकां कियन्तमपि कालमाकलय्य कुक्कुटवत्पादौ प्रसार्य | चास्वाप्सीत् । गुरयोऽपि कृतखाध्यायास्तत्सन्निधौ शेरते स्म । अत्रान्तरे स दुष्टात्मा कपटनिद्रया क्षणं सुस्वाऽय-18 मेव मे पितृवरनिर्यातनावसर इति विचार्यानार्यशिरोमणिरुदायिनृपगलफन्दलं कङ्कपत्रकार्तिकया छित्त्या स्वयं च नृपरक्षादक्षरप्यारक्षरनिवारितो निरगानगरादपि भव्येतरः । ततो राज्ञः कण्ठपीठाद्रक्तप्रवाहो वहन् गुरूणां संस्तारकमापदापदां पदमिव साक्षात् , तत्संस्पर्शाद्गुरवोऽपि जजागरुः । ततस्तथाभूतं भूपति विलोक्य साताकम्पास्तं च
Page #320
--------------------------------------------------------------------------
________________
कुशिष्यमपश्यन्त इत्यचिन्तयन्- अहो जिनमतमालिन्यमायुगान्तापकीर्त्तिजनकं तेन दुरात्मना विनिर्मितं । तस्मादस्माकमपि प्राणप्रहाणेनैव दुर्यशः प्रणाशो नेतरथेति निश्चित्य कृतानशनाः पञ्चपरमेष्ठिस्मरणपरा: सूरयो गलकन्दले तामेव कृपाणिकां नियोज्य स्वर्ययुः । ततो जाते प्रभाते राजलोका विज्ञातनृपगुरुमृत्यत्रस्तमेव पापीयांसं निनिन्दुः । स च गवेष्यमाणोऽपि तैः कापि नाऽऽपि । तदनु स दुष्टो नंडोज्जयिनीं गत्वाऽवन्तीशाने राजनिग्रहस्वरूपं यथावज्जगाद । तेनाप्यद्रष्टव्यमुखोऽयं पापी धर्मविप्लवकारको निर्वासितः खपुरात् नहि कापि पापिनां समीहितसिद्धिर्भवति । उदायिनृपतिस्तु तादृक्रियाकौशल्या सेवनात् सुरपुराभरणीवभूव । - इत्थं श्रीमदुदायिनो वसुमतीवज्रायुधस्याखिलं, चित्रं चारुचरित्रमत्र सुतरां कर्णे निधायाऽब्जवत् । श्रीमज्जैनविधौ बुधाः ! कुशलतामासूत्र्य सम्भूष्यता, सम्यक्त्वं भवतां यथेप्सितरमा साऽऽनन्दमालिङ्गति ॥ १ ॥ कुशलताविषये श्रीउदायिनृपकथा | कौशल्यं नामादिमं भूषणमुक्त्वा द्वितीयं तीर्थसेवाख्यं भूषणं गाधोत्तरार्द्धनाह -
तित्थनिसेवा य सयं संविग्गजणेण संसग्गी ॥ ४१ ॥
व्याख्या -- तीर्यते संसारसागरोऽनेन तीर्थ - श्रीयुगादिदेवप्रभृतिजिनगृहविभूषित श्रीमच्छत्रु अयाष्टापदाद्रिप्रमुखस्थानवृन्दं तस्य नितरां सेवा - अश्रान्तयात्राकरणं तद्यात्रा हि क्रियमाणा महते गुणाय कल्पते । उक्तं च-ते धन्याधनिनस्त एव च वशीभूतत्रिलोकश्रियस्तेषामेव सदैव हन्त फलितं पुण्यैः पुरोपार्जितैः । तेषां जन्म च जीवितं च
Page #321
--------------------------------------------------------------------------
________________
सफलं तैरर्जिताः कीर्त्तयः, स्वर्निर्वाण सुखप्रदो जिनपतेर्यात्रा विधिर्यैः कृतः ॥ १ ॥ चः समुच्चये, न केवलं तीर्थयात्राकरणं किन्तु 'संविग्गजणत्ति' संविश्वासौ जनश्च संविभजनः संवेग १ निर्वेद २ धम्मंश्रद्धा ३ गुरुसाधर्मिकशुश्रूषा ४ आलोचना ५ निन्दा ६ गर्दा ७ सामायिक ८ चतुर्विंशस्तिस्तव ९ चन्दन १० प्रतिक्रमण ११ कायोत्सर्ग १२ प्रत्याख्यान १३ स्तवस्तुतिमङ्गल १४ कालप्रत्युपेक्षणा १५ प्रायश्चित्तकरण १६ क्षामणा १७ स्वाध्याय १८ वाचना १९ परिप्रच्छना २० परावर्त्तना २१ ऽनुप्रेक्षा २२ धर्मकथा २३ श्रुताराधना २४ एकाग्रमनः संनिवेशना २५ संयम २६ तपः २७ व्यवदानं २८ सुखाशय २९ अप्रतिबन्धता ३० विविक्तशयनासनसेवना ३१ विनिवर्त्तना ३२ सम्भोगप्रत्याख्यान ३३ उपधिप्रत्याख्यान ३९ भक्तप्रत्याख्यान ४० सद्भावप्रत्याख्यान ४१ प्रतिरूपता ४२ वैयावृत्त्य ४३ सर्वगुणसम्पूर्णता ४४ वीतरागता ४५ क्षान्ति ४६ मुक्ति ४७ मार्दव ४८ आर्जव ४९ भावसत्य ५० करणसत्य ५१ योगसत्य ५२ मनोगुप्तता ५३ वागुगुप्सता ५४ कायगुप्तता ५५ मनः समाधारणा ५६ वाक्समा धारणा ५७ कायसमाधारणा ५८ ज्ञानसम्पन्नता ५९ दर्शनसम्पन्नता ६० चारित्रसम्पन्नता ६१ श्रोत्रनिग्रह ६२ चक्षुर्निग्रह ६३ प्राणनिग्रह ६४ जिह्नानिग्रह ६५ स्पर्शननिग्रह ६६ क्रोधविजय ६७ मानविजय ६८ मा याविजय ६९ लोभविजय ७० प्रेमद्वेषमिथ्यादर्शनविजय ७१ शैलेश्यकर्मता ७२ इति द्वासप्ततिस्थानसेवकः साधु
Page #322
--------------------------------------------------------------------------
________________
लोकस्तेन सह स्वयं सदा वा संसर्गः- परिचयो यस्य संसर्गीति गायोत्तमाः ॥ ४१ ॥ भावार्थस्तु नागदत्त| दृष्टान्तादवसेयः, स चायमA सुरवरनयरायारे, कुसुमपुरे सिरिभरेण परिहणणे । आसि सिरिनागचंदो, सिट्ठी सुविसिद्धगुणइटो ॥१॥ स्वपराजियगोरी, नागसिरी नामिया पिया तस्स । ताणमुवाइयपत्तो, पुत्तो सिरिनागदत्तुत्ति ॥ २ ॥ सुदसो सिहभरिओ, मुपत्तसंसत्तिपत्तदित्तिल्लो । पयडियनियभवणमहो जो रेहइ दीवउच्च सया ॥३॥ सो सोमुच्च कलहो,। जुधणपत्तोऽवि धम्मकम्मरुई । साहुजणसेवणाए आरोहइ हिइ विवेयतरं ॥ ४ ॥ संमत्तपवित्ताई, मावयधम्मस्सk दीवयसमाई। वारस बयाई समं गिण्हइ सुगुरूण पासम्मि ॥ ५ ।। गुरुभत्तिदेवभत्ती, नवतत्तविहत्तिदाणसत्तीओ। बिलसंति माणसंमी हंसी इच तस्स निस्संकं ॥ ६॥ सो अन्नया कयाइ चियपरियाडि कुणंतओ नयरे । एगम्मि चेइयम्मि पविसइ जिणरायपूयत्थं ॥ ७ ॥ पिच्छेह तत्थ पूर्य सिवपुरलच्छीइ संघडणदूई । पुण्णपडिपुण्णसुरयरसुंदरउबर वायसिजंब ॥ ८॥ अविरलपरिमलमिलियालिमालझंकारसुंदररयहिं । फुल्लियफुलचएहिं गायंती इव जिणाण गुणे
९ ॥ आमलपमाणनिम्मलमुत्ताहलभरियथालछउमेणं । न तत्थ जिगमुहससि निवेसिउं तारया पत्ता ॥ १० ॥ पूयमचभुयरूवं रयणसुवन्नाण रयणयारुहरं । दट्टण नागदत्तो वखित्तचित्तो गिहं पत्तो ॥ ११ ॥ पिउणो पुरओ साहइ जं ताय ! महिन्भउसहदत्तस्स । जिणदत्तेण सुएणं समागएणं पवहणाओ ॥ १२ ॥ अहअच्छेरयभूया पूया ।
Page #323
--------------------------------------------------------------------------
________________
काराविया जिणाययणे । गंतूर्ण ता पिक्सह सोऽवि गओ तस्स बयणेणं ॥ १३ ॥ जुयलं । तो नागचंदसिट्ठी, पिविखवि पूयं महम्भुयं निययं । जिससत्यं समय, पड़ जाउमवमाढत्ती ॥ १४ ॥ तुम्हाणं वयणेणं पूया दिट्ठा। जिणाण बच्छ ! मए । ता सचं बहुभवसंचियाइ नहाइँ पाबाई ॥ १५ ॥ तायं जाणिय जिणमयवासियहिययं पस-12
नदिहिजुयं । पणमिय वियसियवयणो स नागदत्तो भणह एवं ॥ १६ ॥ ताय ! ममायिह इच्छा, जिणपूयकरावणे * समुप्पन्ना । नियभुयउपजिएणं बहुएणं दविणजाएणं ॥ १७ ॥ तं भणइ नागचंदो, पुवजियनियधणेण विउलेणं ।
कारिय जिणवरपूयं, मणोरहं वच्छ ! पूरेस ॥ १८ ॥ अह भणइ नागदत्तो, मं पेससु जाणवत्तजनाए । जह समुव-15 |जिय दवं, सबं पूरेमि मणइ ॥ १९॥ जणषण अणुन्नाओ, आणंदाओ पुरम्मि सयलम्मि । उग्घोसावइ पडह, जयम्मि सजसं व पयडतो ॥२०॥ भो ! नागदत्तवणिओ, वचंतो अस्थि जलहिजत्ताए । जो एहि तस्ससो, साहिब सबमवि काही ॥ २१ ॥ उग्घोसणसवणाओ, संवहियजणेण नागदत्तोवि । पंचसयपोयकलिओ, समुइजत्ताइ लहु । चलिओ ।। २२ ॥ जोयणसहस्समाणं, जलहिं लंपंति पवहणा शत्ति । अक्सलियपयारेणं सरासणुम्मुक्कवाणुव ॥२३॥ जत्थ य न पुरं न वणं, न पचओ न य भूमिया कावि । नवरं तरंगतरलं, समंतओ दीसए सलिलं ॥ २४ ॥ रयणि
यरदिणयराविहु, नक्षत्ता गहगणा य दीसति । नीरम्मि उ कुणमाणा उदयं चारं तहऽत्वमणं ॥२५॥ अन्नम्मि वास-II भारम्मि, गयणम्मि समुन्नयम्मि मेहम्मि । गंभीरोऽवि हु जलही, तुच्छुध गओ महाखोहं ॥ २६ ॥ उबुरसमीरलहरी-15
Page #324
--------------------------------------------------------------------------
________________
SARKARSHAN
|पणुल्लिया वाहणा समग्गावि । उम्मग्गेणं पडिया, जह दुजणसंगओ सुयणा ॥ २७ ॥ ते गच्छंता निजामएहि उजमपरेहिपि कहपि । नो मग्गेणं ठत्रिया, मत्तेभुच्चेभपालहिं ॥ २८ ॥ से दुकम्भवण दुलषं सेल कुंडलं पडिया । मिच्छत्तपेरणाहिं, जहा अभवा जणा कुगइं ॥२९॥ तत्थ य बोहित्थजणा, भग्गे वोहित्थए तहा लोए । पाणरहिए तरते, पिक्खिवि भयकायरा जाया ॥ ३० ॥ पिक्खिताणं सुन्ने पोए तत्थेव कंठगयपाणों । एगो पुरिसो नयणाण गोपरं ताण संजाओ ॥३१॥ पंचपरमिटिमंतं, सुमरंतं सावगुत्ति मुणिऊणं । पभणइ सिद्विसुओ तं, साहम्मिय ! मज्झ तुज्य नमो ॥ ३२ ॥ तवयणेणं तुट्ठो, स पावहणिो नरोऽपि मग्मेइ । करसन्नाए नीरं, वयणं पभणेउमसमत्यो । ॥३३॥ सिद्विसुओऽविहु सलिलं, आणावऊण तस्स पाएइ । गलनालरंधरोहा, न भोयणं सकए फाउं ॥३४॥ सत्थीहुयं पुच्छइ, कप्तो तुम्हे इहागया? भाय! । सोऽविहु मंदसरेणं, जंपइ सिरिनागदत्तग्गे ॥३५॥ कोसंबीइ पुरीए, धणनामा सिट्टिनंदणो अहयं । पवहणसएण सहिओ, चलिओ जलरासिजत्ताए ॥ ३६ ॥ पावोदएण संजत्तियाण, पवणेण पिल्लिया पोया । गिरिकुंडलंमि पडिया, अंधुवागाहकूवम्मि ॥ ३७॥ पञ्चयकुंडलयसओ, बायपवसो नई इत्थ संघडइ । तदभावणं पोया गयपाणा इव चिंटुंति ॥३८॥ भोयणजलम्मि खीणे, सधेऽविहु पोयसंठिया यणिणो।। भुक्खतिसत्ता पत्ता, कमेण कीणासअइहित्तं ॥३९॥ अज्जवि जीवेमि अहं एगो, तम्मझो महापावो । ता परिसं तुमाणवि, समाविजा दुहं नूणं ॥४०॥ राहावेहसमाणं, बन्धध ! आराहणं करावेस । धन्नाणं चिय परलोय-संबलो ।
Page #325
--------------------------------------------------------------------------
________________
मिलइ नऽन्नाणं ॥४१॥ जओ युतं बिहवो जिणवरधम्भो, रोगाभायो वियाण संयोगो । अंते समाहिमरणं, पाविजह परमपुण्णेहिं ॥ ४२ ॥ तत्तो स नागदत्तो, जिणमयतप्तजभायणसमाणो । तं अमियसरिच्छाए, वायाए वाहरो इमं ॥ ४३ ॥ भो ! देवं गयरायं, निग्गंथं गुरुयणं नप य तत्ते । पडिवजसु सम्मन, चिंतारयणं व अइदुलहं ॥४॥ अरहंतसिद्धसाहू; धम्म सरणं मणम्मि धारेसु । तिविहं तिविहेण पुणो, तं मिच्छादुकडं देसु ॥ ४५ ॥ अणुमोयसु यसुकयं, मित्तीभाषं कुणेसु जीयेसुं । दोसं मुंचसु मोहं, मलेसु सुमरेसु नयकारं ॥४६॥ वोसिरसु पावठाणे, निरयारं, अणसणं पषज्जेसु । इय नागदत्तवयणं, सम्म अंगीकयं तेणं ॥४७॥ सुहझाणरओ मरिगं, स देवलोए सुरो समु
प्पनो । न हि सुद्धभाषणाए, किंपि असझं जए अस्थि ॥ १८ ॥ तत्तो स पोयलोओ, जाणिय तथइयरं भउधिग्गो । 15 अकोसाई दाउं, पयट्टिओ नागदत्तस्स ॥ ४९ ॥ जओ-स्थानमस्त्युपकारस्य, मेरोरपि गरीयसः । तुच्छस्थायत्नजस्या
पि, न जनेऽपकृतस्य तु ॥५०॥ उग्घोसणाछलेणं, अम्हे छलिऊण आवयाकूवे । एएण कवडपडणा, निवाडिया परमयेरिव ॥ ५१ ॥ इय तदरंतुदवाया-बाणेहिं विधियस्सवि न तस्स । रोसो मणम्मि जाओ, अहक्खायचरित्तधारिव| ॥ ५२ ॥ तेणं ते कुणमाणा, निरत्ययं कम्मबंधणं लोया । करुणाए अणुसिट्ठा, वाहरमाणेण महुरगिरं ॥५३ ॥ सवोऽवि कोऽपि नियकम्मनिम्मियं दुक्खमहव सुक्खं च । अणुहविऊणं छुट्टइ, जइविहु तुल्लो सुरिदेणं ॥५४॥ दुरियं | । हरेइ धम्मो, इय चिंतिय नागदत्तवरवणिओ । उवयासपरो सुमरद, पंचनमुक्कारइगलक्खं ।। ५५ ॥ अह सिंहलदीव
Page #326
--------------------------------------------------------------------------
________________
पहु, सिरिमं जीवाहयारई नाम । आवयगयं अणुद्धिय, न जिमइ सुणिउं छुहत्तोऽवि ॥ ५६ ॥ थलमग्गंमि उ पुरिसे, स पेसए दुहियलोयताणकए । बहुदेसभासचउरं, जलमग्गे कीर पंचसयं ॥ ५७ ॥ पचय कुंडलपडिए, ते पोए पि| क्खिऊण रायसुओ । आगंतॄणं सिंहल - पहुणो रण्णो निवेयंति ॥ ५८ ॥ सोऽवि सचिवेहि सद्धिं, गिरिकुंडल्याउ जममुहाउ | उद्धरणम्मि उवायं, चिंतेई ताण पोयाणं ॥ ५९ ॥ न य भुंजइ तो राया, ताणुद्धरणम्मि विगलिओ - बाओ । न य नियमेरं गरुया, लंघंति कयावि जलहिघ ||६० || तो बीयदिणे पडहं, वायाबइ भूवई निए नयरे । जो पोए आई, तस्स पयच्छामि धणलक्खं ॥ ६१ ॥ तं सुणिय कण्णधारो, एगो बुढो मणम्मि चिंते । जाणतोऽहमुवायं, किं न धणं लेमि नरवणो ? || ६२ || नित्थारयामि तणए, दुक्खसमुद्दाओ पवहणजपि । अथिरेहिं पाणेहिं, | तो पडहं छिवह गंतूणं ॥ ६३ ॥ रायपसाया लर्द्ध, सवं दत्रं सुवाण दाऊणं । लहुपवहणेण चलिओ, स नागदत्तंतियं पत्तो ॥ ६४ ॥ तेसिं पंचसयाणं, पोयाणं अहिवरं वियाणित्ता । तं नागदत्तवणिवं भणेह नियसामिणो चरियं ॥ ६५ ॥ तरस य पुरओ साहइ, निग्गमणोवायमेस पोयाणं । मग्गविऊ बुडुनरो, सुगुरू भवसायराउ ॥ ६६ ॥ संबोऽवि पोअलोओ, टहरिअसवणो सुणेइ तत्रयणं । सोऽवि हुतस्स य पुरओ, निग्गमणोवायमाइसइ ॥ ६७ ॥ सेलस्स अस्स सिहरे, महई देवरस मंदिरे ढक्का । तीए सहं सोउं, गुहामुहे सयगुणीयं ॥ ६८ ॥ असंभंता भारंडपक्खिणो नहयलमि उडति । वलयाउ निस्सरंती, तप्पक्खपणुलिया पोया ॥ ६९ ॥ जुयलं । एगो पुण सो मरिही जो, ढक्कं बाइउं नरो
Page #327
--------------------------------------------------------------------------
________________
॥७॥परा
चडिही । तण्हाछुहाबिनडिओ, फलजलरद्दियम्मि सेलस्मि ॥७०॥ ता तुम्हाणं मज्झे, एगो करिऊण साहसं पुरिसो । नित्यारिय सयलजणं, वित्थारउ नियजसं लोए ॥ ७१ ॥ कम्पन्तसयलगत्तं मचुभरणेव एगयं बुडूं । तत्तो स नागदत्तो, जम्पर महुराइ जीविव समुद्धरतेण । अज्जिज्जउ सुरलच्छी, | भवया सेसाउणा सुधिरा ॥ ७३ ॥ बुट्टी साहइ रे बाल !, अम्ह एरिसममंगलं भणसि । जइ जाणेसि मणुर्न्न, ता किं न कुणसि ? इमं कम्मं ॥ ७४ ॥ बाला तरुणा बुड्डा, अधणा सधणा सरोय नीरोया । गुट्टा सधेऽवि जणा, तत्रयणं नेत्र मन्नंति ॥ ७५ ॥ तत्तो स नागदत्तो, चिंतइ नूणं जयम्मि सस्स । सुहिअस्स य दुहियस्स य, मरणाउ भयं समं चैव ॥ ७६ ॥ भणियं च - सच्चेऽवि मुक्म्बकंखी, सचेऽविहु दुक्खभीरुणो जीवा । सब्वेऽवि जीवियपिया, सबे मर - ] गाउ वीहंति ॥ ७७ ॥ साहारणम्मि मरणे, सहावओ इत्थ जायमाणम्मि । जो उवयारं किंचिवि, करेइ सो जीवह | जयम्मि ॥ ७८ ॥ पारवयस्स य कए, तुलाइ चढिऊण तोलयं तेणं । वजाउहेण रण्णा, जसेण संजीविओो अप्पा ॥ ७९ ॥ एयाणं पाणीणं, जइ दाउं जीवियं मरिस्समहं । तो मे किंपिवि नहु सोयणिज्जमत्थित्थ भुवणम्मि ||८०|| सज्जीकाउं पोए, तुम्भेहिं सावहाणचित्तेहिं । टायवमिय भणित्ता, स नागदत्तो गिरिं पत्तो ॥ ८१ ॥ तत्ताडियढक्कार वसंखुद्ध नियंतयाण पक्खीणं । पक्खपत्रणेण पोया, पणुल्लिया निग्गया तत्तो ॥ ८२॥ सिंहलदीवम्मि गए, रण्णाओमुक्कसुकप पोए । पडिभंडेगं भरिडं, पत्ता वणिणो सनयरम्मि ॥ ८३ ॥ सुणिउं ताणागमणं, नंदणदंसणसमूसिओ
Page #328
--------------------------------------------------------------------------
________________
SARKARKAk:
शत्ति । सिरिनागचंदसिट्टी, समागओ सुणइ तवरियं ॥८४॥ मुच्छानिमीलियच्छो, सिट्ठी धरणीयले तओ पडिओ। उवयारेहिं तह सीयलेहिं पुण चेयणं पत्तो ॥ ८५ ॥ तत्तो दुरंतनंदण-सोयसमुद्दो करेइ सो सिट्ठी । रयणजुए इब उम्मी, तग्गुणसहिए बहुविलावे॥ ८६ ॥ अह रोयइ तणएणं, तेण विणा किमिह जीविएणं? मे । उल्लसिररयणरहिएणेव निहाणस्स भंडेणं ॥ ८७ ॥ तम्हाऽणसणं काउं, साहेमि गई सुएण पडिवन्नं । न य तस्स विरहअग्गीदाहं ।
सकेमि इह सहि ॥ ८८ ॥ संकुचियवयणकमला, चंदस्सप दंसणेण सिहिस्स । लज्जाए पायालं, पविसिउकामुच्च ते ६ * सबे ॥ ८९ ॥ जपंति तओ पणिणो, ताय ! स ते नंदणो धुवं जियइ । जस्स जसमहातरुणो, अम्हे अंकूरसारिन्छा ।
॥ ९० ॥ जेण य निययं जीयं असारभूयं मणे मुणंतेणं । चइऊण वजसारं, सत्तं अवलंबियं शत्ति ॥ ९१ ॥ अह इंतं । गयणपहे, ते वणिणो उवयं मुहं काउं । पिक्खंति वरविमाणं, गीयझुणितुररवप्पवरं ॥९२॥ ते विष्फारियनयणा, सविम्या जाय तत्थ चिट्ठति । ता समिरलसिरकेलं, विमाणयं तत्थ संपत्तं ॥ ९३ ॥ ओयरिय विमाणाओ, कलत्तकलिओ स नागदत्तवणी । पिउणो चलणे वंदइ, उप्पायंतो जणे चुजं ॥९४॥ आणंदियस्स विम्य-परस्स तायस्स पुछमाणस्स । नमिउं स नागदत्तो, नियवृत्तं कहिउमाढत्तो ॥ ९५ ॥ तम्मि अचलस्स सिहरे, आसायणजुग्गमूलफ।
लवियले । पइदियहं, काहमहं उववासं छिन्नदुहवासं ॥९६॥ सिरिविज्जाहरनिम्मियजिणभवणविभूसणं रयणपडिमं । 3 * रिसहेसरस्स सयलं, दिणंपि भत्तीइ पूर्वतो ॥९७॥ हियए जिणमयतत्तं, झायन्तो जीविएऽपि मरणेऽपि । असलिय
Page #329
--------------------------------------------------------------------------
________________
चित्तो समसनुमित्तओ जाव चिट्ठामि ॥ ९८ ॥ जुयलं ता दित्तदित्चित्तं, रयणाहरणेहिं मंडियसरी रं । सुररायसमं पुरिसं, | पुरओ पिक्खामि एगमहं ॥ ९९ ॥ तत्तो उद्विय जोडिअ हत्थे सो सायरं मए पुट्ठो । जह दंसणेण तुट्टो, तह निय चरियस कहणेऽवि ॥ १०० ॥ तो सो जंपर वेयडुपवए विज्जुषहमिहो खयरो । नंदीसरम्मि दीवे, चलिओ देवाण नमणत्थं ॥ १०१ ॥ इत्थ तुमं पासित्ता, विम्हियाहियओऽवलोयणि देविं । पुच्छिय तुह चरियमहं नाऊण य संपइ समेओ ॥ १०२ ॥ ताऽहं तुह सत्तेणं, जिणसेवाए तवेण तह तुट्टो । दाहामि गयणगामिणिविज्जासहियं नियं पुत्तिं ॥ १०३ ॥ विज्जाबलेण तेणवि, समाणिया इत्तितत्थ नियंधूया । तह मदुराहारं पिडु भोयावद मं स खयरवरो ॥ १०४ ॥ तो परिणाविय कन्नं, बिज्जं आगासगामिणिं देइ । गुरुयाण पसन्नाणं, किमित्थ भुवणे अदेयंपि १ ॥ १०५॥ पोयवाणियाण वयणेण मा ताओ अद्धिई मणे कुणउ । इय वेगेणं चडिउं, विमाणमेयं इहं पत्तो ॥ १०६ ॥ तस्स य रिद्धिं दहुं, पच्छुत्तावं कुणंति ते वणिणो । किं तझ्या तं सेलं, अम्हे न गया अकयपुण्णा १ ॥ १०७ ॥ सिद्धित-यस्स जाया, सतसिरीणं महापसिद्धीओ । जह करुणाभिहतरुणो, कुसुमेहिं समं फलुप्पत्ती ॥ १०८ ॥ जिणसेवानलीए, एसो कुसुमुग्गमो जमिद्धीओ । हुति तहा पुणऽबस्सं, सग्गपवग्गे फलसिरीओ ॥ १०९ ॥ अस्थियणं पीणंतो, दाणेणं सो पुरम्मि पविसंतो । वणिज्जं तो धम्मिय -जणेण समिहम्मि संपत्तो ॥ ११०॥ तत्तो स नागदत्तो, चित्ते चिंतेइ पच्छिमनिसाए । कारिज्जर जिणपूया, जीह कएऽहं गओ जलहिं ॥ १११ ॥ कणयमणिवसणचंदण - कुसुमेहिं
Page #330
--------------------------------------------------------------------------
________________
-
*
|जिणवराण भवणेसुं । सो कारइ पइदिवस, पूयं नियपुण्णपुंजुध ॥११२॥ जओ-धन्नाण पुण्णविसए, मणोरहा उल्लसंति वल्लीव । धन्नयराणं ते पुण, फलंति बिउलेहि य फलेहिं ॥ ११३ ॥ जिणदत्तविहियप्यासुत्तोवरि तेण तह, विणिम्मविओ। जिणसेवापासाओ, देवाणयि कुणह जह चुजं ।। ११४ ॥ एवं जिणवरसासणसेवं पयासरं स कु-12 णमाणो । धवलेणं सजसेणं, भूसइ सचराचरं विस्सं ॥११५ ॥ संविग्गाण मुणीणं, सययं असणाइवत्यदाणेणं । सुस्सूसाकरणेण य, अप्पाणं कुणइस कयत्यं ॥११६॥ अन्नदिणे सो सुत्थिय-सूरीणं अंतिए सवेरग्गो । दिक्खं गहिर पारपालिउ च दवगणे रमइ ॥ ११७ ॥ तित्थाण सेवा जह नागचंदपुत्तण सम्म बिहिया तहेव । काऊण भवा!* भववारिरासिं, तरितु निवाणसिरि लहेह ॥११८॥ तीर्थसेवायां नागदत्तदृष्टान्तः । तीर्थसेयाख्यं द्वितीयं भूषणमुक्त्वा । तृतीयं भक्तिसंज्ञकं भूषणं गाथापूर्वार्द्धनाह
भत्ती आयरकरणं जहुच्चियं जिणवरिंदसाहूणं । व्याख्या-जिनवरेन्द्रसाधूनां यथोचितमादरकरणं भक्तिरिति सम्बन्धः । तत्र जिनाः-सामान्यकेवलिनस्तेषु ये है रा-उत्कृष्टा गणधराधास्तेपामपीन्द्राः खामिनोऽष्टमहाप्रातिहार्यचतुस्त्रिंशदतिशयपञ्चत्रिंशद्वाग्गुणाधुपयुक्तास्तीर्थकृतः । तेषामानन्दाश्रुमिश्रविलोचनेन मुखकोशादियुक्तियुक्तेन नैषेधिक्यादिदशत्रिकयथोचितकरणेनेत्यागमोपदिष्टविधिना । तिन्नि निसीही १ तिन्नि यपयाहिगा २ ॥ तिन्नि चेय य पणामा ३ तिविहा पूया य ४ तहा, अवत्थतिगभावणं चेच
*
Page #331
--------------------------------------------------------------------------
________________
॥ १ ॥ तिदिसिनिरिक्खणविरई ६ तिविद्धं भूमीपमज्जणं चेव ७ । वण्णाइतियं ८ मुद्दातियं च तिविहं च पणि हाणं ॥ २ ॥ इय दहतियसंजुत्तं, वंदणयं जो जिणाण तिकालं । कुणइ नरो उवउत्तो, सो पावइ सासयं ठाणं ॥ ३ ॥ इत्याद्यतामादरकरणं विवेकिना क्रियते सा भक्तिः । तथा साधयन्ति मोक्षपथमिति साधवो ज्ञानादिगुणसम्पन्ना महात्मानस्तेषां दर्शनादेवाभ्युत्थानाभिधानशिरोऽअलिबन्धस्वयमासनढौकनवन्दनपर्युपासनानुगमनदशविधवैयावृत्त्य
करणान्नपानवस्त्र पात्रप्रतिश्रयपीठफलकसंस्तारकादिधर्म्मसाधनोप करणदानशुश्रूषा भेषजक्रियाकान्तारविषमदुग्गपस|र्गनिस्तारण रूपमादरकरणं भक्तिः कथ्यत इति गाधा पूर्वार्द्धार्थः । भावार्थस्तु वाह्याभ्यन्तररूपकामिनीदृष्टान्तेन स्पष्टयते । तथाहि —– समत्थि सुत्थियलोयसुहविलासकीलागि (कीलागिह) नाम नयरं - जत्थ सिरीओ वाऊयाण घयवडकराण सन्नाए । तेडंति जणं इह सुहृदहिम्मि हरिलीलमुद्दहह ॥ १ ॥ तत्थ य अत्थमावियवेरिवीरतेओ अमियतेओ नामराया, तत्थ कोचिएगो परिधायगो विज्जामंतोसहलद्धपरमत्थसामत्थो परिवसह, सो य विज्जाबलेणं नयर अंतरे भमतो रयणविल्याइयमवहरह । तओ पोरलोएण तं दुस्सहदुहमसहतेण सयं च परमत्थमलहंतेण रण्णो पुरज पुक्करियं । जहाजं जं अइसयरुहरं, जणमणहरणं पयत्थवित्थारं । वत्थाहरणाईयं तं तं तं कुऽवि चोरए चोरो ॥ १ ॥ अवि य-जं जं पासइ जुबमणतेणिं, अलिउलसामलकुंतलवेर्णि । भालत्थलअट्ठमिससिकरणिं, मयणंदोलय तोलियस - वणिं ॥ १ ॥ नीलुप्पलदल सुधिउलनयाणं, तिलसुमसमताना भियसराणं । सारयससहर सुंदरवयणिं, पीणुन्नयकलसोत्रम -
Page #332
--------------------------------------------------------------------------
________________
-%
%*-*
सिहिणिं ॥ २ ॥ सामोयरिमइथूलयरमणि, करिकरसोयरऊरुप्फुरणिं । कोमलकिसलयसमकरचरणिं, नयणकडक्सविमोहियअवणिं ॥ ३ ॥ रूवविणिज्जियनिजररमणिं, रइरससायरतारणतरणि । तणुपहदासीकयनवतरुणि, तं तं सामिय ! स हरइ तरुणिं ॥४॥ सो य पायो इमेध सिटइ, ता कणसं पसायं तस्स गवेसणकए । तओ रण्णा सुणियतब्बयणेण लज्जाअहोमुहेणय बजरियं-भो भो गच्छह तुम्भे विसत्था चिट्ठह नियनियभवणेसु, जब पंचदिणमझे तं दुढचोरं गवेसयंतो न पाविस्सं ता सुहुअहुयासणे अपस्सं झंपिस्सं, एवं रण्णो पइन्नमायण्णिय पोरलोजोरायं पणमिय 8 नियनियट्ठाणे संपत्तो। तओ भूवइणा सपत्य सविसेसं तस्स गवेसणत्थमाइट्ठा आरक्खा, सयं पुण इक्कलमल्लो खग्गखेडयहत्थो अविहत्थो चोरगवेसणं कुणमाणो सधेसुवि चोरट्ठाणेसु परिब्भमइ, परं तस्स पउत्तिमित्तंपि न पावेद,
एवं वइकताणि चत्तारि दिणाणि,संपत्ते उण पंचमे दिणे अहिययरं राया गवेसयंतो भोयणगंधतंबोलमल्लाइयं गिण्डं-12 तिमेगं परिवायगं पेक्खिय चिंतेइ-एस संपइ रयणीमुहे गंधाई एरिसजणपरिभोगजुग्गे पडिगाहंतो सुंदरो न पडि-6
भासेइ, तम्हा एयस्स चिट्ठियमद्धरडिओ चेप पिच्छामि । तओ राया तप्पिट्टिलग्गो नयरुजाणमंडणविडविकोटरविघरसंठिए तस्स घरम्मि पविसेइ, तत्थेगस्थ रयणुकराई अन्नत्थ कणयकूडाई अन्नत्य वत्थाहरणाई अन्नत्यं सुगंधवत्थुवित्वाराई अन्नत्य सरंगणासरिसाई इथियरयणाईच पिक्षिय संजायनिच्छओ तं चोरं हक्केह-अरे चिट्रिय! | गहेसु सत्यं, कुणेसु मए समं समरंगणं, सुमरेसु इट्ठदेवयं, एस ते कंठकंदलमिलातलम्मि लोढेमि । तओ सो परिवा
1%252332525-2562-24
Page #333
--------------------------------------------------------------------------
________________
यगचोरो संखुद्धो अमरिसवसेण नियपोरिसमजाणतो खम्भभुगिरिऊण आगओ निवं तजह-रे रे मह घरे चोरुव । कहं पविट्ठोऽसि ?, अज ते धुवं कयंतो कुविओ, इय भणंतो जाव पहारं दाउमन्मुजओ, ताव रपणा नियखग्गेण: तस्ससीसं छिन्नं । तओ तत्थेव रयणि घसिय पभायसमए सयलं पोरलोयमाहविनुराया भणेह-भो भो लोया! नियनियवत्थुजायं पियाजणसमेयमुवलक्खिय गिण्हह । तओ ते कमणवणंच वियसिया सयं सयं वत्थुजायं गिण्हिय घरेसुन पत्ता । रायापि तरियनियपइन्नणावो चाउवण्णजणेण यण्णिजंतो पत्तो सभवणं । इओ य एमा कावि कामिणी कामुम्मायपरवसा परिवायगकयकम्मणवसेण तम्मि अस्थिमजाणुरायरत्ता वल्लहंपि निययलहं दुस्सउणंव सबहा न5 पासइ, सुइरं महुरपिम्मभरनिभराहिं गिराहिं पसाइजमाणावि न पसीयइ । तओ नाणविन्नाणत्रियक्खणेहिं तीइK भत्तुणो पुरो निवेइयं, नूणमेसा तेण परिवायगेण कम्मणपओगेण अस्थिमजाणुराइणी अत्तणो वसए विहिया, जाव। तस्स अग्गिदडाणि अत्थीणि दुःण पक्खालिय एसा न पाइज्जइ ताव तस्सोवरि एईए तिवाणुराओ न उहहह ।
तो तीए पिययमपमुहसयणेहिं तहेच विहिए जाया सा सजा । गओ नहो परिषायगे, नियपइणोवरि जाओ अMणुराओ । इत्य अंतरंगो उवणओ, जहा-सा कामिणी तेण कम्मणजोगेणाचंताणुराइणी निम्मिया, अन्नं सबहा न
अहिलसइ, तहा सुसावयजणोऽपि निरंतरजिणवरसुसाहुगुणपवयणसद्धाणुरुवसम्मत्तपरमोसहभावियमई केणावि न सासणाओ चालिउं सक्कइ, कहमवि मिच्छत्तपसत्तदेवगुरुस न भत्तिरायं करेइ । ता एरिसो भत्तिराओ सम्मत्तगतं
Page #334
--------------------------------------------------------------------------
________________
मंडे - " जहा कओ तीइ वरंगणाए, महाणुराओ परिवायगम्मि । तहेव धम्मे जिणभासियम्म, घरेह रायं सिवदत्त - चित्ता ॥ १ ॥ भक्तिरागे वाह्याभ्यन्तररूपकामिनी कथा । तृतीयं भक्तिरूपं भूषणसुक्त्वा चतुर्थ स्थैर्याख्यं भूषणं गा धातृतीयपादेनाह—
"थिरया दढसम्मत्तं" ।
व्याख्या–दृढसम्यक्त्वं स्थिरता भवतीति सम्बन्धः, श्रीमदर्हद्धम्मं प्रत्यद्दढचित्तानां दाढ्योंत्पादनेन सम्यक्त्व - परिभावनं दृढसम्यक्त्वं, तथा कश्चनापि शाक्यादिदर्शनमाहात्म्यलवं बाह्यदशा दृष्ट्वा धर्म्माचलेत् तस्य यत् दृढत्वापादानं तत् स्थैर्य, यतो दृढधम्मैव प्रशस्यते, यदुक्तं स्थानाने - चत्तारि पुरिसजाया पन्नत्ता, तंजा - पियधम्मे नाम एगे नो दधम्मे १, दढधम्मे नामं एगे नो पियधम्मे २ एगे पियधम्मेवि दढधम्मेत्रि ३, एगे नो पियधम्मे नो दधम्मेवि ४ । इतिगाथा तृतीयपादार्थः । भावार्थस्तु सुलसादृशन्ताद् ज्ञेयः । स चायम्
,
इहैव जम्बूद्वीपाख्ये, द्वीपे शशिकलोपमम् । अस्ति श्रीभारतं नाम, वर्ष हर्षनिबन्धनम् ॥ १ ॥ तत्रास्ति मगधो देशो, लेशो यत्र न पाप्मनाम् । तत्र सर्वश्रियां क्रीडा - गृहं राजगृहं पुरम् ॥ २ ॥ यत्रोङ्गजिनाधीश चैत्यानामुपरि स्थितम् । मध्याह्ने भाखतो विम्बं द्वितीय कलशायते ॥ ३ ॥ तत्र प्रसेनजिद्भूमी - पतेः सर्वकलाकलः । सारथिर्नाग इत्यासीद्वासवस्येव मातलिः ॥ ४ ॥ तस्य प्रियतमा धर्मा - नालसा मुलसाऽभवत् । यस्यां पतिव्रतामुख्या, अवात्सुः
Page #335
--------------------------------------------------------------------------
________________
सकला गुणाः ॥ ५ ॥ नागोऽन्यदा सुताभाव - दुःखाभिप्लुष्टमानसः । कपोलपालिविन्यस्त - हस्तश्चिन्तयति स्म सः ॥ ६ ॥ लालयिष्याम्यहं पुत्रान् स्वे कराच्जे मरालवत् । अरण्यमालतीपुष्प-कल्पेच्छेत्य भवन्मनः ॥ ७ ॥ इति चिन्तार्णये मनं, त्रिलोक्य सुलसा प्रियम् । सुधारसमुचा वाचाऽवोचदेवं विचक्षणा ॥ ८ ॥ नाथ, किं शौर्यतेजो वश्चिन्तेषा प्रसते निशा । ततः सोऽप्यवददेवि ! पुत्रमात्र ॥ ९ प्यूचुषी कान्तं कन्यकास्त्वमनेकशः । विवाद्योत्पादय क्षिप्रं तासु पुत्रान् मनीषितान् ॥ १० ॥ नागों जगाद जीवेशे !, जन्मन्यसिंस्त्वमेव मे । कल्पवलीव कल्पद्रोः, प्रियाऽन्याभिरलं यतः ॥ ११ ॥ त्वत्कुक्षिशुक्तिमाणिक्यमिच्छामि दयितेः सुतम् । अस्मत्स्नेहमहाम्भोधि - संवर्द्धनसुधाकरम् ॥ १२ ॥ यतः प्रतिशरीरं मे, जीवितव्यमिवासि च । सुरोपयाचितैस्तस्मात्समुत्पादय नन्दनम् ॥ १३ ॥ साऽप्यूचे जीवितान्तेऽपि, नान्यद्देवकदम्बकम् । मनसा वचसाऽङ्गेना - राधयामीप्सितासये ॥ १४ ॥ परमाराधनं कान्त !, करिष्ये स्वेष्टसिद्धये । अर्हतामर्हणीयानामचिन्त्यमहिमौकसाम् ॥ १५ ॥ तपोभिराचामाम्लाद्यैः, पावयन्ती निजं वपुः । विशिष्य धर्मकृत्यानि, विधास्यें ब्रह्मसेविनी ॥ १६ ॥ कौसुम्भे त्राससी साऽथ, बसाना खल्पभूषणा । त्रिसन्ध्यं त्रिजगन्नाथं, पुष्पादिभिरपूपुजत् ॥ १७ ॥ कियत्यपि गते काले, त्रिदशेश्वरसंसदि । सुलंसायाः प्रशंसाऽभूत्, स्थिरत्वे धर्मकर्मणः ॥ १८ ॥ तत्रैकस्त्रिदशस्तस्याः, कौतुको मानमानसः । दक्षः परीक्षामा धातुमवाताद्वसुन्धराम् ॥ १९ ॥ उन्मुद्रसाधुमुद्रोऽसौ दरिद्रोऽपि यतित्रतैः । कृतनैषेधिकीकल्पः प्राविशत्सुलसाऽऽलयम्
Page #336
--------------------------------------------------------------------------
________________
॥ २० ॥ अर्हत्पूजाप्रसक्ताऽपि, सहसाऽऽलोक्य तं मुनिम् । सहसोत्थाय तत्पाद-वन्दनं भक्तितो व्यधात् ॥ २१ ॥ अप्राक्षीद्दक्षमुख्या तं गृहागमनकारणम् । सोऽप्यारुयदागां तैलार्थ, ग्लानसाधुजच्छिदे ॥ २२ ॥ श्रुत्वेति सा जहर्षोश्चैश्चिन्तयन्ती महाशया । लक्षपाकमहातैल निर्माणस्य कृतार्थताम् || २३ || अन्तः प्रविश्य सा तैल-कुम्भं यावदुपाहरत् । तावद्दिव्यप्रभावेण, सोऽभज्यत दिवौकसा ॥ २४ ॥ न मनागपि तचित्तं, दैन्यमाप ततः पुनः । सुरः पूर्वघटात्सस - कलशीमभनक्तराम् ॥ २५॥ घटनेदेपेि नामेदि, विषादेर्वयन्मनः । तस्याः केवलमल्पत्वं, जजल्प स्ववृपम्य सा ॥ २६ ॥ अहो मे मन्दभाग्याया, यद् ग्लानस्य महात्मनः । नोपकाराय तत्तैलं जातं खं च निनिन्द सा ॥२७॥ तस्या अभङ्गुरं भावं दृष्ट्वा देवः सविस्मयः । आविर्भूय जगादेतां, भद्रे ! ते साधु जीवितम् ॥ २८ ॥ यदद्यैवाऽऽद्यकल्पेन्द्रस्तवास्तावीत्सुराग्रतः । सम्यक्त्वस्थैर्यमस्याथ, परीक्षार्थमिहागमम् ॥ २९ ॥ तद्वर्णनाप्यधिकं तत् स्थिरत्वं निरीक्ष्य ते । अभून्मे विस्मयोऽत्यन्तं शिरोघूर्णनकारणम् ॥ ३० ॥ अतो मत्तः कमप्यर्थ, प्रार्थयस्व महाशये ! | सुसाऽपि बभाषे तं सुधामधुकिरा गिरा ॥ ३१ ॥ यदि तुष्टोऽसि मे देव !, तदा देहि तनूद्भवान् । सोऽपि द्वात्रिंशतं तस्यै, गुटिकाः प्रददौ मुदा ॥ ३२ ॥ अब्रवीच क्रमादेता, भक्षिताः स्युः सुतप्रदाः । जाते कार्ये पुनः स्मार्य, इत्युक्त्वा त्रिदशोऽगमत् ॥ ३३ ॥ ततः सा सुलसा दध्यौ, गुटिकानां क्रमादनात् । इयतां दारकाणां को, जातानां मर्दिता शुचिम् ? ॥ ३४ ॥ तस्मादेकत्र सम्मील्य गुटिका अभि चाखिलाः । द्वात्रिंशलक्षणोपेतो, येनैको हि भवे
Page #337
--------------------------------------------------------------------------
________________
सुतः ॥ ३५ ॥ विमृश्येति तथैवाश्चात्सुलसा दैवयोगतः । द्वात्रिंशत्प्रमिता गर्भाः, प्रादुर्भावं ततोऽभजन् ॥ ३६॥ महाभारं हि गर्भाणामसहिष्णुः कृशानिका । सस्मार मुलसाऽखप्नं, कायोत्सग्ग विधाय सा ॥ ३७ ॥ स्मृतमात्रः । सुरः सोऽत्रागत्य तामब्रवीदिदम् । मामस्मार्षीः कुतो हेतोः १, स्वरूपं चापि साऽवदत् ॥ ३८ ॥ त्रिदशोऽप्यवद
द्रे !; न हारि विहितं त्वया । अमोघशक्तयः पुत्रा, भाविनस्ते चिनिश्चितम् ॥ ३९ ॥ किन्तु द्वात्रिंशदप्येते, समा-2 नायुष्कतावशात् । समकालं विपत्स्यन्ते, दुर्लचया भवितव्यता ॥ ४०॥ विषादं मा कृथा गर्भ-व्यथां हर्ताऽस्मि ते स्फुटम् । तथैव कृत्वा स सुरस्त्रिदशाश्रयमाश्वत् ॥ ४५ ॥ स्वस्थदहा वभारेषा, गर्भानु-वदङ्कुरान् । अहो ! पुण्यस्य माहात्म्यं, यत्सुरा अपि किङ्कराः ॥ ४२ ॥ प्रासूत सुलसा काले, पूर्णे द्वात्रिंशतं सुतान् । द्वात्रिंशल्लक्षणोपेतान् , मूर्तान् वीररसानिव ॥ ४३ ॥ नागो नागरिक लोकमाकार्य निजवेश्मनि । तेषां जन्मोत्सवं चके, शक्रम्यापि सुदुर्ल-11 भम् ॥ ४४ ॥ पश्चधात्रीलाल्यमाना, वृद्धिमासादयंश्च ते । पित्रोमनोरथरथां-श्चानन्दैः पर्यपूपुरन् ॥ ४५ ॥ सात-18 यौवनश्रीकाः, श्रीश्रेणिकमहीभुजः । जीवितव्यमिवाभूवंस्तेऽनिशं पार्थवर्तिनः ॥ ४६ ॥ एकदा श्रेणिको भूपश्चम्पा जिगमिषुः पुरीम् । चेटकक्ष्माभृतः पुत्री, सुज्येष्टामभिलाषुकः ॥ १७ ॥ तया प्रदत्तसङ्केतः, श्रीनागरथिनः सुतान् । महारथान् रथारूढान् , रथिप्रथितपौरुषान् ॥ १८॥ लक्षणानीव सद्धीचः, कृत्वा द्वात्रिंशतं सुतान् । प्रस्थाय प्राप्य | चम्पां च, सुरगावम॑नाऽविशत् ॥१९॥ त्रिभिर्विशेषकम् । मगधाधिपतिं तत्र (ज्ञात्वा), चित्रदृष्टानुमानतः । सुज्येष्ठा
%ARIES ACCE
Page #338
--------------------------------------------------------------------------
________________
स्पष्टयामास, रोमाञ्चं ज्ञातपूर्विणी ॥ ५० ॥ प्रतिश्रुतैकसंवासां, सुज्येष्ठा भगिनीं लघुम् । चेलणामुक्तवृत्तान्तामप्राक्षी-12 द्वन्तुमिच्छया ॥ ५१ ॥ साऽप्याह स्म पुरा त्वं मामारोपय रथोत्तमे । त्यद्वियोगं सहे नाहमारोप्यत ततस्तया ॥५२॥ स्वयं गन्ता तु साऽऽनेतुं, रत्नाभृतिकरण्डिकाम् । यावत्तावत्सौलसेयाः, स्वामिनं स्वमदोऽवदन् ॥ ५३ ॥ अत्र शत्रुगृहे देव !, न स्थातुं युज्यते चिरम् । इति तत्प्रेरितो लात्वा, चेलणां व्याघुटन्नृपः ॥ ५४ ॥ आगादादाय सुज्येष्ठा, याषभूषाकरण्डिकाम् । नैशिष्ट श्रेणिकं तावद्, घटान्तर्गतदीपवत् ॥ ५५ ॥ जाम्या वियोगदुःखार्ताऽपूर्णकामा विषादिनी । सुज्येष्ठा पूश्चकारोचैर्हियते चिलणेति हा ॥ ५६ ॥ तच्छुत्वा चेटको राजा, संनय(द्धः) क्रोधतः सयम् । वैरङ्गिकभटेनासौ, निषिद्धो युद्धवेधसा ॥ ५७ ॥ कोऽयं मयि सति खामिनाक्षेपोऽत्र नराधमे !! । इति ब्रुवन् स क-14 न्यायाः, प्रत्यावृत्तिकृतेऽचलत् ॥ ५८ ॥ निर्गच्छतः सुरङ्गायाः, सुलसायास्ततः सुतान् । वैरनिकोऽवधीदेकपत्रिणा तारशानपि ॥ ५९ ॥ सुरङ्गासङ्कटत्वेन, यावत् द्वात्रिंशतं रथान् । आकर्षयद्थी तावरेऽगाच्छ्रेणिको नृपः ॥ ६ ॥ ततो वैरनिको योद्धः, पूर्णापूर्णमनोरथः । चेटकाय नरेन्द्राय, तं वृत्तान्तं न्यवेदयत् ॥ ६१ ॥ श्रेणिकोऽपि रयाद्राजगृहं सम्प्राप्य चेल्लणाम् । गान्धर्वेण विवाहेनोपायंस्त प्रेमनिमरः ॥ ६२ ॥ अथ शुश्रुवतुर्नाम-सुलसे वसुषेशितुः । | मुखादमङ्गलं ताक्, सर्वेषां तनुजन्मनाम् ॥ ६३ ॥ रोदयन्तौ परान्मुक्त कण्ठं रुरुदतुश्विरम् । भूपीठे च व्यलुठता-1 मुपालम्भयतामिति ॥ ६४ ॥ समं कृतान्त ! निस्सृश !, असमानस्य नौ सुतान् । तपैकस्याप्यभून्नैव, जठरस्य विदी
Page #339
--------------------------------------------------------------------------
________________
पूर्णता ॥ ६५ ॥ क्रमेण प्राणिनां मृत्युं, मृत्यों । त्वं वितनोषि हि । एषाऽपि स्वस्थितिः किं ते, विस्मृताऽस्मदमायतः ॥ ६६ ॥ एवं तौ शोकपायोधि-मभौ श्रीश्रेणिको नृपः । युक्तोऽभयकुमारेण समागत्येत्यत्रोधयत् ॥ ६७ ॥ मा शोचतममी भाषा, भुवि सर्वे विनश्वराः । सर्वसाधारणे मृत्यौ, तत्कः शोकं समुद्वहेत् ? ॥ ६८ ॥ मृत्युस्तु सर्वजन्तूनां प्रकृतिर्जगति ध्रुव । जीवितव्यं विकार, साकं विमुञ्चताम् ॥ ६९ ॥ इति वैराग्यसाराभिर्वा ग्भिरेतौ विवेकिनौ । सम्बोध्याभययुग् राजा, निजप्रासादमासदत् ॥ ७० ॥ तत्पूर्वजन्मनो मत्या, विपाकं दुष्टकर्म्मणाम् । विशोका दम्पती तो स्म, यतेते धर्मकर्मणे ॥ ७१ ॥ अन्यदा समवासार्षीचम्पाय चरमो जिनः । सुरासुरनराधीश सेविताङ्घ्रिसरोरुहः ॥ ७२ ॥ अथ दण्डधरछत्री, श्री वीरश्रावकोत्तमः । परिव्राडम्बडाभिरूयोऽनंसीदेत्य जगद्गुरुम् ॥ ७३ ॥ निषद्य च यथायोग्ये, स्थाने श्रद्धाविशुद्धधीः । शुश्राव श्रवणाध्यक्षादेशनां सोऽघमर्षिणीम् ॥ ७४ ॥ भक्त्या नत्वा जिनाधीशं यावद्राजगृहं प्रति । प्रतस्थे सोऽम्वस्तावत्स्वामिना स्वयमौच्यत ॥ ७५ ॥ तत्र प्राप्सो मागरथि - वल्लभां सुलसाभिधाम् । आनन्दयेस्त्वमस्मार्क, धर्मलाभाशिषा ध्रुवम् ॥ ७६ ॥ तथेति प्रतिपद्यासौ, व्योम्ना गत्वाऽथ तत्पुरम् । सुलसा समानो द्वारे, क्षणं स्थित्वेत्यचिन्तयत् ॥ ७७ ॥ अहो त्रिजगतां भर्तुः, पक्षपातो महाजुतः । सुलसायामतोऽमुष्याः करिष्येऽद्य परीक्षणम् ॥ ७८ ॥ वैक्रियाख्यमहालन्ध्यां कृत्वा रूपान्तरं स्यात् । वेदम प्रवश्यायाचिष्ट, भिक्षां सं सुलसां सुधीः ॥ ७९ ॥ भिक्षामपास्य सत्पात्रं, नान्यस्मै प्रददाम्यहम् । इत्यात प्रतिज्ञां
1
Page #340
--------------------------------------------------------------------------
________________
खां, सुलसा व्यस्मरन्न हि ।। ८० ॥ तस्मै सा याचमानाय, भिक्षामक्षीणवैभवा । नादानिज प्रतिज्ञातं, सन्तो लुम्पन्ति - न कचित् ॥ ८१ ॥ ततो निःमृत्य तदेहात . पुरगोपरसन्निधौ । पूर्वस्यां विचकारासौ, चतुर्वऋविभूषितम् ॥ ८२ ॥ चतुर्भुजं ब्रह्मसूत्र-जटाजूटकमण्डितम् । अक्षमालाङ्कितं ब्रह्मरूपं सद्धंसवाहनम् ॥ ८३ ॥ युग्मम् । सावित्रीसहितः । पद्मासनासीनोऽरुणाङ्गरुक् । धर्म दिदेश लोकेभ्यः, साक्षाद्र व सोऽम्बडः ॥ ८ ॥ तन्नमस्साकृते लोकः, पौरः स-8 वोऽपि चागतः। विहाय सुलसामेकां, सम्यक्त्वे निश्चलाशयाम् ॥ ८५ ॥ दक्षिणस्यां द्वितीयेऽन्यम्बडो गरुडवाहनः । शङ्खचक्रगदाशार्ङ्गकरोऽस्थाद्विष्णुरूपभृत् ॥ ८६ ॥ अथाच्युतप्रघोषेण, विश्वविभ्रमकारिणा । सुलसा नागमत्तत्र, है मिथ्याक्सङ्गभीरुका ॥ ८७ ॥ अथाम्बडस्तृतीयाहे, पश्चिमस्यां मृगाङ्कयुक् । कृत्तिवासास्त्रिनयनः, शूलपाणिः कपा-15 लभृत् ॥ ८८ ॥ रुण्डमाली च खदाङ्गी, भस्मोद्धूलितविग्रहः । पार्वतीमण्डिताङ्ग-प्रथितः प्रमथान्वितः ॥ ८९ ॥ एवं स ईश्वरीभूयाख्यद्धर्म नागराग्रतः। अक्ष्णाऽपि बीक्षितः शुद्धश्राध्या सुलसया नहि ॥९० ॥ त्रिभिर्विः । चतुर्थे । दिवसेऽयासावुत्तरस्यां महाद्भुतम् । चक्रे समवसरणं, सतोरणचतुर्मुखम् ॥ ९१ ॥ जिनीभूय स्थितस्तत्र, जनैर्गत्वा स 2 वन्दितः। धर्मोपदेशदानेनान्वगृह्णात् सोऽपि नागरान् ॥ ९२ ॥ तत्रापि तामनायाता, सुलसामवबुध्य सः । प्रैषी-15 देकं नरं तस्याः, क्षोभार्थं सोऽपि तां जगौ ॥ ९३ ॥ सुलसे ! समवासार्षीदहस्त्वदतिवल्लभः । विज्ञे ! तत् तन्निनं। साय, किमर्थमलसायसे १ ॥९४ ॥ साप्युवाच महाभागः, नायं खामी जिनेश्वरः। विहाय श्रीमहावीरमपरोऽर्हन्नास्ति ।
CARS
Page #341
--------------------------------------------------------------------------
________________
भूतले ॥ ९५॥ सोऽपि प्रत्यब्रवीदेतां, पञ्चविंशो जिनोऽधुना । उत्पेदेऽतः स्वयं गत्वा, मुग्धे! किं त्वं न वन्दसे ? ॥ ९६ ॥ साऽप्यूचे भद्र ! नैवैतत् , कदापि हि परं भवेत् । कोऽप्येष कपटाटोपैर्मुग्धान् पञ्चयते नरान् ॥१७॥ मायामृगः स आचख्यो, यद्येवं शासनोन्नतिः । जायते तर्हि को भद्रे !, दोषपोषः प्रसर्पति ? ॥ ९८ ॥ साऽप्यूचे वं है प्रमुग्धोऽसि, कालीकेन प्रभावना ? । किन्त्वप्रभाजना लोकोपहासाकिल जायते ॥ ९९ ।। ततो गत्वाऽम्बडाने ।
स, तत्स्वरूपं न्ययीवदत् । तच्छुत्वा विस्मितः सोऽपि, मनस्पेवं व्यभावयत् ॥ १०॥ युक्तं समायां श्रीवीरस्ता खयं समभावयत् । सम्यक्त्वाढ्या मया माया-कारिणाऽपि न चालिता ॥ १.१॥ संहत्याथ प्रपञ्च तमम्बडः सहज द-14 धत् । रूपं नैषेधिकी जल्पश्चाविशत्सलसालयम् ॥ १०२ ॥ सहसोत्थाय सा माह, खागतं विद्यतेऽनघ! । वीरस्य || त्रिजगद्भर्तुः, परमोपासकस्य ते? ॥ १०३ ॥ मातेयातुल्यवात्सल्याच्छौचं कृत्वाऽथ तत्पदोः । चन्दयामास बन्दारं, तंभ चैत्यानि खवेश्मनः ॥ १०४ ॥ अम्बडोऽण्यातस्तस्याः, शाखताशाखताहताम् । विम्वान्यवन्दयद्भक्त्या, वन्दितानि | वयं मुदा ॥ १०५ ॥ उवाच च त्यमेवैका, पुण्यवत्यसि निश्चितम् । वात्ती यस्याः स्वयं वीरो, मदास्येनाद्य पृच्छति ॥ १०६ ॥ तदाकर्ण्य सकर्णा सा, प्रणम्य चरमं जिनम् । अस्तीत् प्रशस्तया वाचा, चञ्चन्द्रोमाञ्चकञ्चका ॥ १०७ ॥ तदाशयपरिज्ञान-कृते स पुनरूचिवान् । मयाऽत्रायातमात्रेण, वार्ताऽधावीति लोकतः ॥ १०८ ॥ यदत्र ब्रह्ममुख्याः श्रागवतेरुः सुराः पुरे । शुश्रूषयो जना जग्मुखत्पा भवती न किम् ? ॥ १०९ ॥ दुर्गन्धादिव तद्वाक्यात्सा नासां
Page #342
--------------------------------------------------------------------------
________________
+
24XNXNNER%ACACAN
कुणयन्त्यथ । ऊचे विदन्नपि कथंकारं भ्रान्तोऽसि ? वान्धव ! ॥ ११० ॥ स्त्रीसेवानिरताः शत्रुवत्रन्धनलालसाः। तेऽमी ब्रह्मादयः कीटा, धर्म वक्ष्यन्त्यधर्मिणः ॥ १११ ।। भ्रातः । श्रीमन्महावीराद्धर्म प्राप्य कथं मनः । अनिष्टानित्र तान् द्रष्टुमुत्सहेत ममाऽधुना ॥ ११२ ॥ सुलसामम्बडोऽत्यन्तं, व्यावण्यं स्वमगाहम् । साऽपि खकीयहत्पमे, धभार परमेश्वरम् ॥ ११३ ॥ मत्वैवं सुलसाचरित्रमान श्रीवद्धभानी , स्थैर्योदार्यमहार्घतापरिगतं विधत्रयाश्चर्यदम् । भन्या ! यूयमपि प्रथां नयत तद्धमें स्थिरत्वं यथा, सम्यक्त्वेन विभूषिताः शिवरमाश्लेषात्सुखं विन्दत ॥ ११४ ॥ सम्यक्त्वस्थैर्ये सुलसाकथा ॥ चतुर्थ स्थैर्याख्यं सम्यक्त्वभूषणमुक्त्वा पञ्चमं प्रभावनाख्यं सम्यक्त्वभूषणं गाथाचतुर्धपादेनाह
"पभावणुस्सप्पणाकरणं ॥४२॥ ___ व्याख्या-जिनशासनस्य नानाप्रकारमहोत्सवकरणेन विख्याततानयनमुत्सर्पणा तस्याः करणं-निर्मापणं प्रमामें वना भवतीति गाथार्थः ॥४२॥ भावार्थस्तु सिंहदृष्टान्तात् ज्ञेयः । स चायं1 समस्ति समस्तप्रशस्तवस्तुविस्तारापणं दूरिताशेषकृपणं लक्ष्मीसरस्वतीकुलगृह राजगृहं नाम नगरं । यत्र सुघापरिधवलितविततप्रासाददम्भसंरम्भात् । पौरनरा निजकीर्ति-स्तम्भानारोपयामासुः ॥ १॥ तत्र समराजिरप्रसमरतरातिवीरवारनिवारणप्रचण्डदोईण्डिमोद्रीयः श्रीसुग्रीवः प्रशास्ति स्म राज्यम्-अनल्पकल्पान्तकृशानुकल्पो,
Page #343
--------------------------------------------------------------------------
________________
*5*
यस्य प्रतापो युगपञ्चकार । चित्रं जगत्सु प्रसरन्नजलं, दाहं च शैसं बसतां सतां च ॥ १ ॥ तस्य च निरन्तरराजका-12 | येफरणेप्रवीणतया जनमान्यः समासीत्परमभृत्योऽरिसिंहसंज्ञः, तस्य शौर्यचर्यानिर्जितसिंहः सिंहनामा तनूभवोऽम-2 | वत्, सोऽन्यदाऽनवरतनरेश्वरसेवादुःखपरम्परां पितुरालोकयन्निति चिन्तयति स्म- धिग् मूर्धनलयतरलितखान्तैरात्मा राजसेवासमुद्रे विमुद्रे पातयित्वा ही महत्त्वं हार्यते । यदुक्तम्-"सेवा श्ववृत्रुिक्ता, न तैः सम्यगुदाहतम् । धानः कुर्वन्ति पुच्छेन, चाटु मां तु सेवकाः ॥१॥" धिग्जीवितं च धनलबलुब्धानां नृपसेवकानाम् । यतः-"हसति हसति खामिन्युबै रुदत्यतिरोदिति, कृतपरिकरं वेदोद्गारि प्रधावति धायति । गुणसमुदितं दोषापेतं प्रणिन्दति निन्दति, |धनलवपरिक्रीतो जन्तुः प्रणत्यति नृत्यति ॥१॥ किञ्चसेव्यमानः कदाप्यन्यः फलेदीहितमङ्गिनाम् । अषकेशीव । राजा तु, न कदाचित्फलेग्रहिः ॥ १॥ तथापि कदाऽऽशया न तत्सेवां त्यजन्ति । यतः-आराध्य भूपतिमवाप्य ततो धनानि, भोक्ष्यामहे किल वयं सततं सुखानि । इत्याशया बत विमोहितमानसाना, कालः प्रयाति मरणावधि। रेव पुंसाम् ॥ २ ॥ इति विमृश्य पितुः खामिप्रायं ज्ञापयित्वा सिंहः सिंह इव राजसेवादरीतो निर्गत्य तत्रैव पुरे सुबन्धुनाम्रो धनिनो गृहारामे प्रविवेश । श्रेष्ठिनाऽपि ज्ञाततत्सयसत्त्वप्रकर्षहर्षितेन चित्रं सिंहोऽपि गोकुलरक्षायै प्रायुज्यत । तस्यापि गोपाललीलामविकलां कलयतः प्रावर्तिष्ट वर्षासमये धारासारैरमिवर्षितुं जलधरः । अत्रान्तरे गोमहिषीवृन्दै चारयित्वा स यावन्निजनगर प्रति प्रत्यावर्तितुमिच्छति स्म तावदन्तराले समुलसल्लोककल्लोलां वेगवत्तया
*
****
Page #344
--------------------------------------------------------------------------
________________
तटपाटन लम्पटसलिला सलिलां निभालयामास । अन्याथिनृपाज्ञाया इवानुलङ्घनीयायास्तस्याः परकूलमुले गोकुलकलितः सोऽवात्सीत्, प्रातस्तामन्यायार्जितश्रियमिव मन्दायमाननीरपूरां निरीक्ष्यमाणस्तत्पाटिततटान्तरे मणिमय्याः श्री ऋषभदेवप्रतिमाया मुखकमलं स्वस्यागामिपुण्योदयाङ्कुरमित्र दृशा दृष्ट्वाऽऽत्मानं भवोदधेर्भगवन्तं वसुन्धरातलादुद्दधार। तं च सरिजलक्षालनेन स्वं च भगवद्दर्शनेन निष्पकमकरोत् । ततः स्वमत्यनुसारेणार्हन्तं स्तुत्वाऽभिनत्य च तृणमयकुटीर कान्तरनिर्मितवेदिकायामवस्थाप्य प्रत्यहं भक्तिभाक् पूजालपनादिकं व्यरचयत् । नगरादागच्छन् गच्छंश्चानुदिनं जिनपदवन्दनसावधानोऽन्यदैवमवादीत् स्वामिन्नहं न जाने शास्त्रादिपरमार्थ भवगुणांश्थ, परं त्वामनमस्कृत्य नाहं भोक्ष्ये, एवं तस्य स्वप्रतिज्ञां प्रतिपालयतः प्रादुरासीद्विरहिणीजनप्रलयकालः प्रावृट्कालः, तस्मिन्नवसरे स सिंहो यावचतुष्पदवृन्दमुपादाय गौचारं प्रत्यचालीत्तावत्साऽन्तराले कूलिनी कूलमूलपाटनप्रसरद्वारिपूरा दुर्जनराज्यस्थितिरिव दुरुत्तरा समभूत्, तदा सिंहोऽर्वाचीन एव तटे गाश्वारयित्वा सायं व्यावृत्य ता गृहं नीत्वा पीत्वा च पानीयं श्रीमन्नाभेयदेवनत्यभावादपूर्ण प्रतिज्ञो निजबन्धुप्रमुख गृहजनैरुपरुध्यमानोऽपि न भोजनं चकार एवं दिनत्रयमत्यवाहयत्, ततचतुर्थेऽह्नि कृशीभूते सरित्पूरे प्रोल्लसद्भावनो गत्वा जिनमनंसीदसीमानन्दाश्रुमिश्रगम्बुजः प्रमोदप्रोदञ्चदुःख रोमाञ्चकचुकः श्रीमयुगादिदेवस्य चरणमूले लगित्वा चेत्यवादीत्- 'स्वामिन्! - भवन्मुखाम्भोजदर्शनाभावतो ध्रुवम् । वासराणां त्रयी व्यर्था ममाभूदिक्षुपुष्पवत् ॥ १ ॥ मा भूत्स दिवसः
Page #345
--------------------------------------------------------------------------
________________
कापि, भगवन् ? भवतः स्फुटम् । यत्र में दर्शनं जातं न भवितारम् ॥ २ ॥' इत्यादि, तद्भक्तिव्यक्तिरञ्जितमनसाऽईद्विम्बाधिष्ठायकयक्षेण स वर्णयितुमारब्धः, हे सिंह ? सत्त्वशालिषु सिंह? भवद्भक्त्या सन्तुष्टोऽहं तद्याचख स्वाभीष्टं सोऽप्युवाच - देवराज ? यदि सत्यं सन्तुष्टोऽसि तदा मे राज्यदो भव । यक्षोऽप्याख्यत् एवमस्तु परं प्रतीक्षख षण्मासी, सिंहोऽपि तथेति तद्वचोऽङ्गीकृत्य स्वसदनमेत्य भोजनं कृत्वा प्रत्यहं भगवन्तं नमस्यन् षण्मासीमतिचक्रामैकदिनवत् । अथ तस्मिन् पुरे पुत्रादिरहितो राजा सहसा मूढविसूचिकया परभवभाजनमभूत् प्रातः समये च पुरोहितसचिवादिभिः पट्टगजपट्टहयच्छत्रचामरयुगलम त्र पूर्ण कलशरूपाणि पञ्चदिव्यान्यभिषिक्तानि तानि च राजमन्दिरात्प्रतिपदं शौर्यादिगुणोल्वणं राजपुत्रादिलोकं दुर्भगमिवपरिहत्य पुराद्वहिर्निःसृत्य च क्रमात्तरुतलसुसं जीर्णशीर्णचीवरधारिणं सिंहं दृष्ट्वा स्वस्वच्यापारकरणपराण्यभ्यपिञ्चन् । ततो मन्त्रिसामन्तैराभरणवस्त्रादिकं परिधाप्य गजेन्द्रस्कन्धमारोप्य छत्रचामरादिश्रियाऽलङ्कृतो महद्वर्षा स सिंहराजः पुरे प्रवेश्य सिंहासनमुपवेशितः । अत्रान्तरे समरप्रासजयपत्रा राजपुत्राः परस्परमालोचयाञ्चकुः कथं गोपालभूपालोऽस्मत्प्रणतिमर्हतीति न प्रणेमुः, राजसभामेत्य च राज्ञः समानासनेषूपविशन्ति स्म । एवं तान् कृतावज्ञान् विलोक्य स राजा राज्यर्द्धिप्राप्याऽपि परमदरिद्र इव दुःखमनुभवन्नमर्षे वदंश्च सधूमङ्गमेवमादिशत् - अस्ति भोः ? कोऽपि भटो यो दुष्टानेतान् बनातीति तद्वचः श्रवणनिर्मितो पहासांस्तान् सुभटानास्थानद्वारस्थित दारुमयप्रतीहारास्तत्पुण्यप्रचयप्रेरिता उत्थाया
Page #346
--------------------------------------------------------------------------
________________
वज्ञाकारिणो निवदन्ति स्म, तेऽपि भीतभीता भूपमेवं मुक्ते स्म-श्रीसिंहनरेश्वर ? रक्ष रक्षास्मानेतेभ्यो दुष्टदारद्वारपालेभ्यः, मजीद, वणं भावरको शरणं प्रमाः सः । ततो राज्ञा ते मानिताज्ञा दारुद्वारपालेभ्यो मोचयाञ्चक्रिरे ।। ततः सर्वेऽपि सामन्तमत्रिणस्तथापमानिताः पुनरेवं मत्रयामासुः, यदस्माभिरेतत्सभायां नागन्तव्यं को वणिग् दासपाशं नमसतीत्यभिमाननटितैः । ततो राजा राजसभायां सिंहासने एकाक्येव तिष्ठन्नेक खसेवकं सुबन्धुश्रेठिसमाकारणाय प्रेषितवान् , तेन च ससादरमाहूतोऽपि पुरुहूतमिवात्मानं मन्वानो मनस्येवं विममर्श अहो ? एष दासो |मदोन्मत्तो मत्तोऽप्यर्हणामभिलपति, तस्मात्तत्किमपि करोमि येन सर्वोऽपि पौरो विस्मयते । ततस्तद्गोव्यावर्तन| यष्टिं कम्बलोपानयुगलकलितां सिंहद्वारे ध्वजीकृत्यानात्मनः स स्वमन्दिरमाससाद । अथ स पुमांस्तदुष्टचेष्टितं
खामिने निवेदयामास । सोऽप्युत्थाय प्रासादे शय्यामारुह्य दुःखव्याकुलितचेता अचिन्तयत्-धिगस्तु राज्यमप्येतबनेगापमानता । गोपभावोऽपि मे रम्य आसीत्वैरविहारिणः ॥ १॥ एवं चिन्ताचान्तः कथमपि दिनमतिवाय निशि तं जिनबिम्बाधिष्ठातारं सुरं संस्मृत्याखाप्सीत् । सोऽपि यक्षो यामिनीयामयामले प्रकटीभूय तमभापत-वत्स ! मा विषीद मयि पक्षपातिनि कस्त्यमभिभवितुं क्षमायां क्षमते ?, किन्तु त्वा प्रातरिदं मदुक्तं विधेयं, यत्कुलालकुलमाकार्य तेभ्यो (तत्कृतो) मृन्मयः सुपीनकुम्भस्थलः ससाङ्गप्रतिष्ठितो निर्व्याजखान्तेन सिन्दूरादिवर्णक१ अपेक्षितक्रियखापेक्षयाऽपादानता, यथा कुशूलात्पचतीत्यत्रादायतिक्रियापेक्षया तथाकारयित्वेतिक्रियायाः, यद्वा गम्ययपः कर्माधारे इति सूत्रेण पञ्चमी
तथा च निर्मायेति प्रकार्येति षा गम्यं शेयं ।
Page #347
--------------------------------------------------------------------------
________________
कदम्बकैर्मण्डिताङ्गोपाङ्गो गजराज आरोढव्यः, ततः स सप्तस्थानक्षरन्मदधारासारसिक्तवरातलः सकलानपि दुष्टसाम-17 न्तामात्यान्निहन्ता । एवं स सुरो नरेश्वरमनुशिष्य तिरोऽभवत् । तदनु जाते प्रातःसमये कुम्भकारानाकार्य नृपयों , सन्मयं सर्वजनोपहासकारिणं करिणं कारयित्वा पटहेनैवमुद्घोषयामास-यदद्य सिंहमहाराजो राजपाटिका मृन्मयकरिवरमारुह्य करिष्यति, सर्वेरप्यागत्य नतिर्विधेयत्याघोषणामाकये सवर्णा मत्रिसामन्ताद्याः सहस्ततालं जहसुः. रहालपंच... नूसमे गिरायारेष मोहाल्पालो महीतलं पालयिता, तस्मादस्माभिः खैरी खवैरी सिन्धुराधिरूढो विरूढ इयोन्मूलनीय इति निश्चित्य सर्वेऽपि ते सपौरा यावदेकत्र सम्भूय तिष्ठन्ति स्म तावद्गन्धसिन्धुरवन्मृन्मयसि-18 न्धुरस्कन्धमध्यास्य स सिंहनृपोऽङ्कुशेन यक्षप्रभावेण सजीवमिवोत्तेजयनगरान्तरे चालयाञ्चकार । तस्य गन्धमसहमाना दन्तिनो पाजिनोऽपि पलायाश्चक्रुः । तच्छुण्डादण्डखण्डिता भूरहा इब केचिदचलातलमलंचक्रुः । अपरे च मरणभयभीता राजानं व्यजिज्ञपन्-श्रीसिंहराज ! त्रायखास्मानात्मदासान् , अतः परं त्वचरणशरणसरणानुसारिणो 8 भवितार इति वशीकृतसामन्तादिः स मेदिनीपतिस्तैरेव सह सरिदुपकण्ठे खस्थापितमृषभदेवं भक्स्याऽभिनत्यार्थिभ्यो दानं ददानः कृतहशोभे खपुरे महामहपुरस्सरं प्रविश्य ततः कुञ्जरादवरुख सिंहासनमलत्य खाज्ञैश्चर्य प्रकाश्य सुबन्धुश्रेष्टिनमाकार्य सकलराजलोकसमक्षमाक्षिपत्-भोः ! श्रेष्ठिन् मृन्मयकरिराजमेनमारुह्य पुरे भ्रामय चेदस्ति काचि-12 च्छक्तिः, अन्यथा वंशोपरिनिबद्धकम्बलोपानदादि खपाणिनोन्मोचय, नो चदत्यहितं करिष्यामि । सोऽपि भयभ्रान्तः
Page #348
--------------------------------------------------------------------------
________________
___EACKERA
खचेष्टितेन विलक्षमुखस्तद्वस्त्वपसार्य नृपवर्यपादमूलमेत्य भूतलमिलद्भालस्थलः प्रसीद स्वामिन्निति पुनः पुनर्बुवाणो भृत्य । | इव राजानमाननाम । तदनु कृतज्ञेन राजा पोपकारं स्मरता श्रीकरणपदे सुबन्धुश्रेष्ठी न्यवेश्यत, उक्तं च-पूर्वोपकारकहार्नुः, प्रत्युपकर्ता कुतो भवत्यनृणः । एको निरुपाधिकरः परस्तु सोपाधि विदधाति ॥१॥ एवं स्थिरतरं साराज्यमिय
खराज्यं परिपालयन्नरीणामपि राज्यानि राजा क्रमेण खीचने । अथ श्रीऋषभदेवस्योत्तुझं प्रासादं कारयित्वा तामेव प्रतिमा तत्र स्थापयित्वा प्रतिदिनत्रिकालपूजाकरणेनात्मानं पावयन् जिनशासनं प्रभावनाद्वैतमकरोत् । ततः क्रमेण सद्गुरूपासनप्राप्सचारित्रो मृत्वा स्वर्गसौख्यान्यनुभूय भूयो मानुष्यकं जन्मासाद्य निष्ठिताष्टकर्मा शिवशर्मावाप्स्यति । "एवं निःसी-1
मभूमीपरिदृढविहिताराधनस्यायनीन्दोः, श्रीमत्सिंहायस्य श्रवणयुगपुरैः सचरित्रं निपीय । श्रीमजैनेन्द्रमार्गे प्रपदप-5 द रिगतां भावनामातनुध्वं, येन श्रेयः श्रियो वः प्रथितरतिसुखाः सेवनं कुर्वते श्राक् ॥१॥ प्रभावनायां सिंहराजकथा ।
इतिश्रीरुद्रपलीयगच्छगगनमण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्ती तत्त्वकौमुदीनाम्न्यां सम्यक्त्वभूषणस्वरूपनिरूपणो नाम सप्तमोऽधिकारः समाप्तः ॥ सप्तमं सम्यक्त्वभूपणाधिकारमुक्त्वाऽष्टमं सम्यक्त्वलक्षणपञ्चकाधिकारस्वरूपमाहलक्खिजइ सम्मत्तं, हिययगयं जेहि ताई पंचे। उवसम संवेगो तह निव्वेयणुकंपे अस्थिकं ॥ ४३ ॥ व्याख्या-यहृदयगतं सम्यक्त्वं लक्ष्यते-अनुमानेन ज्ञायते तानि लक्षणाति पञ्चैव न न्यूनाधिकानि, कथमि-14
Page #349
--------------------------------------------------------------------------
________________
| त्याह-उपशमः क्षमा १ 'संवेगो' भववैराग्यं २ 'निवेदो मोक्षाकाङ्क्षा ३ अनुकम्पा' जीयेषु कारुण्यम् ४ 'आस्तिक्यम'
अहंदुक्तेषु जीवादितत्त्येष्यसिताबुद्धि रितिवापाः ।। ४३॥ एतेषु प्रथममुपशमस्वरूपं गाथापूर्वार्द्धनाह|
अवराहेऽवि महंते कोहाणुदओ वियाहिओवसमो। व्याख्या-'महत्यपि' गरीयस्यपि 'अपराधे' दूषणेऽर्थात्समुत्पन्ने विवाधितस्य' ताडनादिना जीवान्तदशां नीतस्य * क्रोधानुदय उपशमः स्यात् , स च प्रकृत्या वा कषायपरिणतः कटुकफलावलोकनाद्वा भवति । यदुक्तम्-पयईए
कम्माणं, नाऊणं वा विवागमसुहंति । अवरद्धेपि न कुप्पइ, उवसमओ सबकालंपि ॥ १॥ अन्ये तु क्रोधकण्डू | विषयतृष्णाशममुपशममाहुः, ननु प्राप्तसम्यक्त्वो हि साधुपास्तिपरो यदि कोधकण्डूविषयतृष्णाभ्यां(न)तरलीक्रियते ।
तदा कृष्णश्रेणिकादीनां सापराधे निरपराधेऽपि परे क्रोधयतां विषयतृष्णापरवशानां कथमुपशमः ?, तदभावे स-1 सम्यक्त्वं न लक्ष्येत, अतो नैतत्सङ्गतिमङ्गति, (सत्यं) सम्यग्दर्शने लिङ्गिनि सति नियतं लिङ्गसम्भव इति नैप निश्चयः,
धूमवर्जितोऽपि वहिरयस्कारशालायामालोक्यते भस्मच्छन्नस्य धूमध्वजस्य(च) न धूमलयोऽपीति, अयं तु नियमः-सुप-: रीक्षिते लिङ्गे सति लिङ्गी स्यादेव, यदुक्तम्-लिङ्गे लिङ्गी भवत्येय, लिजिन्येवेतरत्पुनः। नियमस्य विपर्यासे, सम्बन्धो । लिङ्गलिझिनोः ॥ १॥ अतः सज्वलन(इतर)कषायोदयाच्छ्रेणिकादीनां क्रोधकण्डूयविषयतृष्णे, सज्वलना अपि केचन
Page #350
--------------------------------------------------------------------------
________________
*
*
*
*
कषायपुद्गलास्तीप्रत्वेनानन्तानुबन्धिक पायल्पविपाकलन्त इति गाथापार्थिः । भावार्थस्तु मेतार्यचरिप्रेणासूत्र्यते तथाहि| साकेयम्मि पुरम्मि अलयासिरिविजयकरणचउरम्मि । अइविमलकलाचन्दो चन्दयडसो निवो हुत्या ॥१॥
तस्स य दो भजाओ रद्दपीई इव सिरीइ तणयस्स । पढमा सुदंसणक्खा वीया पियदंसणा नाम ॥२॥ ताणं पढमा । निंदणजुयं पसूया मणोहरं ताणं । एगो सागरचन्दो बीओ मुणिचंदनामो य ॥३॥ पिअदंसणावि पिअदंसणिज्जरूवं, जणेइ सुअजुअलं । सिरिवालचंदगुणचंदनामयं चंदरविमरिसं ॥ ४ ॥ सुअजुअलजुयलएणं जंबुद्दीवम्मि रेहए राया। सुरवरगिरिव दिणयरससहरजुयलेण अणवरयं ॥ ५॥ तत्तो जुवरायपयं सागरचंदस्स अप्पए राया । मुणिचंदस्स | य चियरइ उजेणिपुरीइ सामित्तं ॥ ६ ॥ अह हेमंते पत्ते संझाए परिवणं विसजेउं । चंदवडसो राया नियवास-1 हरम्मि संपत्तो ॥ ७ ॥ पासइ दीवयमेगं उज्जोयंत समंतओ भवणं । जावेसो पजलिरो ताव न पारेमि पडिममहं ॥ ८॥ इय चिंतिय धम्मरुई राया पावस्स निग्गहनिमित्तं । समभावभाषियप्पा काउस्सग्गे ठिओ धीरो ॥९॥ पढमे पहरम्मि गए उट्टेउं सिजवालिया तिल्लं । दीवे खिवेइ मा मह सामि तिमिरं अइकमउ ॥ १० ॥ जह ज़ह दीवस्स सिहा उज्जोयइ तस्स वाहिरंगाणि । तह तह अंतरतिमिरं नासइ समभावजुण्डाए ॥ ११ ॥ एवं जतिसु सेसेसुं पहरेसुं सिजवालिया तिल्लं । दीवम्मि(उ) पक्खिबई अमुणंती नियपहुपइन्नं ॥ १२ ॥ नेहेण विणा नूणं
*
Page #351
--------------------------------------------------------------------------
________________
दीविज्जइ एसऽहं तु तेणेव । इय सो बज्यो दीवो नट्टो तज्झाणदीवाओ ॥ १३ ॥ राया पूरियसंधो काउस्सगं स पारए जाव । ताव य काउस्सग्गामिमुहो जाओ य तस्सम्पा ॥ १४ ॥ लोहियभरिओ सुकुमारविग्गहो न य पया पयं दाउँ । सको राया तत्थेव छिन्नक्खुब सो पडिओ ॥ १५ ॥ पंचपरमिट्टियंतं झायंतो सत्तुमित्तसमचित्तो । सो पंचजणाहिवइ पंचत्तं झति संपत्तो ॥ १६ ॥ गुरुवत्थू जाइ अहो लहुओ उवरिम्मि होइ नियंतं । इय महिवीदे मुत्तुं तनुं जिओ तस्स उवरि गओ ॥ १७ ॥ काऊण तस्स किरियं सायरचंदोऽवि मायरं भणड़ । रज्जं तुह ठविय सुए |पवजं साहयामि अहं ॥ १८ ॥ सा भगइ वच्छ ! पुत्ते तुमम्मि मह नत्थि कोऽचिह्न विसेसो । किं वामदक्खिणार्ण अंतरं हो वर्षणं १ ॥ ११ ॥ तो तं कुणे रज्जं मह पुत्तो तुम्ह सेचओ होही । जिटुम्मि भाउयम्मी भत्ती काउं जओ जुग्गा ॥ २० ॥ अह मतिमुहजणेणं सायरचंदो सुहे मुद्दत्तम्मि । रजपए अहिसितो नाएण पयाओ पालेइ ॥ २१ ॥ तं पिच्छिऊण निवसिरि-परियं पियदंसणा निए हियए । दूमेह पोमिणी इव रयणीयरमंडलं सयलं ॥ २२ ॥ शायद मणे न गहियं दिजंतंपि सुयस्स मह रज्जं । संपइ तेण विमुक्कं तं पिक्खती दुहे पडिया ॥ २३ ॥ ता एवं नरनाहं मारिय ठावेमि नियसुयं रज्जे । एवम्मिय जीवन्ते न लहइ मह नंदणो लच्छि ॥ २४ ॥ अन्नदिणे उज्जाणे || बेमायभाय जुयजुयम्मि निवे । चेडीमोयगमेगं करे करिता घरा चलिया || २५ || पियदसणाइ भणिया कत्थ तुमं जासि ? सावि भणेइ । उबवासपारणत्थं नएमि रण्णो कए एयं ॥ २६ ॥ लद्धावसरा पावा विसलित्तकरा कराउ
I
Page #352
--------------------------------------------------------------------------
________________
दासीए । गहिऊण मोयगं तं परिलोलइ जायचुज्जं व ॥ २७ ॥ विसभावियं करेउं पुणरवि दिन्नं करम्मि चेडीए । सावि वणे गंतूणं तं अप्पर महिमादिस्स ॥ २८ ॥ वीमंसह सोवि मणे लहुयाणं बंधवाण अहाउं । नहु मह जिमिउं जुज्जइ विसेसओ पारणदिणमि ॥ २९ ॥ तो गुणमणिसिंधूणं बंधूण समीवगाण सो देइ । अर्द्ध काऊणं, मोयगं तं खुतेऽवि तओ ॥ ३० ॥ मुंजंति जाब सहसा ताच य विसलहरिमुच्छिया पडिया। तो राया जीवावर ते मंतोस हिउवाएहिं ॥ ३१ ॥ जुयलं । दासीमुहाओं राया विमायकरफंसियं तयं मुणिउं । मइनाणेणं जाणइ बिसमविसविमिस्सणं तत्थ ॥ ३२ ॥ चिंतइ मणम्मि राया तझ्या दिजंतयंपि रज्जमिणं । चइऊणं हा संपइ साऽहि| लसइ पावकस्म्मेणं ॥ ३३ ॥ जइ कहबिहु दिवसा खढो हुंतो य मोयगो एसो । ता अवसाणपरोऽहं मरिडं नरए गओ हुंतो ॥ ३४ ॥ तम्हा पज्जतं मे, रज्जेणमणत्थसत्थमूलेणं । जस्स विवागो एसो गए सयं चेत्र परिणाओ ॥ ३५ ॥ वेगाउयम्मि भाए ठविऊणं रज्जसंपयं सययं । निवेयरसाइण्णो राया दिक्खं पवज्जेइ ॥ ३६ ॥ गीयत्थो विहरंतो कमेण उज्जेणियं पुरिं पत्तो । सो तत्थ ठियं संघ तवम्मि पुच्छर अविग्धं भो (तो) ॥ ३७ ॥ विग्घस्स कारणं सो भणेह रण्णो पुरोहियस्स सुए । विहरंतो रायरिसी, पुरोहियधरम्मि संपत्तो ॥ ३८ ॥ अइउथसरेणं सो दिंतो धम्मासिहं मुणी तत्थ । घरदासेहिं निसिद्धो पुणो पुणो भगइ तं चेत्र ॥ ३९ ॥ तत्थागरण रण्णो सुएण सुणिऊण दियसुयजुणं । आगंतूण बलेणं नीओ स मुणी घरस्सुवरिं ॥ ४० ॥ भणिओ य मुंड ! संपइ नहं नद्वेसु अम्ह पुरओ तं ।
Page #353
--------------------------------------------------------------------------
________________
तो रायरिसी जंपइ तालं वाह दोवि तुमे ॥ ४१ ॥ इत्थेहिं चैव तालं वायंताणं पणच्चिय खणं सो । तज्जइ रे रे मूढा ! भंगं तालस्स किं कुणह ? ॥ ४२ ॥ जणणिजणएहिं एयं तुम्हे रे कुलकलंकसंकासा । सिक्खविया नो ताल, भज्जेह इमम्मि नहे जं ॥ ४३ ॥ तो कुविया ते पावा भंजेमो मुंडमस्स मुंडस्स । इय जंपता तत्ताडणाय समुचट्ठिया दुट्ठा ॥ ४४ ॥ तत्तो निजुद्धकुसलो संधीओ ताणअंगुबंगाणं । उप्पाडिय पाडिअ महियलम्मि स मुणी वर्ण पत्तो ॥ ४५ ॥ राया तं वृत्तं मुणिउं तत्थागओ निरिक्खे | अक्खमदेहे दुन्निऽवि नवरं संचालियक्खिपुडे ॥ ४६ ॥ राया चिंतइ मुत्तुं सायरचंदं सहोयरं मज्झ । सम्मं निउद्धकुसली अवरो भुवणम्मि नो अस्थि ॥ ४७ ॥ तो राया गंतूर्ण सूरीणमुवस्सयम्मि ते नमिउं । पुच्छे कुणह सजे एए पांवेऽवि पसिऊणं ॥ ४८ ॥ सूरीवि भणड़ नरवर । अम्हाणं एरिसो न इत्थत्थि । दक्खो निउद्धविसए जइ पुण सो पाहुणो हुजा ॥ ४९ ॥ सुद्धिं तस्स वियाणिय सयं वणे जाइ नरवरो तत्तो । सागरचंदं पिखिय लजाइ अहोमुहो जाओ ॥ ५० ॥ पणइपरं तं स मुणी उवालहइ साहु साहु नरनाह ! | चंडवर्डिसयबंसो तुमए उज्जोइओ अज्ज ॥ ५१ ॥ संजमजुयाण चरणुजुयाण साहूण विग्धकरणपरं । नियतयपि न वारसि अहो अहो तुज्झ ही रजं ॥ ५२ ॥ राया भणेह - भयवं ! अवराहं खमसु मज्झ पसिऊणं । सज्जीकुणेसु एए विग्धं न पुणो करिस्संति ॥ ५३ ॥ तो रायरिसी रायं साहह जर जिणवदिपबजं । पडिवज्वंति तओऽहं सज्जसरी रे करेमि इमे ॥ ५४ ॥ रायदियनंदणेहिं पडियन्नं तस्स वयणमिय तत्तो । सज्जी
Page #354
--------------------------------------------------------------------------
________________
RCES CACARRACKS
| काउं दिक्खिय अन्नत्थ मुणी स विहरेइ ॥ ५५ ॥ साहु अहं उमा पिदिनमा मासहसाउ उद्धरिओ। मुणिचंदरायपुत्तो इय चिंतिय तवइ तिबतब ॥ ५६ ॥ माहणतणओ दूमइ मणमि जं दिक्खिओ छलेणाहं । जिणधम्मम्मि दुगुंछं कुणमाणो तबइ उग्गतवं ॥ ५७ ॥ ते दोऽवि तवं चरित्रं समाहिणा पाविऊण तह मरणं । अभुन्नं नेहपरा, सुरलोए सुरवरा जाया ॥ ५८ ॥ तत्थ पइन्ना एसा पहप्पर तेहिं नेहओ विहिया । जो पढमं चबइ इओ बोहेयचो य सो तेणं ॥ ५९ ॥ अह भरहवासकमलातिलयं रायगिहनामयं नयरं । तं पालइ निवसेणीपणओ सिरिसेणिओ राया , ॥ ६ ॥ तत्थेव पुरोहियसुयजीवो चविऊण देवलोगाओ । उयरम्मि मेइणीए दुगुंछकम्माउ ओइन्नो ॥ ६१॥ तम्मि य पुरम्मि निंदू आसी धणसत्यवाहपाणपिया । मेयस्स भारियाए तीए जाया समं पीई ।। ६२ ॥ सा निंदू । पइदियहं परितप्पंती सुयाण दुक्षेणं । कइयावि मेइणीए समागयाए गिहं पुद्वा ॥६३ ॥ सहि ! किं दूमियचित्ता मिलाणवयणा य दीससे निचं ? । साविहु भणेइ हंजे सुयाण मरणस्स दुक्खेणं ॥ ६४ ॥ तो मेइणीइ सुणिउं तब-14 यणं साहियं पुरो तीए। जइ मह होही पुत्तो ता तुज्झ समप्पइस्सामि ॥ ६५ ॥ विहिणो सेण दुण्हवि गभो । समकालमेव संजाओ। समयम्मि मेइणीए हुत्था चालो अबालगुणो ॥६६ ॥ निंदूवि जायमित्तं मयकन्नं मेइणीद दाऊणं । नियहियजणेण तीए आणावइ गोविऊण सुयं ॥ ६७ ॥ गेहम्मि आगयाए तं बालं पाडिऊण पयपुरो। मईए इन्भपिया सपिम्मगम्भं इमं मणइ ॥ ६८ ॥ तुह बहिणी एस पुत्तो नहु मह तणओ य एस जीवेउ । उल्लवइ8
Page #355
--------------------------------------------------------------------------
________________
SAXYEARS
| तस्स नाम मे अजो इअ जणसमक्खं ॥ ६९॥ मायंद इबुजाणे वस॒तो सत्यवाहगेहम्मि । अम्मापिऊण परमं जणे।। पिम्म स मेअजो ॥ ७० ॥ उवझायमुहाउ कलापीउसं पिअइ सो जहिच्छाए । उज्जाणाइसु कीला समवयनियमि-४ सपरियरिओ ।। ७१ ॥ संपत्तो य कमेणं तरुणीयणनयणकोइलरसालं । मयणसरपसरलीलाउजाणं जुषणं एस ॥७२॥ पिउणा तस्स करग्गहहेउं तत्थेव अह कन्नाओ । इन्भाणं गहियाओ रइपीइसमाणरूवाओ ।। ७३ ॥ अह पुषमित्त-| देवो आभोएऊण ओहिणाणेणं । तं नियमित्तं बोहइ परं न बुज्झेइ कम्मवसा ॥ ७४ ॥ तो सो तियसो चिंतह जाए दुक्खेसुं न ठावइस्सामि । ताव न धम्मे सम्म करिस्सइ उज्जम एसो ॥ ७५ ॥ तो तियसो मेयस्स य तप्पिउणो
आविसई दहम्मि । इत्थतराम सोडाबहुमयजी घरहथारुढो ।। ७६ ॥ परियणकलिओ अइफारसारसिंगारभासुरस-11* शरीरो । पाणिग्गहणनिमित्तं चलिओ अट्टिमकन्नाणं ॥ ७७ ॥ जुयलं । वजिरतूररवेहि पूरंतो अंबरं अविहवाणं । तह
धवलमंगलेहि सो पत्तो जाव रायपहं ॥ ७८ ॥ता तत्थ दुहाचि सुराविट्टो मेओ स तं महारू । पिक्खिवि अकंदंतो भणई पासट्ठियं भजे ॥ ७९ ॥ जह सा न मुया हुंति मह दुहिया पिययमेऽहुणा तीए । एवं मयावि करगहमहुस्सहो निम्मिओ हुँतो ॥ ८० ॥ इत्थीसहावचवलत्तणेण साऽणुलिया पियं भणइ । मा रोवसु एसोऽविहु तुह तणओ पिय ! न संदेहो ॥ ८१ ॥ मेओ विनायतत्तो धाविय रोसेण तं पए गहिउं । पाडे तुरंगाओ मयमत्तमयगओव दुर्म ॥८२॥ तं पुण एवं तज्जइ धिद्धि रे पाय ! मेयजाओऽपि । मलिणीकुणेसि किं अइनिम्मलकुलसंभवे लोए
Page #356
--------------------------------------------------------------------------
________________
॥ ८३ ॥ तो गहियवाहुणातं बलेण वुणणस्स बड्डखड्वाए। मेयजं सो खिबई नरए बहुपायकारिं व ॥ ८४ ॥ लज्जाइ दीणत्रयणं तं भासइ सो धरित्तु दिवतणुं । अज्जवि नह नन्यिहिनी एवमवत्थं गओवि तुमं ॥८५ ॥ मेयजो, तं भासइ पढमं मह हरसु जाइमालिन्नं । पच्छा तुम्हुवढे धम्मे परमायरं काहं ॥ ८६ ॥ ता पडिभणेइ देवो अवमि कहं कलंकपकं ते । साहइ सोऽविहु सेणियरण्णो कन्नं विवाहे ॥८७ ॥ तत्तो छागो एगो पुरीसमझम्मि रयसंघायं । मुंचतो पइदिवसं देवेण समप्पिओ तस्स ॥ ८८ ॥ अह तेण य मेएणं घालं भरिऊण पवररयणेहिं । सेणियपुरओ धरिउं पुत्तकए पत्थिया कन्ना ॥ ८९ ।। रण्णा निभच्छिओऽबिहु पइदिवसं रयणढोयणं काउं । पारिजंतोऽवि जणेण मग्गए रायकन्नं सो ।।९०॥ एयस्स को रयणाण आगमो दुजणस्स व गुणाणं । इय चिंतिय अभएणं पुट्ठो सो एगया मेओ ॥ ९१ ।। भो! कारअ तुज्झ को रयणाणं आगमो ? स तं भणइ । अम्ह छगलस्स ए रयणाणि पुरीसयं देव ! ॥९२ ॥ अभएणावि स भणिओ- एयं छागं निवस्स अप्पेसु । जह सो पूरइ वंछं तेणावि तहेव पडियन्नं ॥ ९३॥ सो छगलो निवगेहे बद्धो मलमेव मुंचइ न अन्नं । पुनरपि तग्गिहमेओ रयणाणि | तहेव मुंचेइ ॥ ९४ ॥ अभएण तओ नाओ नृणं देवस्स एस माहप्पो । नहु कोऽविजए अत्यो अगोयरो बुद्धिमताणं, ॥९५ ॥ तं वाहरेइ अभओ, वेभारगिरिम्मि पवररहमग्गं । कुणसु सुहेणं जेणं गंतूण नमिजए वीरो ॥ ९६ ॥ तम्मि उ तहेव विहिए सुरेण पुणरवि पुरस्स यहिभाए । कारावई सोवण्णं पायारं पवरकविसीसं ॥ ९७ ॥ पुणरवि ,
Page #357
--------------------------------------------------------------------------
________________
| भणेइ मेयं - आणावसु पुरबहिं परासिं । नितयणयण्हाणहेउं तेणावि तहेव तं विहियं ॥ ९८ ॥ नियछत्ततले जलनिहिजलंमि पहाविअ नित्रोऽयि मेयजं । नियकन्नं परिणावह गुरुआ लुंपति नहु वायं ॥ ९९ ॥ तह अठाणवि ताणं इब्भाणं कन्नगाओ परिणेउं । नवनेहनिष्भरमणं, रमेह सो पणइणीनवगं ॥ १०० ॥ बारसवरिसे तेणं तहइयाहिंपि जाइओ स सुरो । देइ तओ चउवासं वरिसे भुंजेइ सो भोए ॥ १०१ ॥ भोगेहिं रोगेहि वनिविष्णो परिहरितु गिहवासं । नवभज्जाहि समेओ, मेयज्जो लेइ पत्रज १०२ || गुरुण नवपुवाणि य स चक्कपट्टीय नव - निहाणाई | पाविय मोहनरिंदं निकंदर सयलवलकलियं ॥ १०३ ॥ अह रायगिद्दे नयरे विहरंतो अन्नया स मुणिसिंहो । इरियासमिइसमेओ पत्तो सुण्णारगेहम्मि ॥ १०४ ॥ सेणियनिवआइट्ठो असयं पइदिणं सुवण्णजवे । स कुणइ तेहिं राया जिणपुरओ सत्थिर्य देइ ॥ १०५ ॥ तम्मि समए सुवण्णे घडिऊण जवे सुवण्णयारो सो । केणवि कज्जेण गओ घरस्स अन्तरे सहसा ॥ १०६ ॥ कुंचो पक्खी भक्खरभमेण तस्संगणम्मि कीलतो । गिलइ जने सोवण्णे पिक्खंतस्स य मुणिंदस्स ॥ १०७ ॥ तो ते य अपासंतो सुवण्णयारो भणेइ मेयज्जं । केणंगणाओ हरिया सोवण्णजत्रा स निवभीओ ? ॥ १०८ ॥ देवचणस्स समओ अइकमइ दुद्धरस्स रायस्स । ता पसिऊणं साहसु दयापरा हुति मुणिसहा ॥ १०९ ॥ कुंचविहगस्स एसो उयरं फोडिस्स फुडं पात्रो । इय वीमंसिय स मुणी सोणवयं चेव सेवेह ॥ ११० ॥ जाणतो सुष्णारो चोरं तं चेव मुणिवरं मूढो । मोणावलंषणाओ इय चिंतर निययचित्तम्मि
Page #358
--------------------------------------------------------------------------
________________
***
*
*
॥१११ ॥ जाव न ताडिसमिमं ताव न सञ्चं कहिस्सए एस । चोराण लक्षणमिणं ते मोणं त्रिय कुणंति । |॥ ११२ ॥ इय चिंतिय अलेणं बद्धणं बंधिउं मुणिंदसिरं । कीलयभामणजोगा अगाढयरं कुणइ चम्मं ॥ ११३ ॥ HAपावनिरयस्स एयस्स कह मुहं पिक्खिमो दुरप्पस्स । इय नयणा तस्स तया नीहरिय अहोमुहा जाया ॥ ११ ॥
स मुणी जाणइ बद्धं संजमरजस्स पट्टयंधुवमं । भवतावहरे य तहा कसायहारे सुहासारे ॥ ११५ ।। शायइ मुणी मणम्मी किंन मए अज अज्जियं सुकयं? । जाजावरपाणेहिं मइ जीवह जइ इमो पक्खी ॥११६॥ उकंच-खस्थावस्थास को नैव, कृपां कुचात अन्तु । गतु प्राणप्रहामेषि, कृपालुः स कृपापरः ॥ ११७ ॥ उवयारं के धणिणो धणेणार न कुणंति इत्थ नहु चुजं । पाणपयाणेणं पुण जे सत्तुवयारिणो ते य ॥ ११८ ॥ रे जीव ! जायणाओ काउ न सहियाउ दुगइपत्तेणं ? । एसा पुण सकयत्था जा जाया जीवरक्खकए ॥ ११९ ॥ इय उवसमरसभावियमणस्स उप्पन्नकेवलसिरिस्स । मेयजस्स य रिसिणो सिद्धिसिरी झत्ति अणुरत्ता ॥ १२० ॥ अह तग्गिहम्मि फालिजमाणइंधणयदारुणो खण्डं। उप्प इऊणं लग्गं गलमूले तस्स कुंचस्स ॥ १२१ ॥ तम्घायपीडियाओ कुंचगलाओ य ते जवे दछु । पडिए सुवण्णयारो मणम्मि घणमणुसयं वहइ ॥ १२२ ॥ रणो भएण दिक्खं गहिऊण सुवण्णयारओ तत्तो।। अहिणंदह महिनाहं, उच्चसरं धम्मलाभेणं ॥ १२३ ॥ भयगहियाविह दिक्खा पालेयधा पयत्तओ तुमए । इय सिक्सविडं राया ! पेसइ तं सुण्णयाररिसिं ॥ १२४ ॥ एयं चारु चरित्तयं तिजगईलोयस्स विम्हावयं, मेयजस्स महेसिणो ।
*
Page #359
--------------------------------------------------------------------------
________________
| सहियए धारित तत्तंपिव । कायवाऽणुवमा खमा अणुदिणं सम्मत्तसंसूइया, तुम्हेहिं जह पाउणेह परमं निवाणलसुहं ॥ १२५ ॥ उपशमे मेतार्यकथा - आद्यमुपशमाख्यं सम्यक्त्वलक्षणमुक्त्वा द्वितीयं च संवेगाख्यं सम्यक्त्रलक्षणं गाथोत्तरार्द्धनाह -
tantra as हिलासो भवविरामो ऊ ॥ ४४ ॥
व्याख्या- - 'मोक्षं प्रत्यभिलाषः ' शिवगतिं प्रत्याकाङ्क्षा संवेगः, तुशब्दाद्भवविराग इति । सम्यग्दृष्टिर्हि नरामराणा वैषयिकं सुखं दुःखानुषङ्गितया दुःखत्वेन मन्वानः सिद्धिसौख्यमेव सुखत्वेन मन्यते । उक्तं च-नरविबुहे सरसुक्खं, दुःखं चिय भावओ अ मनतो । संवेगओ न मुक्खं मुत्तूर्ण किंपि पत्थे ॥ १ ॥ इति गाथोत्तरार्द्धार्थः ॥ ४४ ॥ भा - वार्धस्तु दवदन्तोदन्तात् ज्ञेयः स चायम् -
I
,
अत्य विपुरं पत्र विबुहजणसमाइन्नं उपवणं व पुन्नागपडिपुन्नं पायारोबरिदीप्पंतरयणकविसीसं हत्थिसीसं नाम नयरं - जत्थ धुवं वणियाणं ववहारपराण घणसमिद्धाणं । वणियारयाण लीलं धणओवि न पावए कहषि ॥ १ ॥ तत्थ समरच उरवेरिवारपेरियदंतिभग्गदंतो दवदंतो नाम राया- कित्ती रणहयरिउचयसम्भूया जल्स चन्दकरसरिसा । चुजं करेइ दुज्जणमणवणदहणं हुयासुख ॥ १ ॥ अन्नया सो दवदंतराया तिखंडम रहेसरं दुद्धरवेरिरायपराजयसमुद्धरकंधराबंधं सिरिजरासंधं पडिवासुदेवं सेविउं रायगिहं नगरं गओ । तम्मि समय हत्थिणाउराउ नीहरिऊण सपरिय
Page #360
--------------------------------------------------------------------------
________________
हिं परियेहिं तस्स देसो छलं लहिय लूसिओ । इमं सरूवं दवदंतेण रायगिहाउ चलिएण सुणिय परमं पओसमुवहंतेण नासियदिन्नेणं नियसिन्नेणं सह हथिणारं समन्तओ जंबूद्दीवंपिव लवणसायरेणावेढियं । तओ सो दूयमुहेण । पंडवे भगायेइ-अम्ह देसो तुम्हेहिं पीरजणगरहणिजेण छलेण उपहुओ नवलेण, जओ-छलमुचियं कीवाणं, कीवाण व धणियविरहिए ठाणे । बलयंताण नराणं न एस मग्गो सुर्यसाणं ॥ १ ॥ ता जर तुम्हाण पयंडं भुयदंडव-13 लमत्थि तो पुराओ निग्गंतूण मम परकमपईयसिहाए सलभलीलमुबहह । तओ एवं दूयत्रयणज्जियावि पंडवा । भयभीया सियाला इप बिलाओ न नीहरिया सनयराओ जुज्झिउं । तओ बहुदिणरोहेण निविष्णी दवदंतो हत्थि-2 सीसपुरं गओ, एवं चिंतिऊण-स्खत्तियकुलुब्भवाणं सम्मुहपत्ताण सिंहपोयच । जुझं काउं उचियं अन्नह अजसो फुरइ है। लोए ॥ १॥ इओ य नाणेणं रज् पालयतो दयदंतो कइवयदिणेहिं वइकतेहिं सिरिनेमिनाहसीससिरिधम्मघोससूरिबयणमहहहसंभूयपभूयसंवेगरसरंगततरंगतरंगिणीए धम्मदेसणाएण्हाऊण विगयपावसंतायोरजमकजं भंडारे कारागारे पेयसीओ रक्खसीओ विसए विसे चउरंगसाहणं दुग्गइसाहणं व मन्नंतो संवेगवेगओ संसारसुखमुज्झिय बजिय सधसाघजकजमणवजं पधज पडिवजह । तओरावरिसी कमेण गीयत्थो होउं विहरंतो पंडवपालिए हथिणाउरे गोउरदुयारे मेरुष निप्पकंपो पडिमं ठिओ। तम्मि समए रायवाडियाए निग्गच्छतेहिं पंचहिं पंडवेहिं पलोइय वाहणेहिं । | उत्तरिय नमंसिओ भावसारं मुणिसरो-अहो ! दुकरकारओ एस रायरिसी। इय अभिनंदिय पुरओ पत्थिएसु तेसु ।
Page #361
--------------------------------------------------------------------------
________________
4
तत्थ आगओ सपरियणो पयईए दुजणो दुजोहणो । तं मुणिंदं पिक्षिय अणेण अम्हाणं पुषपुरिसागय कित्तिसध* स्समवहरियमिय पुष्ववहरमणुसरंतो माउलिगण ताडे । तब्भाव मुणतण तप्पारयणण य पाहाणखंडेहिं आहणिजण लिगुरासीकओ।तओ रायवाडीए वलिएण जुहिट्ठि(र)रण्णा तत्थतं मुणिमपिच्छंतेण तट्ठाणे लिटुरासिं पलोयंतेण नियपरियणो पुट्टो-कहि विहरिओ ? स महप्पा धम्मकप्पहुकप्पो ? तेणावि दुजोहणबुत्ततो तप्पुरओ घुत्तो । तं सुणिय अईव अधिई कुणंतो पायकेहि लिटुरासिं दूरे काराविय अंगसंवाहगहिंतो अंगं सज्जं निम्मायिय सयं तं मुणिवरं खामिय पत्तो पासायं जुहिद्विरनरवरो, दवदंतोऽवि संवेगावेगेण एवं भावेइ-एस मे सासओ अप्पा, नाणदसणसंजुओ।
सेसा मे बाहिरा भावा, सचे संजोगलक्खणा ॥ १ ॥ तओ स कोरवेसु अवकारकारिसु पंडवेसु य उवयारपरेसु स1मचित्तवित्तिं धरेइ । अह जुहिद्विरराओ सेवावसरागयं दुजोहणं एवं निम्भच्छह,-अरे कुलकुठार !! अंगीकयमा-II
यंगायार ! ! इहभवपरभवदुगुंछणिजं मुणिवरावमाणणं किं तए कयं, ? तइया किं तुमं कत्थवि गओ आसि, | किंवा तस्स परकर्म गीयमाणं न तए सुर्य ? जइया तेण वेढियं हुत्था हुत्थिणाउरं, अणेण य रायरिसिणा पुचि है।
पश्चापि वयं जिया, संपइ पुण पंचावि इंदिया, धरिओ य दुद्धरो पंचमहत्वयभारो, अओ को तं निजिणि सकइ ? ।। तओ सोऽवि रायरिसी तं दुस्सहं परीसहपीडं सहतो संवेगावेसेण झाणंतरियं पडिजिय गुणसेणिं समारुहिय सं-1|| पत्तकेवलनाणो सियपुरं गओ-युत्तंतमेवं दवदंतसाहुणो, चित्ते निसित्ता सममित्तसत्तुणो । संवेगरंगंगणनट्टसी
SE
Page #362
--------------------------------------------------------------------------
________________
*
*
लिया, इरेह सिद्धिं परिपड, लीलया ॥ १॥ संवेगविषये दवदन्तकथा, द्वितीयं संवेगाख्यं सम्यक्त्वलक्षणमुक्त्या तृतीयं निर्वेदाह्र सम्यक्त्वलक्षणं गाथापूर्वार्द्धनाह
निव्वेओ चागिच्छा तुरियं संसारचारयगिहस्स । । व्याख्या-त्वरित' शीघ्रं 'संसारचारकगृहस्य' भवकारागारस्य त्यागेच्छा निर्वेद इति । सम्यग्दर्शनी हि दुःख-2 दौर्गत्यगहने भवकारासदने कर्मदण्डपाशिकैस्तथा तथा कदीमानः प्रतिकर्तुमक्षमो ममतारहितश्च दुःखेन निर्विष्णो भवति, उक्तं च–नारयतिरियनरामरभवेसु निधेयओ वसइ दुक्खं । अकयपरलोयमग्गो ममत्तविसवेगरहिओ य* ॥१॥ अन्ये तु संवेगस्यार्थविपर्ययमाहुः-संवेगो भवविरागः, इति गाथापूर्वार्द्धार्थः, भावार्थस्तु हरियाहनकथया कथ्यते तथाहि
भोगिभिर्विहितावासाऽनन्तभोगविभासिता। भोगावतीव सश्रीका, भाति भोगावती पुरी ॥१॥ गवाक्षलक्षनि-2 ५ गच्छद्भूपधूमोर्मिसन्ततिम् । वीक्ष्य व्योग्यम्बुभ्रान्त्या, यत्र नृत्यन्ति केकिनः ॥२॥ दुर्दान्तारातिभोगीन्द्रपक्षीन्द्रो*पमविक्रमः । सुरेन्द्रजित्वरैश्वर्यस्तत्रासीदिन्द्रदत्तराट् ॥ ३॥ मणिप्रभाभिधा तस्य, पत्नी सञ्छीलशालिनी । हरिवा
हनवत्ख्यातः, पुत्रोऽस्या हरिवाहनः ॥ ४ ॥ तत्रैव हि पुरे सूत्रधारो मन्दरनामकः । तखापि तनयो विज्ञो, नरवा-13 हनसंज्ञकः ॥ ५॥ श्रेष्ठिनो वसुसारस्य, तनुभूश्च धनजयः । त्रयोऽपि राजपुत्राद्यास्ते मित्रत्वं मिथोऽभजन् ॥ ६ ॥
Page #363
--------------------------------------------------------------------------
________________
*
परित्यक्तान्यकार्यास्ते, धनार्जनपराअखाः । स्वस्खवप्तृप्रसादेन, प्रविलेसुर्यथासुखम् ॥ ७ ॥ अथ राज्ञा निजः सूनु४ गिराऽतयंत रुक्षया । षट्त्रिंशबण्डशस्त्राणामभ्यासं किं निमुमसि ? ॥ ४ ॥ यदि यां मन्यसे मिसदा खैर्मा मिलः
कचित् । देशं ममान्यथा मङ्ख, परित्यज्य पयः पित्रेः ॥ ९॥ एवं सूत्रकृता श्रेष्ठिवरेणापि खनन्दनौ । उक्तावे-18 कत्र संगत्य, वने तेऽमनयन्निति ॥ १० ॥ प्रमाणीक्रियते पित्राज्ञा चेत्तद्विरहो मिथः । अन्यथा परिहारस्तु, कर्तव्यो, निजनीवृतः ॥ ११ ॥ वरं पित्रोरपि त्यागो, वरं मृत्युधनक्षयौ । वरं गतिर्विदेशे च, न मित्राणां वियोगता ॥ १२ ॥ इत्यालोच्य परित्यज्य, पित्रादिलेहमाशु ते । प्रस्थिताः पतिताः क्वाप्यरण्येऽतिदृढसौहृदाः ॥ १३ ॥ तेऽरण्यभूमिमाक्रम्य, यावद्वयालादिसलाम् । तायदने समायान्तमपश्यन्मत्तदन्तिनम् ॥ १४ ॥ करमुत्पाट्य वन्येभोऽधावद्यावदिमान् प्रति । तावत्तक्षवणिपुत्री, काकनाशं प्रणेशतुः ॥१५॥ सिंहनादं वितन्यानो, हरिवरिवाहनः । गजशिक्षाविधौ दक्षोऽगच्छत् कुञ्जरसम्मुखम् ॥ १६ ।। भ्रमेण मुष्टिघातैश्च, तं विचेष्टं विधाय सः। गयेषणकृतेऽचालीत्पुरतः सुहृदोस्तयोः ॥ १७ ॥ प्रतिवृक्षं प्रतिनदि, प्रतिशैलं गवेषयन् । न कापि लेभे तत्शुद्धिं, दरिद्र हव सेवधिम् ॥ १८ ॥ स क्रमेण भ्रमंल्लोलकल्लोलकुलसङ्कुलम् । पुरः सरो निरैक्षिष्ट, शिष्टखान्त इवामलम् ॥ १९ ॥ सुद्वियोगदुःखार्तः, स सुधीरपिवत्पयः । पालिद्रुमात्समुद्भूतैः, फलैश्चाहारमातनोत् ॥ २०॥ तत्रोपविश्य स खान्ते, चिन्तयत्तिमु । हाजनि ? । यत्कृते सकलं त्यक्तं, ते मित्रे अपि मे गते ॥ २१ ॥ सुखं वा यदि वा दुःखं, जायते कर्मतोऽङ्गिनाम् ।
**
Page #364
--------------------------------------------------------------------------
________________
तथापि धीरता धीरेने त्याज्या व्यसनेऽपि हि ॥ २२ ॥ आत्मानमिति सम्बोध्य, स सुधीः सरसस्ततः । दिश्युदीच्यां महारामे, प्रविवेश नृपात्मजः ॥ २३ ॥ सदन्तरे पुग्छ रिमी भूषिवः स्त्रादरात् । क्षेमङ्कराख्ययक्षस्याद्राक्षीदत्रवर्षं गृहम् ॥ २४ ॥ सायं सोऽयमपायस्य, रक्षार्थी वसतेः कृते । प्रविश्य तस्य च द्वारे, कपाटघटनां व्यधात् ॥ २५ ॥ तस्मिन् सुप्ते रजन्यर्द्धे, प्ररणन्मणिनूपूराः । प्रापुरप्सरसो दिव्यनेपथ्याः तत्र मन्दिरे ॥ २६ ॥ तत्र ताभी रणद्वेणुवीणानादपुरस्सरम् । नृत्यमासूत्रयाश्चत्रे, करणैश्चित्तहारिभिः ॥ २७ ॥ ततो वासांसि ता मुक्त्वा परिधायापराणि च । नृत्य श्रमापनोदाय, ययुः पुष्करिणीं प्रति ॥ २८ ॥ स्वैरमप्सरसस्तत्र, यावत्नानं व्यतन्वत । तावदुद्घाट्य स द्वारं तासां वासांस्युपाददे ।। २९ ।। प्रविश्य यक्षवेश्मान्तः, पिधाय द्वारमअसा । कुमारो निर्भयस्तस्थौ, किमसाध्यं महौजसाम् १ ॥ ३० ॥ विधाय जलकेलिं सा, व्यावृत्ता मन्दिरान्तरे । स्वस्ववासांस्यपश्यन्त्यः, शोधयाञ्चक्रिरेतराम् ॥ ३१ ॥ मन्दिरं पिहितद्वारं दृष्ट्वा ता अवदन्मिथः । नूनं केनापि धूर्त्तेण, वस्त्राण्यपहृतानि नः ॥ ३२ ॥ साटोपं ता अभाषन्तामर्षेणोदुरया गिरा । उद्घाटय नर ! द्वारं, चेतवास्ति जिजीविषा ॥ ३३ ॥ अस्मद्वासांसि चेन्न त्वमर्पयिष्यसि तद्ध्रुवम् । क्षेप्स्यामोऽम्बुनिधौ कोपाद्भवनं भवता समम् ॥ ३४ ॥ तच्छ्रुत्वा श्रितमानस्य तस्यैका यक्षिणी जगौ । नैष दण्डेन संसाध्यः कोऽप्यस्त्येष नरायणीः ॥ ३५ ॥ ततः सर्वाभिसारेण, सामवाग्भिः प्रलोभ्य तमू । जगुर्वेद गृहीतं नो वास्त्रं केनाथवाऽर्पय ॥ ३६ ॥ सोऽप्यब्रवीद्रयाद्वायुरादाय वसनानि यः । भविताऽभे
Page #365
--------------------------------------------------------------------------
________________
1
7
गतस्तस्माद्यात यात तदन्तिकम् || ३७ ॥ साहसेन पयोभिश्च तस्य ता रञ्जिताशयाः । जजल्पुर्वत्स 1 सन्तुष्टाः, स्मो वयं तद्वरं वृणु ॥ ३८ ॥ सोऽस्मानि यः । प्रसद्योपाददीध्वं मे, क्षमध्वं चापराधिताम् ॥ ३९ ॥ ता उपादाय वस्त्राणि, परिधाय च तं जगुः । वत्स ! त्वं राजपुत्रोऽसि, चरित्रेणामुना ध्रुवम् ॥ ४० ॥ स्वङ्गरलं गृहाणेदं, जगद्विजयदीक्षितम् । दिव्यकञ्जकमेतच, स्वप्ने पन्यै समर्पयेः ॥ ४१ ॥ अस्माकं वचसा मधु, राज्यमाप्ताऽसि पुत्रक । दत्त्वा तद्वितयं देव्यः स्वस्थानमगमन् रयात् ॥ ४२ ॥ प्रातः खन्नसहायोऽसौ गच्छन् साहसिकाग्रणीः । पुरमेकं पुरोऽपश्यदलकासोदरं श्रिया ॥ ४३ ॥ प्रविशंस्तत्र हद्वानां, सौधानां च परम्पराम् । ददर्श वस्तुसम्पूर्णा, परं मनुजवर्जिताम् ॥ ४४ ॥ साश्चर्योऽयान्नृपागार - सप्तमीं स भुवं गतः । तत्राद्राक्षीत्कनीमेकामिन्दीवरविलोचनाम् ॥ ४५ ॥ किमेषा प्रथमा सृष्टि - विधात्रा रक्षिता ध्रुवम् ? । एतां दृष्ट्वा यथा नारीरन्यान्याश्च सृजाम्यहम् ॥ ४६ ॥ इति ध्यायंस्तयाऽदर्शि, हस्तन्यस्तकपोलया । कुमारो रूपलावण्य किङ्करीकृतमन्मथः ॥ ४७ ॥ उत्थाय सादरं साऽपि साध्वसोद्भासिविग्रहा । तमुपावेशयत्सिंहासने सिंहपराक्रमम् ॥ ४८ ॥ कुमारस्तामभाषिष्ट, किं सशोकेच लक्ष्यसे ? । साऽप्यूचे शृणु सौभाग्य- भाग्योदयवतां वर ! ॥ ४९ ॥ श्रावस्त्यां विजयाख्यस्य पृथिवीशस्य नन्दिनी । अनङ्गलेखा संज्ञाऽहं संथिता यौवनश्रियम् ॥ ५० ॥ निजवेश्मगवाक्षस्था, दृष्ट्वा विद्याभृताऽन्यदा । जयन्तनाम्ना हत्वाsत्र, पुरं कृत्वा निवेशिता ॥ ५१ ॥ मां स्माह खेचराधीशस्त्वां त्रिवासात्र पत्तने । राज्यं च पा
Page #366
--------------------------------------------------------------------------
________________
लयन् भोगान्, सेविष्येऽहं यथासुखम् ॥ ५२ ॥ प्रयातोऽस्ति विवाहस्य, सामग्रीकरणाय सः । अद्य वो वा समागत्य, परिणेष्यति मां बलात् ॥ ५३ ॥ ज्ञानिना मुनिनाऽभाणि, ममात्रे तु तच प्रियः । भागीन्द्रदत्तराजेन्द्र तनयो हरिवाहनः ॥ ५४ ॥ तन्मुनेर्वाग्वि संधादान्मम खेदोऽधिकोऽजनि । लभ्यते नहि निर्भावैचिन्तारलं कचिद्भुवि ॥ ५५ ॥ ततः स्मितेन धौतोष्ठस्तां स्वाह हरिवाहनः । सुख ! प्रसीद तद्विद्या-धरं वृणु मनोहरम् ॥ ५६ ॥ खेटस्य च कुमारस्य, भानुखद्योतयोरिव । अन्तरं सुभ्रु ! जानीहि मा मुहो मुनिवाक्यतः ॥ ५७ ॥ कुरूपे दुर्भगेऽङ्गारश्या निर्गुणशेखरे । जीवितेश्वरबुद्धिं मा, कुरुष्वं हरिवाहने ॥ ५८ ॥ तन्मूर्त्ति सापि पश्यन्ती, किं स एष मम प्रियः । नहि सन्तः प्रकुर्वन्ति निन्दामन्यस्य देहिनः ॥ ५९ ॥ सज्जनानां नवः पन्थाः कोऽपि यन्निजगर्हणाम् । कुर्वन्ति प्रथयन्तोऽन्यगुणानां परिकीर्त्तनम् ॥ ६० ॥ विमृश्येति तमाह स्म, नूनं त्वां हरिवाहनम् । मन्ये स्वमानसोल्लासैः, सुभग! त्वद्विलोकनात् ॥ ६१ ॥ तदा हरित्करि श्रोत्रोत्तम्भनप्रवणोऽधिकम् । उल्ल्लास स्फुरद्वर्यतूर्यनादः समन्ततः ॥६२॥ तं श्रुत्वा कातराक्षी सा, कुमारमवदद्भिया । इतो व्रज समायाति, स जयन्तो महाबलः ।। ६३ ।। तदैव सोऽपि सस्प्राप्तः कोपादूचे नृपात्मजम् । को रे त्वं कुत आयातो, मदीयान्तःपुरान्तरे ? ॥ ६४ ॥ कुमारोऽप्यवदत्खेद, 1 श्रीन्द्रदत्तनृपाङ्गभूः । हरिवाहननामात्रागां रणायोद्यतो भव ॥ ६५ ॥ इति श्रुत्वा रुषा खङ्गं, करे कृत्य सुदारुणम् । कुमारेण समं योद्धुमारेभे खेचरेश्वरः ॥ ६६ ॥ तयोः प्रववृते युद्धं रामरावणयोरिव । भग्नासिश्व कुमारेण स बद्धा
Page #367
--------------------------------------------------------------------------
________________
*
*
*
*
पातितो भुवि ॥ ६७ ॥ निर्जितः खेचरोऽवोचचरित्रैीर ! मे त्वया । जहे रूपेण चानण-लेखाया अपि मानसम् ॥ ६८॥ तस्मादम विवाह्य त्वं, राज्यं पुर्यत्र पालय । सप्रश्रयमिति प्रोच्य, वैताब्यं खेचरो ययौ ॥ ६९ ॥ दत्त्वा तस्यै नवोढाय, तदिव्यं कक्षुकं मुदा । साम्राज्यं पालयामास, तत्र श्रीहरिवाहनः ॥ ७० ॥ तथा तत्र पुरे वासो, जातः सौराजयोगतः । यथा नहि तिलस्यापि, प्रपातो भुवि जायते ॥ ७१ ॥ सरिदारामकीलाद्रिशिसरेषु नरेश्वरः ।। अनङ्गलेखया साकं, विललास विलासभृत् ।। ७२ ॥ गाम्भीर्यण सुसवेन, श्रिया च विजितोऽस्म्यहम् । इतीव नर्म-18 दाव्याजासिषेये यं सरित्पतिः ॥ ७३ ॥ रेवायामन्यदा राजा, प्रीष्मत्तौं प्रियया सह । चकार सलिलक्रीडां, शृङ्गकोक्षिप्तवारिभिः ॥ ७४ ॥ वायां निर्भरस्नेहाऽनङ्गेलखापि सत्वरम् । सिञ्चति स्म प्रियं शृङ्गजलैः प्रेमरसैरिव । ॥ ७५ ॥ जलकेलिं विधायैषा, सवयस्था सरित्तटे । विमुच्या णि वस्त्राणि, पर्यथादपराणि तु ॥ ७६ ॥ इतस्तं कभुकं दिव्यं, पनरागप्रभोश्चितम् । दुकूलं कूलिनीकूलान्मांसभ्रान्त्याऽगिलत् झषः ॥ ७७ ॥ कुन्ततोमरभृद्धस्तास्तरणप्रवरा नराः। विविशुः सरितं यावत्तावन्मीनस्तिरोदधे ॥ ७८ ॥ तेषां प्रपश्यतां मीनोऽहार्षीद्यत्कचुकं मम । अ-| मङ्गलमिदं नूनं, राज्ञीत्यन्तः शुचं दधौ ॥ ७९ ॥ अतीव चिन्तयाचान्ता, कान्ता सा वसुधापतेः । विवोध्य वचनैभा, निन्ये वेश्म कथंचन ॥ ८० ॥ जिनेन्द्रानर्चयामास, दापयामास सा भृशम् । दानं पात्रेवभीति चोद्घोषयामास शान्तये ॥ ८१ ॥ परमेष्ठिमहामत्रं, गुणयामास नित्यशः । सिद्धान्तं शृण्वती कालं, गमयामास कञ्चन ॥८२॥५
***
*
Page #368
--------------------------------------------------------------------------
________________
5
**
इत्तश्च दूरदेशेऽस्ति, वेन्नातटमहापुरम् । राजाऽभूत्तत्र शत्रुट्ठकुञ्जरो नरकुञ्जरः ।। ८३ ॥ भेरिभम्भामहाढक्कानिनादैः। पूरयन् दिशः । राजपाट्यां चचालैप, बहुसेनान्वितोऽन्यदा ॥ ८४ ॥ जनैः सामन्तमश्याद्यैर्विशदे सरिदम्भसि । जलकेलिं विधायैष, क्रीडाद्रगौ समुपाविशत् ।। ८५ ॥ अथ तारककैवर्तः, समारुह्यादिशझके । नृपं विज्ञपयामास, भूतलन्यस्तमस्तकः ॥ ८६ ॥ मयाऽद्य नर्मदानीरादेको मीन उपाददे। विदारितं च शस्त्रेण, तस्योदरमिलापते! ॥८॥ तस्माद्नसमाकीण, कञ्चकं देव ! निर्ययो । जलकेल्यै समेताया, राज्याः कस्या अपि ध्रुवम् ॥ ८८ ॥ इत्युदीर्य स 3 कैवर्तः, कभुकं रविविम्बयत् । देदीप्यमानमुत्सङ्गे, न्यवेशयदिलेशितुः ॥ ८९ ॥ शृङ्गाररसभृङ्गारस्तनाच्छादनवा| ससा । युक्तं रागवता तेनारज्यतेलापतेर्मनः ॥९० ॥ राजा व्यचिन्तयत्काऽसौ, कामिनी विश्वमोहिनी ? । यस्था 8 अयं कक्षुकोऽपि, मनो हरति मामकम् ॥ ११ ॥ केनापायेन सा ज्ञेया ?, कथं ग्राह्या मयेति सः १ । शूरोऽपि पञ्च-13
बाणेषुजर्जरोज्गात्स्वमन्दिरम् ॥ ९२ ॥ हारोऽहिगरलाकारः, शृक्षारोऽनारसोदरः । परिवारोऽरिवाराभः, क्षारवद्वा-18 ससाम्भरः ॥ ९३ ॥ चन्दनं दहनप्रायं, भवनं प्रेतकाननम् । अन्तःपुरं त्वरतिकृदासंस्तस्य विरागिणः ॥ ९४ ॥ युग्मम् । सोऽथ स्वसचिवं प्रोचे, चेजीवेन प्रयोजनम् । तद्दिव्यकक्षुकाधीशा, वशां विज्ञातुमर्हसि ॥ ९५ ॥ ततो |मश्री मन्त्रयादिज्योतिश्शास्त्रविशारदान् । पृच्छन्नपि न सम्प्राप, शुद्धिं तस्या वरस्त्रियः ॥ ९६ ॥ मश्री ततः सप्तदिनी, कृताशनपरिच्युतिः । राज्येश्वरी सुरी लक्ष्मीमाराधयदनेकधा ।। ९७ ॥ पद्मानना पमपाणिः, पमासीना लसच्छविः ।।
*%AARA
Page #369
--------------------------------------------------------------------------
________________
*6
लक्ष्मीः श्राक् प्रफटीभूय, माहाऽमात्य ! वरं वृणु ॥९८ ॥ सोऽप्यूचे राज्याधिष्ठात्रि, ! कभुकखामिनी स्त्रियम् ।। आनीय मे महीनाथं, प्रयच्छ स्याद्यथा सुखी ॥ ९९ ॥ साऽपि तं स्माह तत्कार्य, क्रियते यत्फलेपहिः । निष्फला-12 रम्भसंरम्भोऽनय हरिवद्भवेत् ॥ १० ॥ उदेति यदि वारुण्यां, भानुश्वाङ्गारमुक शशी । तथापि सा संती शीलं, प्राणान्तेऽपि न लुम्पति ॥ १०१॥ कयहं तु भवत्खामी, न मुञ्चति तथापि हि । तामानीय प्रयच्छामि, न स्मायोऽहं | पुनस्त्वया ॥ १०२ ॥ इत्युक्त्वा सहसा गत्वा, विद्याधरपुरं रमा । अनङ्गलेखामद्राक्षीदर्हदाकृतोद्यमाम् ॥ १०३ ॥ अपहत्य क्षणादेना, नरकुलरवेश्मनि । मुक्त्वा लक्ष्मीरथापृच्छय, सचिवं सा तिरोदधे ॥ १०४ ॥ तामागतां परि-5
ज्ञाय, राजा राजसभावतः। स्माह खामिनि ! मां पश्य, प्रेममन्थरया दृशा ॥ १०५ ॥ येन्नातटपुरखामी, नरकुजर-1 IM भूधनः । कभुकालोकनाजातरागस्त्वामहमानयम् ॥१०६ ॥ साऽपि दध्यौ धुवमेतदमङ्गलमुपस्थितम् । यद्वा शील-||||
भृतां स्त्रीणां, कापि नामङ्गलं भवेत् ॥ १०७ ॥ चिन्तयित्वेति साऽयोचन्नुप! मुञ्च परस्त्रियाम् । सम्बन्धं कर्मबन्धस्य, हेतुं कीर्तिविलोपकम् ॥ १०८ ॥ रसातलं यदि वर्ग, खग्गै वापि रसातलम् । ध्रुवं याति तदापि खं, न शीलं खण्डयाम्यहम् ॥ १०९ ॥ नृपः स्वार्थप्रियश्चेति, तन्निशम्य व्यचिन्तयत् । नूनं परिचयाभावादियं वक्तीशं || बचः ॥ ११० ॥ यतः-आसन्नमेव भजते नृपतिर्मनुष्यं, विद्याविहीनमकुलीनमसंस्तुतं वा । प्रायेण भूमिपतयः प्रमदा लताश्च, यत्पार्श्वतो भवति तत्परिवेष्टयन्ति ॥ १११॥ भर्नुर्वियोगतः साऽश्रुवाभिभूमिं पयोदवत् । सिञ्चन्ती चि-11
%ARKARTER
Page #370
--------------------------------------------------------------------------
________________
त्रितां भर्तुर्मूर्त्तिमेव न्यभालयत् ॥ ११२ ॥ इतश्च तौ तक्षसार्थवाहपुत्री सुहृत्तमौ । हरिवाहनराजस्य, संत्रस्तौ गजतः | पुरा ॥ ११३ ॥ कान्तारान्तर्भ्रमन्तौ श्राग, विन्ध्याचलनगोत्तमम् । प्राप्तौ मित्रवियोगार्त्ता - बद्राष्टां नरमेककम् ॥ ११४ ॥ वेणोः कुडङ्ग मध्यस्थमूर्द्धपादमधोमुखम् । धूमपं दधतं हस्तेऽक्षमा मन्त्रसाधकम् ॥ ११५ ॥ त्रिभिर्विशेषकं ॥ सोऽवि नुक्रमसञ्चारं, मत्वा द्राग् जतिपूर्त्तिमान् । निर्गत्य वंशजाली तस्तौ स्याह मधुर स्वरम् ॥११६ ॥ कुतो युवां च किं कार्य, ? येन प्राप्तौ महीधरे । किं गोत्रं नाम किं को हि, पिता ? ब्रूतां मदश्रतः ॥ ११७ ॥ तावूचतुः कुलाद्यैनौ, किं ते वीर ! प्रयोजनम् ? । आयातो देवतस्तेऽत्राऽऽरब्धसत्कृत्यपूर्त्तये ॥ ११८ ॥ सोऽपि सप्रश्रयं स्माह, साधुयोगो बभूव वाम् । सिध्यन्त्या ननु विद्याया मन्ये पुष्पोद्गमोऽभवत् ॥ ११९ ॥ मया त्रिलोकीविद्यायाः, पूर्वसेवा व्यधीयत । भवत्साहाय्यतोऽद्यैवोत्तर सेवा विधास्यते ॥ १२० ॥ इत्युक्त्वा सहसोद्युक्तौ तौ कृत्वोत्तरसाधक । साधकः साधयामास, विद्यां होमपुरस्सरम् ॥ १२१ ॥ सिद्धायां स हि विद्यायां तौ बभाषे मनखिनी । युवयोरुपकारस्य किं करोम्यधमर्णकः (म्) १ ॥ १२२ ॥ तयोरनिच्छतोः सोऽपि रूपस्य परिवर्त्तिनीम् । अदृश्यताञ्जनं सम्यरिपुसैन्ययिमोहिनीम् ॥ १२३ ॥ विमानकारिणीं चेति, दत्त्वा विद्याचतुष्टयम् । आत्मानं कृतकृत्यं च मेने प्रत्युपकारतः ॥ १२४ ॥ यु ग्मम् । तावापृच्छय स विद्याद्गत्वा गगनवलभम् । निर्जित्य वैरिणः प्राज्यं, राज्यं स्वं पर्यपालयत् ॥ १२५ ॥ भ्रमन्ती कौतुकात्पृथ्वीं, सखायौ तौ नरेशितुः । रञ्जयन्ती गुणैर्लोकान्, वेन्नातटमयापतुः ॥ १२६ ॥ तौ श्रुत्वा जनतो
Page #371
--------------------------------------------------------------------------
________________
वार्त्ता, रूकस्वामिनीहृतेः । तत् कुलाअनमन्तःपुरं गतौ ॥ १२७ ॥ तत्राश्रुमिश्रनेत्रान्तां शीलालङ्कारधारिणीम् । अपश्यतां नरं कञ्चिद्ध्यायन्ती तां पुरः स्थिताम् ॥ १२८ ॥ हरिवाहननामाङ्कं चित्रितं प्रेक्ष्य तौ पटम् । साम्यं च निजमित्रस्य, ज्ञात्वा तमपजहतुः ॥ १२९ ॥ तस्मिन्नपहृते ताभ्यां साऽभुमिश्रविलोचना । उपालम्भवितुं लग्ना, हताशमिति वेधसम् ॥ १३० ॥ अपराधं मया किं ते १, यचित्रितमपि प्रियम् । अहाषीर्मम हत्याया, अपि त्वं न विभेषि किम् ? ॥ १३१ ॥ हा हस्तग्रहीतोऽपि, चित्रतोऽपि गतोऽसि चेत् ? । दाक्ष्यं तेऽहं सदा ज्ञास्ये, | वेदन्ताऽसि हृदः प्रिय ! ॥ १३२ ॥ तां तथा दुःखितां दृष्ट्वा, पटं तस्यै वितीर्य च । प्रकटीभूय वृत्तान्तं तत्पार्श्वात्तावपृच्छताम् ॥ १३३ ॥ कस्याङ्गभूस्तव प्राण- प्रियः कर्हि विवाहिता ? । तेन त्वं ब्रूहि निश्श, यथा त्वामुपकुर्वहे ॥ १३४ ॥ मा रोदीर्भीरु ! कान्तेन, संयोगं ते स्वशक्तितः । कुर्वेहे यदि सत्यं नौ, पुरो वक्ष्यसि दक्षिणे ! ॥ १३५ ॥ साऽपि माह पुरी भोगावतीन्द्रेन्द्रस्य जन्मना । जयन्तखेटजयिना, हरिवाहनकेन तु ॥ १३६ ॥ विद्याधरपुरेशेन, परिणीतेतिजल्पिनीम् । तौ सुहृत्प्रेयसीं ज्ञात्वा, नेमतुः पुलकाङ्कितौ ॥ १३७ ॥ ब्रुवाते च सतीरल !, त्वमस्मद्धातुबलभा । यौ तेन सह निष्क्रान्तौ, सुहृदो विद्धि नौ हि तौ ॥ १३८ ॥ मा विषादं कुरुष्व त्वं, स्वं जानीहि प्रियान्तिके । क्षणमेकं प्रतीक्षख, स्वकृत्यं साध्यते यथा ॥ १३९ ॥ सा ज्ञात्वा सुहृदो भर्तु भृशमानन्दिताशया । अवादीद्देवरी कार्य, कुर्गायां स्वेप्सितं युवाम् ॥ १४० ॥ ता नत्वा विगतक्षोभी, सम्प्राप्तौ भूपपर्षदि । अदृष्टपूर्विणी क्ष्मापेनापि ताविति
Page #372
--------------------------------------------------------------------------
________________
%
भाषितौ ॥ १४१ ॥ कस्माद्देशान्तरादत्र, भवन्ती समुपागतो ? । जानीता ज्ञानविज्ञानादिकं किञ्चन चाडतम् । ॥ १४२ ॥ तावपि प्रोचतुर्दैव!, रविमर्द्धपथेऽम्बरे । स्तनीयः कुर्वहे दासं, वासवं शम्भुमघ्यहो ॥ १४३ ॥ वश्याकर्षणविद्वेषमोहनोचाटनादिकम् । अन्यदप्यखिलं यद्यद्विद्व एष तकत्तकत् ॥ १४४ ॥ राजा तौ माह हे प्राज्ञी, कचकवामिनीस्त्रियम् । युवा विधा में सम्यनाजन्म शवर्तिनीम् ॥ १४५ ॥ उक्तः स ताभ्यां भूपाल-चिन्ता कार्या नहि त्वया । प्रवर्तिघ्यावहे क्षिप्रमावामस्मिन् प्रयोजने ॥ १४६ ॥ तूर्ण चूर्ण गृहाणैतदनेन तिलकं कुरु । यथोररीकरोत्येपा, भवन्तं तत्प्रभावतः ॥ १४७ ॥ सोत्सुकस्तिलकं कृत्वा, तेन चूर्णेन भूधनः । यशवनालेखायाः, सविघेऽधमसत्तमः ॥ १४८ ॥ एताभ्यां कृतसङ्केता, सा शाभ्यां विशारदा । राजानमभियानादि-फर्शव्यैरभ्यनन्दयत् ६
॥ १४९ ॥ कृतकृत्यमिवात्मानं, मन्वानं सा जगौ नृपम् । अष्टापदगिरी देवान्नत्वा भोक्ष्ये न चान्यथा ॥ १५ ॥ । तच्छुत्वाऽऽनन्दखेदाभ्यां, पूर्णो भूपो व्यचिन्तयत् । चूर्णयोगादसौ वश्याप्यदोऽवादीत्सुदुष्करम् ॥ १५१ ॥ स स-11
चिन्तः समाकार्य, कार्य तत्पुरतोऽवदत् । ताभ्यामूचे च मा खेदं, कुर्वावां ते हितोबतौ ॥ १५२ ॥ अध वो वा शायदा वक्ता, भवानष्टापदाचलम् । नेप्यायस्तां तदोचेऽसावद्यैवैषाऽऽशु नीयताम् ॥ १५३ ॥ कामान्धितेन तेनेति,18 हैं। प्रार्थितौ पार्थिवेन तौ। विमानं चक्रतुः क्षिप्रं, किडीणीध्वजराजितम् ॥ १५४ ।। ऊचतुस्तं समारस, विमानं प्रि
पया समम् । गत्वा चाष्टापदे खैरमारामेषु रमख ताम् ॥ १५५ ॥ राजा सादरमाह स्म, प्रसवारुह मामिनि ! 1 वि--
Page #373
--------------------------------------------------------------------------
________________
मानं तीर्थमानत्यभिग्रहं पूरयात्मनः ॥ १५६ ॥ हरिवाहनमित्राभ्यां पूर्व तस्मिन्नधिष्टिते । विमाने सा समारूडा, सहसा सहसा हृदि ॥ १५७ ॥ ताभ्यां तं तरसा नीत्या, व्योम्नि राज्ञोऽप्रतस्त्विति । प्रोचे शेषा सतीरनं, हरिबाइनगेहिनी ॥ १५८ ॥ तन्मित्राभ्यामियं शक्त्या, नीयते योऽत्र कश्चन । समस्ति सुभटंमन्य, एत्य युद्धं करोतु सः ॥ १५९ ॥ ततो भूपः स्फुरत्को पाटोपादूचे भटान्निजान् । रेरे गृहीत गृहीतैौ बाविष दाम्भिक ॥ १६० ॥ तयोर्नृपमटानां च, सिंहनादातिदारुणम् । शराशर्यभवद्युद्धं त्रिदशासुरयोरिव ॥ १६१ ॥ विद्याबलाद्राजवलं, ताभ्यां विद्राव्य सर्वतः । तदन्तः पुरतः कन्या - युगमादाय निर्गतौ ॥ १६२ ॥ अथ मित्रपुरोद्याने, विमानादवतीर्य तौ । सशोकं सकलं लोक-मद्राष्टां कष्टनिभेरम् ॥ १६३ ॥ दुःखस्य कारणं पृष्टः कोऽपि ताभ्यां नरो जगौ । अनङ्गलेखाप्रेयस्या, विरहार्त्तोऽस्ति भूपतिः ॥ १६४ ॥ तदुःखेनाकुलो लोकः, खेदमेदुरितान्तरः । अश्रेयसो निवृत्त्यर्थे, सेते कुलदैवतम् ॥ १६५ ॥ तच्छ्रुत्वा श्रेष्ठः सिद्धपुत्ररूपं विधाय सः । गत्वा च नृपतेः पार्श्वमाशीर्वादमदान्मुदा ॥ १६६ ॥ राजा दत्तासनोऽवोचदेव ! मोद्वेगमुह । सम्पादयामि तत्सर्वं यत्ते कार्य दुरुत्तरम् ॥ १६७ ॥ सोलासोऽभाषत क्ष्मापः शक्तिः काप्यस्ति चेत्तव । देवीमनङ्गलेखां तत्साम्प्रतं समुपाहर ।। १६८ ।। दर्शयन्निव माहात्म्यं, पटं प्रानृत्य सर्वतः । हुङ्कारानमुचत् प्रोथैः, सद्ध्यानं नाटयन्निव ॥ १६९ ॥ तदैव कृतसङ्केता, विमानस्था समाव्ययौ । अनङ्गलेखा वेगेन, नरदेवस्य संसदि ॥ १७० ॥ तदा प्राणप्रियालोकामृतखानीभवन्निन । नृपः कण्टकितो
Page #374
--------------------------------------------------------------------------
________________
जज्ञे, कूष्माण्डीफलवृन्तवत् ॥ १७१ ॥ यियोगिनोः पुनर्योगे, यदभूदनयोः सुखम् । तायेष यदि जानीतः, केवली वा न चापरः ॥ १७२ ॥ सिद्धपुत्रः पुनः माह, किं तेऽभीऽष्टं करोमि ? भोः । राजा तमूचे मित्रे मे, समानय मुदः कृते ॥ १७३ ॥ राज्ञो निरुपमं प्रेम, निरूप्य नटवत्क्षणात् । प्रपेदारोतरी रूप, साभाधिकनुभावपि ॥ १७४ ॥ तो, वीक्ष्य नृप आत्मानं, सत्कृतार्थमबुध्यत । अनुकूले विधौ यस्मात्सर्वं भवति वाञ्छितम् ॥ १७५ ॥ राज्ञः पुरस्ताट्ट-18
तान्तं, देवी मित्रे अपि खकम् । सकलं कथयामासुराश्चर्यजनकं नृणाम् ॥ १७६ ॥ राजा प्रमुदितस्तव, कनीयुग्म । खमित्रयोः । व्ययाहयद्यतो योग्यः, संयोगो हेमरत्नयोः ॥ १७७ ॥ ततो विजित्य मित्राभ्यां, देशान् भूरितरान् ददौ । स्वयं च तत्र साम्राज्यं, पालयामास भूपतिः॥ १७८ ॥ अथ पित्रेन्द्रदत्तेनाइय श्रीहरिवाहनः । स्थापितः पैतृके राज्ये, राज्यश्रीभरभासुरे ॥ १७१ ॥ खयमार्यसमुद्रस्य, सद्गुरोः सविधे नृपः । प्रव्रज्यां समुपादाय, शिवश्रीका-15 मुकोऽजनि ॥ १८ ॥ हरियाहनभूजानिर्जानिमित्रसमन्वितः । सम्यक्त्यसारमादत्त, श्राद्धधर्म गुरोततः ॥१८१॥ रथयात्रातीर्थयात्राष्टाहिकामारिघोषणाः । बिम्बचैत्यप्रतिष्ठाश्च, कारयाञ्चकृवानृपः ॥ १८२ ॥ अथ वर्षसहस्रेषु. गतेषु । समवासरत् । उद्याने केवलज्ञानी, सुरसेव्यः पुरन्दरः ॥ १८३ ॥ तदागमश्रवोत्पन्नहर्षः श्रीहरिवाहनः । परिवारयु-13 गभ्येत्य, अणनाम यतीश्वरम् ॥ १८४ ॥ तदा तु केवलज्ञानी, धर्मसर्वखभाखराम् । चक्रे वैराग्यजननी, देशनामिति तत्पुरः ॥ १८५ ॥ सत्यं रम्या भोगा भोगाः, कान्ताः कान्ताः प्राज्यं राज्यम् । किं कुर्वन्ति प्राज्ञा यस्मादायुर्वियु-18
Page #375
--------------------------------------------------------------------------
________________
मालालोलम् ॥ ९८६ ॥ विषयामिषसंलुब्धा मन्यन्ते शाश्वतं जगत् । आयुर्जलधिकल्लोललोलमालोकयन्ति न ॥ १८७ ॥ देशनान्ते समुत्थायाप्राक्षीद्राजा मुनिप्रभुम् । आयुर्मे कियदस्तीति ?, केवल्यपि जगावथ ॥ १८८ ॥ नवप्रहरमानं ते, समस्त्यायुर्नरेश्वर । । श्रुत्वेति कम्पमानाङ्गो, मरणात्प्रविभाय सः ॥ १८९ ॥ भूयांसो हि मया वर्षा, लहिता उन्मदिष्णुना । शरणं कं प्रपद्येऽहमधुना मृत्युसाद्भवन् ? ॥ १९० ॥ एवं चिन्तयतस्तस्य, राज्ञो भवविरा - गिणः । अस्तेर्भूरिव सअज्ञे, निर्वेदः स्थानके रतेः ॥ १९१ ॥ भवभीकम्पमानाङ्ग, केवली स्माह तं नृपम् । मा खेदमुद्दाद्यापि न गतं किञ्चनापि ते || १९२ ॥ विभेषि यदि मृत्योस्त्वं, शाश्वतं शर्म चेहसे । प्रतिपद्यख तदीक्षां, स्वयं | जिननिषेविताम् ॥ १९३ ॥ उक्तं च--"अंतोमुडुतमित्तं, विहिणा विहिया करेह पबच्चा । दुक्खाणं पञ्चंतं, चिरकालकयाह किं भणिमो ? ॥ १९४ ॥ जिणभवणविंग कारणरहजत्ताप मुहसङ्घ धम्माओ । पवज्जा खलु गरुया वज्जियसावञ्चवावारा ॥ १९५ ॥ कंचणमणिसोवार्ण, धंभसहस्सूसियं सुवण्णतलं । जो कारिज जिणहरं, तओवि तवसंजमो अहिओ ॥ १९६ ॥ चेश्यकुलगणसंचे, आयरियाणं च पव्यणसुए य । सबैसुवि तेण कथं, तवसंजममुज्जमंतेण ॥ १९७ ॥ इति ज्ञानिवचः श्रुत्वा, निर्विण्णो नृपतिर्भवात् । राज्ये निवेशयामास सुतं विमलवाहनम् ॥ १९८ ॥ मित्रद्वयानङ्गलेखासहितो हरिवाहनः । भवनिर्वेदतो दीक्षामादत्त गुरुसन्निधौ ॥ १९९ ॥ दध्यौ च यदहं धन्यो, यस्य मे भोगकर्दमे । मनस्योद्धरणायैवागमत् ज्ञानी पुरन्दरः ॥ २०० ॥ विमृश्येति द्वादशापि, भावना भावयन्नयम् । च
Page #376
--------------------------------------------------------------------------
________________
रितान्यहतां धीरपुंसां सस्मार मानसे ॥ २०१॥ उत्पेदेऽस्य ततो घोरा, राजर्षेः शीर्षवेदना। तस्याश्चिकित्सां नाका
पवितस्पेयं विचिन्तयत् ॥२०२॥ राज्यं पालयता जीव!, यत् त्वयाऽहः कृतं पुरा । तत्सहस्वाधुना दुःखरूपेण समुप"स्थितम् ॥ २०३ ॥ उक्तं च-पुनरपि सहनीयो दुःखपातस्तवायं, नहि भवति विनाशः कर्मणां सञ्चितानाम् । इति ।
| सहगणयित्वा यद्यदायाति सम्यक्, सदसदिति विवेकोऽन्यत्र भूयः कुतस्ते ? ॥ २०४ ॥ एवं विभावयन् सूरिषचांसि। |च स संस्मरन् । मृत्वा सर्वार्थसिद्धाख्ये, विमाने समभूत्सुरः ॥ २०५ ॥ ततश्श्युत्वा विदेहेषु, श्रयिष्यति स निय-16 तिम् । तन्मित्रानालेखाश्च, गन्तारः खः शिवं फ्रमात् ॥ २०६ ॥ एवं श्रीहरिवाहनस्य चरितं पुण्यात्मसंशीलितं ।। चिन्तारत्नमिवाशु मानसमहाकोशे निवेश्याद्भुतम् । निर्वेदं भयभीरवोऽत्र भविनः ! सद्दर्शनोद्दीपकं, सेवध्वं करपात जान्तरगताः सिद्धिश्रियः स्युर्यथा ॥ २०७॥ निर्वदे हरिवाहनकथा । तृतीयं निर्वदाख्यं सम्यक्त्वलक्षणमुक्त्वा चतु-1 र्थमनुकंपाख्यं सम्यक्त्वलक्षणं गाथातृतीयपदेनाह--
दुहिए दयाणुकम्पा । व्याख्या-दुःखिते प्राणिन्यपक्षपातेन दुःखनिवारणरूपा दयाऽनुकम्पा स्यात् , पक्षपातेन तु करुणा निजागजादौ । हिलव्याघादीनामपि सम्भवति, सा चानुफम्पा विधा- द्रव्यतो भावतश्च, द्रव्यतः शक्तौ सत्यां दुःखप्रतिकारेण भा-६ बतस्त्माहृदयत्तेन, पदागमः-दण पाणिनियहं भीने भवसायरम्मि दुक्खतं । अक्सेिसओऽणुकंप, दुहागि साम
SCANNXX SAK
Page #377
--------------------------------------------------------------------------
________________
त्यओ कुणइ ॥१॥ इति गाथातृतीयपादार्थः॥ भावार्थस्तु जयराजदृष्टान्तात् ज्ञेयः, स चायम्IRL समस्ति क्षितितलललनाभालस्थलतिलकायमानं श्रीमदहकल्याणकसम्भवोत्कर्षतिरस्कृतामरपुराभिमान श्रीह
स्तिनापुरं नाम नगरं । यत्र-धात्रीशमविवरवेत्रिविचित्रचित्रशाणाश्मवेश्मचयरश्मिविरश्मिमावम् । सम्प्रापिते भृशम-18 जस्रतमिस्रजाले, क्रीडन्ति चक्रमिथुनानि गताभिशकम् ॥ १॥ तत्र शात्रवजयसमुद्भूतयशःप्रसरकर्पूरपूरसुरमितदिक्चयः श्रीजयः क्षितिपतिः । यस्मिन्महीं शासति सूर एव, शूरोऽस्ति राजा पुनरिन्दुरेव । वाचामधीशो गुरुरेक एव, धनुर्द्धरः केवलमेय कामः ॥ १॥ स एकदा प्रातः सभासीनो यावद्विद्वज्जनैः सह गोष्ठीसुखमनुभयस्तिष्ठति स ता-1 वचन्दनन्यजनादिन्यातकरं चित्रशालाभिमुखं त्वरितत्वरितं धावन्तं लोकमालोक्य किमेतदितिजिज्ञासुर्वेत्रिणमप्राक्षीत् , सोऽपि तद्वृत्तं साक्षात्कृत्य स्वामिनं विज्ञपयति स्म-देव ! भवज्जन्मनः प्रथमं युष्मत्तातपादैररुणोदयसमये, कोऽपि खप्नो ददृशे, तेन चादिष्टमिदं-यन्मम मूर्तिर्भिनी चित्रयित्वा पटाच्छादितैवानुदिनं पूजनीया, सा तथैवाद्य यावत्क्रियमाणाधुना रविहारिभिः कौतुकोत्तालैः शतानन्दगोविन्दधरणिधरप्रभृतिकुमारैराच्छादनपटमपनीय यदवालुलोके तदैव ते वजाहता इव विगतचैतन्या भुवि निपेतुः, ततस्तेषामुपचारायाचिरमेय सञ्चरति परिकरः । राजापि तन्निशम्य सशोको वैधमत्रवादिदेवज्ञादिसहितस्तस्यां चित्रशालायां तत्प्रतीकारनिमित्तं गत्वा तं चित्रमवलो-13 कयन् सहसा मुमूर्छ । सविषादपरिच्छदषिधीयमानशिशिरोपचारव्यापारेण तैः समं मू मुज्झांचकार नरसारः ।।
Page #378
--------------------------------------------------------------------------
________________
ततः क्षितिपतिरलतसिंहासनो जनरपृच्छचत-देव : किमेतदाश्चर्यम् एतच्छ्रवणायोत्के अस्मच्छवणे तत्प्रसद्य समादिश्यतां, ततो नृपोऽवोचत्-हंहो श्रूयतां सावधानमानसाः-अस्ति श्रीवल्लिसमुल्लासनघनाघनं विजयवर्द्धनं नाम
नगरं, तत्र शत्रुद्विपवित्रासनशार्दूलः शार्दूलो नाम नृपः, तस्य सर्वजनजनितानन्दा आनन्दा नाम पट्टमहादेवी, त-12 ॥ योर्जगजनमनस्तापोपशमनहरिचन्दनश्चन्दनो नाम नन्दनः, तस्य च पुरोहितसुतविष्णुना मत्रितनयेन सुधिया श्रेष्ठि-18 | तनूजेन शह्वेन च सह सौहार्दमाशैशवमसङ्ख्यसौख्यजनकमजनि । सोऽन्यदा राजकुमारो गुणैरिव तैर्मित्रैरनुगतो वापालिकेलिश्रान्तो विश्रान्तो रसालशालतले, तत्र चैक कापालिकं विलोक्य ननाम, सोऽप्याशीर्वादमदात्-निचारचलावण्यविडम्बितमनोभव ! । नागलोकाङ्गनानाथो, भव भूमीन्द्रनन्दन ! ॥१॥ तदाशीर्वचः श्रुत्वा कुमारस्तं व्याज
हार-महर्षे ! मम मनुष्यलोकवासिनः कुतो भवदाशीर्वादसत्यता सम्भयिता ?, त्रिदण्ड्यप्यवादीत्-कुमार ! मैवं वादी, दिममाशीर्वादः संयायेव, तब मित्रसहायस्य साधकधुरन्धरस्य अथवा मयि निर्विकल्पे कल्पज्ञेच किं नाम दुःसाधं?, (कार्य
परं देशान्तरविलोकनं भवता) ते तु कापुरुषा एव ये नाम नानाश्चर्यधरां धरां नालोकयन्ति यतः-गोष्ठावैः किमु तेगेंहेनर्दिभिः कूपदर्दुरैः । ये निश्शेषां न वीक्षन्ते, नानाचर्यमयीं महीम् ॥ १॥ ततः कापालिकवचनरचनाप्रपञ्चचन्द्रोदयेनसमुल्लुलास भूवासयसुतमानसे रागसागरः । चन्दनस्तं सत्कृत्य विसृज्य च खागारमगात् । अथ सुहत्सहायः कुमारो रजन्यां गत्वा नागानासङ्गमोपायंकापालिकं पप्रच्छ।सोऽप्यूचे-कुमार। शृणु, इह महीमहेलास्तनोपमानमातन्वानो वि
Page #379
--------------------------------------------------------------------------
________________
स्कर
भ्यनामा सानुमानस्ति, स्फुरत्पुन्नागनागपुञ्ज तन्निकुञ्ज सुवेलाख्ययक्षमन्दिरवामभित्तिभागप्रवरवियरान्तराले स्मराप-2 स्मारापहारिण्यस्तरुणजनमनोहारिण्यः पातालतरुण्यः साहसिकशिरोमणेर्भवादृशसोपभोग्यतां यास्यन्तीति । तद्विरं कन्दर्पदर्पप्रसर्पिकां श्रुतिविषयीकृत्य नृपभूर्विषयवियशः सुहप्रययुतः पितुरनाख्याय कपालिना सह प्रतिष्ठमानो मित्र-8 रभाष्यत-कुमार ! वसुन्धराधार ! नीतिविचारचतुरास्मिन्नपरिचिते त्रिदण्डिनि विश्वासः कत्तुं न युज्यते, यतः-न ।
नारीषु न मूर्खषु, न विराद्धेषु शत्रुषु । न चाविज्ञातशीलेषु, विश्वसन्ति विपश्चितः ॥ १॥ इत्थं सुहृवचनशकुननिदषिद्धोऽपि धराधिपसुतस्तेन सह गच्छन् यक्षसविधमनीयत । अथ द्रव्येणोपादाय छागचतुष्कमेकैकं तेभ्यश्चतुभ्यो वितीर्यानार्यचरितस्तानुवाच-भो भो उत्तरसाधका ! युष्मामिः साध्यसिद्धये पूर्व पूजितस्यास्य यक्षस्य पुरश्चन्दनचर्चि-14 तानजान् व्यापाद्य बलीकृत्य चक्षुषी निमील्य च पादयोलंगनीयं, नचान्यथेदं वचः करणीयमिति । राजपुत्राद्यैत्रि
मिरविवेकिभिस्तथैव तद्वचो व्यरचि रचिताअलिभिः । शङ्खायदाताशयेन शवेन तु विमृष्टं, हहा मूढाः पातकनिवासया Ma(पिस्सिया कपमते सिद्धिमिच्छन्ति !, सिद्धयस्तु धादेव जायन्ते नतरया(था) । अहह पापात्मानः कथं क्षणसु-टूि
खार्थ प्राणिवधमाचरन्ति ? । यदुक्तम्-खणमित्तसुक्खकजे, जीवे निहणंति जे महामूढा । हरिचंदणवणसंडं, दहंति , ते छारकजम्मि ॥ १॥ इति विचार्य शङ्खः कपालिना प्रेरितोऽपि न यक्षार्चामकरोत्, ज्ञाततत्त्वाः कथमपि नोन्मार्गे पदं ददते । अथ तेषां निमीलिताक्षाणां यक्षपदवन्दारुणां त्रयाणामपि राजपुत्रादीनां पाखण्डिपाशः कराल
SAKSATSANSAR
Page #380
--------------------------------------------------------------------------
________________
करयालेन छगलानामिव गलकन्दलान्यच्छिनत्, ततः स पापी शङ्खशीर्षच्छेदायोद्यच्छति तदा यक्षेणाऽध्यक्षीमूयाभिदधे, आः पापतापसापसददाम्भिफशिरःशेखर | द्रोह विनैनं व्यापादयन्न भविष्यसि, ततस्तस्मिन् कुपितं यक्षं सन्तोषयितुं गते शङ्खश्छगलमन्यत्र नीत्वाऽमुचद् अचिन्तयच्च-हा मन्मित्रैरनात्मज्ञैः कथमात्मा निर्गमितः १, वञ्चनाचश्व एव पाखण्डिनः, निर्दयेषु सलेषु सनं कुर्भाशानामावश्यमेव पासः, ममापि मित्रघातावलोकिनः कृतं जीवितव्येन, कथं च खजनानामाननं दर्शयामि, तस्मान्मया तत्र गन्तव्यं यत्र स्वज्ञातीयः कोऽपिन स्वादिति विमृश्य स यसत्सु देशेष्वाययौ । अथ पथि गच्छन्नेकदा शङ्खः सख्यमुपागतेन सुबुद्धिनाम्ना श्रावकेण दुःखकारणं पृष्टः, तत्पुरः सर्व खरूपमचीकथत् । तेनापि ज्ञाततत्त्येन सोऽभिनन्दितः, धन्योऽसि येन त्वया छागान् रक्षता खात्मा धर्मश्च में परिपालितो । उक्तं च–अर्थकामार्थिभिप्रस्तो, धर्मस्तजनकोऽपि यैः। मत्सरादिव तो तेषां, मूलच्छेदं वितेनतुः । ॥१॥ तस्माद् दृष्टफलो धर्मस्तष कामार्थदायी भविष्यति, तदनु शजाय धर्मबन्धवे दृष्टिवादसारं पञ्चपरमेष्ठिनम-15
स्कारं दत्त्वाऽऽचख्यो-भ्रातत्रिसन्ध्यमवन्ध्वफलश्चिन्तामण्यादेरप्यधिकवाम्लितप्रदो विघटितक्षुद्रोपद्रवो ध्यातव्यो । २मत्रराजः शश्चन्निधेया हृदि जीवदया, यतः यथा मेरुनगेन्द्राणां, मरुतां वासपो यथा । तथैव सर्वधर्माणां, प्रधानं ।
जीवरक्षणम् ॥ १ ॥ हेमधेनुधरादीनां, दातारः सुलमा भुवि । दुर्लभः स पुमाँठोके, यः प्राणिष्वमयप्रदः ॥ २ ॥ महतामपि दानानां, कालेन क्षीयते फलम् । भीताभवप्रदानस, क्षय एष न विद्यते ॥ ३ ॥ इति सुबुनुपदिष्टं ध
Page #381
--------------------------------------------------------------------------
________________
मेरहस्यं हृदये निवेश्य शङ्खः सार्थेन सह पुरोऽचालीत् , । तस्मिंश्च कियन्तमपि पन्थानमतीते निशीथे भीमपल्लीपतेर्धाटी निपत्य कांश्चित्पुंसो गतासून् कांचिद्विवसनान् कांश्चिदुप्रासितान् कांचित्प्रहारजर्जरितान् कामिनन्दिनम
कार । शबरा अप्यकृत्यकृत आत्मना दशमं शङ्ख बन्दीकृत्य भीमपल्लीपतेर्दर्शयाकुः । सोऽपि तानादिदेश-भो एतान् * दशापि देव्या बलये तावत्स्थापयत, यावदेकादशः पुमान् नावाप्यते, तथैव तैर्विहिते विवेकनिसुषः शुड एकाग्र-सं मनाः पञ्चपरमेष्ठिनमस्कारमहामत्रं स्मरन्नानन्दमय एवातिष्ठत् । प्रासे त्वेकादशे पुंस्पष्टमीदिने भीमस्ता चण्डिकायतने । समानाय्य तामभ्यर्च्य तदने तानीकृत्यासिलतां निसूत्र्य स्माह-अरे मया भूताभिभूतस्य सुतस्य जीवितव्यनिमि चामुण्डाया एकादशभिमुण्डैलिं दास्यामीत्यभिग्रहो गृहीतोऽभूत् , सोऽय भवन्मुण्डैरखण्डीभविष्यति, अतोऽधुना ।
स्मरतेष्टदैवतम् , मुञ्चत जीवितव्याभिलाष, एष निष्कृपः कृपाणो भवद्गलकन्दलच्छेदनाय प्रवर्तमानोऽसीति यावदजवादीत् , तावत्पल्लीलोकस्त्वरितमागत्योथैः पूचकार, मोभो धावत धावत क्षिप्रं कुमारो भूतेन मरणदशामापादित
इति श्रुत्वा भीमो विहस्तस्तांस्तथैव मुक्त्या सुतसविधमियाय । ततः शलो मत्रराजप्रभावं जानानो मिल्लमेकमाह स्प-15 भो भिल्ल ! पल्लीपतिसुतं सजीकरोमि मत्रप्रभावेण यदि तदादेशः स्यात् , तेनापि पल्लीशाय निवेदितम् , सोऽपि तमाकार्य स बहुमानमभ्यर्थयामास,-देहि मे पुत्रभिक्षा । ततः स विधिवन्मण्डलमापूर्य पल्लीपतिसुतं खपुरो निवेश्य । विहितपद्मासनस्तन्मस्तके हस्तं निधाय पूरितनिर्दम्भकुम्भकाशुगो हत्कमलकर्णिकायामहतो न्यस पत्रेषु सिद्धादींश्च ।
Page #382
--------------------------------------------------------------------------
________________
॥ तत्तेजसा तरसा तच्छरीरान्निस्सारयामास भूतमयं तिमिरम् , सोऽप्यवासचैतन्यः किमेतदिति ससम्भ्रमं जल्पन् पित्रा, | समालिङ्गितः । ततः स शङ्खमेवमाह स्म, सन्तुष्टोऽहं तव किङ्करः कथय किं करोमि ?, तेनाप्यमाणि-पल्लीपते! मुश्चैतान् बन्दीकृतान्मनुजान् , तेनापि भोजयित्वा सत्कृत्य च ते मुक्ताः तद्वचसा च निरापराधजीववधनिवृत्तिमाघोषयन शङ्कमुपश्लोकयाञ्चके--अहो अस्य मत्रप्रभावः, अहो सर्वेष्वतुल्यवात्सल्योलासः अहो परोपकारव्यापारः अहो निरीहता । ततः शङ्ख तत्र स्थापयित्या गुरुमियाराधयामास । अन्यदा पितृदर्शनोत्कण्ठितं शङ्ख बहुविधार्थसार्थसमतं जनकसविधं प्रापय्य पल्लीशः कृतार्थो बभूव । तत्र शोऽपि मित्रत्रयस्य खस्य च स्वरूपं निरूपयन् बन्धूनां | दुःखं विस्मयं चाकरोत् । ततश्चिरं द्रविणव्ययेन जिनशासनोन्नतिं कुर्यनिरुपमकारुण्यरसं पोपर्यस्तपःशीलभावनामिः। पुण्यमर्जयित्वा सुरश्रियमासाद्यान्यदायुःशेषे वर्तमाने गुरूनपृच्छत्-भगवन्मनुष्यभवे कथं मे बोधिवीजावासि-1 वत्री ?, गुरखो जगदुःश्रीहस्तिनापुरे सूरनरराजसुनुर्जयो नाम त्वं भयिष्यसि, तत्र चित्रावलोकनान्मित्रैः सह मेलेन है प्रबोधो भविष्यति, तच्छ्रुत्वा स देवः स्वप्ने सूरसेननृपमादिश्य मित्तौ पूर्वभववृत्तान्त लेखितवान्, सोऽहं शङ्खजीवः | एते च त्रयोऽपि मे सुहृदः, अतश्चित्रदर्शनान्मोहः प्रबोधश्चास्माफमजनि । एवं समित्रस्य जयस्य राजश्वरित्रमाकर्णयतामनेकलोकानां चित्तेषु करुणामृतसागर उज्जजागार । ते चावगतधर्मतत्त्वाश्चैत्याधुद्धरणं पञ्चपरमेष्ठिमहामत्रस्परगममारिघोषणं च कारयन्तः सुरवरलीलया सुखान्यनुभवन्तः परस्परं प्रीतिभाजः तिष्ठन्ति स्म । अथ जयनृपः सद्गु
FATEHSAASARANA
Page #383
--------------------------------------------------------------------------
________________
| रुचरणाराधनेन चारित्रचिन्तारत्नमुपलभ्याराधयंस्तदनुभावादनन्त सुख श्री भाजनं सुहृद्भिः सममभवत् । एवं जयस्या - यनिवासवस्य तत्त्वं कृपायाश्चरितान्निशम्य । तस्मिंश्च सम्यक्त्वरहस्यचिहे, यत्नं कुरुध्वं शिवसङ्गमाय ॥ १ ॥ अनुकम्पायां जयराजकथा ॥ चतुर्थमनुकम्पाख्यं सम्यक्त्वलक्षणमुक्त्वा पञ्चममास्तिक्याख्यं सम्यक्त्वलक्षणं गाथाचतुर्थपादेनाह-
अस्थिकं पञ्चओ वयणे ॥ ४५ ॥
व्याख्या - अस्तीति गतिरित्यादिकं कर्म नास्तिक्यं तत्त्वान्तरश्रवणेऽपि 'वचने' जिनपतिभाषिते प्रत्ययो - निराङ्क्षप्रतिपत्तिः, आस्तिक्येन हि जीवधर्मत्वेनाप्रत्यक्षं सम्यक्त्वं लक्ष्यते तद्वानास्तिक इत्युच्यते, यदागमः - “मन्न तमेव सचं, नीसंकं जं जिणेहिं पन्नत्तं सुहपरिणामो सम्मं, कंखाइविसुत्तियारहिओ ॥ १ ॥” इतिगाथाचतुर्थपादार्थः ॥ ४५ ॥ भावार्थस्तु पद्मशेखरकथया कथ्यते, तथाहि
―
पुरिसुत्तमकवासं सुरयणमहियंपि खारगुणवज्जं । सायरनीरसरिच्छं, पुहविपुरं अस्थि वरनयरं ॥ १ ॥ रामाभिरामपासो, ससिरीओ चक्कविजियभुवणयलो । सिरिषउमसेहर निवो, पुरिसुत्तमसत्तमो तत्थ ॥ २॥ विणयंधरसूरीणं पासे जीवाइतत्तपरमत्थं । सम्मं जाणिय हियए सो धारह बज्जलेब || ३ || जो न हु मन्नइ जीवे, न य बहुमाणं करेइ जिणधम्मे । तं दमिय मग्गमाणइ वसहं वरसारहिब निवो ||४|| अपमाओ (ओ) जीवदयं, परूवए जिणइ नत्थिए पउरे । बाए
Page #384
--------------------------------------------------------------------------
________________
वाएसरियापसायवसओ गयकसाओ ॥ ५ ॥ सबैयुं सत्तेमुं, करुणाकरणुज्जयावि सवकालं । दुद्धरपमावसिंधुरमुसु| मूरणहरिवर सरिच्छा ॥ ६ ॥ नासियमयणवियारावि सिद्धिरमणीइ विहियपरिवारा। परिहरियस यलदविणावि गहियचारित्तवररयणा ॥ ७ ॥ निरुवमउवसमरसभरपूरियहियया सया दयानिरया । रागद्दोस विमुका, हवंति गुरुणो भवविरत्ता ॥ ८ ॥ इाद बहुयारं मयलजणाणं पुरो नराहिबई । वण्णइ गुरुण गुरुयरगुणनिवहं भत्तिराएणं ॥ ९ ॥ कलावयम् । माणुसत्तं वरो धम्मो, गुरू चारितबंधुरो । जयम्मि दुलहा एसा, सामग्गी सबपाणिणं ॥ १० ॥ एरिसगुणगणकलिए गुरुणो सेवंति जे जए धन्ना । धन्नयरा उण तेसिं पिवंति जे वयणअमियाई ॥ ११ ॥ एरिसवयणरसेणं बहूण चित्ताउ पावकम्ममलं । पक्खालिय जिणधम्मे, संठाव भूवई लोए || १२ || एगो पुण सिडिओ, विजओ नामेण भणइ नरनाहं । जं तं वण्णसि मुणिणो तं सर्व्वं पिटु पलालसमं ॥ १३ ॥ समिरपहिल्लिरघयवडतरलं कह धारयंति | ते चित्तं ? । नियविसयपसत्ताई करणार कहं निरंधन्ति ? ॥ १४ ॥ उचियं दुहियजणाणं, हणणं जं ते विणासिया संता । नियकम्मं वेत्ता, सुगई पावंति महिनाह ! ॥ १५ ॥ अपमाएणं लम्भइ मुक्खसुहं एरिसंपि तचवणं । जरहरतक्खयचूडामणिउवएसस्स सारिच्छं ॥ १६ ॥ एवं मुद्धजणं पिटुवायालो भज्जइ सुमग्गाओ । तप्पडिबोहनिमित्तं राया जक्खाभिहं पुरिसं || १७ || आइसई विजएवं मित्तिं काउं ममाहरणमेयं । तस्स य रयणकरंडे खिवेहि वीसासिउं कवि ॥ १८ ॥ रायाएसं तेणवि तहेव काऊण सामिणो भणियं । रायावि पडघोसनपुरस्सरं इय कहावेड़
Page #385
--------------------------------------------------------------------------
________________
B॥ १९ ॥ जो रण्योऽलंकार लद्धं अप्पेइ तस्स नहु दोसो । जो नप्पिसइ पत्तं भविस्सइ तस्स उण दंडो ॥ २० ॥
अह पोरजुया रण्या पुरिसा घरसोहणट्ठमाइट्ठा। तं पासिवि विजयघरे किमेयमिह तेहि सो पुट्ठो ॥ २१॥ स भणइ न मुणामि अहं कहं न जाणासि ? तेहि इय भणिओ । धरिऊण य सो रण्णा दिन्नो तेणावि वहगाणं ॥ २२ ॥ पञ्च
खं चिय चोरं नाउं तं कोचि नहु मुयावेइ । जीवनिरासो विजओ तत्तो जक्खं भणइ दीणो॥ २३ ॥ मन्नावसु मित्त! - निवं कहंपि दंडेण चंडएणावि । मह जीवियं दयान सु तो जक्खो विनवई निवं ॥२४॥ सामिय ! मुंचसु मित्तं दंड काऊण तो नियो भणद ? । जह मुगई जान हो एसो तो किं न अइरुहरं ? ॥२५॥ सोऽवि भणइ सुगईइवि पुण्ण जीवंतओ नरो भई । पावइ ता देसु जिय कुविउध तओ भणइ राया ॥ २६ ॥ जइ मह घराओ तिल्लेण भरिय पत्त गहेवि अचयंतो। बिंदुपि भमिय सयले णयरे ठावेइ मह पुरओ ॥ २७ ॥ तारक्खामी एवं इय निश्वयणं भणइ सो तस्स। विजएणवि पडिवन्नं तं सचं जीवियवकए ॥ २८ ॥ अह पउमसेहरनियो सयलस्स पुरस्स आइसइ लोए। वीणावेणुमयंगां पइठाणं वायह अवस्सं ॥ २९ ॥ रंभातिलुत्तमउमासुचंगअंगं पर्णगणाण गणं । नचावह सर्विदियसबस्सहरं पदहरंपि ॥ ३० ॥ विजओ अइरसिओऽविहु मरणभएणं जिइंदियवियारो। तिल्लपडिपुण्णपत्तं भामेइ पुरे | निरुद्धमणो ॥ ३१ ॥ तिलस्स भायणं तं तत्तो जत्तेण मुत्तु निवपुरओ । विजओ नमिरो रगणा किंचिवि हसिऊण इय भणिओ ॥ ३२ ॥ तडितरलाइं मणई-दियाइ रुद्धाइं कहं तए? विजय ! । एरिसपिच्छणयाइसु अइमित्तं यमाणेसुं
056-1945
Page #386
--------------------------------------------------------------------------
________________
||३३|| सो भगइ नमिय सामिय ! मरण भएणं हयाणि करणाणि । सधेसु मणुन्नेसुं जीवियमिकं जयम्मि पियं ॥३ ॥३४॥ तं वज्जरेइ राया जइ एगभवस्स मरणभीएणं । एवं हओ पमाओ विजय ? तए विसयतिसिएणं || ३५ ॥ ता तं किं मुविसहा अतभवभमणभीरुणो धणियं । सेवंति नायतत्ता अगत्थरिछोलिकेलिहरं ? ॥ ३६ ॥ इय सुणिय रायवयणं अवगयमोहोदओस विजओऽवि । जाणियजिणमयतत्तो सावयधम्मं पवजेइ ॥ ३७ ॥ एवं धम्मे ठाउं बहुं जणं पउमसेहरो राया । आराहियअस्थिको पत्तो सुररायलोयम्मि ॥ ३८ ॥ एवं चरितं पउमम्स रण्णो, सुणिन्तु अस्थिकमई कुणेह । जीवाइस जहा तुने सम्माइ हि लहेह ॥ ३९ ॥ आस्तिक्ये पद्मशेखरकथा ॥ इति | रुद्रपलीयगच्छगगन मण्डन दिनकर श्री गुणशेखरसूरि पट्टावतंस श्री सङ्घति लकसूरिविरचितायां तत्त्वकौमुदीनाम्यां सम्यक्त्वलक्षणस्वरूपनिरूपणो नामाष्टमोऽधिकारः समाप्तः ॥
सम्यक्त्वससतिकावृत्ती
अष्टमं सम्यक्त्वलक्षणस्वरूपाधिकारमुक्त्वा नवमं षडिधयतनाद्वाराधिकारमाहपरतित्थियाण तद्देवयाण तग्गहिय चेइयाणं च । जं छव्हिवावारं न कुणइ सा छव्विहा जयणा ॥ ४६ ॥
व्याख्या – 'परतीर्थिकानां' शाक्यलुक्याक्षपादकापिलकादीनां मिथ्यादृग्दर्शनिनां तथा 'तदेवतानां' सुगतहहरिहरब्रह्मादीनां तथा 'तगृहीतचैत्यानां' सौगताद्यङ्गीकृतात्प्रतिमानां चशब्दः समुचये यत् पडिवर्धयन्दनादि
Page #387
--------------------------------------------------------------------------
________________
AeCERT
व्यापारम्-अप्रेतना गाथाभिर्वक्ष्यमाणं 'न करोति'न विधत्ते सा पड़िधा यतनोच्यते समयज्ञैरिति इतिगाथार्थः । ४॥४६॥ तानेव यतनायाः पद्प्रकारानाह___वंदणनमंसणं वा दाणाणुपयाणमेसि वजेई । आलात्रं संलावं पुवमणालत्तगो न करे ॥ ४७ ।।
व्याख्या-वाऽत्र समुच्चये वन्दनं नमस्करणं दान अनुप्रदानं 'एतैः' पूर्वोक्तमिथ्याग्भिः सह वर्जयेत्'निवारयेत् , 2 एतैः पूर्वमनालपितः-अभाषितः आलापं संलापं न कुर्यादिति द्वारगाथार्थः ॥ ४७ ॥ एतत्खरूपव्याख्यानमग्रतेनगाथाभिराह एतेषां पपणां यतनाप्रकाराणां मध्ये प्रथममाद्यं यतनाद्वयमाहवंदणयं करजोडणसिरनामण पूयणं च इह नेयं । वायाइ नमुक्कारो नमसणं मणपसाओ अ॥४८॥lt
व्याख्या-'वन्दणयन्ति' वन्दनं 'करयोजनं ' पाणिसम्पुटमीलनं शिरोनामनं मूर्धप्रहीकरणं 'पूजनं च पुष्पादि-12 भिरभ्यर्चनं 'इह' जिनसमये वन्दनकं ज्ञेयं' ज्ञातव्यं, एतच्च परतीर्घिकानां न कर्त्तव्यम् । यदुक्तम्-"परतित्थियाण र पणमण उन्भावण धुणण भत्तिरागं च । सकारं सम्माणं दाणं विणयं च वजे ॥१॥” इति प्रथमा यतना, 'वायाइत्ति'
वाचा बचनेन तत्तादृग्गुणगणसङ्कीर्तनप्रवणैर्गद्यपद्यप्रबन्धैः सूर्यादिसुरवृन्दस्य स्तवनरूपैर्वर्णनाकरणं वाक् 'नम-14 स्कारो' नमस्या न केवलं नमस्कारो मनःप्रसादश्च मिथ्याक्सुराणां तद्दीक्षितानां च विलोकनेन परमप्रीतिसम्भ्रम || इति द्वितीया यतनेति गाथार्थः ।। ४८ ॥ एतदर्थे सङ्ग्रामसूरदृष्टान्तः स्पष्टीक्रियते, तथाहि
***
*
***
*
Page #388
--------------------------------------------------------------------------
________________
"अत्थि इहेव जंबूहीवे दीवे भरहखित्तमंडणं सुरपुरासारेमडप्फरकडापखंडण समता पम्फुलियफलिययणसंड पउमिणीसंड नाम नगर, जत्थ य-मणिमयभवणपहाहि निसाविभागम्मि सबओ गिलिए, कोसियपक्खिगणाणं पयप्पयारो कयावि न हि ॥ १ ॥ तत्थ अइसयसूरसेणो सूरसेणो नाम राया- जस्स जयविजयजाओ, उमुंगपयावपाययो| गुरुओ। तारयमिसेण अजवि पप्फुलिओ दीसए गयणे ॥२॥ तस्स निरुवमरूत्रविजियजयंतकुमारो दुहावि संगामसूरो। संगामसूरो नाम कुमारो। सो य आबालकालाओ आहेडयवसणदुललिओ कूरेसु सूरेसु पढमरेहं पत्तो कालं बोलेइ । अनया स पुरिससारमेओ सारमेयपरंपर परदेसेहिंतो मिगयावसणपोसणकए आणावेइ । कयावि पिउणा स एवं भणिओ-वच्छ ? मा बच्चसु मिगयाए, निरवराहजीक्वहणे को पोरिसप्पगरिसो?, ता चयसु नरयकारणं पुवपुरिसजसपासा-15 यधूमं सयकराणं पारद्धिवसणं, अन्नह मह पुराणो बहिं निस्सरिऊण मावंगुष चिट्ठसु जहा तुह मुहमवि न पिच्छामि ।। तओ पिउणा एवं भत्थिओ सो पुराओ बहिं सन्निवेसं काउण ठिओ, पइपमा सिजाए उहिऊण कूरसूरपुरिसेहिं ।। परियरिओ भसणगणमग्गओ काऊण अरणे असरपणे मिगाइजीये हणिऊण पाणवित्तिं कुणमाणो दुप्पा चिट्ठद ।। एगया तं साणसेणिगिहे मुत्तण केणावि पओयणेण गामंतरं गओ। तम्मि समए तम्मंदिरसमीवठियउवस्सए सुयके-18 वलिणो अवहिनाणिणो सिरिसीलंधरायरिया समोसरिया । तेसिं भसणाणं पडिबोहणत्थं महुरझुणिणा सूरिणो एयं,
--
--
१ ते वयणममंगलभूसं न पिच्छामि, तं असरगह अमुंनो तजिक्रण पुराओ निस्सारिको पिउणा बहहें संनिवेसं प्र.
Page #389
--------------------------------------------------------------------------
________________
*
-
*--*-**-८..
सिद्धतरहस्सं पठंति पाठयंति य,--खणमित्तसुक्खकजे, जीवे निहणति जे महापावा । हरिचन्दपवणसंडं, दहति । ते छारकजंमि ॥ १॥ जो जीवदयारहिओ, मूढो अन्नं करेइ इह धम्म । आरुहइ छिन्नकणं सो सामिभमुत्तमं ।
मुत्तुं ॥ २॥ जो जलहिबिंदुमाणं, जाणइ गयणम्मि रिक्वपरिमाणं । सो अभयदाणपुण्णं, संपुण्णं वण्णए कहवि के H॥ ३॥ इचाइवयणाई संकलसंदामिया अवि कोलेया एगग्गमणा सुणता संजायचेवणा इय चिंतयंति-अहह अ
म्हहिं मूढेहिं अमुणियपुण्णपावविवागेहिं परकज्जकरणसजेहिं अणजेहिं अप्पा नयरंधकूवे कह पाडिओ?, अओ वरं। सामिआइवहिँपि अम्हेहिं नरयगइपहो जीववहो जावजीव न कायद्यो । इओ य संगामसूरेण गामाओ आगएण त मंडलमंडलं संकलकलियं पुरओ नेऊण अरण्णहरिणजूहं निरूविऊगं बंधणाओ मोऽऊण य हुस्सुकारियपि न पया पयं देइ, चित्तलिहियं व चिट्ठदास तओ तेसिमहिगारिणो पुच्छेइ, तेवि करे जोडिऊम भणति-देव सिसकारणं किंपिक न याणिमो परमेसि बंधणठाणपासे मुणिणो वसंति, ते य दयानिरूवर्ग सत्थं पइक्वणं पढंति, तेसि वयणाई सुणंता जइ जीवदयापरिणामपरा संजाया इय लक्खीयइ। कुमरोवि एवं सुणिय संजायचेयन्नो चिंतिउं लग्गोअहो अहो माहप्पं महेसीणं-जं पसुणोवि एए एवं पडिबुद्धा, नवरमहं चेव नरेसु पसू जं निरवराहे जीवे मारेमित्ति थियारिय बंधणेहितो सारमेए मोइय कुमारो वागरह, हहो साणा ! जइ सुम्भे संबुद्धा ता सूरीणं समीपमल्लियह, ता ते 2 विसरासणुम्मुक्कसरा इव सूरिचरणंतियं गंतूण पणमिऊण य करे जोडिऊण उवविट्ठा । कुमरोवि कोउगुत्ताणमाणसो
-
२
Page #390
--------------------------------------------------------------------------
________________
*
*
*
तेसिं पिछिलग्गो चेव आहेडगाउ उम्भडसुहडसमेओ तत्थागंतूण सूरिणो पणमिय धम्ममि य जायसद्धो विन्नवेइभयवं! मज्झविधम्मरहस्समाइसह, गुरुणोवितप्पुरओ एवं धम्मं परूवंति-देवो जिणोऽद्वारसदोसवजिओ, गुरू सुसाहू समलिट्ठकंचणो । धम्मो पुणो जीवदयाइ सुंदरो, सेवेह एयं रयणत्तयं सया ॥ १ ॥ जे अईया जे य पडुप्पन्ना जे अर
आगमिस्सा अरिहंता भगवंतो ते सत्वे एवमाइक्खंति एवं भासंति एवं परूति सबे पाणा सच्वं भूया सवे जीवा सो है सत्ता न हिंसेयवा न परिघेघा न अज्जावेयवा एस खलु निइए सासए समिश्च लोयं खेयन्नेहिं पवेइयं । अवि
य"किं ताए पढियाए, पयकोडीए पलालभूयाए । जत्थित्तियं न नायं परस्स पीडा न कायवा ॥१॥ एवमुवएसरहस्सं चिंतारयणं व सुगहियं काऊण संसारचो(चा)रभीओ निरइयारसम्मत्तजुत्तं निरवराहजीववहविरइवयमंगीकाऊण कयकिञ्चमप्पाणं मन्नंतो धम्मगुरुं नमंसिय सयं कुमारो नियगिहं पत्तो। कोलेयकुलमवि पहीणबंधणं तिरिउचियं ५ अम्ममायरमाणं सुहेणा चिट्ठइ । इओ य मूरसेणराया संगामसूरकुमारं कयमिगयापरिहारं सम्माणिऊण जुवरायपये ठावेइ, सोऽवि नीईए नियपयं पालेइ । अह कुमारमित्तो मित्तसायरनामा जाणवत्तजत्ताए समुवज्जियघणघणो आगंतूण विहियरायदंसणो नियमित्तस्स संगामसूरस्संतियमागओ पणामपरो, आलिंगिय आसणे निवेसिय कुसलपण्हपुरस्सरं ।
कुमारेण पुट्टो-वयंस । देसतरं परिभमंतेण किंपि चुजं दिटुं सुयं वा । तओ सो कुमारपुरओ वागरे निवनंदण सुणु * सावहाणमाणसो, तहाहि-गयणयलमिलंतलोलकल्लोलमालासंकुले पवालफन्दलुल्लासरेहिरसलिले मच्छकच्छवपाढीण
*
*
Page #391
--------------------------------------------------------------------------
________________
*
पीढपरंपराभीसणे मयरायरे सियवडलसिररएसु पवहेणसु ययंतेसु तयंतरे अमलिहसिहरिसिहरे साहासहस्सपुरियदि-15 यंतरस्स कप्पतरुणो साहाए दोलायमाणसयणिजआरूढं पंकयकेसरगोरसरीरं सयलसीमंतिणीतिलयभूयं चउड्सतिलयाहरणविभूसियं अहिणवत्तारुण्णापण्णगतं कमलदलबिउलनित्तं वीणारबरंगणं कंठभतरघोलिरमहुरगीयसरपराजियनिरिं एग दिवतरुण पिक्षिय जाय नियपवहणं तीए अंतिए आणीयं ताव कप्पटुमेण समं जलहिम-14 ज्झ सा निमग्गा अम्ह मणोरहेहिं सह । तओऽहमवहरियसबस्सुव गयजीविउच जाव चिट्ठामि ताव सेवगेहि पडिबो-14 हिओ जं सामिय! एसा इत्थेव निवासिणी कावि दिवंगणा माणुसे पलोइऊण जलहिम्मि मजइ । एवं कोउहलमा-18 लोइय अहमिह संपत्तो । एरिसं तस्स ययणं सुणिय संगामसूरोऽवि कुसुमसरपसरजजरियसरीरो चिंतिउं लग्मो-कहं|
मए सा दटुवा ? तओ हद्वेण पिउणा पारिजमाणोवि तीइ दंसणनिमित्तं तेण मित्तेण समं पक्हणे पूरिऊण कुमरो ज-18 । लहिम्मि बच्चंतो कमेण तत्थ संपत्तो जत्थ सा दिधरमणी कीलंती अच्छइ, सावि कुमार सयलसंसारसारं फारसिंगारं | कुसुमसराणुगारं पिक्षिय बक्सित्तचित्ता तस्स मणमागरिसन्ती पुचं व सायरे निमग्गा । तओ कुमरो तीइ हरियसवस्सो इव सायरं वण्णेइ,-जय सायर ! सुररमणीनिहाण भुवणस्स दलियदालिद्द ! सुत्थिवदेवाहिट्ठिय ? महदइयं देसु । पसिऊणं ॥ १॥ एवं पयपंतो कुमरो मित्ताइपरियणेण वारिजंतोऽवि करवालसहाओ जंतमुक्कगोलुध तप्पिट्ठीए चेय। जहिजले झंपं देइ, तत्थ वारिनिहियारिअभितरठियजलकंतमणिनिम्मियसत्तभूमिपासायउवरिमतले पडिओ संतो।
ट्रक
Page #392
--------------------------------------------------------------------------
________________
कर
चिंतेह - अहो एस पासाओ कहं सलिलेण अभग्गो चिटुइ ? । तथा तस्स जलकंतमणिमाहप्पं सुमरणपहमरगयं, तओ निम्भयचित्तो उयरिमस्वतलाणाओ उयरिऊण हिट्टिमभूमियाए संपतो, तं चैव कप्पहुम साहापलंत्रमाणपलंकसुतं पडेणावरियतणुं दिवरमणि पासह। तीए दंसणविलोललोयण जुयलोपड मुस्सारिऊण मुहकमलं पलोएछ । सावि तस्स सराहा होला विमुक्ककडक्स बिच्छोहा उद्दिऊण भणइ - साहसियसिशेवयंस! सागयं ते ?, तओ आसणेनि वेसिय तग्गयचित्ता नामट्टाणाइयं तं पुच्छइ । निवनंदणोऽकि उल्लसियाणंदो तं तरुणिं भणइ - कमलमुहि! अहं सूरसेणस्स रण्णो नंदणो संगामसुरो तुम्ह दंसणसमूसुओ इत्थागओ, तम्हा तुमपि नियचरिथकहणेण मह कन्नूसवं कुणेसु, साथि हरिमुहसिरसरीरा बागरिडं पउत्ता-अज्जउत्त! इहेव भारहे वासे रययमए वे यडे पहए दक्खिणसेढीए दसजोयगपिहुलाए समुपेतपता रहनेउरचक्कवालनयरसामिणो विज्जुप्पहविज्जाहरचकवट्टिणो अहं मणिमंजरी नाम दुहिया । एगवा मज्झ पिउणा वरचिंताउरेण नेमित्तिओ पुट्ठो - अहो अटुंगनिमित्तपारय! मज्झ पुत्तीए को पवरो बरो हविस्सह १, तेणावि भणियं देव ! एसा तुम्ह धूया सायर मज्झकय निवासा सिहरिसि हरे कप्पदुम साहापलं विरपलंकट्टिया वीणं बायंती चिट्ठउ, तत्थ एईए अणुरुवो बसिरहसियर इरमणो जलहिंमि दिन्नझंपो मंदरगिरिव निष्पकंपो संगामसूरकुमारो पाणिग्गणं करिस्सर । इओ तवयणेण इत्थ जलकंत मणिभवणे बहूणि । दिवसाणि षीणं वायंतीए अश्वाहियाणि, अओ परं कुमरु चित्र पमाणं । एवमनुन्नपिम्मभरनिभरमणाणं जाब वय
Page #393
--------------------------------------------------------------------------
________________
णालायो पयट्टइ ताव जं जायं तमायण्णह-उग्गखग्गवग्गकरो तालतमालदलसामलंगो विगरालभालच्छलो जीवतपोइयकोलउंदुरमालामालियउरत्थलो एगो रक्खसो पयडीहोऊण कुमारमक्खिवह अरे रायउत्त! सत्तदिणचुहियस्स मझ भक्खमेयं कन्नगं कहं परिणउमिच्छसि ?, एयम्मि अत्थे साहसमवलंबमाणो अवस्सं विणसहिसित्ति भणिय रक्खसो तं भयवेविरंगिं बालं पायतलाओ गिलिउं पयट्टो, कुमरेणवि जाव, खग्गेण आहओताब तस्स भग्गो खग्गो, से तओ निउद्धकुसलो तेण सह बाहुजुज्झेण जुझंतो पाडिऊण बाहाउ थालेउं कुमरो बद्धो, ईसिहासवियासियदन्त-2 पंती कुमरं पइ जंपइ-भो निवनंदगाना पणरणि ग्रुचेमि जइ अवरं थूलोयरि इत्थियं मह भक्खकए वियरेसि, अन्नं
चतुम्ह नयरे पउराओ दासीओ घोरथणीओ उवचियनियंबविधाओ सन्ति तासि मज्झाओ एगं दासि मह छुहग्गिE विज्झवणत्यमप्पेसु, जइ एघमत्थं काउं न खमो ता एए सन्निहिचारिणो चरगपरिवायगा मह धम्मगुरुणो वस॒ति,
| तेसिं पयपउमे भसललीलमुबह, अहया इहेव मह विहियपासायविभूसणाणं हरिहरविरंचीणं तिहुयणसिविसंहारपालणकरणचउराणं मज्झे एगमुत्तिं भत्तिजुत्तचित्तो नमसह, अहवा मह पडिमं करिय भावसारं निश्चमचेह, एवं तुह वलहं मुंचेमि, अन्नहा समंतओ गिलेमि । तओ कुमारो तं पइ जंपइ-भो रक्खस! जीवियंतेत्रि इकं जिणवरं सुसाहुणो गुरुणो साहम्मिए य चइय अन्नं देवयाइयं न नमसेमि, तहा नरपगईमूलं जीववहं सघहावि न करेमि, जओदसणविराणाए, जीवाण बहेण सयलसत्ताणं । नरयगईए पडणं, अणंतसो जायए निययं" ॥ १॥ तहा रक्ख
MANARTA
*****
Page #394
--------------------------------------------------------------------------
________________
सिंद! तुज्झवि सुबियारस्स एवं काउं न जुज्जए, रक्खसेणावि भणियं-जइ एवं ता इत्थेव जिणाययणे वीयरावपडिम पूयेसु । तओ हरसिओ कुमारो जाव तत्थ दिढि पक्खियह ताव तप्पुरओ भिक्खुणो सुगयमयवियरखणा दुवालसाययणपरूवणपउणा जिणपूयं कुणंता दिहा, एयम्मि विजिणविव मिच्छादिविपरिग्गहिए बंदणनमंसणेण सम्मत्तहाणी, होहित्ति वियारिऊण रक्त संपइ जंपह-सिरन्छेएणायि एयं न नमसामि, किं बहुणामणिएण? जे तुह पडिहाइ तं कुणेसु, इत्यंतरे सा वाला रक्खसाहिडिया अइकरुणा सरंपलबिउंलग्गा-हे नाहएएणरक्खसेण मारिजति नियपणइणिं किं न रक्खसि ?, जहाऽहं तए पुyि दुस्सहविरहाउ रक्खिया तहा एयाओ निसायरवयणाओsवि रक्खसु, इचाइविलयांतिं गलकंदलं जाव गिलिऊण सो निवसुयं पड़ जंपइ, रे मूढ, इत्तियमित्ते गतेऽवि तुइ पुरो रहस्सं कहेमि, जइ दासिं न देसि ता एगं छगलियपि देसु, जइ पुण मज्झ वागरियं न करेसि ता एयं तुह भज गिलिय तुर्मपि गिलिस्सं, मा पच्छा भणिहिसि-जं न मज्झ पुरओ रक्खसेण भणियं । तओ संगामसूरो तं वागरेइ है |-इमं तुम्ह वयणं पलयकालेऽवि न मन्नेमि, जंभे पडिहाइ तं कुणसु । तत्तो सो रक्खसो चलंतकुंडलमंडियगंडस्थलो। दिवरूवो देवो होऊण वण्णिउंलग्गो-साहु साहु सुपुरिसमेहर ! धन्नोऽसि तुम-नियनियमपरिचाय, पाणचाएपिजे न कुवंति । साहसियसेहराणं ताण नमो धीरपुरिमाणं ॥ १॥ नयरं सयणा रज, चत्तं जीयंपि जीइ कजंमि । कजे या नीइ तुमए, न हु नियमो खंडिओ कुमर ! ॥ २॥ अवरेऽपि दिति झपं सूरा सीमंतिणीण कजमि । धम्मम्भि निचला
Page #395
--------------------------------------------------------------------------
________________
*
*
***
पुण, तुह सरिसा कुमर ! इह विरला ॥३॥ जुनं चेव सुहम्माहियई सुहम्माए सहाए सकसि सीहासणंसि ठिओ ससुरसमक्खं तुह धम्मनिचलत्तं पभणेइ । तवयणमसद्दहंतो अहमित्थ उइन्नो, तुमं च पवहणट्ठियं चिंति| पउत्तो-जया एस निवसुओ पागकयकीयं पिययमं पासिय कामपिसायभिंभलो भविस्सइ तया एयस्स परिक्वं करिस्सं, जओ रायसायरनिमग्गो पुरिसो भामिणीजणकए कजमकजं च न वियारेइ, एएण कारणेण तुह विवाइसमए रक्खसरूवं काऊण अहमित्य पत्तो, तव परिक्खा य मए सम्म कया। ता तुटोऽहं, वरेसु वरं । संगामसूरो सचहा निरीहो तं भणेइ-संपइ सुरुत्तम! न मे किंपि कन्नमत्थि, तेण तेसिं गंधवविवाहं निम्मविय कुमरमापुच्छिऊण 8 य नियदेवलोयं पड़ गयं । रायसुओऽपि मणिमंजरीए सह विविहभोए मुझंतो जलकंतरयणभवणढिओ जाव चिट्ठइ ताव पन्नत्तीए देवीए गंतूण मणिमंजरीए पिउणो पुरओ विवाहवइयरो निवेइओ । तेणावि बहुपरियणजुत्तेणागंतूण महया पिच्छड्डेणं पउमिणिसंडपुरेसु सुखं खयरसामिणा पवेसिओ सदारो कुमारो । सूरसेणरायाचि संसारभउधिग्गचित्तो तं रज्जे ठविय सयं दिक्खं गहिय सकजसाहगो जाओ, संगामसूररायावि निरवज्ज रज पालंतो अमारिघोसणं है जिणभवणाई च बहुसो कारतो सम्मं समत्तजुत्तं सावयधम्म पालिअ पंचमदेवलोए देवत्तणं पामि तत्तो चविऊण
सिद्धिं गमिही । संगामसूरस्स निवस्स युत्तं, एवं सुणेऊण चएह निथं । नसंसणाई परतित्थियाणं, समीहियत्थं जह* पाउणेह॥१॥ आये यतनाद्वयविषये सङ्ग्रामसूरकथा ॥आद्ययतनायुगलस्वरूपमुक्त्वा तृतीयचतुर्थयतनयोः खरूपमाह |
**
*
Page #396
--------------------------------------------------------------------------
________________
NAGARIKA
गउरवपिसुणं वियरणमिट्ठासणपाणखजसिजाणं । तं चिय दाणं बहुसो, अणुप्पयाणं मुणी विति ॥४९॥ | व्याख्या-इष्ट. सभी मनोहर्षकारि प्रदशनं ओदनादि पानं-द्राक्षेवरसादि नीरं खाद्यम्-आर्द्रशुष्कफलादिक शय्या निवासस्थानं तेषां वितरणं-दानं 'गौरवपिशुनं' महत्त्वख्यापकं स्यात् । ईगुयुक्त्या मिथ्यादृशां दान न देयमिति तृतीया यतना । चतुर्थयतनामाह---'तं चियत्ति' तदेव प्रागुक्तं दानं 'बहुशः' अनेकवारं दीयमानमनुप्रदानं 'मुनयो' महर्षयो बुवत इति गाथार्थः ॥ ४९ ॥ पञ्चम्याः पष्ट्याश्च यतनायाः स्वरूपमाहसप्पणयं संभासणकुसलं वो साग यं व आलावो । संलावो पुणुरुत्तं सुहदुहगुणदोसपुच्छाओ ॥५०॥ | व्याख्या-'सप्रणयं' सस्नेहं 'सम्भापणम्' आलापन, प्राकृतत्वावन्द्वभावो न दोषाय, तच्च कथं स्थादित्याह-'कुशल यो' मङ्गलं युष्माकं 'वा' अथवा 'स्वागतं' शोभनमागमनमिसालापः, एप मिथ्याग्भिः सह न विधेयः, एतत्संबन्धवशादमन्दपिचुमन्दकटुविपाकादिव सम्यग्दर्शनस्य सहकारस्येव तिक्तत्वप्रसङ्गः, यदागमः- "अंबस्स य निनस्स य दुण्हपि समागयाई मूलाई । संसग्गीइ विणट्ठो अंबो निबत्तणं पत्तो ॥१॥" इति पञ्चमी यतना । षष्ठी यतना-| माह-'संलावुत्ति' सुखदुःखगुणपृच्छातः संलापः पुनरुक्तं जायेत, कथम् १-यूयं सतविधसुखशालिनो निरुपद्रवाः । |स्थ ? इत्यादि सुखपृच्छा, केन हेतुनाऽधुना भवन्तो विमनस्कारा राजदस्युदायादादिपीडिता इव वीक्ष्यध्वे ? इत्यादि । दुःखपृच्छा, केषु केषु शास्त्रेषु सङ्गतिपरिचयं कुरुध्वं ? किं दानं दध्वे ? औदार्यधैर्यविनयनयदाक्ष्यदाक्षिण्यादिषु यत--
Page #397
--------------------------------------------------------------------------
________________
ध्वे नवेत्यादि गुणपृच्छा, केन ज्वरभरभगन्दरशोफशोपाशवातपित्तकफाती सारादिरोगेणाथवा भूतप्रेतपिशाचपन्नग|ग्रहात्रेशवाधया शरीरकष्टमनुभवतेत्यादि दोषपृच्छा, एवं मिध्यादृग्भिः सह संलापकरणं दुर्गदुर्गतिपाताय, अत एव भगवता निषिद्धं, 'नो मे कम्पइ अजप्पभिई अन्नउत्थिए वा अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वंदित्तए वा नमसित्तए वा पुत्रिं अणालत्तेगं आलवित्त वा संवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा दाउँ वा अणुप्पयाडं त्रा' इति गाथार्थः ॥ ५० ॥ अत्रार्थे मनितिलककथा, सा चेयम्
घरणीरमणीभालस्थलीतिलकसन्निभम् । विजयाद्दवं पुरं भोगावती जित्वरवैभवम् ॥ १ ॥ तत्र दुर्वारवीर्यारिवनदावानलोपः । नो नाम बडीपालन, परिपालये व गाम् ॥ २ ॥ तस्याभूत्पमहिषी, सर्वान्तःपुरमण्डनम् । सौभाग्यमअरीचूतभूता सौभाग्यमञ्जरी ॥ ३ ॥ तस्य सर्वसहा भर्तुर्बुद्धिपङ्कजिनीरविः । मत्रिणां तिलको मनितिलको नाम मत्र्यभूत् ॥ ४ ॥ श्रीनलः क्ष्मातलखामी, चिरञ्चिरिव वासुकी । निवेश्य वसुधाभारं तस्मिन् सुखमयोऽजनि ॥ ५ ॥ अन्यदा नलभूपालचचाल मृगयां प्रति वाजिराजं समाय, ससैन्यो मन्त्रिणा समम् ॥ ६ ॥ अरण्ये प्रासरत्सैन्यं दैन्यन्यदेहिनाम् । यावत्तावद्ददर्शकं मत्रियुक् भूधनो मृगम् ॥ ७ ॥ आरोग्य यावत्कोदण्डं, काण्डं मोक्ष्यति तं प्रति । तावत्तेन धराधीशो, बभाषे नरभापया ॥ ८ ॥ मृगयाव्यसनासक्तो यत्त्वं हंसि मृगानमून् । तत्तव क्षत्रियोत्तंसाक्षत्रं कर्त्तुं न युज्यते ॥ ९ ॥ तृणाशिनोऽशरण्यांच, बनजान् प्राणिनः कथम् । निरापराधांस्त्वं राजन्!,
Page #398
--------------------------------------------------------------------------
________________
प्रहरन्नैव लजसे ? ॥१०॥ द्रोहिणस्ते शरीरे किं, किंवा कोशस्य मोषणात् । अन्तःपुरप्रवेशाद्वा?, यत्तान् हसि, निरागसः॥ ११॥ अकृतापरसन्तापा, धननमणलालसाः । मृगास्तेपु कथं प्राणी, प्रवर्तते बधाय हि ? ॥ १२ ॥ इति श्रुत्वा नलो राजा, विस्मितो मत्रिणं प्रति । प्रोचे कथं कुरङ्गोऽयं, वक्ति मानुषभापया ॥ १३ ॥ तं स्माह मवितिलको, मत्री देवैष नो मृगः । देवो या दानवो वाप्यत्रागारकेनापि हेतुना ॥ १४॥ अस्यैव पृष्टतस्तस्माद्गम्यते । गतो विभी! । किं किं विचेष्टते तत्तदस्य देव ! विलोक्यते ॥ १५ ॥ झम्पां गुरुतरां तन्वन्मृगोऽगाद्विपिनान्तरम् । तत्पृष्ठगौ नृपामात्यावपि भृत्याविव प्रभुम् ॥ १६ ॥ ततस्तो काश्चनच्छायं, नासान्यस्तविलोचनम् । प्रलम्वितकरद्वन्द्वमद्वन्द्वशमशालिनम् ॥१७॥ मूर्तिमन्तमिवागण्यपुण्यराशिमिवाग्रतः । ध्यायन्तं परमत्रल, मुनिमेकमपश्यताम् ॥१८॥ युग्मम् । स मृगस्तावभाषिष्ट, वन्देथां मुनिपुङ्गवम् । उत्तीर्य तुरगादेनं, पुण्यप्राप्यसमागमम् ॥ १९ ॥ तथैव तौ ववदाते, सानन्दौ मुनिसत्तमम् । तेनापि तो धर्मलाभाशीर्वादेनाभिनन्दितौ ॥ २० ॥ सहर्षों पृथिवीपीठे, पादपीठपुरो गुरोः। उपविष्टौ नृपामायौ, चक्रे तेनापि देशना ॥ २१ ॥ हिंसा त्याज्या नरकपदवी नानृता गीश्च याच्या, वज्यं चौर्य निधुवनयनच्छेदनं संविधेयम् हेयः सङ्गो जिनपतिपदासेत्रनं सूत्रणीयं, सम्यक्त्वे भोः परिचयवती भक्तिरक्तिः प्रकाश्या ॥ २२ ॥ इत्याकर्ण्य नलक्ष्मापो, देशनां मुनिपुङ्गयात् । धर्मकल्पद्रुमप्रोद्यत्-फलप्राप्त्यु-13 न्मुखोऽभवत् ॥ २३ ॥ ततः पद्मो रेखादिशुभलक्षणलक्षितम् । रूपश्रीजितकन्दर्प, मुनिं दृष्ट्वा नृपोऽब्रवीत् ॥ २४ ॥
Page #399
--------------------------------------------------------------------------
________________
बिराजद्राज्य चिह्नौघ- चिह्निताङ्गस्य किं तव । वैराग्यकारणं जज्ञे ?, नाथ तद्वद मत्पुरः ॥ २५ ॥ मुनिः स्माह मही पाल, सर्वा सांसारिकी स्थितिः । विचार्यमाणा वैराग्यकारणाय भृशं भवेत् ॥ २६ ॥ श्रूयतां च यथाऽत्ययै ममाभूदिह संसृतौ । विरक्तिव्यक्तिरत्यक्तमुक्तिशक्तिस्तथाऽधुना ॥ २७ ॥ अस्ति प्रशस्तलक्ष्मीकं, नाम्ना सिद्धपुरं पुरम् । राजा भुवनसाराख्यस्तत्र शत्रुक्षयकरः ॥ २८ ॥ काकणीः प्रियाऽभवत् । तस्य मंत्री च धीरवसागरो मतिसागरः ॥ २९ ॥ दक्षिणस्या दिशोऽत्येद्युर्गन्धर्वनटपेटकम् । रासदस्वागमच्छक - गन्धर्वानी कसन्निभम् ॥ ३० ॥ तत्र तेन समारब्धं, नाटकं पटुपाटकम् । मृदङ्गवेणुवी गादिखरानुगतगीतकम् ॥ ३१ ॥ अन्तःपुरीभिर्षि जसो, राजा कशुकिभिस्तदा । तेनापि ता अनुज्ञाताः, सभामण्डपमैयरुः ॥ ३२ ॥ परिच्छदायाश्छिद्रेषु पश्यन्त्यो नाटकं मुदा । कलयन्ति स्म ता लेप्यमयपञ्चालिका कलाम् ॥ ३३ ॥ रतिजित्वररूपाभिर्भूषिताभिर्विभूषणैः । पुष्पमाला मालिताभि- प्सरोभिरिवाथ सः ॥ ३४ ॥ एकाभिर्वारनारी भिज्यमानोरुचामरः । अन्याभिः क्रियमाणां हिपद्मसंवाहनक्रियः || ३५ || सिंहासनमलङ्कृत्य, सामन्तामात्यपौरयुक् । प्रेक्षणीयं प्रेक्षते स्म यावद्राजैकमानसः ॥ ३६ ॥ त्रिभिर्विशेषकम् । तावदेत्य प्रतीहारः, सहसा विहितानतिः । मुकुली कृतपाण्यव्जः, प्रजापालं व्यजिज्ञपत् ॥ ३७ ॥ सिंहद्वारे महाराज!, श्वेतवस्त्रविभूषणः । चङ्गाष्टाङ्गनिमित्तज्ञो, विलसद्धस्तपुस्तकः ॥ ३८ ॥ समेतोऽस्ति द्विजः स्वामिन् !, प्रवेशोऽस्य प्रदीयते । आस्थाने यदि वा नेति, कोत्रादेशो ममाऽधुना ? ॥ ३९ ॥ युग्मम् । राज्ञा सेर्येण स
Page #400
--------------------------------------------------------------------------
________________
प्रोक्तो, ब्रज किं तेन सम्प्रति । प्रेक्षणीयक्षणेऽसुष्मिन् सुराणामपि दुर्लभे १ ॥ ४० ॥ विज्ञप्तोऽथ स भूनाथो, मतिसागरमत्रिणा । खामिन् ! प्रसादमासूत्र्यानाम्यतां स हि वाडवः ॥ ४१ ॥ प्रायो न दृश्यतेऽष्टाङ्गनिमित्तज्ञः पुमान् भुवि । नृत्यं तु दृश्यते नित्यं तव देव । प्रसादतः ॥ ४२ ॥ नृपादिष्टप्रतीहारमुक्तोऽसौ सिद्धपुत्रकः । आशिषं चाक्षतान्याशु, दत्त्वा राज्ञ उपाविशत् ॥ ४३ ॥ पृष्टोऽथ वाडवो राज्ञा, सम्पूर्णे प्रेक्षणीयके । कुशलं तेऽस्ति ? सोऽप्यूचे, निव मे देव ! विद्यते ॥ ४४ ॥ न श्रेयस्तव राजेन्द्र !, नापरेषामपि क्षणात् । परतोऽहं प्रपश्यामि, ज्ञानेन नरपुङ्गवः ! ॥ ४५ ॥ स्तमत्रवीद्राजा ग्रहचक्रसमन्वितम् । किं निपत्य नभचूर्णीकरिष्यति पुरं हृदः १ ॥ ४६ ॥ अथवा कोपतः कोऽपि, सुरः क्षेसा महीधरम् । यद्वा कल्पान्तकल्पोऽभिः समुद्भूयाशु घक्ष्यति ? ॥ ४७ ॥ हा पश्यत जिह्वायाश्चापल्यं वाडवस्य भोः । न्यक्कुर्वन्निति तं भूपो मन्त्रिणाऽभाणि सादरम् ॥ ४८ ॥ स्वाभिन्न श्रेयसो हेतुरेष एव हि पृच्छयताम् । किमेतैर्वचनो हासैरमर्पस्पर्शपांशुलैः ॥ ४९ ॥ ततोऽत्रवीपणे विप्र !, वदाक्षेमस्य कारणम् । सोऽप्यचिवान्मनः शान्तं कृत्वाऽकर्णय वर्णप ! ॥ ५० ॥ यदभावि न तत्कर्त्तुं शक्रेणापि हि शक्यते । वथ भाव्यन्यथा तन्नैवेति सर्वस्य सम्मतम् ॥ ५१ ॥ तन्मा रोषं कुरु क्ष्माप !, मयि सत्यं प्रजल्पति । इत्युदित्वा स दैवज्ञः, पुनर्वक्तुं प्रचक्रमे ॥ ५२ ॥ धाराधरः स्फुरद्धारासारैर्वर्षन् विशाम्पते । । एकार्णवं परं सर्व, क्षणादेव करिष्यति ॥५३॥ एवं वदत एवास्य, कौबेर्यां दिशि वालम् । कञ्चोलक मुखप्रायमद्राक्षीदुन्मुखो जनः ॥ ५४ ॥ स स्माष घनो व्योमा
Page #401
--------------------------------------------------------------------------
________________
समाच्छाद्य
क्रम्याक्रम्य क्रमेण भोः ! । महीमेकार्णवां कर्त्ताऽभैषीच्छ्रुत्वेति पूर्जनः ॥ ५५ ॥ भोऽम्बुवाहो महावेगात्, स नभोऽङ्गणम् । गर्जन्नबोधैर्वधिरीचक्रे ब्रह्माण्डमण्डलम् ||५६ ॥ प्रचण्डतडिदाटोपैर्भेदयन् रोदसीमसौ । मुशलाकारधाराभिर्वर्षति स्म स्मयादिव ॥ ५७ ॥ पश्यतामेव लोकानां, निमज्ज्य सकलं पुरम् । आस्थानमण्डपं प्राप, भूपस्य जलमुग्जलम् ॥ ५८ ॥ तत उत्थाय भूनेताऽमात्यनैमित्तिकान्वितः । भयव्याकुलितः सौधन्यारोहत्सप्तमं क्षणम् ॥ ५९ ॥ मन्दरक्षुच्धपाथो धिध्वानसन्निभनिखनैः । आक्रन्दतो जनांस्तत्र स्थितो भूरमणोऽशृणोत् ॥ ६० ॥ हा वत्स वत्स ! हा तात !, हा मातर्हन्त बान्धव ! | अस्मादुपद्रवाद्रौद्रात् कथंकारं छुटिष्यते ॥ ६१ ॥ इति प्रलापांलोकानां, यावछृण्वन् स्थितो नृपः । तावत्प्रापाशु सौघस्य, सलिलं सप्तमं क्षणम् ॥ ६२ ॥ तद्विलोक्यालपद्भूपो, मत्रिणं मतिसागरम् । हहा कृतपुण्यानामस्माकं मृत्युरीविवान् ॥ ६३ ॥ मया श्रावकवंश्येनाप्यहो भोगेकरञ्जना । मुधाऽयं गमितः कालस्तत्सम्प्रति करोमि किम् ? || ६४ ॥ चिन्तारत्ननिभं नृत्यं, वृधागमयता मया । राज्यभोगप्रसक्तेनाग्राहि कोट्या हि काकिनी ॥ ६५ ॥ किं कुर्मः कं स्मरामो वा पूत्कूर्मः कस्य चाग्रतः ? । पतिता आपदम्भोधाचगाधेऽनवधौ वयम् ।। ६६ ।। एवं वदत एव क्ष्मावृत्रमस्तत्र रहना । सलिलं लोलकलोलमालं पादान्तमापतत् ॥ ६७ ॥ भीतः पञ्चनमस्कारं, यावत्सस्मार भूधवः । तावदेकं महापोतमभ्यायान्तमुदैक्षत ॥ ६८ ॥ वलभ्यां तस्य सौधस्य तं प्राप्तं वीक्ष्य मन्त्रिराट् । स्वामिनं स्माह देवामुं पोतमारुह वेगतः ॥ ६९ ॥ अवैमि कोऽपि देवो वोऽगण्यपुण्यवशंवदः ।
Page #402
--------------------------------------------------------------------------
________________
I
आपद्याप निरासाय पोतमेनमढौकयत् ॥ ७० ॥ इति श्रुत्वा महीजानिर्यावत्स्मारोदुमिच्छति । यानपात्रं समुत्पाट्य, दक्षिणं चरणं ॥ ७१ ॥ वा वाहिलं नैव रिपुरं न पोतकम्। ददर्श किन्तु पूर्लोकं, स्वस्थावस्थं व्यलोकयत् ॥ ७२ ॥ कापि गीतध्वनिं कापि, नाट्यं क्रीडजनं क्वचित् । भूपालः प्रविलोक्योद्यत्कुतुको विप्रमभ्यधात् ॥ ७३ ॥ सिद्धपुत्र ! किमेतत्सोऽप्याख्यद्भूपेन्द्रजालिकः । युष्मद्विस्मापनायैतत् दर्शितं संहृतं तथा ॥ ७४ ॥ प्रीतः कोटिद्वयं तस्मै, सुवर्ण| स्येन्द्रजालिने । दत्त्वैकान्ते महीकान्तः, कान्तादिजनमभ्यधात् ॥ ७५ ॥ युष्माभिरिन्द्रजालस्य, प्रपञ्चोऽयं विलोकितः । तेऽप्यूचुरतोऽत्यन्तं प्रसादाद्वो निरीक्षितः ॥ ७६ ॥ ततोऽवोचन्नृपो याडगिन्द्रजालं त्रिलोकितम् । तादृगेवात्र संसारखरूपं वित्थ चेतसि ॥ ७७ ॥ रूपं प्रेम वलं सम्पदायुर्योवनमङ्गनाः । वातोद्भूतध्वजाचेलाञ्चललोलानि निधितम् ॥ ७८ ॥ निरन्तर स्फुरदुःखप्रेक्षणीयाङ्गणोपमे । संसारे सुखलिप्सैषा, सर्वा सत्वरगवरी ॥ ७९ ॥ इयत्कालं मया व्यर्था, सामग्री नृभवादिका । गमिताऽतः परं धर्त्ता, पारिव्राज्यं च मुक्तये ॥ ८० ॥ श्रीविक्रमसुतं राज्ये, न्यस्य | दानं वितीर्य च । येनाऽऽदायि परिव्रज्या, सोऽहं नउनराधिप ! ॥ ८१ ॥ अर्थोऽयं स्वानुभूतोऽपि कथ्यमानो लघुत्वकृत् । भवेद्यद्यपि युष्मासु, तथापि गुणहेतवे ॥ ८२ ॥ तचरित्रसहस्रांशात्रुदिते नलचेतसि । युक्तं दूरतरं नष्टमज्ञानतमसाऽञ्जसा ॥ ८३ ॥ ततो ननृपः स्माइ, मुनिराज ! भवाहशाम् । धीराणामेव त्रुय्यन्ति, राज्यबन्धनरज्जयः ॥ ८४ ॥ मन्ये मया पुरा पुण्यं किमप्यासीत् कृतं विभो ।। येन त्वत्पादपद्मस्य, दर्शनं समजायत ॥ ८५ ॥ यतः
Page #403
--------------------------------------------------------------------------
________________
महद्भिः पापात्मा विरलमपि सङ्गं न लभते, वियोगं प्राप्नोति क्षणमपि न तैः पुण्यसहितः । अतः किञ्चित्पापं सुकृतमपि श षये, कथ कथं चैष विरहः १ ॥ ८६ ॥ प्रसीद भगवन्नद्य, विचार्य मम योग्यताम् । देहि सद्धर्मकृत्यस्यादेशं पापार्तिनाशनम् ॥ ८७ ॥ मुनिः स्माह जिनं देवं गुरुं निर्ममताहतम् । जीवादितयश्रद्धानमाद्रियख क्षमापते ! ॥ ८८ ॥ सत्काराशनदानादिकृत्यं मिध्यादृशां पुनः । सम्यक्त्वरलमालिन्यजनकं वर्जयेः सदा ॥ ८९ ॥ सम्यक्त्वं गुरुपादान्ते, राजा सचिवसंयुतः । जग्राह वेतोऽभिमतार्थदान खर्तुसोदरम् ॥ ९० ॥ ततो गुरुं नृपोऽप्राक्षीत्कोऽयं कल्याणभाजनम् । मृगः, सोऽप्याख्यदेषोऽभूद्विप्रो मित्रं पुरा भवे ।। ९१ ॥ अज्ञानतपसा मृत्वा यक्षोऽभूदेष भूपते ! । त्वद्दर्शनेनास्येदानीं, सअज्ञे प्रीतिरहुता ॥ ९२ ॥ मद्दर्शनादमुष्यापि, भद्रकत्वोदयोऽभवत् । मृगरूपं विकुव्यैप, व्यवसायममुं व्यधात् ॥ ९३ ॥ प्रकटीभूय यक्षोऽपि मुनिं नत्वाऽब्रवीददः । सम्यक्त्वं तव पादान्ते ममाप्यस्तु यतिप्रभो ! ॥ ९४ ॥ यक्षोऽवादीदिलापाल !, समये मामनुस्मरेः । येन त्वत्पुण्यकृत्यस्य, संविभागी भवाम्यहम् ।। ९५ ।। ते धर्मशिक्षामक्षूणां प्राप्याज्ञामपि सद्गुरो: । सानन्दास्तं नमस्कृत्य, जग्मुः स्थानं निजं निजम् ॥ ९६ ॥ राजा रत्नमयं विम्बं कारयित्वा जगद्गुरोः । त्रिकालं पूजयामास शासनोन्नतिपूर्वकम् ॥ ९७ ॥ सच्चकार सदा साधूंचकोरानिव चन्द्रमाः । साधर्मिकादिवात्सल्यमकल्पयदनल्पधीः ॥ ९८ ॥ अर्हदुक्तं सदा धर्म्म, तन्वन्मत्रीश्वरोऽपि सः । यत्कृत्यकारी भूपस्य गमयामास वासरान् ॥ ९९ ॥ एकदा मत्रितिलको, मत्री तीव्ररुगा
Page #404
--------------------------------------------------------------------------
________________
SARAN
तुरः । प्रत्याख्यातोऽखिलैवैद्यैवैद्यविद्यापरैरपि ॥ १०० ॥ परिव्राजकवेषेण, वैद्येनैकेन धीसवः । नीरुक् चक्रे ततोऽ-3 मुष्य, पक्षपातं बभार सः ॥ १०१ ॥ इष्टासनानपानानि, प्रथमालापपूर्वकम् । तस्मै सहस्रशो दचे, तं वखे पर्यदी-18 धिपत् ॥ १०२ ॥ सोऽपि धूर्ततया धर्ममनिन्दन् परमार्हतम् । कोमलैर्वचनालाप, रअयामास धीसखम् ॥ १०३ ॥ तत्प्रीतिप्राणितो मत्री, धात्रापालस्य संसदि । सभ नीत्या गुणानस्य, वारं वारमवर्णयत् ॥ १०४ ॥ किमेतदिति । भूपेन, पृष्टोऽभाषिष्ट धीसखः । किमुच्यते गुणोत्कर्षो, हर्षादस्य विभो ! भुवि ॥ १०५ ।। नृपोहद्धर्मदावस्य, स्फुरद-18 कारवृष्टिभम् । शृण्वस्तद्वचनं धुन्वन् , शिरश्चैवं जगाद तम् ॥ १०६ ॥ पाखण्डिनोऽस्यासद्भूतान्, गुणान् ब्यावर्णयन् जड ! । सम्यक्त्वचिन्तारत्वं किं, कर्दमान्तः क्षिपस्यहो ? ॥१०७॥ एवमुक्तोऽपि राज्ञा सोऽमुञ्चस्तत्पक्षपातताम् ।। जगौ सत्कीर्तनात्कायें, किं सम्यक्त्वे भवेद्विभो! ॥ १०८ ॥ एकदा पृथिवीस्थानात्, नृपतेश्वरपूरुषैः । प्रेषितः खाधिपतये, लेखस्तत्र मियीवान् ।। १०९ ॥ खामिन्नीलनरेन्द्रेण, परिव्राजकवेषभूत् । पञ्चत्रिंशत्शारेदश्यस्तमालश्यामलच्छविः ॥ ११० ॥ वाचालो वैद्यविद्याविदेकः प्रेष्यत पूरुषः । युष्मद्याताय कर्तव्यः, प्रयत्नस्तस्य निग्रहे ॥११॥ युग्मम् । एकान्ते वाचयित्वा तं, लेखं कृत्वा च खण्डशः । गूढमन्त्रः समादिक्षत्तहाय भटानृपः ॥ ११२ ॥ एन-1 मायान्तमास्थाने, मला आलोक्य तत्क्षणात् । बध्वा यावद्दुसिवेश्माभिमुखं श्रागचालयन् ॥ ११३ ॥ कङ्कलोहमयी। तावच्छखिका तत्कटीतटात् । पपात सा नरेन्द्राय, दत्ता तैः पश्यतां नृणाम् ॥ ११४ ॥ राजोचे तं किमेतकोः!
Page #405
--------------------------------------------------------------------------
________________
सोऽवादीद्वेत्ति यद्विभुः । तत्तथैव ततो भूपो, महामात्यमतर्जयत् ॥ ११५ ॥ एनं पापं सभायां मे, त्वमानवसि नियशः । श्लाघसे च समत्वेन, निर्ममैजैनसाधुभिः ॥ ११६ ।। भक्तपानप्रशंसादि, कुर्वताऽमुष्य पाप्मनः । खें सम्पनत्वं । मम प्राणांश्चासन्निर्गमितानि भोः ! ॥ ११७ ।। निर्भपैयं पदाष्टं, भूधवस्त व्यपालधा। शिक्षाकृते च तत्स्थाने, |परं मनिवरं न्यधात् ॥ ११८ ॥ नियमभ्रंशतो जातपश्चात्तापः स धीसखः । प्रायश्चित्तमुपादाय, पुनः सम्यक्त्वमा यत् ॥ ११९ ॥ असिचक्रमणप्राय, पालयन् धर्ममाईतम् । ज्ञात्वा राज्ञा क्षमयित्वाऽस्थापि स खपदे पुनः ॥ १२०॥ घातकोऽपि मृतीतोऽवादीद्भपं मया व्रतम् । जगृहे भावतो जैनमुचितं यत्कुरुष्व तत् ॥१२१ ॥ ततो राजाऽऽदिशन्मल्लान्मुञ्चतैनं तपखिनम् । यद्रोचतेऽस्मै तत्कुर्यात्कर्त्तव्यं सुष्टसुष्ठुना ॥ १२२ ॥ किन्तु नीलमहीपालो, निप्राशोऽयं मया कुधीः । युद्धे कृते त्वझीघात, इति चिन्तयति स्म राट् ॥ १२३ ।। तदा मृगवरं यक्षमुद्दिश्य विहिताष्टमः । राजा पौषधशालायां, तस्थिवान् सुस्थिराशयः ॥ १२४ ॥ ज्ञात्वा यक्षोऽपि तद्भावं, बघ्वा नीलमिलापतिम् । नलभूपालपादाने, लोठयामास लेष्टुवत् ॥ १२५ ॥ नलस्त स्याह रे नील !, किं करोमि तवाधुना । सोऽप्यूचे यच्छरण्यानां क्रियते । तत्कुरुष्य भोः!, ॥१२६ ॥ उन्मोच्य बन्धनादाज्ञां,मानयित्वा नलो नृपः । नीलं सत्कृत्य च प्रेषीयक्षेणैष निजं पुरम् । ॥ १२७ ॥ खं राज्यं जिनधर्म च, निस्सपत्नं स पालयन् । सुखेन गमयामास, वासरान् सुरराजषत् ॥ १२८ ॥ खराज्ये प्रतितिष्ठासुमा संयमोन्मुखम् । नृपं विज्ञपयामासुरागत्योद्यानपालकाः ॥ १२९ ॥ देवाध नन्दनोद्याने,
Page #406
--------------------------------------------------------------------------
________________
गुणरत्नाकरो मुनिः । सम्प्रीणयन् जनान् धर्मोपदेशैः समवासरत् ॥ १३० ॥ प्रीतिदानं प्रदायैभ्यो, राजा राजजनान्वितः । वन्दित्वा विधिना सूरिमुपाविक्षत्तदन्तिकम् ॥ १३१ ॥ किं स एष महात्माऽसौ, खसन्धाम्भोधिपारगः ।। |चिन्तयन्तमिति स्माह, सूरिस्तं वेत्सि भूप! माम् ? ॥१३२॥ ततो राजा गतारेको, योजिताजलिकुड्मलः । अस्तवीते। विभो! धन्या, जननी त्वामसूत या ॥ १३३ ।। ततः सूरिः स्ववृत्तान्तं, जनानां पुरतो जगौ। एतस्या धर्मसम्पत्तेरेप मे कारणं नृपः ॥ १३४ ॥ इत्यद्भुतं गुरोः श्रुत्वा, जनः संवेगवेगतः। शुश्राव देशनामेना, भवार्णयतरीनिभाम् ॥१३५॥ भो भव्या भवभीमसागरगतैर्मानुष्यदेशादिका । सामग्री न सुखेन लभ्यत इति प्रायः प्रतीतं सताम् । तयुष्माभिरिमा । पुरातनशुभैरासाद्य सद्योऽनघा, सर्वज्ञप्रतिपादिते व्रतविधौ यत्नं कुरुध्वंतराम् ॥ १३६ ॥ तच्छुत्वा जातसंवेगो, राज्ये न्यस्य सुतं नलः । अमारिघोपणां कृत्वा, दीनादिभ्यो ददौ धनम् ॥ १३७ ॥ यो मया सह चारित्रमादत्ते भवभीलुकः । कुर्वेऽहं तत्कुटुम्बस्य, चिन्तामित्युदघोषयत् ॥ १३८ ॥ लोकरन्तःपुरेणापि, सदादाय व्रतं गुरोः । संवेगपलवोल्लासः, स नलोऽपोषयद्वपम् ॥ १३९ ॥ राजर्पिर्शानचारित्रदर्शनानां निषेवणम् । कृत्वाऽनशनयोगेन, सर्वार्थ-14 मगमदिवम् ॥१४०॥ स मश्री तिलको दीक्षामदाय सह भूभुजा । सौधम्म प्राप्य देवत्वं, भने सेत्स्यति पञ्चमे ॥१४१॥ वस्त्रान्नमाल्यगुणसंस्तवनैः परिमादसन्तोषपोपजनकैर्वरदर्शनं हि । मश्रीशमनितिलकेन यथा विराद्ध, नान्यैस्तथा शिवरमारसिकैविधेयम् ॥ १४२ ॥ प्रान्त्ययतनाचतुष्टयविषये मत्रितिलककथा। इतिश्रीरुद्रपल्लीयगच्छगगनमण्डन-18
कसकसकर
Page #407
--------------------------------------------------------------------------
________________
दिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसक्षतिलकसरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्यां पविधयतनाखरूपनिरूपणो नाम नवमोऽधिकारःसमाप्तः।नवमं पविधयतनाख्यमधिकारमुक्त्वा दशममाकारपदाधिकारमाह31 आगारा अववाया छ च्चिय कीरंति भंगरक्खट्टा । रायगणवलसुरक्कमगुरुनिग्गहवित्तिकतारं ॥५१॥ व्याख्या-अत्र सम्यग्दर्शने आकारा' उत्सर्गमार्गस्खलनानि अत एवापवादाः यतो जिनशासने उत्सग्गापपादपक्षा-2 युक्तौ 'उस्सग्गसुयं किंची, किंची अववाययं भवे सुत्तं । तदुभयसुतं किंची, मुत्तस्स गमा मुणेयषा ॥१॥" अतो गुणागुणविभागमवलोक्योभयपक्षसेवा कार्या, यदुक्तम्- "तम्हा सवाणुना सबनिसेहो य पवयणे नत्थि। आयं वयं तुलिज्जा लाहाकंखिष्प वाणियो॥१॥" उत्सर्गपक्षस्तु यथाख्यातज्ञानदर्शनचारित्राणां निरतीचारो मार्गः, स तापदधुना। तादृक्कालसङ्घ (संह)ननधृतिबलविकलैः सम्यक् सेवितुं न शक्यते, तदकरणे चात्मविघातः, तद्विघाते चाङ्गीकृतनियमध्वंसः, ततो दुर्गदुर्गतिपरिभ्रमणं, अतोऽपवादसेवनमपि कृत्वा पुनरालोचनादिनाऽऽत्मा शोधनीयः, यदागमः"सवत्थ संजमं संजमाउ अप्पाणमेव रक्खिजा। मुथइ अइवायाओ, पुणोऽवि सोही न याविरई॥१॥" अत एव ते क्रिय-1ई न्ते' सेव्यन्ते, किमर्थम् ?--'भगरक्षार्थ' गृहीतत्रतपालनार्थ, यतः-"वयमंगे गुरु दोसो थेवस्स य पालणा गुणकरी । य। भग्गं गरुयंपि वयं, सगड व न होइ फलहेऊ ॥१॥" ते च कतिसङ्ख्या भवन्ति?-'पडेव'षट्सङ्ख्या एव, ताने
Page #408
--------------------------------------------------------------------------
________________
वाह-राजगणवलसुरक्रमगुरुनिग्रहवृत्तिकान्तारा इति गाथार्थः ॥ ५२ ॥ तेपा षण्णां मध्ये प्रथमं राजाद्यभियोगचतुष्टयमाहराया पुराइसामी, जणसमुदाओ गणो बलं बलिणो। कारंति वंदणाई कस्सवि एए तहसुरावि ॥५२ व्याख्या-'राजा' नृपः, किंविशिष्टः ?–'पुरादिखामी' पुरं-नगरं आदिशब्दाद्वाममण्डल(मडम्ब)कर्बटखेटदेशनभृतयस्तेषां खामी-प्रभुः जनानामिष्टस्वजनसम्बन्धिवान्धवमुख्यानां समुदायो गणः, 'बलिनः' पराक्रमैश्वर्यादिवतो 'बलं' हठः । तथा 'सुरा जिनमतप्रतिकूला मिथ्यात्ववासनावासितवान्ताः क्षुद्रदेवाः, एते कस्यापि सम्यग्दृष्टेर्वन्दनंनमस्करणं आदिशब्दात्पूजनं शीलखण्डनं वा कारयन्तीति गाथार्थः ॥ ५२ ॥ प्रान्त्याभियोगद्वयमाह
गुरुणो कुदिदिभत्ता, जणगाई मिच्छदिद्विणो जे उ। कतारो ओमाई, सीयणमिह वित्तिकंतारं ॥५३॥ या व्याख्या-'गुरवो' मातृपितृभर्तृकलाचार्यधर्माचार्यादयः यदुक्तम्-"पिता माता कलाचार्य,एतेषां ज्ञातयस्तथा।।
वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः ॥१॥" एषां मध्ये ये तु 'कुदृष्टिभक्ताः' शाक्यादिषु भक्तिपराः 'जनकादयः'। है पितृमातृभ्रातृखामिप्रमुखाः 'मिथ्यादृष्टयो मिथ्यात्वपघपथिका अर्थापत्त्या कमपि बलाद्वन्दापयन्ति नियमभकं वा | द कारयन्तीति गुरुनिग्रहः, तदादिष्टकरणमित्यर्थः, 'कतारत्ति' कान्तारो जलफलाद्यशनविकलोरण्यप्रदेशस्तत्र कुसार्थेन । | पतितस्यान्नपानाद्यभावादोमादि 'सीदनं श्रुधादिसहनं तत्रवृत्तिकान्तार इह केनाप्युपायेनाजीविका, कोऽभिप्रायः ?
PL
-X7NE
Page #409
--------------------------------------------------------------------------
________________
कश्चिद्विपश्चिदुत्सर्गापवादवेदी सम्यग्दृष्टिदुर्गतिपातभीरुः संविनोऽपि कान्तारे पतितः स्वनिर्वाहमजानामा जीवितव्यरक्षायै वृत्तिं कर्तृकामो विषमिवान्यदैवतवृन्दं तद्भक्तदीक्षितजनं च मन्यानो जिनमतमेव परमरहस्यं चेतसि चिन्तयन् | केनापि मिध्यादृशा भोजनादिदानदाक्षिण्यन हठान्नियमभङ्ग कार्यत इति धृत्तिकान्तार इति गाथार्थः ॥ ५३ ।। एभिराकारैः कृतैः कथं न नियमभङ्ग इत्याहन चलन्ति महासत्ता, सुभिजमाणावि सुद्धधम्माओ । इयरेसि चलणभावे, पइन्नभङ्गो न एएहिं ५४ । व्याख्या-'न चलन्ति' न भ्रश्यन्ति, कस्मात् ?-'शुद्धधर्मात्' सर्वोपाधिविशुद्धसिद्धिवधूदुतादर्हन्मार्गात् , के ?
महासत्वा' मेरुवन्निष्प्रकम्पाः, किंभूताः १-'सुभिद्यमाना अपि' सुतराम्-अस्यर्थ दुष्टदानवमानवादिभिररुन्तुदयष्टिमु-14 ष्टिलेष्टुयत्रादिभिः कदर्यमाना अपि, अजातोपसर्गा हि सर्वेऽपि स्वात्मानं सत्त्ववन्तं मन्यन्ते, परं त एव सात्त्विका ये। संवृतेऽपि दुग्र्योपसर्गे जीवितनिरपेक्षतया निर्वाहितस्वाभिग्रहाः स्युरिति। 'इयरेसित्ति' इतरेषां महासत्त्ववदपेक्षया | मन्दसत्त्वानां 'चलनभावे' मुख्यादुत्सर्गमाग्र्गाच्यवने सति 'एभिः' पडाकारैः प्रागुक्तै राजाभियोगादिभिः 'न प्रतिज्ञाभङ्गो' न खीकृतनियमलोपो मनोभावापरावर्तीदिति गाथार्थः ॥ ५४ ॥ भावार्थस्तु पडाकाराणामपि मृगांकलेखादृष्टान्तेन स्पष्टीक्रियते, तथाहि
Page #410
--------------------------------------------------------------------------
________________
अति खस्तिनिवेशे मालवदेशे खसम्पधापालकाजयिनी उज्जयिनी नाम महानगरी, यत्र-सितमणिमयाहच्चैत्यामधुताहततेजसं, सरसिजसुहन्मूर्ति व्योमान्तरालमुपेयुषीम् । प्रदहदगुरुगच्छद्भूमाङ्कितामवलोकयंस्तुहिनकिरणभ्रान्तिं धत्ते जनो दिनयौवने ॥१॥' तप शत्रुचकागक्षितसेनः श्रीमदवन्तिसेनः श्मापतिः। तस्य सुविज्ञातजिनवचनसारो धनसारो नाम सार्थवाहः, तस्य च लावण्योपहसितरम्भा नियुञ्जितार्थिजनदानसंरम्भा पापयापारनिरारम्भा । रम्भानाम गृहिणी, तयोः सौभाग्यपार्वतीगर्वसर्वेकपा प्रज्ञावज्ञातभापा निर्मलशीलकलापहस्तितमृगाङ्कलेखा सृगाङ्कले-12 खानाम तनया,सा बालकालादपि जिनधर्मकर्मकर्मठा कदाचिदुद्यानमध्यवर्तिनि खपितृकारित रत्नमयजिनभवनेऽष्टप्रकारपूजोपकरणकलिता श्रीवीतरागदेवमभिवन्दितुं जगाम । अत्रान्तरे सागरदत्तश्रेष्ठिनन्दनः सागरचन्द्रनामा तारुण्यमुद्रामुद्रिताः समित्रतत्रात्रौकिष्ट । मृगाङ्कलेखाऽपि पुष्पादिभिर्जिनार्चामभ्यर्च्य भावपूजां सिसाधयिषुः कायोत्सर्गेणावास्थित । तथास्था सा सर्वाङ्गाभरणभूषिता शशिसूरायमाणचलत्कुण्डलयुगलालहतकर्णमूला काऽपीयं देयताप्रतिमेति । विसृश्य पदयोर्निपत्य सागरचन्द्रेण प्रणता। तदा हस्ततालपूर्व सुद्भिः सागरचन्द्र उपहसितखानेवाह स्म-भो भोः ! सर्वा अपि देवता नमस्करणीयाः तत्कोऽत्र भवतां हासोल्लासः १, तेऽपि ब्रुवते स्म-वयस्य ! नेपा देवताप्रतिमा, किन्तु | सर्वाङ्गसुन्दरा धनसारश्रेष्ठिसुता मृगाङ्कलेखानाम,-'पुरा भविष्य वेदेषा, तदा लक्ष्म्याः कृते कृती । को नाम पयसां । राशि-ममन्धिष्यद्विचक्षणः ॥ १॥ अत एवनामसारसंसारमरुमार्गामृतसरसीसी दशा सम्यक् परिभावय यथा
Page #411
--------------------------------------------------------------------------
________________
भवति सफलं तव जन्मेति सुहृद्भिरभिहितः स ध्यातवान् मम जन्म यौवनं धनं च सर्वमप्यसारं यद्येनां तिलोत्त मोत्तमां न रेमे । ततस्तस्य स्वगृहं गतस्योद्दामकामज्वरविधुरितस्यान्नेऽप्यरुचिरजायत, विहस्तैरपि जनकादिभिः पृष्टोऽपि न स्पष्टमाचष्ट । तन्मित्रमुखात्कारणं विज्ञाय पितरौ ब्रुवाते स्म - वत्सोत्तिष्ठ भुङ्क्ष्व विद्धि च तां बालां खाशयकुशेशय शयालुं मरालीमिव । इतश्च तत्रैव पुरे सागरदत्तेन श्री ऋषभनाथचैत्यं रत्नमयं कारयित्वा प्रतिष्ठाप्य दशाह्निका महोत्सव दशमदिने धनसार्थवाहः समाहूतः । ततोऽमयप्रदानदीनजनवनीपकवित्तवितरणजिन सङ्घ पूजादिभिर्व्य| सीतप्राये तस्मिन्नहनि सागरदत्तगृहे बहुजनपरिवारो धनसारोऽपि गतः । प्रस्तावोऽयमिति सागरदत्तप्रेरितैर्देव| ज्ञकैरुक्तम् - अपूर्वोऽयं शशिरवियोगो यदद्य ज्योत्स्त्री जाता तस्मादद्यैव पर्वदिनं शोभनं च लनं यद्युवयोरेकत्र सङ्गतिः, ततोऽस्मद्विरा परस्परं कमपि बन्धुरं सम्बन्धं विधत्तं, ततः सागरदत्तेनोक्तम्-मदमजस्य सागरचन्द्रस्य योग्या करगृहीतीभवितुं भवत्कन्या मृगाङ्कलेखा, तदनु धनसारोऽपि सागर चन्द्रस्याप्रतिमं रूपं निरूप्य निजनन्दिनीमदात्, ततो नैमित्तिकाभिहिता द्वयोरपि गृहे विवाहसामग्री संवृत्ता । वधूवरावासने लग्ने वर्णकगृहे निवेशितौ । तदा सागरेन्दुस्तदिदृक्षायै समुत्कण्ठितो धनमित्रं स्वमित्रमवादीत् - भ्रातर्मया तदा देवालये भवदुपहसितेन सा सम्यक् न दृष्टा तदधुनापि तदवलोकन कुतूहलं मे पूरय वर्णकम कृत्वा कथं त्वं तत्र जिगमिवसीति तेन निषिद्धोऽप्याह स्म भवतु यद्वा तद्वा, मया तद्विलोकनेन दृगुत्सवः करणीय एव, एवं तं कदाग्रहग्रहिलं ज्ञात्वा ज्योत्खानाशिततमिखायां तमिस्रायां
Page #412
--------------------------------------------------------------------------
________________
सिद्धार्थ नामक सिद्धपुत्रप्रदत्तमन्धपटं प्रावृत्य यत्र सा वर्णिनी वर्णके निवेशितास्ते तत्र ती जग्मतुः । तस्मिन्नवसरे मृगाङ्कलेखा चित्रलेखापत्रलेखादिवयस्याभिः समं परमानन्दमयीं गोष्टीमासूत्रयन्ती तिष्ठति स्म । अथ चित्रलेखा मृगाङ्कलेखामाह स्म - प्रियसखि ! त्वमेव भुवि धन्याऽसि यया सौभाग्य सागरचन्द्रः सागरचन्द्रः प्रियतमो लेभे यतः --- अनुरूपः कलाशाली, वदान्यः सवयाः सुधीः । धनवाननुरक्तश्च, पुण्यैः सम्प्राप्यते पतिः ॥१ ॥ अथ तद्वचः प्रतिकूलयन्ती पत्रलेखाऽभाषत-मुग्धे ! चित्रलेखे सत्यं चित्रलिखितेवासि, न जानासि सारासारं, किन्तु मत्सखी - योग्यतारुण्यपुण्य लावण्योऽनङ्ग इव चङ्गोऽनङ्गदेवो घनदेवाङ्गभुरस्ति, ततोऽपरा व्याजहार — पत्रलेखे ! पत्रलेखेवासि, न पात्रपरीक्षादक्षाऽसि, नूनमनङ्गदेव को नामानङ्गसमं न मन्यते ? परं मया वयस्थावरार्थे संत्ररनामा ज्ञानी पृष्टः, | तेनापि जगदे जगदेकवन्धुना - असावनङ्गदेवो न मृगाङ्गलेखाया उचितो वरः यदेष विंशतिवर्षपरिमितायुः, तदन्यन्या जगाद -भगिनि ! त्वमपि न जानासि स्तोकमप्यमृतं बहुसुखावहं स्यान्न विषभारः, मृगाङ्कलेखा तु दक्षापि कक्षीकृतामन्दमन्दाक्षा दृशापि ता न न्यषेधयत् । तस्मिन्नवसरे सागरचन्द्रः सर्वे तासामालापं कर्णकटुकमाकर्ण्य कोपाटोपसमुत्कटललाटपट्टः कृपाणमाकृष्य तद्वधाय यावद्धावति स्म तावद्धनमित्रस्तं करे धृत्वाऽत्रवीत्-मित्र क एप तव शेषावसरः १, यतो वामापि वामा न विनाशमर्हति विशिष्य लज्जासज्जा मृगाङ्कलेखेव निरवद्या मृगाङ्कलेखा, एता अपि तत्सख्यो मिथो नर्मालापं कुर्वन्त्यः कथं वधमर्हन्तीति सम्बोध्य कथमपि सुहृदा स गृहं निन्ये । ततः परं
Page #413
--------------------------------------------------------------------------
________________
तत्पाणिग्रहणविरक्तचित्तोऽपि सागरचन्द्रः पितृवचोभकभीरुन विवाहविधि न्यषेधयत् । नैमित्तिकदत्तदिने जनाश्चर्यकारी तयोः पाणिपीडनमहामहः समजायत । व्यतीते च दशमहिसागरदत्तेन तस्यै सप्रसादं निवासाय ददे प्रासादः। तत्र सुखेन निवसन्तीं तां सागरचन्द्रस्तहिनादेव सातानुशयो दुस्वप्नवन्न स्मरति स्म न जल्पति स्म न रशापि वीक्षते स्म, किन्तु निजदुश्चरितमिव तन्नामापि न प्रकाशयति स्म । सापि कमपि सदोषमपश्यन्ती तत्सम्भाषणमात्रस्याप्यप्राप्त्याऽधिकं खेदमुद्दहन्ती निजदुपारी परिणति पारिभावाडी बायकाटलनल्पे मुखशशिनं निवेशयन्ती चित्रलेखाऽऽश्वासनवचनान्यशृण्वन्ती हृदयोद्गतविरहहुतभुविध्यापनायेव नयनाश्रुपूरं परिमुञ्चन्ती अशनपानविलेपनशृङ्गारादिकमझारप्रकरमिवोज्झन्ती प्रायः स्वस्य मृत्युशरणसरणमेव गवेषयन्ती कृष्णपक्षेन्दुलेखेव सविलक्षा मृगाङ्कलेखा समयं ग-14 मयति स्म । ततस्तद्विरहसन्तापोच्छित्तिचिकीर्पया सखीजन: सरसीः सरसीरहविरहिताः कङ्केलियनान्युचुचितपल्ल-15 वानि मलयाचलमचन्दनं च चक्रुः, तस्याश्चान्तरः परिकरो रत्यरुचिश्वासरणरणकरूपः प्रियः समभूत, अपरस्तु बाह्य-18
परिचारः पटुचाटुपरोऽपि क्षार इव सञ्जज्ञे । कदाचिरसा सदुःखं सखीमेवमाह स्म-मन्मथामिपरितप्तमनस्कं, च-18 हीन्दनेन किमु लिम्पसि गात्रम् ? । अन्तरङ्गवहिरङ्गविधानादन्तरङ्गविधिरेच बलीयान् ॥१॥ एवं दुःखमनुभवन्या तया |
कथमप्येकविंशतिवर्षाण्यतिवाहितानि । अत्रान्तरे श्रीनदयन्तिसेनो राजा चतुरङ्गचमूयुक्तो लाटदेशाधिपजिगीपया : |चचाल साचलामप्यचलां चालयन्निव । तदा च राज्ञा सादरं सागरदनोऽमाप्यत-यन्मया साकं नीतिचतुष्कचातुरी
Page #414
--------------------------------------------------------------------------
________________
वाचस्पतिं सन्धिप्रमुखषङ्गुणसागरचन्द्र सागरचन्द्रं स्वनन्दनं प्रेषय, तं विना ममापारे स्कन्धावारे कोऽपरो लवणकर्पूरादिषस्तुपूरं पूरयितुमीष्टे । श्रेष्ठ्यपि राज्ञोऽस्याग्रहं मत्वाऽनिच्छन्नपि जगाद मेदिनीपतिं सामिन्! यूयं पादमवधारयत सर्वसामग्रीनिस्तन्द्रः सागरचन्द्रः प्रेषयिष्यते मया युष्मदन्तिके । ततो जनकादिष्टः सोऽपि दशमदिने विहितसमग्रसामग्रीको निजमित्रगणमा कार्य सत्कृत्य च कृतकर भसैरिभवृषभतुरङ्गमरथक्रयाणकादिसंवाहनः शुभमुहूर्ते पद्मया ज | नन्या निर्मित भालस्थलतिलकः क्रियमाणप्रस्थानमङ्गलो मृगाङ्कलेखया कडकं गतः कदा मया दयितो द्रक्ष्यते ? तदधुना पराचुखोऽपि निरीक्षणीय इति विमृश्य सख्या सहागत्य विलोकितः । सागरचन्द्रेण बहुकार्यव्यग्रेण कथमपि तां वीक्ष्य निजपरिजनव्यापारणसम्भाषणप्रवणेनापि मौनत्रतेन स्थितं । ततः सा तत्पदपद्मयोर्निपत्य सगद्गदगिराऽवादीतू - प्रियतम ! किमर्थं मां भक्तां रक्तां क्लिश्यन्तीमदोषामुपेक्षसे ?, यतः - एतावत्यपि काले, गते परीक्षा कृता न यन्नाथ ! । सङ्कल्पितदोषहरी, तन्मे वृजिनस्य माहात्म्यम् ॥ १ ॥ अस्मिन् प्रयाणसमये, दासानामप्यकारि सकलानाम् । सम्भाषणमुज्झित्वा, मामेकामहह पातकिनीम् ॥ २ ॥ एवं जल्पन्तीमपि तामवगणय्य पितृपादानभिवन्द्य स्वमन्यत्सैन्यमित्र प्रकटयंश्चचाल सुहृत्कलितः सागरचन्द्रः । तदनु मृगाङ्कलेखाऽपमानशतगुणितदुःख छिन्नशाखेव तल्पे गत्वा पपात । क्षणं मूर्च्छन्ती क्षणं चेतयन्ती क्षणं देवमुपालम्भमाना वर्षलक्षोपमं दिनं कथमपि व्यतीयाय । | सागरेन्दुरपि सहागतजनं सत्कारपुरस्सरं विसृज्य तटिनीतटनिकटे सार्थं निवेश्य तस्थौ — अत्रान्तरे विरहिणीजनती
Page #415
--------------------------------------------------------------------------
________________
प्रतापनिर्यापणार्थमिव पङ्कहां क्यस्यः । संहत्य रश्मिनिकरं परितः स्फुरन्तं, द्वीपान्तरे सपदि त्रासमहो चकार ॥१॥ आकाशवाससदने रजनीरमण्या, विध्यापितः किल हियेव दिनेशदीपः ।रागान्नवप्रियतमस्य सुधाकरस्य, सम्भोगयोग-13 भवसौख्यचिकीर्षयेव ॥२॥ निद्रायमाणविपुलायतनेत्रपत्रा, अम्लानवकमला नलिनी नवोढा । अन्तर्निलीनमधुकनिकैतयेन, सा रोदितीव रविभर्तृषियोगदुःखात् ॥३॥ दुष्टप्रदोषसमयावनिनायकना-लोके विलुप्तवति सर्वजगज्जनानाम् । खैरप्रचारफरणायतमिश्रनीर, राज्येऽभ्यषिच्यततरामसतीजनोऽयम् ॥ ४॥ तस्मिन् क्षणे तुहिनभानुर- साववाप्य, पूर्वोदयं निजकरैस्तिमिरान्तरन्थः । सीमन्तिनीजनस्वाक्षरिवाशु, बके स्मरातुरमिदं प्रणिहत्य विश्वम् । ॥५॥ तदा सकलपरिच्छदचिन्तां कृत्वा सागरचन्द्रः पल्य) सुसो मुहुर्मुहुः करुणाखरं प्रलपन्त्याः किंनर्या ध्वनिरीपीत् । तत उत्थाय कृपाणमादाय निर्भयखान्तोऽनुशब्दं गच्छन् पत्रलवन निकुञ्ज प्राप्वका सृगाक्षीं रखाभरणधुतिद्योतितदिगन्तां विरहज्वलनजाज्वल्यमानाङ्गी पुनः पुनरतुच्छां मूछी गच्छन्ती शिशिरसमीरेण खयमेव चैतन्यमानुयन्तीं पुरो। निरीक्ष्य सागरेन्दुरवादीत्-भद्रे! मृत्यवे कृतारम्भाकिमितित्वमीक्ष्यसे ?, साप्यूचे-बान्धव! स कोऽपि जगति पुमानास्ति, योऽस्मदुःखविभागी सम्पद्यते, परमहं मन्ये परोपकाररसिकाद्भवतः साध्यसिद्धिर्भवित्री, तस्मादाकर्णय यन्मम प्राणेवरो हरिप्रमनामा किंनरसुरः, तस्याहं हारावली नामातिवलभा वलभा, विधिवशात्तेन सह मार्गमागच्छन्त्या ममाकारणकलहोऽजनि, यदध कामिनि ! कदलीगृहेऽत्र रन्तव्यं, ततो मयाऽभाणि-प्रियतमाद्य सुरगिरिशिखरे क्रीडित
Page #416
--------------------------------------------------------------------------
________________
ICENSEASES
। व्यमिति विवादे जाते कान्तो रुष्ट्वाऽत्रैव कदलीगृहे पराशुखीमय तस्थौ, आसन्ध्यं यामद्वयं वाक्त् प्रसादयन्त्या
अपि न प्रसीदति स्म प्रियतमः, तद्वियोगेन मम हृदयं ज्वलतीव सहस्रधा भवतीय, ततो मानय मानधनं मे वल्लभ-11 मिति, तत्करुणवचनातिहृदयः सागरेन्दुः किन्नरमुपसर्प्य मधुरालारपद्दतामोत्कर्षमकार्षीत् ? अथ सहासं स किनरस्त व्याजहार-गोस्त्वं मां प्रियावियोगदुःखिनं मानयसि, न जानासि मृगाङ्कलेखाया विरहवैधुर्य, या वराकी भक्ता रक्ता चैकविंशतिवर्षाणि भत्रता परितत्यजे, हा सा कथं भविष्यतीति जल्पित्वा निजप्रियामुत्सङ्गसङ्गिनी विधाय किंनरस्तस्य पश्यत एव नभस्युदडीयत, अथ किनर्याः किंकरी प्रकटीभूय तमालपति स्म-मम स्वामिनी मन्मुखेन त्वामाह स्प-तवोपकारस्य प्रत्युप्रकारं कर्तुं यद्यप्यक्षमा तथापि मूलिकामेका पादलेपेनाकाशगामिनीमपरांच तिलकेन रूपपरावर्तकरीमादाय मामनृणीकुरुष्वेति दत्त्वा सा तिरोदधे । सागरोऽपि खसैन्यमध्यमध्यास्य किंनरमि-15
थुनप्रेम्णोऽनुस्मरनिति चिन्तयामास,-दृष्टेऽपि भूरिदोषे ये जलरेखासमानकोपभृतः । धन्यास्त एवं लोके न पुनर्ममत्सन्निभाः क्रूराः ॥१॥ शतकोटिकठिनमनसाऽनवलोकितदूषणाऽपि यन्मयका । त्यक्ता दयिता तन्मे धुरि रेखाऽधम
जनेष्वजनि ॥२॥ एवमभिप्रायं खमित्राय धनमित्राय निवेदयामास, सोपि सागरं ब्याजहार-साधु साधु त्वयाऽयं विमशश्चक्रे एतावन्तमनेहसमेषा निर्दूपणाऽपि यद्भवता । त्यक्ता नाङ्गत्याग, चक्रे पुण्योदयः स तव ॥१॥ अद्य तु भवता मुक्ता, यावन्न करोति जीवितान्तं सा । तावदिमामाश्वासय, शुष्यहलीमिव पयोदः ॥ २॥ एवं तौ पर्यालोच्य किं
Page #417
--------------------------------------------------------------------------
________________
नरीवितीर्णमूलिकाद्रवविलिसपादौ दुर्जनमन इव श्यामलं नभस्तलमुत्प्लुत्य मृगाङ्कलेखावासवेश्मद्वारं प्रापतुः । तत्र तल्पे सदुःखाननल्पान् जल्पान् कल्पयन्ती स्वल्पजलस्थितशफरीमिव बेल्लनोद्वेलनानि तन्वन्तीं पुनः पुनः सखीजन-15 नाश्चास्यमानां निवासवाततापैर्मुर्मुरितशय्यीकृतसरसीरुहां निःसहदेहां मृगाङ्कलेखां विरहविधुरां ददर्श सागरचन्द्रः। अथ तेनेरितो धनमित्रोऽन्तर्वासवेश्म विस्तमा दकितः-अरे कोऽमि कुत आगतः? किंवा ते कुपितः कृतान्तः ? यदधुना सागरचन्द्रप्रेयस्या लीलालयं प्रविष्टः, अत्रार्यपुत्रं विहाय वासवस्थापिन प्रयेशः किं पुनस्तव, तस्मादि जिजीविषा तदा मक्षु निर्गच्छ, नो चेनिजशीलप्रभावकृशानुनेन्धनमिव भवन्तं भस्मसात्करिष्यामि । चित्रलेखे! इमं 8 वाहू धृत्वा दूरय दुराचारमिति व्याहरन्ती तेनामाणि-सतीशिरोमणे! मां खप्रियस्य प्राणप्रियं धनमित्रं मित्रं मित्रस्येवा-1 रुणं जानीहि, तस्मादूरीकुरु वासमन्दिरादसुखकारणं विरहोपकरणं, समागत एव सम्प्रति वामनुस्मृत्य भवढ्दयसागरचन्द्रः सागरचन्द्रः, साऽपि सखेदा तमाह स्म-धनमित्र ! अमित्र इव किं मां दैवहतकामुपहससि ?, सम-15 सोऽपि खसुहृदं मयि किं न प्रसन्नं करोपि? । अत्रान्तरे सहसा सागरचन्द्रं प्रविशन्तं तदुक्तिप्रेमामृतसारिणी वाणी
शृण्वन्तं विलोक्य सलज्जा शय्यातः सोत्तस्थौ । ततः सागरः प्रियां प्राह स्म-जीवित्तेश्वरि ! कृतं संरम्भेण, मम नि-1 बिचारस्य दुःखेन सुतरां पीडिता कशाऽसि, परमहं धन्यः, यत्त्वं मया प्राणन्ती प्राप्ताऽसीति ब्रुवाणस्तां करकमलेन । गृह्णन्नयमिव विवाहं प्रकाशयंस्तयाऽभाणि-नाथ मैवं वोचः, तबाहं सदैवानदास्येवास्मि । ततो दम्पत्योरेयं निर्भ-15
Page #418
--------------------------------------------------------------------------
________________
हरतरप्रेम्णोरभिप्राय विदित्वा धनमित्रोऽवदत्-क्यस्य ! त्वमप्यागच्छे अहं तु साथै गच्छन्नस्मीतिव्योमाङ्गणमुत्पतितः।
चित्रलेखापि व्याजान्तरं कृत्वा बहिर्निरगात् । चिरकालेन सङ्गतयोस्तयोर्यद्रतिसुखमभूत्तन्नागराजम्याप्यतिलोला लो-IN
लाः प्रकाशयितुं नेशाः । अरुणोदयवेलायां तु सान्द्रलेहेन सागरेण सा प्रोक्ता-प्रिये ! मुञ्च मां, सम्प्रति कालयिलम्बे | | कृते पिता श्रीमदवन्तिसेनश्च राजा मां स्वच्छन्दचारिणं कथयिष्यतः । मृगाङ्कलेखाऽप्याख्यत्-नाथाहं कालम्मिणी । यदि कथमपि दैवयोगादाधानं भवेत् तदा त्वद्विरहे कथं भवामि ?, पद्मा गतदूषणामपि मां निर्यासयिष्यति सदनात्, किं न श्रुतं-कुर्कुटमार्जारयोरिव श्वश्रूवध्योः परमं वैरं, सागरोऽपि तमाह स्म-प्रिये ! तन्निरासाय मम सकेतसूचकं । नामाङ्कितं मुद्रारमिदं गृहाण, निजहारं च मह्यमर्पय, तथा कृत्वा तामापृच्छ य च खसाथै मरुत्पथमार्गेणालमक-% रोत् । इतश्च तस्याः कुक्षौ लक्षकुक्षिम्भरिः कोऽपि जीवो दिवोऽवातारीत् , तथा अपयशसा समं च वृद्धिमाधान-11 माप, ततः पमा प्रकुपिता गृहीतसागरदत्तसम्मता तामतर्जयत्-अहह पापे ! निजोभयपक्षकक्षाशुशुक्षणे ! कलकप-18 किले ! किमिदमद्रष्टव्यमश्रोतव्यं च त्वयि दृश्यते ?, तदनु प्रगतिप्रडा सा तामाह स्म-मातस्तवाङ्गभूः सुहृत्सहितः
प्रस्थानदिनरात्रायेत्य सङ्गत आसीत् , तेन च सकेतनिमित्तं खनामाङ्कितं मुद्रारनं दत्त्वा मम मुक्ताहारं स्वयमादायाग। म्यत, एतदुपलक्ष्य पश्चाद्यथोचितं दण्डं कुरुष्व । पमाऽपि स्मित्वा गरलोद्गारानिव वचनप्रकारानुरगीवोदगिरत्-आः ।
पुंचलि ! जानासि कर्तुमीदृशान् प्रपञ्चान् , वयमपि स्त्रीचरित्रविशारदाः स्मः, कथं त्वद्वचनैः प्रतीमः, खसनुसरूपं
Page #419
--------------------------------------------------------------------------
________________
2
-2-%-2
6
जानानाः १ परं यदचिन्त्यं यच यक्तुमप्यक्षम तन्नार्यः अनार्यहृदः कुर्वन्ति, यतः-जं चिंतिउं न जुग्गं न होइ वुत्तपि। जं खमं होइ । नारीउ हयासाओ करंति कारंति तंपि इहं ॥१॥ तद्गच्छ गच्छ नाहं त्वद्वदनमप्यालोकयामि, यदि पर तव स्थानदायिनी रम्भैव सदम्भाया इति निर्भर्त्य स्ववेश्मनः सवयस्यां तां निर्यास्य खदास्था च धनसाररम्भयोस्तत्व-18 रूपं साऽभाणयत्-यदेतस्या निजनन्दिन्याः सुपरीक्षिताया एवं प्रवेशो देयो नेतरथा । ततश्च शिशिरतुदग्धपमिनीव परिम्लानवदना सवितृच्छविविलुसकान्तिप॑गाङ्कलेखेय मृगाङ्कलेखा चित्रलेखासखीसहाया जनकनिकेतनद्वारमग-3
मत् । तच्छश्रृपूर्वविप्रतारिताभ्यां ताभ्यां सा वेश्मनि प्रविशन्त्येव न्यत्रारि । तदा तदीयबन्धुना धनञ्जयेन जनको:है भण्यत-तात! यद्यप्येषा श्वशुरकुलान्निरवास्थत तथापि तवावगणितुं न युज्यते, यावत्सैन्यात्सागरचन्द्रः समेति ताव
द्रुतं प्रकटं वा स्थापयितुमुचिता । श्वश्रूवचसा त्वया प्रोज्झिताऽवश्यमियं प्राणांस्त्यश्यत्यपमानेन, यतः श्वशुरकुलपराभूतानां सुतानां पितृकुलमेवाधारः, तत्कृपां कृत्वा मैनां निर्वासय, यतस्त्वं तातोऽसि अत एवोच्यते, सुनुनैवमु-13 तोऽपि हृतसार इव धनसारो निर्भाग्य इवागतां श्रियं तां निरवासयत् । ततः सा जनकापमानेन विशिष्य सदुःखा | मुक्ताफलस्थूलान्यश्रूणि मुञ्चन्ती दुर्जनैरुपहस्समाना सज्जनैरनुकम्प्यमाना पौरनारीभिरावास्थमाना सवयस्था पुरान्निःससार । अनुदिनं सागरचन्द्रस्य पन्थानं पृच्छन्ती खरतरखरकरसन्तापिता सरःसन्निहिततरुमूले मध्याहे क्षणं पिशश्राम । जाते च पश्चिमे यामे प्रियमार्गमनुसरन्यदभ्रदर्भमूचिकानिशितानभिन्नां हिक्षरदसपरम्परयालक्तकेनेव
Page #420
--------------------------------------------------------------------------
________________
| महिमण्डलं मण्डलमण्डयन्ती सा पुरश्वचाल । ततः प्रतिनिर्झरं वारि पिवन्ती प्रतितरुं विश्रमन्ती कियद्भिरहोभि: शून्यारण्यं पतिता सती सती मुक्तकण्ठमरोदीत् सगगदमवादीच - अमन्दानन्दसन्दोह द्रुमराजिपयोधरः । सागरेन्दो ! जीवितेश!, द्रष्टव्योऽसि कदा मया १ || १ || प्राणप्रिय ! मया प्रोक्तेनापि यद्भवता दीर्घदर्शिना प्रयाणकनिशि निजांगमनं पित्रोर्न न्यवेदि तन्मे पातकिन्याः कुकर्मविजृम्भितं न तत्र दूषणं, हहा काननजलगगनदेव्यो मामेवंविधदुःख| सागरनिमझां प्रियाय किं न कथयत ? हा तात हा मातर्भ्रात्रा भणितावपि मम पातकेन कुलिशादप्यति कठिनहृदयौ। जातौ वत्सलावपि, हा दैव ! त्वयाऽहमाजन्म तावतां दुःखानां भाजनं विहिता यात्रन्तः कलोलाः कल्लोलिनीपतिजलेऽपि न सन्तीति पुनः पुनर्विती तसादिमति पशिकोलाहलच्छलेन रोदयामास । एवं निरशना दिनत्रयप्रान्तेsरण्यमध्यमध्यासीनां तां चित्रलेखा सखी स्माह-प्रियसखि ! अस्मिन्नरण्ये भक्ष्यफलादिशून्ये किमपि कन्दादिकमाखाद्य प्राणधारणा विधीयते यदि त्वं वदसि तदा सा क्षुधाबाधिताऽपि तामूचे सखि ! कन्दादीनामनन्तकायानामहन्मतेऽभक्ष्याणां वृत्तिकान्तारेऽनुज्ञातानामपि खादनेन न नियमभङ्गं करोमि असारतरप्राणत्राणाय । इतश्च त त्रायातेन चित्रगुप्तसार्थवाहेन खसेवकमुखेभ्यो ज्ञाततत्त्वेन तस्याः समीपमेय ददुः खदुःखितेन साऽभाणि भगिनि । किं तारतरं रोदिषि ? कस्य वा सुभगशिरोमणेः परिग्रहेऽसि ? यत्र त्वमावेदयसि तत्र त्यां नयामि, ततः साऽपि तद्वचः - | श्रवणेन किञ्चिज्जातसन्तोषा खचरित्रं तदमे न्यवेदयत्, बान्धव ! नय मां श्रीमदवन्तिसेनराजध्वजिनीं, सोऽप्योमि
Page #421
--------------------------------------------------------------------------
________________
यभिगत्य स्वसार्थे नीत्वा कुलदेवीमिव तामाराधयन् सहकृत्य पुरश्वचाल । साऽपि तत्परिकरोपचारकिञ्चित्सञ्जातसौख्या यावदस्थात् तावत् सार्थादिन्धनाद्युपहरणाय चित्रलेखा दूर गता मिलेरपजहे । साथैषादेन सर्वत्र गवेषिताऽपि नावापि, पुनरभिनवदुःखा मृगाङ्कलेखा सखीवियोगात्तथा विललाप यथा सर्वोऽपि सार्थोऽत्यर्थे विहस्तोऽभूत्, | हा प्रियसखि ! सम्प्रति के प्रति खं दुःखं निवेद्य सुखयिष्याम्यात्मानं ? को. या मां त्यां विना दुःखिनीमाश्वासयिता ? मया च सह को दुःखं सोडेति विलपन्तीं तां कथमपि संस्थाप्य सार्थवाहः कियद्भिर्दिनैर्नन्दिनपुरपरिसरे यावत्सार्थ न्यवेशयत् तावलाटदेशाघीशितुः श्रीशत्रुञ्जयस्य राज्ञो मित्रेण विजयराजेन मालवकदेशादागतः सार्थोऽयमिति सर्वोऽप्यलुण्य्यत । तस्मिन्नवसरे वाताहतचम्पकलतेव कम्पमानाजी मृगाङ्कलेखा प्रपलाय्योद्यानदेवकुलैक कोणे न्यलीयत । तत्र निशीथे सा सिंहारवश्रवणसम्भूतभया रविमिव प्राची तेजखिनं सुतमसूत तं स्वकुलनभस्तलचन्द्रं विलोक्य चन्द्रः समुदियाय, यद्वा सत्पुरुषजन्मनि के नाम नोदयं लभन्ते । । चन्द्रचन्द्रिकोद्योतितदेवभवने मृगाङ्गलेखा पुत्रजन्म मत्वा विस्मृतदुःखप्रकर्षा जहर्ष । सा तमुत्सङ्गिनं विधाय सकष्टमरौत्सी (रोदी) त्- बत्साहं निर्भाग्यशिरोमणिस्तव | जन्मनि कमुत्सचं करोमि ? यदि सम्प्रति त्वत्पिता सविधस्थोऽभविष्यत्तदा देवानामप्याश्चर्यकारिणं महामहमकरिष्यत्, तद्वत्स ! गतभाग्यलेखायाः (मृगाङ्कलेखाया) कुक्षौ त्वं किमवातरः ? । एवं विलपन्ती सा कथमपि चनदेवतयेति बोधिता - " रिद्धी वा हाणी वा, गरुयाणं न उण दीणहीणाणं । महिमा उवरागो वा, ससिसुराणं न ताराणं ॥ १ ॥
Page #422
--------------------------------------------------------------------------
________________
“अक्षिपक्ष्म कदा लुप्तं ?, छिद्यन्तेऽत्र शिरोरुहाः। वर्द्धमानात्मनामेव,प्रसङ्गिन्यो विपत्तयः॥२॥ एवमाश्चास्य बनदेवता : तिरोदधे, क्रमेण रात्रिरपि विरराम । तदा सागरचन्द्रनामाङ्कितमुद्रारत्नसनाथेन वस्त्राञ्चलेन समन्तात्परिवेष्टय देवकुलैककोणके तं सुतमयस्वाय खधं सातुं वासासि वालायतुं च समीपवर्तिनि पद्मसरसि जग्मे । तस्मिन्नवसरेऽत्यन्तबुभुक्षितेन शुनाऽऽमिषगन्धाकृष्टेन स दारको जगृहे, धिर धिम् इमां कर्मपरिणति, न कदाप्यनवकाशः प्राकृतसुकृतदुष्कृतयोः, यतः-"ज जेण किंपि विहियं अन्नभवे इह भवे य सुहमसुहं। तं सो पावइ जीवो बच्चइ देसंतरं जइवि ॥ ॥१॥धारिजइ इंतो सागरोवि कल्लोलभिन्नकुलसेलो । नहु अन्नजम्मनियकम्मनिम्मिओ दिवपरिणामों ॥ २ ॥ ततः स बालकः समीपसरित्तटे शौचार्थमेतस्य वैश्रमणश्रेष्ठिनः पुरस्तात्तदर्शनतस्तस्य सारमेयस्य यदनादपतत् । तेनापि तत्र प्रवालदलकोमलकरचरणकमलो वालो व्यलोकि, तमादाय जातामन्दप्रमोदो निन्द्रा धनवतीनाम्याः सजायाया आर्पयत् , साऽपि तत्कालजातक(बालक) परासुं दास्या त्याजयित्वा तत्स्थाने तमभिनवं बालकं स्थापयामास, ततस्तजन्ममहस्ताभ्यां पितृवचक्रे, संवृत्ते च द्वादशाहे सुरेन्द्रदत्तइतिनामविदधे, तन्माहात्म्याच वैश्रमणः स्वल्पकालेनैवी श्रमणतां विभवेनाऽऽशिश्राय, धनवत्यपि निन्दूदोपमुज्झांचकार, ततस्तस्याश्चापरौ नरदेवधनदाभिधौ तनयाय-13 भूतां, सुरेन्द्रदत्तोऽपि क्रमेण वर्द्धमानश्चारुतारु एवं बभार, पित्रा द्वात्रिंशतं वधूः परिणायितो दोगुन्दुकलीलामाकलयामास । इतश्च भृगाङ्कलेखा देहं यासांसि च प्रक्षाल्य सरोवराद्यावदागता तायदानन्दकन्दलीकन्दं तं तनूभवं तत्रानव
Page #423
--------------------------------------------------------------------------
________________
लोक्य पुकार - हा हतकविधिना मुष्टा मुष्टा, ततो मूर्च्छाच्छन्न चैतन्या वज्राहतेव पपात शिशिरसमीरणेन च लब्धचैत्यन्या विललाप - " वत्स! श्रीवत्समत्स्यादिलक्षण श्रेणिलक्षित! | सुवर्णवर्णवर्ण्याङ्ग ! कां गतिं गतवानसि १ ॥ १ ॥ हा कथं । हमला, किन्तु प्रतिकूलेन विधिना वञ्चिताऽस्मि, रे देव! प्रियतमबन्धुवजेप्रियसखीविप्रयोगं दत्त्वाऽपि न तुष्टोऽसि ? दुष्टाशय ! यत्कष्टमिष्टपुत्रस्यापि ददासि एवं विलपन्ती सा चलववलभया ललिताभिधया तद्दुःखदुःखितया कथमपि संस्थाप्य स्वेन साकं गोकुले निन्ये । तथा तस्या वपुश्च मधुरतरगोरसेन सुहितीचक्रे, साऽन्यदा | गोकुलखामिना वसन्तेन क्षामान्यपि विजितसुररमणीरूपा निरूपिता, तस्यामत्यन्तानुरको ललिताया गोकुललोकमु| खेन स पनि चाटूनि कारयामास, सापि तेन गणाभियोगेनापि तं वसन्तं सपत्नमित्र प्रेक्षाञ्चकार, ततः सुनिश्वलं शील+ लीलायितं तस्या विलोक्य ललितया सुललितया गिरा गोकुलपतिरभाष्यत - स्वामिन्! अन्यापि सती पूज्या स्यात्, किं पुनरियं स्ववेश्मसमेता ?, ततस्तेन दुरात्मनाऽनङ्गग्रहग्रहि लेन चेतसीत्यचिन्ति- नूनमेपा यावन्मम वेश्मनि न तिष्ठति तावन्न मद्वचो मन्यते, इतस्तां बलादपि खसमीप मानयामि, ततस्तां सुखसुप्तां निशीथे स स्वयमपहत्य गृहमानयत्, तत्प्रार्थनां च बहुशोऽकार्षीत्, तस्याः शीलानुभावेन स पापीयान् वासितवान्त्या तत्र विपेदे । ततश्थ - "हिमकरकिरणसहोदरमस्या | विललास गोकुले तु यशः । यद्वाऽत्र निष्कलङ्कं शीलं किं किं न साधयति १ ॥ १ ॥ " वसन्तपरिजनेन च सा सत्कृत्य ललितागृहं प्रति प्रेषिता सती मार्गभ्रष्टाऽरण्ये पतिता मार्गश्रान्ता न्यग्रोधतरुतले उपविष्ठा कर्मपरिणतिं विमृशन्ती दैवयोगेन
Page #424
--------------------------------------------------------------------------
________________
मकरन्दनाना तापसने विलोक्य करुणारसपूर्णन पृष्टस्वरूपा निजाश्रमं नीत्वा च कुलपतये दर्शिता। तेनापि पुत्रीति, कृत्वा तापसान् सह दत्त्वा मन्दरग्रामासन्ने मोचिता,ग्रामान्तः सायं प्रविशन्ती तद्वामखामिसुन्दरनानः पुरुषैगृहीत्वा । भद्रकाल्यायतने एकोनविंशतिबन्दानां मध्ये मुक्ता, सुन्दरेणापि सुतजन्मसमये दश पुरुषा दश त्रिवश्व हत्वा चण्डिकायै बलियो मयेति प्रतिज्ञां पूरयितुफामेन भद्रकालीमठे समेत्य ते सर्वेऽपि बन्दा एकत्रीकृत्याभाष्यन्त-भो भो आ। कर्णयत कुलधर्मोऽयमस्माकं यदङ्गजे जाते त्रिंशतेवन्दकानां बलिः काल्यै दीयते,तजीवितभेकं मुक्त्वाऽन्यद्यत्किञ्चिदभीष्टं तथाचध्वं, ततो बन्दिवृन्दमचिन्तयत्-वज्रं पतत्वस्मिन् कुलधर्म, यत्रैवंविधो जीववध आचर्यते, उक्तं च“जो नियजीवियकज्जे, च५३ अमरावईइ जाप । कह तांबवायपावं, फिट्टइ अपरेहि दाणहि ॥ १॥ मेरुगिरिक-11 णयदाणं धन्नाणं देइ कोडिरासीओ । इक्कं यहेइ जीवं न छुट्टए तेण दाणेणं ॥ २॥ सर्वेऽपि ते यावन्मृत्युभयभीतमौनमाश्रितास्तावन्मृगाङ्कलेखा तमवोचत्-भ्रातस्त्वामहं याचे प्रथमं मां मारय, पश्चाद्यदभिरुचितं तत्कृथाः, देवताभियोगादेवेदं वचनं सावधं वच्मि बलाभियोगाच, अन्यथा सम्यक्त्वशालिनां व्रतभङ्ग एव स्यात् , किञ्च-प्राणियधं। पश्यतामपि महत्पातकं जायत इत्यतः प्रथमं विनाशिता परांस्त्वया वध्यमानान् जीवान् यथा न पश्यामीति तद्वचः
श्रुत्वा सुन्दरः सातसुन्दरखुद्धिः सदयपरिणामश्च तामाह स्म-भगिनि: ब्रज त्वं मुक्ताऽसि मया यस्यास्तवेगद्भुता कामतिः, ततः साऽपि लब्धावसरा तं स्माह-भ्रात हमेकाकिनी व्रजामि जीवन्ती पश्चान्मार्यमाणानिमान् मुक्त्वा,
---0
-
--%2
Page #425
--------------------------------------------------------------------------
________________
RAAAAAE%
तस्मादेतानुशिला मामेय व्यापादय,कुरु प्रसाद, कि विलम्बेन?,ततः सुन्दरस्तत्कृपासारगिरं निशम्य विस्मयन शिरो धुन्वन्नहो अस्या उपकारपरा मतिरिति मत्वा सूक्तमचिन्तयत् ,--"निजप्राणः परप्राणान् , परित्रान्ति सदोत्तमाः । | मादृशा विपरीतं तु, प्रकुर्वन्ति महाधमाः ॥ १॥ ततः स तामुपवर्ण्य जीवधपरिहारप्रतं गृहीत्वा च बन्दानमुहै त, तेऽपि तां कुलदेवतामिव स्तुत्वा तद्विसृष्टाश्च स्वस्वस्थानमगुः । ततः साऽप्यने यान्ती पधि ललल्लोलं दंष्ट्राक
राललपनं गुजापुञ्जाभनयनं पञ्चाननं भक्षणाय समापतन्तं वीक्ष्य भयवेपमानाङ्गीति चिन्तयति स्म-का सम्प्रति । गतिर्मे भवित्री?, अथवा किमनेन विमर्शनेन?, अस्ति मे शीलमाहात्म्यमेव परित्राणाय महदलं, ततः सा सिंह प्रत्यु-1 वाच-यदि भो मया स्वपति मुक्त्वाऽन्यो मनसाऽपि प्रार्थितोऽस्ति तदा हरे! मां भक्षयान्यथा स्तम्भित इव खस्थाने । तिष्ठरिति, तद्वाकीलितस्तत्रैवास्थात्केसरी । सापि तदपावमुक्ता पुरो यान्ती गिरिसरित्सरोवरवनान्युलइयन्ती जाते सायन्तनसमये विश्रामनिमित्तं वटवृक्षमनुसरन्ती प्रसारितास्यया तमालश्यामलया कालरात्रिमित्रया राक्षस्वा तद्भ-13 | क्षणाय धावन्त्या ददृशे, ततस्तां समीपमागतां वाला समालपत-हे राक्षसि! यदि मम हृदये सागरचन्द्र एव सपतिरेकाग्रतया वर्तते तदा द्रागेवोपहता भवति, तद्वचननालानस्तम्भिता करिणीचाभून्निशाचरी । ततस्तस्यैव वटतरोसले रात्रिमतिक्रम्य प्रातः प्रस्थाय सिद्धार्थपुरबहिरुद्यानदेवकुले सा पथशान्ता विशश्राम । दैववशात्कामसेनया पण्यागनया निरुपमरूपा निधिरिव तत उत्पाट्य खधामानीयेत्यभाष्यत वत्से! विधेहि गणिकाधम्र्म, गृहाण तारुण्य-18
Page #426
--------------------------------------------------------------------------
________________
,
तरोः फलं, समाराधय स्मरदेवमिति तद्वचः श्रवणकीलसदृशं श्रुत्वा सा स्माह-रूपाजीचे! मया शीलमेवावालकाल यावत्परिशीलनीयम् उभयकुलशैलकुलिशसदृशं नाद्रिये वैश्यात्वं तदनु तथा दुष्टया रुष्टया निविडं निगडिताऽपि सा सतीमतल्लिका न शीललीला यितादभ्रश्यत् विधिवशाच तस्यामेय निशि कीनाशनिशान्तमाशिवाय वेश्या, अथ पापफलमविकलमपि जानानाभिः शुम्भलीभिर्बलादपि तस्या वेश्यायाः पदे साऽभिषिक्ता, तथापि त्रिकरणशुद्ध्या सा शीलमेव पालयन्ती तिष्ठति स्म, न कथमपि तद्वचो मन्यते स्म । ततो गणिकाभिः श्रीकनकध्वजराजस्य पुर स्तात्तद्रूपसौन्दर्यातिरेको व्यावर्णितः, सोऽपि तद्रिरंसावशविवशाशयस्तदानयनाय प्रतिहारं प्राहिणोत् सापि तं | वेत्रिणं चित्रिणभिवालाप मात्रेणापि न सम्भावयति स्म, सोऽपि तां पटुचाटुवचः पूर्व प्रोवाच सुभ्रु ! राजाभियोगोऽयं नान्यथयितुमुचितः स्वयमेव त्वं विचारचतुरासि, ततः सा मौनावलम्बिनी तेन वेत्रिणा बलात् सुखासने क्षित्वाऽचाल्यत, साप्यनन्योपाया कपटेन बैंकल्यमवलम्ब्य सुखासनात्पतित्वा भुव्यलुठत् यथा खैरं व्याजहार, वस्त्राणि: स्फाटयामास, मृगमदक्षोदमिव पङ्कं सर्वो लगयामास, समीपवर्तिनं जनं च लेष्वष्टिमुष्ट्यादिभिराहन्ति स्म, ततो वेश्याभिर्व्यावृत्त्य स्वगृहमानीयत, तदुःखार्त्ताभिस्ताभिर्मवादिनः समाहूताः सा च तान् समीपवर्त्तिनो लकुटैराजधान, तदनु मेदिनीजानिना महामन्त्रविद्याविशारदः कनकवाहुनामा निजाङ्गरक्षस्तदोष परीक्षायै समादिदिशे, सोऽप्येकान्ते श्रीचन्द्रप्रभखामिशासनदेवतां ज्वालामालिनीं फनीशरीरेऽवतायें मृगाङ्गलेखाया दोषमप्राक्षीत्, देव्यपि तन्मु
Page #427
--------------------------------------------------------------------------
________________
खेनागृणात्-वत्सास्था महासत्या वपुषि सर्वथापि न दोषलेशोऽप्यस्ति, किन्त्वेषा महासतीषु प्रासरेखा मृगाङ्गलेखा |* भुवनप्रसिद्धस्य सागरचन्द्रस्य परमप्रेमवती प्रेयसी जिनमतभावितमतिविधिवशादिहागता खशीलपालनाय अहिली-12 भूता, अतस्त्वयेयं मूर्तिमती कुलदेवीव रक्षणीया, सोपि देवी विसृज्य पार्थिवाय परमार्थ निवेद्य तां च सम्बोध्य श्रियमिव खाश्रयं निनाय, सापि सुरकृतप्रातिहायर्या प्रकटितशीलप्रभावा जनैरय॑माना तत्र तिष्ठन्ती चिन्तयति स्म-18 अन्यत्र सुतोऽन्यत्रैव, वल्लभः परिजनोऽपि चान्यत्र । बलिरिख सकलकुटुम्ब, प्रक्षिसं हतकदेवेन ॥१॥ इतश्च सुरेन्द्रदत्तो व्यवहारकलासु कौशल्यं कलयन्नुपार्जयंश्च धनं धनं पितुर्जीवितादपि यल्लमोऽभवन्, तस्मिन्नक्सरे तस सर्येषु कृत्येपूत्कर्ष विलोकयन्ती धनवती तुच्छमतिरिति चिन्तितवती-अस्मिन् जीवति मत्पुत्री तूलतुल्याषेव, ततः सा शाकिनीव दुरध्यवसाया तद्यापादनाय सविषमोदकमेकमपरी द्वौ निर्विषी विधाय तेषां सुतानां कृते कोशशा-[2] लायां दासीकरे प्रेषितयती तामुक्तववती च-स्थूलं मोदकं सुरेन्द्रदत्ताय देयं, इतरे लघुनी मोदके नरदेवधनदेवयोदिये, तथापि गत्वा तथैव चक्रे, सुरेन्द्रदत्तस्तु कार्यव्यापृतस्तं मोदकमेकान्ते चास्थापयत् , लघू तु बुभुक्षितौ बुभुजाते तदैव मोदको, स तु कार्यच्याकुलत्वेन भोक्तुं यावन्न पारयति तावत्तौ लघुबन्धू पुनः क्षुधितो जातौ दृष्ट्वातं। मोदकं विभज्य दत्तवान् , ताभ्यामपि भुक्तं, तसतत्क्षणादेव तो गुरुगरललहरीपरीतौ विपन्नौ, यत्क्रियतेऽन्यस्य 8 तत्खस्यैवायाति । तदनु ज्ञातवृत्तान्तो वैश्रमणस्तस्या दुष्टाशयं विमृश्य स खिन्नः सुरेन्द्रदत्त रहस्साह स्म-वत्स ! ब्रज त्वं
VESH********
****
Page #428
--------------------------------------------------------------------------
________________
स्वार्थसिद्धये तामलिप्ती पुरी, क्षणमात्रमप्यत्र मा तिष्ठ,जनन्याः शाकिन्याः कियत्कालं जीव्यते ?, सुरेन्द्रदत्तोऽप्युवाचतात ! कथमेतत् ?, ततस्तत्पुरः श्रेष्ठिनाऽऽमूलचूल वृत्तान्तं निवेद्य सागरचन्द्रनामाङ्कितं मुद्रारनं च वितीर्य सार्थ
घटनां संसूत्र्य च तामलियां सुरेन्द्रदत्तः प्रेष्यत, सोऽपि पित्रोः परिज्ञानचिन्तया सशल्पे इव प्रतिग्रामं प्रतिपुरं| I सागरचन्द्रं पृच्छंस्तामलिप्ती प्राप, तत्र धनं धनं समर्जयन् श्रीऋषभदेवप्रासादे पूजार्थ जग्मिवान् , तत्र च शासनदेव| तां श्रीचक्रेश्वरी महाप्रभावामष्टमतपसा पूजोपचारेण चाराधयामास, सापि प्रकटीभूय तमाह स्म-वत्स ! तब पिता १ सागरचन्द्रो माता च मृगाङ्कलेखा सिद्धार्थपुरे प्रियमेलकोद्याने संङ्गस्येते अतो मा खेदमुबह, तयोः परिज्ञाने चेदममिज्ञानं त्वामवलोक्य प्रक्षरत्स्तन्यधारा भवित्री सवित्री जनश्च सागरचन्द्रं निरुप्य सुरेन्द्रदत्तस्य पिताऽयमिति वदियति, अद्यतनदिनाच्च मासकेन भवतः पितृभ्यां सह मेलो भविष्यतीति निगद्य तिरोधे देवी । ततः स परमानन्दामृतसिक्त इव श्रीनाभयप्रभुमभ्यर्च्य पारणकं विधाय सिद्धार्थपुरं प्रति महता सार्थेन प्रतस्थे । इतश्च सागरचन्द्रः श्रीमदवन्तिसेनराज्ञा शत्रुञ्जये राजनि विजिते कटकाद्वयाघुट्य प्रियादर्शनोत्कण्ठितो निजधामाजगाम,सर्व खोपार्जितं । द्रविणजातं पितुरपयित्वा प्रियाविप्रयोगाग्नितप्ताको मृगाङ्कलेखावासभवनं वदनमिव नयनहीनं गगनमिव तुहिनकररहितं शून्यमालोक्य व्यचिन्तयत्-कि केनापि प्रयोजनेन पितृसन गता? अथवा हतविधिना किञ्चिदन्यथा व्यलासि? ततः स गत्वाऽम्बामवोचत्, मातमेन्मनःकुमुदसमुलासनमृगांकलेखा मगाङ्गलेखा क सम्प्रति बत्तेते ?,lis
Page #429
--------------------------------------------------------------------------
________________
सापि तन्निशम्य शङ्कापि धामवलम्ब्य स्माह-वत्स ! तस्याः पापाया नामापि मा गृहाण, यदसौ त्वयि प्रस्थिते कुतकुलकलङ्का प्रादुर्भूतगभी भवनानिवासि, तदनामाकर्ण्य हा ऐति शब्दमुचैरुच्चरन् सागरो मुमूर्च्छ, परिकरकृतैः शिशिरोपचारैः कथमपि विगतमूच्छ हे कृशाङ्गि ! यत्त्वया प्रोकेनापि मया पित्रोरथे न निजागमनं न्यवेदि तदामरणं मे मनो दहिष्यतीति पुनः पुनर्विलपन्मातरमाह स्म-मातर्मन्नामाङ्कितं चिरपरिचितमप्यङ्गुलीयकं विलोक्य कथं सा महासती निर्वासिता ?, अथवा कुपतिस्तुष्टो रुष्टो वा मारयतीति विचिन्त्य हे वनदेवतास्तां मम प्राणप्रियां पितृश्वशुरकुलनिर्वासितां सतीव्रतभृतां रक्षत रक्षत, हा सा शून्येऽरण्ये गर्भभरालसाङ्गी कथं भविष्यतीति प्रलपन् स पितृश्वशुरवर्ग रोदसीपूरं रोदयामास ततः स गोत्रवृद्धैर्भवभावना खरूपैर्बोध्यमानोऽपि, शुचं नामुचदचिन्तयच्च यावन्मृगाङ्गलेखां दशा न पश्यामि तावत् वर्षसहस्रेणापि न गृहमा गच्छामीति प्रतिज्ञामासूत्र्य मित्रेभ्योऽप्यनिवेद्य सद्यः सतूणीरं धनुः सहायीकृत्य सागरो नगरान्निरैयत् । ततो भुवं परिभ्रमन् प्रतिपदं पान्थान् पृच्छन् प्रति गिरिगुहां गवेषयन् प्रति तरून् शोधयन् प्रति तटिनीतटकोटरं निरूपयन् हेडम्बवनखण्डमाप । तत्र हरिण्यादिजन्तुजातमालोक्य प्रलपति स्म - कुरङ्गि! सम प्रियायाः सुरङ्गां दृकश्रियं कमल ! मुखकमलकमलां कलापिन् ! केशकलापलीलां अशोक ! करचरणाङ्गुलिपल्लवच्छायां शशाङ्क ! कपोलपालिशोभां चापहृत्य विषमविषमस्थानेषु यद्यपि यूयं निलीनाःस्थ तथाप्यधुना मम प्रिया ( याः ) प्रतिप्रतीको पाहतां श्रियमर्पयत, नो चेत्कु
Page #430
--------------------------------------------------------------------------
________________
PAHA
तान्त इय कुपितः सर्वान् व्यापादयितेति मोहपिशाचप्रनहिला सर्वत्र बम्भ्रमीति स्म । तदा तं तथाखरूपं निरूप्य , | हेडम्बनामा निशाचरः कौतुकात्प्रकटीभूयाचष्ट-भोः पुरुष ! किमेषां मृगादीनामुपरि कुप्यसि?, किमित्येतांश्च प्रियारूपं
पृच्छसि ?, मामेकमेय पृच्छ येन सा गिलिता सुलोचनेति तद्वचनाकर्णने प्रादुर्भूतप्रभूतकोपायेशः सागरेन्दुसद्विध्वंसनायासिमुद्गीर्य रणाय सम्मुखो बभूव । तदनु द्वयोरपि महदायोधनं समवृतत, परस्परं प्रहरतोर्भग्नावसी, ततः सागरचन्द्रो द्रुममुन्मूल्य यावत्तं शिरस्यताडयत् तावत्स रौद्रमूर्तिदिगुणत्रिगुणतरतनुजीतः, तं तथा विकरालं वेतालं विलोक्य सागरचन्द्रः पञ्चपरमेषितमस्कारमझामत्र अम्पार, नास्मिा ममतमात्रे जगाम कापि विषवद्वेतालः। सागरोऽपि [गिरिसर सरित्सु प्रियां शोधयन् वापि न तकिंवदन्तीमात्रमप्याप । ततस्तेन प्रियाप्राप्यभावभवन्महहुःखदुःखितेन दारूणि मेलयित्वा ज्वलनं प्रज्वाल्व झम्पां दित्सुना शिखरिशिखरमारुह्य तारखरं जल्पे भोः ! सर्वेऽपि देवा । देव्यश्च शृण्वन्तु-आजन्म निर्दूषणा प्रियप्रणयिनी मया दुःखापाराकूपारे निक्षिसा, तस्याश्च नैकमपि क्चश्चके, सम्प्रति । च तस्याः कापि शुद्धिर्न लेभे, अतो दोषशतमलिनोऽहं सुदुतहुताशने प्रविशामीति यावज्झम्पा दित्सति स्म ताव-14 सुयशोनाना सिद्धपुत्रकेण स निषिद्धः-मा कुरुष्वात्मविघातं त्वं, तथा दयितया सङ्गत्य सकलकर्माण्युन्मूल्य शिववधूपरो भविष्यसि, अन्यश्च त्वं सुरेन्द्रदत्तपुत्रण प्रियया च सह सिद्धार्थपुरे प्रियमेलकोयाने श्रीयुगादिदेवचैसे मिलियसि, इदं च तवाभिज्ञानं यदद्यैव भिल्लपल्लीतो नष्ट्वा चित्रलेखा तव मिलिष्यति, तां च सह कृत्वा श्रागेव सिद्धार्थ
%
2-
Page #431
--------------------------------------------------------------------------
________________
:
म
4%
पुरे प्रज, मा चानुजानीहि नन्दीश्वरवरद्वीपजिनचैत्यनमस्करणायेत्युक्त्वोत्पपात सा नभोवम॑नि । अथ सागरश्चिम्तयति स्म-धन्योऽहमेव यजीवन्ती सपुत्रा मृगाङ्कलेखा मिलिष्यति, ततः स त्यक्तमरणाभिलापो गिरिशक्षाचीर्य यावत्पुरः कियती भुवं व्रजति स्म तावत्सदुःखं क्लिपन्या एकस्या नायिकाया रुदितध्वनिमशृणोत्-हा दैव! सा मे प्रियसखी प्रियोगा विप्रयुरुता शामिलनियमिता गर्भालसदेहकाकिनी मां विना कथं भयित्रीति निशम्य सागरः खरेण चित्रलेखामनुमीय तत्समीपं गत्वाऽऽश्वास्य च मृगाकलेखायाः शुद्धिमपृच्छत्, साऽपि तं! खामिनमभिज्ञाय सगद्गदमवदत्-देव ! श्वशुरपितृकुलापमानिता भवन्मिलनाय चित्रगुप्तसार्थवाहेन सहारण्ये संस्थिताऽऽसीत् तदाऽहं सार्थात्परिभ्रष्टा दुष्टशवरैर्धनलोभेन धृत्या पली नीता, सा च पछी सम्प्रति श्रीविजयराजकुअरेण वल्लरीयोदमूलि मूलतः, ततोऽहं प्रपलाग्यात्रायाता भयता मिलिता, सोऽपि तस्यै निवेदितखोदन्तः सिद्धार्थपुरासन्नप्रदेशे ययौ । अथ सुरेन्द्रदत्तः प्रियमेलकोद्यानमण्डनश्रीनाभेयजिनमवने सम्प्रासो भगवन्तं त्रिसन्ध्यमर्चयन् । स्वकृत्यसाधनार्थमष्टाहिकामहामहं कर्तुमारेभे । तस्मिंश्च महे सर्वजनाश्चर्यकारिणि दुरन्तदुरितविदारिणि तद्ययित्तबहुतरद्रविणे पौरजनेन समं मृगाङ्कलेखा समाययो । तत्र च युगादिजिनक्रमकमलयुगलं प्रणिपत्य विकसन्नेत्रपत्रा पुत्रधिया पुनः पुनः सुरेन्द्रदत्तं पश्यन्ती प्रक्षरत्स्तन्यधारावारा धरातलमभ्यषिश्चत् । सोऽपि तां तथा दृष्ट्वा प्रोदच-12 दुबरोमाशो ध्रुवमेषा मे मातेति यावश्यतयत् तावत्स सुयशाः सिद्धपुत्रो नन्दीश्वरयात्रामासूत्र्य तत्र च समेत्य ।
E
%
%
Page #432
--------------------------------------------------------------------------
________________
KARAC TRAXXARA*
सुरेन्द्रदत्तमादिदेश-वत्स ! किं संशेषे ?, श्रीमरुदेवानन्दनपदप्रसादादिह ते जननी खयमेव सम्प्राप्ता, तत्कुर, मातृवरणप्रणमनं, भद्रे मृगाक्कलेखे ! तवैष सुतः यस्त्वया यक्षायतने मुक्त आसीत् , स त्वद्भाग्येनात्र समेतः । ततः | सुरेन्द्रदत्तः सरभसमुपसृत्य हर्षवशप्रसरनयनाम्चुकणैर्मुक्ताफलहारैरिव जननीपदपनमर्चवन्नमश्चक्रे, जनन्याऽपि सः निजोत्सङ्गीकृत्य हगानन्दाश्रुकणैः स्त्रपयन्त्येव शिरश्चुम्बनपूर्वकं स्वरूपमप्रच्छि, सोऽपि खव्यतिकरं मात्रे निवेदयामास । अत्रान्तर प्रमोदमेदुरोदरः सुयशास्तं ब्रूते स्म-वत्स ! परमोत्सवेन वयसे, एकाकी स्वप्रियां काननादिषु शोधयन्नधुना सागरचन्द्रोऽस्य पुरस्याऽऽसन्नवी वर्तते इति निशम्य त्रुट्यत्कझुकसन्धिबन्धनरेखा मृगाङ्कलेखा पुलकाकितकाया समवृतत् , ततः सुरेन्द्रदत्तो जननीयुतः सुयशसमाह स्प-बद व मे स जनकः ? समेत इति ब्रुवाणः | त सुरेन्द्रदत्तः पौरजनजननीयुतः पितृसम्मुखं प्रतस्थे, सुयशास्तु पूर्व गत्वा सागरचन्द्राय प्रियायाः सुतस्य चागमनं न्यवे-16 । दयत्, ततस्तत्रैव प्रियमेलकोद्यानप्रान्ते तेषां कृतविप्रयोगदुःखलीलावहेलो मेलोजनि । सुरेन्द्रदत्तस्तु तदैव निजजन्मदिनं मन्यानः पितुः पादानवन्दत । सागरचन्द्रोऽपि तमात्मजं परिरभ्योत्सनसङ्गिनमासूत्र्य पूगतरुतले उपाविशत् ।।
मृगाङ्कलेखया च यमुनेव गङ्गया परमानन्दामृतरसपूरपूरितया चित्रलेखा समाश्लेषि । तदा तु तेषां यत्सुखमजनि । । तत्कविगिरामप्यगोचरचारि । ततश्चित्रलेखामुखात्पतिचरित्रं श्रोत्रपुटेनामृतमिव निपीय भर्तृपदपद्मागविलुठद्देहा
मृगाङ्कलेखा रुरोद-हा नाथ ! ममाधन्यायाः कृते कथं हुतभुप्रवेशाध्यवसायसाहसो मदुचितस्त्वयाऽकारि ?, ततः।
ROMPX.KRR:
Page #433
--------------------------------------------------------------------------
________________
|सा सुयशसं प्रस्साह स्म-भो निष्कारणयत्सल परमबन्धो ! तव कीर्तिरायुगान्तं धवलयतु, येन भवता सागरदत्तस्य । | निःशेष कुलमुद्धृतं, एवं ब्रुवाणा सा सागरेण वयामपार्थे सखीसमेतोपवेश्य भाषिता-प्रिये! मद्विरहविधुरया त्वया | । यहुःखमनुभूतं तन्मया त्वद्वियोगेन तिलतुषानमात्रमपि न सेहे, एतच मम पुण्यमगण्यं यत्त्वं सुरेन्द्रदत्तयुता मट्ट
पथमवतीर्णा । अथ कनकध्वजराजा कनकबाहुनाऽऽत्मरक्षकेण सहितः सागरचन्द्रागमनं निशम्य तत्रैव रथादा-14 ययौ, ततो राजा तं सजायं राजकुञ्जरमारोप्य कारितहट्टशोभे स्वपुरे प्रवेशयामास । मासमेकं सत्कारपुरस्सरमवस्थाप्य | स्कन्धावारं च दत्त्वोजयिन्यां राज्ञा सागरचन्द्रः सपरिकरः प्रापितः । सुयशोमुखाद्विज्ञातवृत्तान्तेनावन्तिसेनभूए-| तिना सागरदत्तेन सह सम्मुखमेत्य मगौरवं परिजनैः सस्पृहमवलोक्यमानः सागरचन्द्रः पुरं प्रावेश्यत, स्वगृहं च गत्वा , क्षामितमृगाङ्कलेखां मातरमनंसीत् , मृगाङ्कलेखापि गुरुजनं प्रणिपत्य निजावासमाससाद । सागरचन्द्रेणापि सुतसहितेन विविधवित्तव्ययेन जिनभवनविधापनादिधर्मेरात्मा विध्वस्तपापपरश्चके । सोऽन्यदा युगन्धरनामानं केवलि-11 नमुद्याने समवसृतं श्रुत्वाऽमजदयितायुतस्तत्र गत्वा तं च नत्योपाविशत् । राजादयोऽपि लोकास्तदा तदुपदिष्टां - धर्मकथामिति शुश्रुवुः-"निजकर्मवशाज्जीवा अधनाः सधना जडाशया अजडाः । सुभगाश्च दुर्भगा अपि भवन्ति । | पूज्या अपूज्याश्च ॥१॥ मिथ्यात्वमविरतरतिः कषाययोगास्तथा प्रमादश्च । कर्मप्रकृतेर्बन्धनकारणमेतानि जायन्ते । |॥२॥ शुभाशुभैः सदा जीवाः, कर्मभिः सुखदुःखिनः । भ्राम्यन्तेऽसारसंसारे, छियन्तां तानि तदुधैः ॥ ३॥"
Page #434
--------------------------------------------------------------------------
________________
1
| देशनान्ते योजिताञ्जलिपुटा मृगाङ्कलेखा पृच्छति स्म - भगवन् ! मया पुरा भवे किं दुष्कृतं कृतं ? येनानुभूता दुःखपरम्परा, भगवानप्याह - सिंहपुरे दर्पपराभूतसर्पः कन्दर्पनामा विप्रः कनकरत्नमयप्रासादे वसति स्म, बहुविधविद्यानिष्णातो राजसुतेनानकदेवेन शश्वदाराध्यमानस्तृणाय जगन्मन्वानः सोऽनुदिनं तिष्ठति स्म । इतश्च तस्मिन्पुरे शतकीर्त्तिनामा घोरतपश्चरणचारी परित्राद् लोकप्रसिद्धो वसति स्म । पुरोहितस्तु तद्गौरवमसहमानो निष्कारणरोषणो राजदेवमुखेन मित्रं कन्दर्पद्विजमाह स्म भोः ! शतकीर्त्ति कथमपि जनेष्वपवादमषीमलीनमातनुः सोऽपि गुर्वनुग्रहराजाभियोगी दुःख फलावविचारयंस्तद्वचः खीचकार । अथ तत्र पत्तने पद्मदेवतनया कमलानाम्नी ललिताश्रेष्ठितनये रक्तचित्ता प्रच्छन्नं कस्याप्यनिवेदितवृत्तान्ता क्वापि ययों, दैववशात्तस्मिन्नेवाहनि मुधाजीवी शतकी र्त्तिर्जनेभ्योऽनिवेद्य ग्रामान्तरमगमत् तदा लोकेष्वितिवार्त्ता प्रससार - यत्कमला केनाप्यन्यायकारिणा नरेण सह जगाम । तदा पुरोधो गुरूपरोधेन राजकुमारस्य चाग्रहेण कन्दर्पो जनेषूदघोषयत् - नूनं कमलां शतकीर्त्तिरादायागमत्, यत्सा तमेवानिशमाराधयन्यासीत्, अतो द्वयोरप्येतयोर्विप्रन्धयोः सम्बन्धः सम्भाव्यते, ततोऽतत्त्वज्ञो जनस्तथैव तद्वचो मन्वानः सर्वधर्मत्रहि कृतोऽजनि । एकदा शत कीर्त्तिर्मामान्तरादागतस्तेन कन्दर्पेण स्ववचनासत्यताभीरुणा लोकैः सह गत्वा यष्टिमुष्टयादिभिस्ताडितः । सोऽप्युपशान्तखान्तस्तत्सर्व सेहे । ततः सप्तमेऽह्नि कन्दर्पस्य
1
१ सर्वेषु धर्मेषु विरक्तोऽजनि इवि प्र०
Page #435
--------------------------------------------------------------------------
________________
रसनायां दुष्टस्फोटिकोऽजनेष्ट, तत्पीडयाऽऽसैध्यानपरी मृत्वा सारमेयीभूय तथैयाऽऽवाधया विषद्य वेश्यात्वमाप, तत्र च चन्दनधनिसुतसम्पर्केण जिनधर्मे निश्चलाऽभवत् तदनुभावसआत सौभाग्योदयाद्यं यं कटाक्षलक्षीचकार तं तं कन्दर्पस दशति स्म । अन्यदा सरस्तीरे विलसन्ती राजहंसमिथुनं मिथः क्रीडदवलोक्य कुतूहलेन हंसं गृहीत्वा कुङ्कुमपङ्केनालिप्यामुञ्चत्, ततो इंया रथाङ्गभ्रान्त्या सकरुणमारसन्त्या विरहेण मूर्च्छन्त्यैकविंशतिघटिकां यावम्मरालेन सह न विलेसे, पुनस्तया विलासिन्या जातकरुणया जलेन जागुडं प्रक्षाल्य विशदीकृतो मरालो मराल्याऽऽदद्रे, तत्प्रदेशाद्विलासिन्यपि खत्रेश्म गत्वा सुचिरं धर्ममनुपालय समाधिना मुत्वा मायादोषेण सौधर्मेन्द्रस्याग्रमहिषीभूय च्युत्वा च शीलप्रातरेखा मृगाङ्गलेखा त्वमभूः । सोऽप्यनङ्गदेवः कन्दर्पद्विजकृतपापमनुमोद्य सुचिरं भवान् भ्रान्त्वा चित्रलेखात्वेनावतीर्णः, यत्तदा स कलङ्कितस्तेनाजीर्णेन पातकेन भवती कलङ्किता, यच तपखी ताडितः | तेन दुरन्ता दुःखपरम्परा भवलाऽनुभूता, अनुमतपातका च तव समदुःखा चित्रलेखाऽपि संवृत्ता यचैकविंशतिटिका हंसो हंस्या सह व्ययोज्यत तेनैकविंशतिवर्षास्त्वापि प्राणेश्वरेण सह विरहः समभूत् उक्तं च- "जो जं | करे कम्मं विविहविवाहिं तस्स कम्मस्स । सो परिणामवसेणं लहह फलं भवसहस्सेसुं ॥ १ ॥ तस्मादुष्कर्म - च्छित्तये श्रावकयतिधर्म्ममनुपालयत । ततः सागरचन्द्रः सप्रियः सम्यक्त्वसहितं गृहिधर्म प्रतिपe ज्ञानिनमानत्य स्वधामागमत् पौरलोकश्च । तदनु स सदारः श्राद्धधर्म कियन्तं कालमनुपालय प्रत्रज्य च सर्वकर्माण्युच्छेद्य च शिव
·
Page #436
--------------------------------------------------------------------------
________________
६ श्रियमशिश्रयत्, । मृगाङ्कलेखाचरितं विभाव्याफारान् षडप्युज्झत दुर्विपाकान् । सम्यक्त्वमत्रीश्वर एप युष्मान् , । यथाऽभितः सिञ्चति मुक्तिराज्ये ॥ १॥" सम्यक्त्वषडाकारविषये मृगाङ्कलेखाकथा । इति श्रीरुद्रपल्लीयगच्छगगन
मण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्यां 18 सम्यक्त्वषडाकारखरूपनिरूपणो नाम दशमोऽधिकारः समाप्तः ॥
दशमं सम्यक्त्वपडाकारखरूपाधिकारमुक्त्वा एकादशं भावनापद्वारमाह
भाविज मूलभूयं दुवारभूयं पइनिहिभूयं । आहारभायणमिमं सम्मत्तं चरणधम्मस्स ॥ ५५॥ __ व्याख्या-मूलभूतं द्वारभूतं प्रतिष्ठानभूतं निधिभूतम् आधारभूतं भाजनभूतं सम्यक्त्वं 'चरणधर्मस्व' यति-11 श्रावकधर्मस्य 'भावयेत्' विचारयेदिति गाथार्थः ॥ ५५ ॥ एषां षण्णामपि खरूपं गाथात्रयेण प्रपञ्चयन्नाहदेइ लह मुक्खफलं, दसणमूले दढमि धम्मदुमे । मुत्तुं दसणदारं न पवेसो धम्मनयरम्मि ॥५६॥ नंदइ वयपासाओ दंसणपीलंमि सुप्पइट्टमि । मूलुत्तरगुणरयणाण दंसणं अक्खयनिहाणं ॥ ५७ ॥ समत्तमहाधरणी आहारो चरणजीवलोगस्स । सुयसीलमणुन्नरसो दंसणवरभायणे धरइ ॥ ५८॥ N व्याख्या-'देइ'त्ति अर्यापत्त्या तत्सम्यक्त्वं दर्शनमूले तत्त्वावबोधस्कन्धे 'धर्मद्रुमे' यतिश्रावकधर्मरूपे वृक्षेत्र
Page #437
--------------------------------------------------------------------------
________________
ढे निश्चले सति 'मोक्षफलं' मुक्तिसुखफलं ददातीति प्रथमा भावना । 'मुत्तत्ति 'धर्मनगरे' पुण्यपुरे दर्शनद्वारं, मक्त्या विहाय 'न प्रवेशो' नान्तर्गमनम् , अपरस्मिन्नपि नगरे गोपुरद्वारं विना प्रवेशो न स्यादिति द्वितीया भावना । नंदइ'त्ति 'ब्रतपासादो' यतिश्राद्धव्रतसौधं 'दर्शनपीठे' सम्यक्त्वस्थटकबन्धे 'सुप्रतिष्ठे' समन्तानिश्चले 'नन्दति' चिरकालं तिष्ठतीति तृतीया भावना । 'मूलु'त्ति ( मूलु इत्यादि ) भूलगुणाः-पञ्च महाप्रतानि उत्तरगुणास्तु पिण्डविशुध्यादयः, ते चामी-"पिंडस्स जा चिसोही समिइओ भावणा तवो दुविहो । पडिमा अभिग्गहावि य उत्तर-5 गुणमो वियाणाहि ॥ १॥” श्रावकस्य तु मूलगुणाः पश्चाणुव्रतानि उत्तरगुणास्त्रीणि गुणव्रतानि चत्वारि शिक्षातानि, अथवा “पञ्चक्खाणाऽभिरॅगह सिक्खा तैय पडिमै भावोखिो । धम्मी चिंता पूयाँ गिहि उत्तरगुण इगुणन- उई ॥१॥" एत एच रनानि उत्कृष्टत्वादुपादेयत्वाच्च वसूनि तेषां मूलोत्तरगुणानाम् 'अक्षयं' शाश्वतं निधानमिव । निधिरक्षयनिधानं 'दर्शन' सम्यक्त्वं स्यात् , यथा निधानं विना रवानां नावस्थितिः तथा सम्यक्त्वमन्तरेण मूलो-18 त्तरगुणानामपि नावस्थानमिति चतुर्थी भावना । 'सम्मत्त'त्ति 'सम्यक्त्वं' क्षायिकक्षायोपशमिकौपशमिकवेदकसाखादनरूपं सम्यग्दर्शनं अभेदोपचारात्तदेव 'महाधरणी' अशीतिसहस्राधिकलक्षयोजनमानतिर्यग्रज्जुप्रमाणाया
मा सयातीतद्वीपसमुद्रपरिवेष्टिता भूमिः 'आधारो' निश्चलमवस्थानं, कस्य १-'चरणजीवलोकस्य' चरणं-चारित्रं ४ तत्प्रधानो यो लोको-विशिष्टतरभव्यप्राणिगणस्तस्य, यथा सचराचरजीवलोकस्य भूमिराधारस्तथा चरणजीवलोकस्य
Page #438
--------------------------------------------------------------------------
________________
सम्यग्दर्शनं, एतद्विना चारित्रस्यास्थिरत्वमिति पञ्चमी भावना | 'सुअसील त्ति श्रुतं द्वादशाङ्गीरूपं दृष्टिवादः (दान्तं) शीलं - सर्वसावध व्यापार निवारणप्रवणा क्रिया, कोऽभिप्रायः १ - सम्यग्ज्ञानचारित्रे परस्परसंवलिते एव परमार्थसाधके नासंयुक्ते यदागमः-- " हयं नाणं कियाहीणं, हया अन्नाणओ किया । पासंतो पंगुलो दडो, धावमाणो य अंधलो ॥ १ ॥ संजोगसिद्धी फलं वयंति, नहु एगचक्रेण रहो पयाह । अंधो य पंगू य वणे समिच्चा, ते संप उत्ता नगरं पविट्टा ॥ २ ॥” एतयोः श्रुतशीलयोर्यो मनोज्ञः- शिवसुखाखादसम्पादकत्वात्सर्वोत्तमो रसो निस्यन्दस्तं ' दर्शनभाजने' कारकरोचकदीपकाद्याधारसम्यक्त्यपात्रे 'धरति' स्थापयतीति पष्ठी भावनेति गाश्राश्रयार्थः ॥ ५६ ॥ ॥ ५७ ॥ ५८ ॥ भावार्थस्तु चन्द्रलेखा कथानकास्यः स नाग-
हिययाणंदणचंदणफुलिरफुलेहिं वासी अदियंतो । भारहसिरीह सेहरसारिच्छो अस्थि मलयगिरी ॥ १ ॥ तरुबरकयसिरछत्तो निम्भरचामरसएहिं सोहिलो | इयरसिहरीसु जो उण रायसिरिं पयडय सययं ॥ २ ॥ तस्स सिहरिस्त सिहरे बडतरुणो उपरि कीरवरमिडणं । नेहपरं परिवसह तमालदलकोमलच्छायं ॥ ३ ॥ केणवि खयरेण कुकहलण तरलियमणेण तं मिहुणं । दट्ठणं संगहियं चंचुओ नडियअरुण पहं ॥ ४ ॥ नेउं तं नियगेहे मणिपंज| रसंदियं पढाई । सयलकलाओ कसणाण तेत्ताणि य जहिच्छं ॥ ५ ॥ निश्वं खयरो मिथुणं तं सह गहिऊण भ्रमह भुषणंमि । तविरहे उण सघं जयंपि सुन्नं य मनेह ॥ ६ ॥ अह तं कारणमुणिणा पडिनोहिय खेवराज
Page #439
--------------------------------------------------------------------------
________________
सुयमिहुणं । सयलकलानिलयंपिडु मोयवियं मलयगिरिसिहरे ॥ ७ ॥ खेयरपरियरणाए विनायसमत्थसत्थपरमत्थं । तम्मिहुणं सच्छंदं विलसइ वियिहोहि भोगेहिं ॥८॥ ताणं कमेण जाओ तप्पडिरूवो तणुन्भवो कीरो । सो है तेहिं सिक्सविओ कलाकलावं समग्गपि ॥ ९॥ अनुन्ननेहनिरयस्स तस्स मिहुणस्स कहवि दिवयसा । जाओ
अईव कलहो धिरत्थु चित्ताणि कामीणं ॥१०॥ तरसा सुएण तत्तो अवरा तारुण्णपुग्णसवंगी । संगहिया । वरकीरी निब्भरपिम्मेण परिकलिया ॥११॥ कीरी व्रओ वराई तं मन्नावेइ चाडवयणेहिं । तहवि न मन्नइ कारो पावो इयरीइ गहियमणो ॥ १२ ॥ दटुं सा नियदइयं कहुच पणपिम्मरसभारं । जंपइ अप्पसु खिण्णं मह पुत् गुत्तसुपवित्तं ॥१३॥ भणियं च-इत्थीण तायपढमं पिओ पिलो होइ सधभंगीहि । तश्विरहियाण पुत्तो नियमणासासओ होइ ॥ १४ ॥ अयं पुण निविण्णा दुरंतसंसारदुक्खवासाओ । गंतुं कमिवि तित्थे अप्पाणं साहइस्सामि ॥ १५ ॥ एसो पुत्तो मह पास संठिओ धम्मसलिलसेएण । मोहं हरेइ संलेहणाइ विहियाइ जह तित्थे ॥१६॥ धम्मज्झाणं तह पवहणं च निजामएण परिचत्तं । अवसाणसमयजलणिहिपरपारं नेव पायेइ ॥ १७ ॥ कीरोऽपि | हुतधयणं सुणितु जरजजरुब कंपतो । पभणइ मग्गंती मह तणयं सयखंडयं न गया ॥ १८ ॥ पुत्तो पिउणो आभवमेव परखितखित्तबीयं य । सावि भणइ माऊए न तं विणा जं भवे तणओ ॥ १९ ॥ यतः-"उपाध्याया दशाचार्य, आचार्याणां शतं पिता । सहस्रं तु पितुर्माता, गौरवेणातिरिच्यते ॥२०॥" एवं बहुप्पयारं विवयंतं पुत्तसंजुयं मिहुणं ।
Page #440
--------------------------------------------------------------------------
________________
SACARKARI-REST
निच्छयकए पुरीए कंचीइ गयं नहपहमि ॥ २१ ॥ तत्थरिथ वेरिलच्छिवेणीआगरिसणिकदुललिओ । दुललिओ नरनाहो तस्स सहोवरि गयं मिहुणं ॥ २२ ॥ खेयरसंसग्गेणं विगयभयं तं नहमि ठाऊणं । कीरो वण्णाइ पढम नरनाहं निययबुद्धीए ॥२३॥ भूमीसरो स नंदउ जस्स सरस्सइरसं निएऊणं । पायालतलं गुविलं निलीय चिद्वेइऽही अमियं ॥ २४ ॥ तत्तो कीरी दाहिणचरणं उप्पाडिळ महीनाहं । नमिऊणं भत्तीए सुललियवयणेहि वण्णेइ ॥२५॥ अवइन्ना वाएसरि मुहकमले जस्स रायहंसिन्छ । सो जयउ सबसंधो राया नयमग्गनहचंदो ।। २६ ॥ कोऊहलेण ६ | कलिओ राया वाहरइ कीरमिहुणं तं । आगच्छसु मह पासे साहसु कर्ज तहा निययं ॥२७ ॥ तेहिवि निए विवाए। || कहिए राया निएइ मंतिमुहं । सोविहु साहइ एसि मज्झण्हे उत्तरं देमो ॥२८॥ अच्छरियभरियमणो राया तं मिहुणयं गिहे नेउ । कुरजुएहिं दाडिमकुलेहि भोयइ जहिच्छाए ॥ २९ ॥ अत्थाणे मझण्हे उययितु नरवरंमि मंतिजणो। जंपइ कीरविवाओ एस अउधो असुयपुत्रो ॥ ३० ॥ सुइरं पियारयंता अवि नो पारं गया इमस्सऽम्हे । ता गंतुणं | अन्नत्य नाणिणं कपि पुच्छंतु ॥ ३१ ॥ तो रोसारुणनयणो राया मइगवपश्वयारूढो । तज्जेइ मंतिवग्गं अहो अहो तुम्ह , मइविहवो ॥ ३२ ॥ दिवसा जइ एसो कीरविवाओ अणिच्छिओ इत्तो । अन्नत्य पुरे गच्छद ता लज्जा आजुर्ग-1
तं मे ।। ३३ ॥ अहवा कित्तियमित्तो एस विवाओ सुबुद्धिमंताणं? । तम्हा सुणेह सवणे पउणे काऊण मह वयणं 10 ४४ ॥ वीयं खु बीयवइणो हवेइ लोएवि सुप्पसिद्धमिणं । खित्ताहिवस्स व जहा खित्तं इत्थंपि तं मुणह ॥३५॥
Page #441
--------------------------------------------------------------------------
________________
कीरो निययसरीरं खितं गहिऊण जाउ सच्छंदं । तणओ कीरस्स इमो इय नीई मुणह सवत्थ ।। ३५ ॥ कीरी विसन्नचित्ता पभणइ रावं! न एरिसा नीई । तुम्हाण काउमुचिया सत्थस्सऽत्थाण पडिकूला ॥ ३७ ॥ एवं चिय नयमगं पयासियं नाह! निययपंचउले । पहियाए लहावसु जेण तुमाणं न वीसरह ॥ ३८ ॥ तो अहिमाणवसेणं, नियमणियं अवितहं च मन्नतो । लेहावइ पहियाए नरराओ नियअमञ्चाओ ॥ ३९ ॥ तथाहि-बीजिन एव हि । बीजं क्षेत्रं भवताह तद्वतामेव । दुलसितमहीपालो निर्णयमेवं स्वयं चक्रे ॥४॥ सुणिउं निवकयनीइं नीसासपरा विमुक्कपुत्ता सा। धरणिं धसत्ति पडिया कीरी तरुछिन्नसाहच ॥४१॥ कीरोऽवि तम्मि समये निदूरचित्तो गहितु तं पुत्तं । दीणमुहं चाय पियं स झत्ति पत्तो मलयसेलं ॥ ४२ ॥ सीयलउवयारेहि मंतिपउत्तेहि पत्तचेयन्ना। लोएहि ससोएहिं दिट्ठा कीरीवि उडीणा ॥ ४३ ॥ सा सत्तुंजयतित्थे समत्थतित्थाण सेहरसरिच्छे । गंतुं पणमइ * रिसह भत्तीए उसहसेणजुयं ॥ ४५ ॥ चउविहमवि आहारं चइत्तु नवकारसुमरगुज्जुत्ता । चित्तंमि भावणाओ भावइ सा भवभउबिग्गा ॥ ४६ ॥ न गिहं न य भत्तारो न य सुयणा नेय अंगजाओऽवि । सरणं इह संसारे एगं मह जिणमयं मुत्तुं ॥ ४६॥ सा पुण दुल्ललियनिवे गयचित्ता झत्ति भवविरत्तावि । विहिबिहियपाणचाया मज्झिम
परिणामजोएणं ॥४७॥ कंचीए नयरीए समग्गतियणसिरीण कंचीए । उप्पन्ना कयपुण्णा सिरिचंदणसारसिडिगिहे || ४॥४८॥ बहुपुत्ताणं उचरि जाया अइवलहा पिऊणं सा । नामेण चंदलेहा नमणिजा चंदलेहब ॥ १९॥ कुलयं ।।।
Page #442
--------------------------------------------------------------------------
________________
पुदभवन्भासेण य जिणधम्मरया सभावओ जाया । उप्पन्नजाइसरणा कीरभवं जाणइ असेसं ॥ ५० ॥ सम्मदंसणरम्मं जिnarari करे बाला । परइ गुई सत्यं अजियजणनिच सेवाए ॥ ५१ ॥ जिणमयवियारसुंदरकम्मप्पयडीसुद्देसु गंथेसुं । कुसलत्तं संपाचिय विउसाणं अग्गिमा जाया ॥ ५२ ॥ घरकम्मधम्मकज्जे जाया सवत्थ पुच्छणिज्जा सा । पावेइ गउरखं पुण गुणनिवहो इत्थ किं चुज्जं ? ॥ ५३ ॥ अन्नदिने नियजणयं विन्नविडं तीइ तेजदेखाउ । आणाविया तुरंगा रविरहतुरयाण गबहरा ॥ ५४ ॥ सेराहा खुंगाहा हंसुलया उकनाह बुलाहा । नीलुकालुयपमुहा बहुवेगा लक्खणोवेया ॥ ५५ ॥ जुयलं ॥ ते पुरपरिसरसरियातीरे बंधाविया तरुच्छाए । दिट्ठा कस्स न चित्तं हरति सुररायतुरयव ? || ५६ ॥ अन्नदिवसंमि राया अञ्चन्भुयको उगाउलियचित्तो । पिक्ख ते वरतुरए विगाहिवविजययेगधरे ॥ ५७ ॥ मुलेण अतुलेणषि मग्गह आसे सयं महाराओ । सिद्धीवि नेव वियर धूयाए वारिओ संतो ॥ ५८ ॥ अन्नदिणे तणयाए वयगेणं देद्द नियत्ररकिसोरे । गच्भकए तुरगीणं सिट्ठी अन्मत्थिओ रण्णा ॥ ५९ ॥ पच्छरं किसोरा रण्णा संचारिया किसोरीणं । जा पंच बच्छराई ततो जाया हया बहवे ॥ ६० ॥ अह चंदलेहकन्ना जंप तायं किसोरएहि मह । रण्णो जे संजाया तुरया ते लेसु सवेऽवि ॥ ६१ ॥ रुट्ठो राया जश्या तुमं धरावेइ भइ वा किंपि । तया भणियवो सो जं सुणइ सुया मह रहस्सं ॥ ६२ ॥ धूयावयणेण तओ नियतुरयसमुब्भवा य जे तुरया । नीरं पाउमुवेया नईह ते सिट्टिणा हरिया ।। ६३ ।। सिट्ठिसुदडेहिं तासियपंडववयणेहि
Page #443
--------------------------------------------------------------------------
________________
*
*
**
नवरो रुटो । सिढेि आहविऊणं भणइ कहं मह हया हरिया ? ॥ ६४ ॥ साहइ चंदणसारो नाहं जाणामि किंपि 1 परमत्थं । मह कन्ना उण विन्ना सामिय! तुह उत्तरं दाही ॥ ६५ ॥ अच्छरियपूरिओ तं पडिहारं पेसिऊण सिद्विसुर्य ।
आणायइ नरनाहो अत्थाणे बहुजणाइन्ने ॥६६॥ फुलकरंडयतंबोलतालंयटाइकलिय आलीहिं । सहिया सुहासणत्या बहुपरियणपरिगया मुहया ॥ ६७ ॥ कप्पलया इव दाणं दिती किर्ति जए पयासंती । वणिज्जती मागहजणेहिं सा निवसहं पत्ता ॥ ६८॥ जुयलं । एसा अजवि कन्ना दुद्धमुही नरवरस्स किं दाही। उत्तरमिय नय-17 रजणो कुऊहलेणं मिलइ तत्थ ॥ ६९ ॥ साऽवि नमंसिय रायं उवविट्ठा नियपियस्स उच्छंगे । पुट्ठा रण्णा कन्ने !
यहरणे उत्तरं देसु ॥ ७० ॥ सा अवलंबिय साहसमवणीसं भणइ इयरलोओऽवि। संभरई नियवयणं विसेसओ देव! तुम्ह समो ।। ७१ ॥ सो संभंतो साहइ किंतं वयणं ? सरामि नो अहयं । तो सा सरसइसरिसा साहइ पुहवीपहु
प्पुरओ ॥ ७२ ॥ विससहयसिरीवि सिरी चेयन्नं हरइ भुबमाणाणं । तं उचियं चुजं पुण जंन हु मारेइ भुवणजणं 18॥ ७३ ॥ पुत्वभवविहियकजं एगे सुमरंति निययनामुछ । एगे पुण अच्छेरं इहभवचरियपि न मुणंति ॥ ७४ ॥
तो रोसवियडउन्भडभिउडीभंगुरकरालभालयलो। साहइ राया तं चिय सुमरेसु ममं तु बीसरियं ॥ ७५ ॥ सा भइ देव ! तुज्झग्गिराइ एए हए करेमि निए । अन्नह मह घरसारं सर्व तुह संतियं चेव ॥ ७६ ॥ तो बहियं कहात्रिय वाइय मन्नाविउं नियं वयणं । मह तुरयजायतुरया मह चेव हवंति ननस्स ॥ ७७ ।। मंतिपुरोहियतलवरसामंतप-16
*
*
Page #444
--------------------------------------------------------------------------
________________
-
-
-
मुहपरियणो रणो । दणं तीइ मइप्पगरिसमइविम्हिओ जाओ ॥ ७८ ॥ संकोयंती नियमुहकमलं जणयस्स नया शुभाई ! उशासंती लता जागा बंदलेहच ॥ ७९ ॥ तत्तो रायकुलाओ जियगासी वण्णणिजमइपसरा ।
पिउणो मिहंमि पचा पचक्खसरस्सई बाला ॥८॥ तं विनाणं तीए अवमाणं अत्तणो वियाणंतो । विम्य1. विसायपडिओ चिंता राया कहं नडिओ? ॥ ८१॥ अन्नदिणे तं कन्नं राया मम्गेइ पाणिगहणत्थं । सिट्ठीवि,
भीयभीओ धूयं पुच्छेह परमत्थं ।। ८२ ॥ सा हरिसपूरियंगी जणयं पइ परिसं भणइ वयणं । उज्झिय मयं विवाह * करेसु मह निवदणा सद्धिं ॥ ८३ ॥ दुल्ललियनिवेण समं चंदणसारेण चंदलेहाए । अइसयमहूसवेणं कारविओ झति में
वीवाहो ॥ ८४ ॥ अहिणयपासायंमी ठावित्ता तं भणेइ भूमिंदो । जइविहु धुत्ती तहबिहु सिट्ठीसुए ! वंचियासि, ४ मए ॥ ८५॥ संभलसु मह पइन्नं आरंभेऊण अजदिवसाओ । संलावं नो काहं सह तुमए रागरत्तमणो ।। ८६ ।।
साहइ सावि निसामसु सामिय! छलसार मज्झवि पइन्नं । ताऽहं नृणं चंदणतया यंचणचणा भुवणे ॥८७॥ जं असणं . उच्छिद्रं निजं जिमावेमि तूलियं सिजं । वाहावेमि अवस्सं खंधे तं अंकदासुख ॥८८॥ (जुयल) तयणानलजलिरो
सोहग्गपमुहगुणगणजयंपि । राया तं परिखिबई दोहग्गवईण मज्झमि ॥ ८९॥ तसो जिणवरपूयं कुणमाणी पियरकुसुमगंधेहिं । सोहग्गकप्पतरुवरपमुहतवे सा कुणइ यहवे ॥९० ॥ अन्नदिणे आपुच्छिय रायं तववरणउज
मणहेङ । पिउणो गिहमि पचा तयसोसियतणुलया बाला॥११॥ अइकिसदेहं दर्दू सिट्ठी ठावित्तु तं निउल्छगे। विल
AAI
Page #445
--------------------------------------------------------------------------
________________
वर हा किं वच्छे ! अप्पा खितो दुहे तुमए ? ॥ ९२ ॥ कहमवि तुझ विवाहं कारेमि इमेण राणा नेव | अहवा हयदिषकयं कज्जं कयमेष दीसेइ ।। ९३ ।। पडिसेहिऊण पिउणो वयणं निम्मिय तवाण उज्जमणं । विहिपुषं कारवेई पूयंती संघजिणचलणे ॥ ९४ ॥ अइसविसन्नहिययं तायं चारितु कहह करणिज्जं । सयलकलाकुलनिलयं पन्नासं |देसु महकन्ना ॥ ९५ ॥ एवं नियम वादकार गुरं वीर्य हुआारबासिणिदेवीए वासगेहाओ ॥९६॥ मह गेहस्स य हिट्ठा सुरंगमज्झमि जिणहरं एगं । कारावसु निर्चितो तत्तो होऊण चिट्ठेसु ॥९७॥ देवीए इव तीए चिंतियत्यस्स पूरणेण धुवं । कप्पहुमस्स लीला इह कलिया चंदणेणावि ||१८|| तो गेहाओ गंतुं सुरंगमग्गेण जणय| भवणंमि । अज्झावर पन्नासं कन्नाओ सयलचि कलाओ ॥ ९९ ॥ सिक्खविया संगीयं सरलक्खणगामतालसुविसालं । वीणावायणआउजविज्जयं सक्षमणवज्जं ॥ १०० ॥ तंमि य मणिगणनिम्मिययासाए कंतिनासियतमिस्से । पायाले इव न दिवसनिसाइ लक्खिजर विसेसो ॥ १०१ ॥ इंदाणीच निसीयइ सययं सिंहासणंमि सा बाला । समसिंगारपराहिं कन्नाहिं ताहि सोहिला || १०२ ॥ तीए आएसेणं समहत्थं तासु कावि वायंति । आणंदजणयनंदीनिनाय - पडिसयिदियंतं ॥ १०३ ॥ कावि हु वीणं कावि हु मुयंगयं कावि वेणुआउज्जे । सज्यंति कावि ताल घरंति नवति नाम ॥ १०४ ॥ राया निसीहसमय तं सुणिऊणं मणमि झाएइ । पायाले गयणयले महीवले वा किमु गिरिंमि ? | ॥ १०५ ॥ संगीयमिमं सरचारभासुरं दुखहं सुराणंपि । कवि धन्नस्स पुरो पयट्टए सवणसुहजणयं ॥ १०६ ॥
Page #446
--------------------------------------------------------------------------
________________
जुयलं ॥ तस्सवणमोहियमणो परियणसहिओ विमुकपलंको । चित्तलिहिउच्च जाओ राया रुद्धऽनवावारो ॥ १०७॥ खणमित्तेणं । तत्तो तन्नाडयसवणविहडणपयंडो।पाभाइयतूररवो उच्छलिओ रायपासाए ॥१०८॥ उझिअसंगीयरसा पेसइ कन्नाउ जणयगेहमि । सययं तु चंदलेहा धक्लहरे जाइ निययंमि ॥ १०९ ॥ अइसयचुजं चित्ते समुवहतो । दुहेण दुललिओ । रजस्सवि कजाई न करइ तग्गीययहियओ ॥ ११० ॥ पुणरवि एगदिणस्स य अंतरियं ताहिं। लोयमणहरणं । पिक्खणयं पारद्धं अउधतालेहि रेहिलं ॥ १११ ॥ गामत्तयपरिकलियं मुच्छाजणयाहि मुच्छणाहि जुयं । महुरसरपसरसारं राया गीयं सुणइ ताणं ॥ ११२ ॥ चिंतह चित्ते उम्मनयावि मत्तत्तणं चहय करिणो । गीएणं, पमुणोऽविहु जति वसं का नराण कहा ? ॥ ११३ ॥ तं अमियरससरिच्छं संगीयरसं भिसं पियंतस्स । पाभाइयतूररखो गरपसरसहोयरो सुणिओ ॥११४ ॥ पिच्छणछणे नियत्ते पत्तो अस्थाणमंडवं राया । नेमित्तियपमुहजणे पुच्छर | संगीयवुत्तंतं ॥११५ ॥ तस्स रहस्सं नवि कोऽवि जाणए दूमिओ तओ राया । अइयाहइ कटेणं दिवसं रयणि समीहतो ॥ ११६॥ अह रणो मणभावं सम्मं नाऊण चंदलेहावि । रण्णो पासे पेसइ संकेइय जोगिणिमेगं ॥ ११७ ॥ सा य केरिसा ?-मणिकणयदंडमंडियपाणी मणिपाउयाहिं आरूढा । नित्तमयचारुतलवट्टपदृसंछन्नअद्धंगा ॥ ११८ ॥ मुत्ताहलजवमाला पहिरिय जइस्पडेण सोहिल्ला । सोवनजोगवट्टी मणिकुंडलमंडियकवोला ॥ ११९ ॥ मुत्तिमई इव सिद्धी रयणासणपाणिचिल्लियांकलिया। पडिहारदिनमग्गा रायसयासंमि सा पत्ता ॥ १२०।। (कुलयं) तं सिद्ध
Page #447
--------------------------------------------------------------------------
________________
**
*
**
जोगिणि पिव, दर्दू राया सविम्हओ होउं । सिंहासणे निवेसइ पणयपरो लद्धभासीसो ॥ १२१ ॥ सिद्धिं मणिहाच्छियाणं सिद्धिं निधाणसंतियं कुणइ । जो जोगो सो तुम्हं वियरउ सिद्धिं महीनाह! ॥१२२॥ साहइ नियोऽवि जाया,
अम्हे तुह दंसणेऽपि सकयत्था । तहविडु पुग्छामि तुमं किंपिष्टु दूरं न जोगाओ ॥ १२३ ॥ सा भणइ नरिंदं ! इहंद * सका सकं समाणि सग्गा । नियसत्तीए सूरं गिलेमि राहुब चंदपि ॥ १२४ ॥ भुवणत्तयस्स मज्झे गुत्तं पयर्ड
च किंपि जो कज्जं । करइ य कारइ य नरो तं मह सर्वपि पचक्खं ॥ १२५ ॥ राया चिंतई कजं मह सरिही जोइणीउ एयाओ। तं सह नेउं भवणे सकारइ असणवसणेहिं ॥ १२६ ॥ जाए जामिणिसमए संगीयं सुणिय तं, भणइ राया । नियसत्तीइ ममाविहु पिक्खणयमिमं निदंसेसु ।। १२७ ॥ साबिछु रायं जंपइ एयंपिडु तुज्य देव ! दंसेमि । परमक्खिजुयलयमी बंधिस्सं पट्टए तिन्नि ॥ १२८ ॥ तह तुह देहं दिवं नियसत्तीए अ पढमओ काउं । पच्छा तत्थ नइस्सं अन्नह नटु लन्भइ पवेसो ॥ १२९ ।। तवयणे पडिवन्ने रण्णा जाए पभायसमयंमि । मंडलमज्झे । ठाविय दिधकरं सुचरइ मंतं ॥१३०॥ रयणीसमए पत्ते वारित्ता सवजणगमागमणे । पट्टयतियं निबंध अक्खीमुं सा नरिंदस्स ॥ १३१ ॥ पढमं तु चंदलेहाभवणे पच्छा नएइ सिद्विगिहे । वारनिवासिणिभवणे तओ सुरंगाभवणदारे ।
॥ १३२ ॥ एगंते ठावित्ता रण्णो छोडेइ अक्खिपट्टतिगं। सोऽबिहु विम्यभरिओ इओ तो खिबइ नयणजुयं ४॥ १३३ ॥ भासुरमणिरुइतासियतिमिरभरं सहसकिरणबिंब व । मंडवमंडियमुनमजद्दरचंदोययसणाहं ॥ १३४ ॥
HRTC%
**
*
*
Page #448
--------------------------------------------------------------------------
________________
1
रयणमय सालहंजियराइयथं भयसहस्ससंकिणं । रणिरमणिकिंकिणीगण उडभडधड समूहज्यं ॥ १३५ ॥ उल्लसिर पवरतोरणव अपहारह मरुहरसुरचावं । विष्फारियनयणजुओ स नियइ पायालवरभवणं ॥ १३५ ॥ कुलयं । तम्भज्झे समरूवा समनेषत्था समाणऽलंकरणा । दिट्ठा रण्णा कन्ना सुवण्णवण्णा सुरीउ ॥ १३७ ॥ तम्मझे अनयमणिमय सिंहासणंमि उबद्धं । सेविज्यंतिं कन्नाहिं ताहिं पिक्खेह ससिलेहं ॥ १३८ ॥ जय जय सामिणि! मयगलगामिणि सिरिनाथलोयनाहस्स | पाणेसरि ! सुरसुंदरि ! सुंदरतरख्वमयहरणि ॥ १३९ ॥ एवं वणिज्वंति तं राया नियवि विहियस्तो | चिंतह नूणं एसा लक्खिजर कावि सुररमणी ॥ १४० ॥ जुयलं ॥ अज्ज नयणूसयो मे संजाओ जीवियंपि सकयत्थं । जं एसा सुररमणी रहरमणीया मए दिट्ठा ॥ १४१ ॥ विष्फुल्लियोयणस्स निवहस्स पिच्छमाणस्स । पिच्छणयं पारखं सीए आएसओ ताहिं ॥ १४२ ॥ सा जोगिणीव तीए पणयाए वियरिऊण आसीसं । परिचय इव पुषिं मणिसिंहासणमलंकुबह ॥ १४३ ॥ कन्नाद्दिवि संगीयं तं रायं जागयं मुणेकणं । तह विहियं अभियमपि मुच्छजणयं जहा जायं ॥ १४४ ॥ खीणाइ खणं व निसाइ दिवसपहरे गए तहा तत्तो । तीए आएसेणं विसज्जियं पिक्खणं ताहिं ॥ १४५ ॥ तम्मि समयंमि सहसा अद्वारसमुज्जपिअरमणिजा । तीए संकेएणं अइसरसा रसवई पत्ता ॥ १४६ ॥ उप्पन्नसंसया इव सा तं जपेद जोडणी देवी । किं नागरावरचं चकणं इत्थ पत्तासि ? ॥ १४७ ॥ बाहजलाविलनयणा साबिदु संभासप सदुक्ख । जोइणिसामिणि ! जाणसि मह चरियं
Page #449
--------------------------------------------------------------------------
________________
तहवि पभणेमि ॥ १४८ ॥ सिरिधरणिंदपियासुं पट्टमहादेविया अहं मज्झ । तं चेव मुणसि सम्मं कंतं अणवस्यरतमणं ॥ १४९ ॥ एसा कुसला कुसला वीणावायणकलाइ मह दासी । धरणेण मग्गियाविठु सिरिभूयाणंदमित्तकए ॥ १५० ॥ नो दिन्ना जं जायइ मह नाडयमंगयं इमीइ पिणा । तो भणइ नागरामो हठेणयि एवं गहिस्सामि
१५१ ॥ तं अवमाणं पणो नाउं रूसित्तु इत्थ पत्ताऽहं । काऊण रयणभवणं सुहेण चिट्ठामि एगते ॥ १५२ ॥1
तुह पुरओ विनतिं करेमिजह सो न मं इह मुह । तह कायचं तुमए नियाइ मंतस्स सत्तीए ॥ १५३ ॥ इय भपणिय जोइणि तं आयरपुष गहित्तु नियहत्थे । संपत्ता भोयणमंडमि सुरमंदिरसरिन्छे ॥ १५४ ॥ ससिलेहा तं
साहइ चिरकालेणं तमह मिलियासि । ता एगमायणमि जिमेसु पियसहि ! मए सद्धिं ॥ १५५ ॥ सा पडिजियययणा उवविट्ठा दिवरसपई भुत्तुं । दिहा रण्णा विम्यविष्फारियनयणकमलेणं ॥ १५६ ॥ राया तत्तो चिंतइ | अदिट्ठपुष मए नियंतेणं । पायालनाइगाए रूवं किं किं न पजत्तं? ॥ १५७ ॥ तीए संकेएणं अह सा जोइणिवरा पयंपेइ । हद्धी मह वीसरिओ अंतेवासी पमाएणं ॥ १५८ ॥ तेण विणा अज्जयि नहु भुंजिस्सम इओ य ससिलेहा। साहइ जोइणिसामिणि !, कोतुह सीमो मह कहेसु ?॥१५९॥ असुरो वा अमरो वा गंधवो नागलोगवासी वा। तस्स कए
गोरवं करेमि जह सबसत्तीए ।। १६० ॥ सा जोडणीवि तं पड़ जंपह नदु सुरवराइजाईओ। किं पुण दुल्ललियनिवो । एसो माणुस्सकुलतिलओ ॥१६१॥ अवि कूणिऊण नासं सा जंपइ तं तुमंसि भोलषिया । आइमचीए केणवि जोइणि !
Page #450
--------------------------------------------------------------------------
________________
ASIA
धुत्तेण मणुएणं ॥ १६२ ॥ साविडु साहइ वच्छे ! मा अन्नह तं मणमि चिंतेसु । दिषसरीरो विहिओ मए समता स-14 सत्तीए ॥ १६३ ॥ इत्थागओ य एसो तुमए गउरघपयं परं नेओ । जस्साहं परितुवा तस्स न दुलहमिहं किंपि।
॥ १६४ ॥ ता मह वयणेण इमं मुंजावतु निययभायणे सीसं । दिवाइ रसवईए आजम्माभुत्तपुवाए ॥ १६५ ॥ ता* काजोइणीवि रायं जंपह आगच्छ वच्छ! मुंजेसु । नागरमणी सद्धिं दिवमिम रसवई झत्ति ॥ १६६ ॥ अत्ताणं कय-४ टू किषं मन्नइ जाणंतओऽवि उच्छि8। भुजंतो को अहवा इत्थीहि न वंचिो भुवणे १ ॥ १६७ ॥ काउवि कन्ना अन्न
मणुनमन्नं पुणोवि वियरंति । अन्ना जोइणिययणा तम्मज्झे हमिय भुंजंति ॥ १६८ ॥ सोगंधियपरिकलियं तंबोलं, तस्स दावि भणइ । पुत्तय ! उद्विय पिच्छसु रयणमयं नागरमणिहरं ॥ १६९ ॥ ताहिवि वरकन्नाहिं ठाणे ठाणे, हसिज्जमाणो सो । वकाहि उत्तीहिं सुहेण दियह अइक्कमइ ॥ १७० ॥ रयणीसमए जाए विसज्जिए पिक्स-14
णाइववसाए । राया जोडियहत्थो विनवई जोइणिं एवं ॥ १७१ ॥ जइ सामिणि! संतुट्ठा सचं चिय कप्पपल* रिच तुमं । ता एयाणं मज्झा रमिउं मह अच्छरं देसु ॥ १७२ ॥ सा तं साहइ कहमवि जइ संसजति अच्छ
राउ नरे । उज्झंति सुरकुमारा ता एवाओ खणरेणं ॥ १७३ ॥ परमहयं नियविजाबलेण तुह पंछियं करिस्सामि।
आजम्मं तु तए पुण वयणं एयाण कायचं ॥१७४ ॥ अंगीकयम्मि रण्णा वयणे तो सा भणेइ ससिलेहं । तुज्झाणा। निरयस्स य इमस्स पूरेसु मणइ8 ॥ १७५ ।। एसो चिरजागरिओ भवणोपरि तुम्ह लहउ निहभरं । अन्नं च तुह
Page #451
--------------------------------------------------------------------------
________________
पसाया पावउ सुरसिज्ज संगसुहं ॥ १७६ ॥ ताणं एगा जंपद उवरितले नत्थि तूलिया काऽवि । जइ महइ एस सुक्खं ता तूलिं नेउ सयमेव ॥ १७७ ॥ तो हरिमनिरंगो सहसा उद्वित्तु सयगुणुच्छाहो । राया सिरंमि तूलिं करितु भवणोवरिं चडिओ ॥ १७८ ॥ उयरिय पुणोचि तत्तो पलंकं मत्थर्यमि धरिऊणं । नेउं भवणस्सुवरिं राया पत्थर दासु ॥ १७९ ॥ जोइणिवयणेण तओ उप्पाडिय तूलियं सपलंकं । सुरसुंदरीह उवरिमतलंमि नेऊण पत्थरह ॥ १८० ॥ सावि ससि ठाउं रण्णो रंजेइ रहरसगुणेहिं । तह चित्तं जह अन्ना मन्नइ सो रासहीउव ॥ १८१ ॥ जामिणिजामे तह पच्छिमंमि नयणेसु बंधिरं पठ्ठे । सो जोइणीइ नीओ नियए भवणंमि नरनाहो ॥ १८२ ॥ एवं पइदियहं चिय आगच्छंते निवंमि ससिलेहा । तीए भणिया वच्छे । दासो जाओ पईवि तुह ॥ १८३ ।। तो पूरियप्पन्ना ससिलेहा काउ फारसिंगारं । अंतेउरमज्झगयं रायं विन्नवह कयहासा ॥ १८४ ॥ सामिय ! दूसणकलिया जं परिचत्ता अहं तु जुत्तमिणं । अवराहिं किमवरद्धं अंतेउरियाहिं जं चयसि ॥ १८५ ॥ अहवा नायं सुरसुंदरी बहुविहविलासरसियस्स । अम्हारिसीण नामं गहियं तुह न य रई कुणइ ॥ १८६ ॥ तत्रयणेण चमकियचित्तो राया निरूविऊण तयं । उवलक्खिऊण य पुणो भणड़ अ तं किं किमेयंति ? ॥ १८७ ॥ तत्तो नमिय नरिंदो तीए मणिओ मए अविणओ जो । जोइणिवयणेण कओ सो खमियो त नाह ! ॥ १८८ ॥ हरिसविसायाच्छेरयपरिपूरियमासो नराहिवई । तं बुद्धिमई देवीपयमि ठावेइ ससिलेहं ॥ १८९ ॥ उक्तंच - "ता गयो ता रोसो ताब चिय पुत्र
I
Page #452
--------------------------------------------------------------------------
________________
दोससंभरणं । उफीरिउथ हिग्रए जान बर्हति नेव गुणा ॥ १९० ॥ सयलंतेउरकलिओ पायालहरंमि विविदर्भगीहिं । विलसतो वसुवई गमेद वरिसाण सहसा || १९१ ॥ अह नंदणवणसरिसे कुसुमागरनामगंमि उज्जाणे । सिरिअभयंकरसूरी समोसढो साहुपरियरिओ ॥ ९९२ ॥ दुललियनियो सूरिं समागवं जाधिऊण सानंदो । सलिलेहजुओ नमिउं उवविसिग सुणेड़ धम्म कहं ॥ १९३ ॥ तथाहि — श्रेयो विषमुपभोक्तुं क्षमं भवेत्क्रीडितुं हुताशेन । संसारबन्धनगतैर्न तु प्रमादः क्षमः कर्तुम् ॥ १९४ ॥ तस्यामेव हि जातौ नरमुपहन्याद्विषं हुताशो बा । आसेवितः प्रमादो हन्याज्जन्मान्तरशतानि ॥ १९५ ॥ तस्मात्प्रमादं निर्द्वय, सम्यक्त्वे क्रियतां मतिः । मूलादिभूते धर्मस्य, द्वादशत्रतरूपिणः ॥ २९६ ॥ मूलं धर्ममरतद्वारं धर्मपुरस्य च । पीठं निर्वाणहर्म्यस्य, निधानं सर्वसंपदाम् ॥ १९७ ॥ गुणानामेक आधारो, रकानामिव सागरः । पात्रं चारित्रवित्तस्य, सम्यक्त्वं श्लाघ्यते न फैः १ ॥ १९८ ॥ तद्भोः प्रमादमदिरां त्यक्त्वोपादत्त दत्त शिवसौख्यम् । शुद्धं श्राषकधर्म्म कुकर्म्मममविधं सुधियः । ॥ १९९ ॥ पर| तीर्थेऽपि गतानां येषां मरणेऽप्युपस्थिते पुंसाम् । सम्यक्त्यभक्तिरक्र्मिवति हि ते प्राप्नुवन्ति शिवम् ॥ २०० ॥ तत्तो ससिलेहं पर भणति गणहारिणो इमं वयणं । भद्दे ! किं नहु बुज्झसि जाणंती निययपुत्रभवं ? ॥ २०१ ॥ सिरिमतुंजय| तित्थे आराहंतीह पढमजिणरायं । दुल्ललियनिने कोमं कुणमाणीए तए तइया ॥ २०२ ॥ सम्म सणसेवयवसेज पत्ता महासिरी एसा । बुद्धीइ सयलतिहुयणअच्छरे वकारिणी कुडं ॥ २०३ ॥ जुवलयं | हम सोऊण गुरूणं वयमं संमत
1
Page #453
--------------------------------------------------------------------------
________________
तत्ताइसंग । मिदो चंदलेहा साम्यववनियहमइसुहवं ॥ २०४ ॥ ततो रायाइजयो जहसचीए नहि नियमाई। बमिङ च सूरिराय नियनियगेहेसु संपत्तो ॥ २०५ ॥ पञ्चतिहीए संविग्ममानसा नियघरेऽवि सलिटेहा । वयनिबहपालणकए समचित्ता पोसहं लेइ ॥ २०६॥ एमंमि दिणे गिण्हइ सा निचलमाणसा गिरिवरं व। काउस्सग्गं अंतरसमरमरिउवग्गदुग्गहरं ॥ २०७ । सम्मिखणे देवीओ सुनिषि सम्मत्तमिछदिट्ठीओ ।तं निचलझाणत्थं दहुं वण्णेइ । सम्मसुरी ॥ २०८ ॥ सुरअसुरकिंवराबिहु एयं धम्माउ चालिउं न खमा। इय सुणिय मिच्छदिवी सुरी भण्ड पिच्छ मे किकं ॥ २०९॥ तीए संखोहकए विउविया रक्खसा महाघोरा । कित्तिमहत्था मुहरिस्सरंतजालालिविकराला, ॥ २१० ॥ सेले अवि फोडता उनसरेगं भगति ते दुवा । उज्झसु एवं धम्मं अबह तुमयं पलिस्सामो ॥ २११॥ अहवा उझिय साययधम्म अम्हाम पायपउमाई । पूयसु अइभन्चीए मुत्तिसुहाणं कए मूढे ! ॥ २१२ ॥ सा ससि
हा निचलदेहा तवणवजपहयावि । नवि संमत्तं खंडइ मंडणमिव मुणइ तपाए ॥ २१३ ॥ जाव न रक्खसभीया नियनियम भंजए महासत्ता । पवणाहयच मेहा सणंमि ते ताव य विलीणा ॥ २१४ ॥ तत्तो मक्षा करिगो हरिमोवि विउपिया महापोरा । उपसग्गेहिं ताणविर व खलिया सा सज्ञाणाओ ॥२१५॥ केसेसु परिजणं दुलियनिवं सुराग मावाए। दंसिय तं पड़ जंपइ सा दुट्ठा घिडवितरिमा ॥२१५ ॥ रे मुद्धि ! पमुंबसु एवं मे अम्मो कपडया अन्नह नुह पाणपियं एवं मारिस्समविकृप्पं ॥ २१७ ॥ सा तं सुणिऊ अवलंबिण मोगं बिनसहानपरा। चिट्ठा,
Page #454
--------------------------------------------------------------------------
________________
%3D
ता कूडनिवो करुणसरं रुयइ तप्पुरओ ॥ २१८॥ दइए चएसु तमेयं किरियं छुट्टैमि जेण कट्ठाओ। नियजीवियदाणेणवि | तं रक्खंति कुलजाया ॥२१९ ॥ तो सा चिंतइ जायइ भवे भवे फ्यियमो न उण धम्मो । तम्हा जंवा तं वा होउ न खंडेमि नियनियमं ॥ २२० ॥ एवं झायंतीए खणेण खीणेसु घाइकम्मेसु । तीए संदेहहरं केवलनाणं समुप्पन्न | ॥ २२१ ॥ आसन्नडियदेवीहि झत्ति तीए समप्पिया मुद्दा । तत्तो तीइ वि लोओ चउमुट्ठीहिं सिरंमि कओ ॥ २२२॥ उवविसिय देवविहिए सुवण्णकमलंमि साहए धम्म । ततो फ्यडीहोउं खामइ सा वंतरीवि तयं ॥ २२३ ॥ पडिबोडिय दुल्ललिएण संजयं सा य नाय लोयं । निवाणं संपत्ता सत्तुंजयगिरिवरसिरंसि ॥ २२४ ॥ नायं नाउं भुवणम| हियं चंदलेहासईए, संमत्तमी वयचयमहारुक्खमूलायमाणे। नो कायबो नरगजणगो जीवियंतेवि भंगो, जेणं तुम्भे लहह सयलं सासयं मुक्खसुक्खं ॥ २२५ ॥ भावनाषदकविषये चन्द्रलेखाकथा । इतिश्रीरुद्रपलीयमच्छगगनमण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसञ्चतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्यां सम्यक्त्व
पड्भावनाखरूपनिरूपणो नामैकादशोऽधिकारः समाप्तः ॥ & एकादशं सम्यक्त्वषड्भावनाखरूपाधिकारमुक्त्वा द्वादशं सम्यक्त्वषड्लक्षणस्वरूपाधिकारमाहअस्थि जिओ तह निच्चो कत्ता भुत्ता य पुण्णपावाणं । अस्थिधुवं निव्वाणं तस्सोवाओ य छट्ठाणा ॥५९॥ व्याख्या-'अस्ति' विद्यते 'जीवः' आत्मेति निश्चयात्प्रथमलक्षणम् । तथा स जीयो नित्यः' शाश्वतो द्रव्यापेक्षयेति |
*
*
*
*
Page #455
--------------------------------------------------------------------------
________________
%+र
+रम
द्वितीयं लक्षणं, की ज्ञानावरणाद्यष्टकर्मणामुपार्जनादिति तृतीयं लक्षणं, 'भोरताच' पुण्यपापयोः उपभोक्तृत्वादिति । चतुर्थ लक्षणम् , 'अस्ति ध्रुवं निर्वाणं' सकलकर्मक्षयान्मोक्ष इति पञ्चमं लक्षणं, 'तस्य' निर्वाणस्य 'उपायश्च' उप-15 क्रमः शुक्लध्यानादीति षष्ठं लक्षणम् , एवं षद् स्थानानि । एषां च सम्यकपरिज्ञानादवश्यं सम्यक्त्वस्य सत्त्वं ज्ञायत इति द्वारगाथार्थः ॥ ५९॥ | एतेषां षण्णामपि मध्ये प्रथमस्थानकस्वरूपमाह
आया अणुभवसियो, गमइ राह चित्तचेयणाईहिं । जीवो अस्थि अवस्सं पञ्चक्खो नाणदिट्ठीणं ॥६॥ | व्याख्या-इह हि केचिदनादिमिथ्यात्ववासनावासितस्वान्ताः शाक्यादयः परमार्थावे दिन आत्मानं प्रत्यात्मवैरिणो विप्रतिपद्यन्ते, इत्थं च तदभावमावेदयन्ति, तथाहि-नास्त्यात्मा स्पर्शनरसनप्राणचक्षुःश्रोत्ररूपपञ्चविधप्रत्यक्षेण है गृहीतुमशक्यत्वात् , तदभावाच नानुमानादिभिः, यद्यत्प्रत्यक्षं न गृह्यते ततनास्ति, यथाऽऽकाशकुशेशयं, तथा चायं, तस्मानास्त्येवात्मेति । तन्निरासायाह-'आत्मा' जीवः 'अनुभवसिद्धः' खसंवेदनज्ञानानुभूतः, आत्माऽऽत्मनाऽऽत्मानं, है सुविशुद्धध्यानसंवलितः पश्यति, चैतन्यरूपत्वात्तस्य, अतः प्रत्यक्षीभूतः, तदनुमानगम्यतामयाह-गम्मईसि तयार
तेन प्रकारेण 'गम्यते' अवबुध्यते परीक्षकैरिति,कैः?-'चित्तचैतन्यादिभिः' ज्ञानं च चैतन्यं च ज्ञानचैतन्ये आदिशब्दासुखदुःखेच्छादयस्तैरिति, अत्र साधनं चेदम्-अस्यात्मा, चैतन्यसुखदुःखेच्छादिकार्याणां कारणभूतत्वात् , यद्य
Page #456
--------------------------------------------------------------------------
________________
कार्यकारणभूतं तत्तदस्ति, यथा घटकारणं मत्पिण्डः, तथा चायं तम्मानथा, अतः अवश्यमस्त्यात्मा, न केवलमनुमानगम्यः, किन्तु ज्ञानदृष्टीनां प्रत्यक्षः, इति येषां धिषणा पोस्फुरीति तेषां सम्यक्त्वस्थानता ज्ञायत इति प्रथम जीवसत्ताख्यं स्थानमिति गाथार्थः ॥ ६ ॥ ___ अथ द्वितीयं जीवनित्यत्वस्थानस्वरूपमाहदबट्टयाइ निच्चो उप्पायविणासवजिओ जेणं । पुवकयाणुसरणओ पज्जाया तस्स उ अणिचा ॥६१॥
व्याख्या-इह ोकान्तानित्यवादिन आत्मनोऽनित्यत्वमेव प्रकटयन्ति, तञ्च विचार्यमाणं विशरारुतामावहतिः । एकान्तानियो घात्मा क्रमेणार्थक्रियां कुर्याद्योगपद्येन का ?, न तावत्क्रमेण, तस्य द्वितीयक्षणे विनष्टत्वात् , क्रमस्तु । क्षणान्तरावस्थायिन एव स्यात् , तथा च सति कल्पान्तेऽपि न तद्विप्रतिपत्तिः, अतो बलादेवापतितं नित्यत्वं, नापि योगपद्येन, खोत्पादवैयत्र्यात्कथं सर्वदेशकालभाविक्रियाऽऽविष्करणं सात् , द्वितीयक्षणे विनष्टत्वात् , अतो न क्रियाकारित्वं, ततः क्रमयोगपद्याभ्यामर्थक्रियाऽकारित्वादवस्तुत्वप्रसङ्गः । नाप्येकान्तनित्य आत्मा, 'अप्रच्युतानुत्प-10 नस्थिरैकस्खभा नित्यमिति तु नित्यलक्षणं, तश्चात्र न सङ्गच्छते, इच्छाद्वेषप्रयत्नप्रसादायेकभावपरिहारेण भावान्तरसं-18 श्रयणाबलादापतितमनित्यत्वम् ,एकत्वभावाभावात् ,अत एयाह-'दच'त्ति अयमात्मा द्रव्यापेक्षया 'नित्यः' शावतो 'येन' हेतुना 'उत्पादविनाशविरहितः' न कदाचिदप्ययमुत्पद्यते विपद्यतेच, अनाद्यनन्तकालावस्थायित्वेन ध्रुवत्वात् , नन्वेवं 2
Page #457
--------------------------------------------------------------------------
________________
*4-
बुवाणेनाचार्येण नित्यैकान्तपक्ष एव कक्षीकृतः अतस्तन्निरासायाह-'पुचत्ति' पूर्वकृतानुस्मरणात् मयेयं पूर्वजन्मनि । |श्रीमदईत्प्रतिमा कारिताऽऽसीद् , अधुना तदयलोकनात् ,प्रत्यभिज्ञाने जातिस्मरणम् , अत एव तु तस्य 'पर्याया' भवाभवान्तरगमनानि सादिसान्तकालवैशिष्टयेन 'अनिसा'नश्वराः,एतावताऽऽत्मा नित्यः,तत्पर्यायास्त्वनिस्याः,नच कदाचिहव्यं पर्यायवर्जितं स्यात् , उक्तं च-"द्रव्यं पर्यायवियुत, पर्याया द्रव्यवर्जिताः । क कदा कन किरूपा?, दृष्टा 5 मानेन केन वा १ ॥१॥" अतो द्रव्यपर्यायाणां कथचिनेदाभेदाङ्गीकारेण नित्यानित्योऽयमात्मा, उत्पादन्ययनोच्ययुक्तत्वात् , यथा-"घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्पलम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥१॥"|| एवं निश्चलीकृते खान्ते सम्यक्त्वस्थानता ज्ञायत इति द्वितीय स्थानमिति गाथार्थः ॥ ६१॥ __ अथ तृतीयं काख्यं स्थानमाहकत्ता सुहासुहाणं कम्माण कसायजोयमाईहिं । मिउदंडचक्कचीवरसामग्गिवसा कुलालुव्व ॥ १२ ॥
व्याख्या-अयमात्मा 'कर्ता' करणशीलः, केषाम् ?-'शुभाशुभानां कर्मणां' ज्ञानावरणप्रभृतीनामष्टानां, न तु । जगदादीनाम्, इह हि केचनापि मिथ्यात्वान्वितविलोचनास्त्रिलोचनकृतं विश्वं मन्यन्ते, तथाहि-उर्वीपर्वततर्वादिकं । सर्व सकर्तृकं, कार्यत्वात् , यद्यत्कार्य तत्तत्सकर्तृकं, यथा घटः, तथा चेदं, तस्मादीश्वरकर्तृकमित्येतद्वचो विचारचतुर-18 चेतोभिर्विचार्यमाणं वन्ध्यातनन्धयलीलामाकलयति, तथाऽप्यभ्युपगम्य ब्रूमः-स भवदभिमतः कर्त्ता मूर्तोऽमूतों का
KARYA
*
**
***
Page #458
--------------------------------------------------------------------------
________________
जगत्सृजति ?, मूर्त्त श्रेञ्जगत्सृजति तदा कुलालवत्किं न दरिदृश्यते ?, अतो न मूर्त्तः कर्त्ता, अथामूर्ती जगत्सृजति तर्हि तस्य शरीराद्यभावात्कथं जगत्सृष्टिसामर्थ्यमिति दूरापास्तैव जगत्कर्तृत्वकथा, अतः शुभाशुभान्येव कर्माणि जीवः करो| तीति सिद्धं, कैर्हेतुभिरित्याह- 'कसायत्ति' 'कपाययोगादिभिः तत्र कषायाः - अनन्तानुवन्ध्य प्रत्याख्यानप्रत्याख्यानसचलनरूपाः क्रोधमानमाया लोभाः षोडश, योगाः - मनोवचनकायरूपाः पञ्चदश, उक्तं च- “सचं मोसं मीसं अस चमोसं मणं तह वई य । उरलविउधाहारा मीसगकम्मइग इय जोगा ॥ १ ॥ अत्र मकारोऽलाक्षणिकः, आदिशब्दान्नवनो कषायमिथ्यात्वपञ्चकद्वादशाविरतीनां परिग्रहः, एवंविधैर्बन्धहेतुभिरिति, अत्रार्थे दृष्टान्तमाह- 'मिउत्ति' मृन्- मृत्तिका दण्डो - भ्रमणयष्टिः चक्रं प्रसिद्धं चीवरं संमार्जन वस्त्रं, मृच दण्डश्च चक्रं च चीवरं च मृद्दण्डचक्रचीवराणि तेषां यः 'सामग्रीवशः' सहकारिकारणसामर्थ्यं तस्मात् 'कुलाल इव' कुम्भकार इव, यथा कुलालो मृदादिभिर्घटमुत्पादयति तथा जीवः कषायादिभिः कर्म बध्नातीत्येवं ज्ञाततत्त्वः सम्यक्त्वस्थानतामवगाहत इति तृतीयं स्थानमिति गाथार्थः ॥ ६२ ॥
अथ चतुर्थ भोक्तृनामकं स्थानमाह
भुंजइ सयंकयाइं परकयभोगे अइप्पसंगो उ । अकयस्स नत्थि भोगो अन्नह मुक्खेऽवि सो हुज्जा ॥ ६३ ॥ व्याख्या -- इह हि महामोह धूमध्वजधूमव्याकुलीकृताक्षा अक्षपादादय इति ब्रुवते, यद्-ईश्वरप्रेरणया सर्वः कोऽपि
Page #459
--------------------------------------------------------------------------
________________
*
| सुखदुःखादिकं स्वर्गनरकादिष्वनुभवति, यदूचुस्त थ्याः-"ईश्वरप्रेरितो गच्छेत्स्वगर्ग वा श्वभ्रमेघ वा । अन्यो जन्तु-18
रनीशोऽयमात्मनः सुखदुःखयोः ॥१॥" इति, तन्निरासायाह-'भुञ्जई'त्ति भुङ्क्ते अनुभवति खयम्-आत्मना, कृतानि-विहितान्यर्थापत्त्या शुभाशुभानि कर्माणीति गम्यते, अत एवोक्तम्-“नामुक्त क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥ १॥" यद्येवं तर्हि परकृतानि भुले न वेत्याह-'परकय'त्ति । परकृतभोगे' अन्यकृत कमेण्यन्यस्य भोक्तृत्वेऽतिप्रसाः, तुः निश्चयार्थः, यवन्यकृतमन्यो मुझे तदा देवदत्ते मुक्ते सर्वस्यापि जगतस्तृप्तिः स्यात् , तथा च न दृश्यते, अतः परकृतं कर्म प्राणी न भुके, किन्तु खकृतमेवानुभवति, यदागमः-"जीवे णं भन्ते ! किं अत्तकडे दुक्खे परकडे दुक्खे तदुभयकडे दुक्खे ?, गोयमा! अत्तकडे दुक्खे नो परकडे |दुक्खे नो तदुभयकडे दुक्खे" यद्येवमपि तबकृतस्य भोगो भवति न वेत्साह-'अकयस्स'त्ति अकृतस्य अनुपार्जि-18 तस्य 'नास्ति' न विद्यते भोगः, अकृतस्य वस्तुन एवाभावः शशशृङ्गवत् , अतः कथं तद्भोगः?, 'अन्यथा' तद्वैपरीये सकलकर्मात्यन्तोच्छेदावाप्से 'मोक्षे' मुक्तावपि स कृतभोगः स्यात्, तथा च न किमिति !, कर्मवन्धाभावात्तदनुभवकारिपौद्भलिकशरीराभावाच, इत्येवं ज्ञाततत्त्वस्य पुंसश्चतुर्थ सद्दर्शनस्थानं भवतीति गाथार्थः ॥ ६३ ॥ अथ पञ्चमं निर्वा-2 णाख्यं स्थानमाहनिव्वाणमक्खयपयं निरुवमसुहसंगयं सिवं अरुयं । जियरागदोसमोहेहिं भासियंता धुवं अस्थि ॥६॥
***
******
*
Page #460
--------------------------------------------------------------------------
________________
व्याख्या-'निर्वाणं' मोक्ष इति सम्बन्धः, तत्खरूपमाह-'अक्षयपदं' एकसिद्धापेक्षया साधनन्तं, सर्वसिद्धापे. क्षयाऽनाद्यनन्तं, सिद्धानां पतनाभावान्न पुनः संसारावतारः, एतावता-"ज्ञानिनो धर्मतीर्थस्स, कर्तारः परमं पदम् ।
गत्वाऽऽगच्छन्ति भूयोऽपि, भयं तीधैनिकारतः ॥ १॥" इति वादिनः सौगता निरस्ताः अतो युक्तमक्षयपदमिति । 1४/पदोपादानं, पुनः कीदृशम् -निरुपमम्-उपमानवर्जितम् , 'इक्षुक्षीरगुडादीनां,माधुर्यखान्तरं महदि तिन्यायात्केवलि-18
नामपि वक्तुमशक्यं यत्सुखं-सातं तेन संगतं-मिलितमनन्तसुखात्मकत्वाम्मोक्षस्पेति । नन्वशरीरस्य नष्टकर्माष्टकस्य । सिद्धस्य कुतः सुखसम्भवो भवति ? इति, अत्रोच्यते याचकप्रणीतवचः-लोके चतुर्विहार्थेषु, सुखशब्दः प्रवर्तते विषये । वेदनाभावे,विपाके मोक्ष एव च॥१॥सुखो वह्निः सुखोवायुर्विषयेष्विह कथ्यते । दुःखाभाये च पुरुषः, सुखितोऽस्मीति मन्यते ॥२॥ पुण्यकर्मविपाकाच्च, सुखमिष्टेन्द्रियार्थजम्। कर्मक्लेशविभेदाच,मोक्षे सुखमनुत्तमम् ॥३॥ अत एव 'शिवम्' अनुपद्रवं, पुनः किंभूतम् ?–'अरुज' शरीराभावादष्टाधिकशतरोगसंभवाभावाच गदरहितं, तच कथं ज्ञायत इत्याह'जियराग'त्ति 'जितरागद्वेषमोहै।' जितो रागो द्वेषो मोहश्च यैस्ते जितरागद्वेषमोहाः, यतः-"रागोऽङ्गनासङ्गमनानुमेयो, द्वषो द्विपदारणहतिगम्यः । मोहः कुत्तागमदोषसाध्यो, नो यस्य देवः स स चैवर्महन् ॥१॥" तैः 'भाषित पूर्वापराविरुद्धतया कथितं, न विप्रतारकवचनम्नायं, तस्मात् 'ध्रुवं' निश्चितम् अस्ति मोक्षो भव्यजीवस्येत्यध्याहारः। एवं ज्ञाततत्त्वस्य पञ्चमं मोक्षः स्थानं स्यादिति गाथार्थः ॥ ६ ॥ अथ षष्ठं मोक्षोपायाख्यं स्थानमाह
Page #461
--------------------------------------------------------------------------
________________
*
AXXARA
सम्मत्तनाणचरणा संपुन्नो मोक्खसाहणोवाओ । ता इह जुत्तो जत्तो ससत्तिओ नायतचाणं ॥ ६५ ॥
व्याख्या-अहद्गुरुतत्त्वेषु सम्यग्भावः-शोभनः परिणामः सुरैरप्यचाल्यः सम्यक्त्वं क्षायकादि, ज्ञायते सचराचरं । जगदिति ज्ञानं मतिश्रुतावधिमनःपर्यायकेवलरूपं, चर्यते सत्कर्तव्यविशेषोऽनेनेति सामायिकच्छेदोपस्थाध्यपरिहै हारविशुद्धिसूक्ष्मसम्पराययथाख्यातरूपं चरणं, सम्यक्त्वं च ज्ञानं च चरणं च सम्यक्त्वज्ञानचरणानि 'सम्पूर्णः'
अयिकलो 'मोक्षसाधनोपायो' मुक्तिगमनकारणं. प्राकृतत्वादत्र पुंस्त्वं न दोपायेति, यथा साधनेन भूधनः परच४ विजित्य राज्यादिकमासादयते तथाऽनेनोपक्रमेणाऽऽन्तरान् रिपून् जित्वा निवृतिपुरीराज्यश्रियमाश्रयति, तस्मात् 18
|'इह' मोक्षसाधनोपाये 'यत्नः' उद्यमः 'स्वशक्तितो' निजवीर्यानतिक्रमेण सर्वबलेन युक्तः, केषाम् ? 'ज्ञाततत्त्वानाम् से अवगतजिनवचनरहस्यानां, एवमुद्यमवतो मोक्षोपायाख्यं षष्ठं स्थानं स्यादिति गाथार्थः ॥ ६५ ॥षण्णामपि स्थानानां
भावार्थो नरसुन्दरकथया कथ्यते, तथाहि__ अत्थि समत्थपसत्थकंचणरयणकंतकतिपंतिभासुरसुरसिहरिसेहरदीवे सिरिमंजंबूद्दीवे पढमहीवे निरंतरछेरय-12 परंपराविचित्ते सिरिभरह खित्ते तरणिच तरुणीमणीमयकंची कञ्चीणाम महानगरी-घण्टापहं जीइ पलोइऊणं, माणिकमुत्ताहलजालिकिण्णं । मन्नेह चित्तमि जो बुहोऽवि, जलावसेसं रयणायरंपि ॥ १॥ तत्थ पसत्थस-11 | स्थसकलकलाकलियजयसुंदरो नरसुन्दरो राया, जेणं बाहुमहीहरेण सययं मंषित्तु सबत्तओ, जुझं दुद्धरसायरं
*
*
*
Page #462
--------------------------------------------------------------------------
________________
जयसिरिं आयड्डिऊणं खणा । नूणं सो पुरिसुतमो विहसिओ देविन्दमन्धयलार्णतेहिं परिमन्थिए जलणिही साविक्खलद्धिंदिरो ॥ १ ॥ सो उण कुलकमागयनत्थियवायवायाऊरियपुट्टो देवगुरुदुट्टो जीवस्स वन्धमुक्खपुण्णपावपरभवग मणाइयं न मन्नइ, चत्तारि चैव भूए सवत्थ वत्थुकारणभूम परमरहस्स वाहरेइ । तस्स य पुरिमुत्तमस्स व सच्छी नियलडहला यण्णपराजियहरिसुंदरी सुरसुन्दरी नाम महादेवी । तस्स य महमाहष्पष्पपराजियामरमंती सुमइनामा मंती, जो य-निरुवममुणिजण सेवण धुरीणभावेण मुणियसुयसारो । जिणपूयबद्धलक्खो वयपालणसावहाणमणो ॥ १ ॥ इओ य भूरमणीतिलयसहोयरे सिरिचण्डउरे नगरे बेरिचकसुसुमरणचंड सेणो सेणो नाम सामन्तओ आसि, तस्स मंत तंतजंतसुदित्तमई जोई परममित्तो हुत्या, सो य अन्नया नरसुन्दररायविसमतम सेवानिवेयपरेण चण्डसेणसामन्तेण सवाऽलंकारभासुरीकाऊण सप्पणयं वाहरिओ-बन्धव ! मं दुक्खसायरनिवडियं नरसुन्दररायविद्धंसणहत्थावलम्बणदाणेण समुद्धरेस, तेणावि तम्मोहमोद्दियमहणा तद्देव पडिवन्नं, तओ जोगीवि कवीपुरीए गन्तुण एगंमि मढे ठाऊण बहुप्पयारको उगादंसणरञ्जियजणो परमं पसिद्धिमुवगओ, रणावि तप्पभावाइसयं लोयाओ सुणिय पियसगासमा कारिय सायरं दिन्नासणो रहम्मि पुच्छिओ-जोइरांय ! कओ देसाओ तुम्हे अम्ह पुरं सम्पत्ता १, जोगीचि जम्पेइ -महाराय ! जोइयप्रयभक्तं भवन्तमायण्णिय उक्कण्ठियचित्तो सिरिपबयाओ तुम्ह दंसणूसुओ समागओ, पुणरवि निव इणा पुट्ठो अस्थि कावि तुम्ह देवाणुभावसत्ती ?, तेणावि अप्पणो परममुक्करिसं पयडन्तेण भणियं-अत्थी चेव - दंसेमि रत्तीइ दिणं दिणंमी रत्तिं धरित्तीइ गणं गहाणं । पाडेमि थंभेमि किवीडजोणिं, सोसेमि एकलुएण सिन्धुं ॥ १ ॥
Page #463
--------------------------------------------------------------------------
________________
वारेमि इंतं परचक्कचकं, सकंपि आणेमि नियविकणं । अन्नंपि तं किंपि न अस्थि लोए, जं सिज्झए नेत्र भए नरिंदें |||२॥ एयंमि खणे नम्मसचिषेण जंपियं- जोइराय ! किमेयारिसेहिं फग्गुवग्गिएहिं १, जइ कार्यि तुम्ह सत्ती अत्थि ता मज्झ पाणपिया पणयकलहेण रूसिय गया अस्थि, तीइ विणा मह अरणमिव भवणं जायं, तं आणेसु जहा तुह भहवयमे| हस्सव गलगज्जियं सचं मुणेमि । तओ जोगिणा मंडलं पूरिकणायडियमंतवलेण कणिकाच्छिककरा मंडए कुणमाणी सा आणीया, तयणु नम्मसचियो नियं पणइणिं आगयं दद्दूण हरिसाकरियपुट्टो करे उम्भिऊण नचिउं लग्गो, रण्णावि जायच्छरिएण जोगीवि भणिओ - अस्थि कोऽवि कालेवंचणोवाओ नवित्ति, तओ तेणुत्तं-अत्थि, परं गिण्हेसु मह दिक्खं जद महसि कालवंचणं, रण्णावि तत्रयणे पडिवन्ने सो पमुइओ, तं पवज्जिऊण एवमुवएसं देइ- “नियदेद्दे बारस अंगुलाई नीहरह पविसह दसेव । पचणो तविवरीयं जो कुणइ स वंचए कालं ॥ १ ॥ एवं कूडन्भमेण भूवं भोलविय जीवहिंसाङ्गपावठाणसायरे बोलिऊण उम्मग्गे पाडेइ स दुपासंडी । अन्नया विसमचिसदाणेण रायं वा - बाऊण काकनास नहोस घिडो, रायावि विसवसगओ कहुछ अचेयणो जाओ, तओ हाहारखं कुणमाणो परियणो मिलिओ, तओ सपथया मंतवाइणो सवेऽवि इक्कारिया, तेर्हिपि नियनियसत्ती फोरवियावि बज्जे टंकियच विला जाया, सचिवाईलोओऽवि अव विसायसायरे पडिओ, अक्कंद कुणंतीओ पाणिपुडाहयपीणथणतुतहारमुत्ताहलधवलियगिहंगणाओ मिलियाओ अंतेउरविलयाओ, तओ मंतीहिं सबहा गयचिठ्ठत्ति कल्ऊिण हत्थिणीकुम्भत्थलमा
Page #464
--------------------------------------------------------------------------
________________
रोविय मसाणभूमिं नेऊण जाव चंदणागुरुदारुरहयाए चियाए राया आरोविओ, ताव उग्घाडियनयणजुयलो पाउ - न्भूयचेयन्नो राया चियाए उत्तरिऊण मंतिजणं जंपिडं पडतो । तओ सुमइमंतिणा नमिऊण विन्नत्तो - महाराय ! स पाविट्ठो जोगी तुम्हाणं विसं दाऊण नहो, गधेसिज्यमाणोऽवि न कत्थवि पत्तो, मंतवाइर्हिपि तुम्हे पडिजागरियावि न चेयणं पत्ता, तओ रण्णा वृत्तं सम्पयमहं कहं पवणसंसग्गेण निबिसो जाओ, तओ मंतिणा भणियं परमेसरो जाणह, किंतु देय ! मया पुत्रिं सुणियमासि - जहा उग्गतवस्सीणं पत्तविचित्तलद्धिसिद्धीणं अंगसंगयसमीरणफरिस मित्तेणावि पाणिणो विसवेगाओ मुच्चंति, तओ रण्णा आइट्ठा विसिट्ठा सेवगा, बच्चह उवरिमभूमि सुद्धिं कुणेह, कोवि अत्थि इत्थ मुणीसरो १, त तेहि आण पांडेच्छिऊण भूमिसुद्धं विहिऊण विनविओ राया- जहा सामिय ! पुप्फागरुज्जाणे संपयं चेत्र राज्य सेणासमूहेणं वासवुध सुरगणेणं फुल्लियदुमुख विहगनिवहेणं कमलुब भसलपडलेणं | मुणिजणेण भूसियपासदेसरे नाणलच्छिनिवासो चारुचरित्तपवित्तगत्तो पत्तो चंद पहायरिओ, भूवइणा भणियं नृणमे यस्सेव मुणिंदस्स पभावो संभाविज्जइ, जं मह देहाओ गरललहरिओ पणट्ठाओ, तम्हा जामि अंतेवासिव तस्संतियं । तओ उट्ठिऊण सपरियणो राया तस्स पास गंतूण महिबलमिलंत मऊली नमिऊण उबविट्ठो, सुरिहिंपि समारद्धा धम्मदेसणा, तहाहि माणुस्सखित्तजाईकुलरुवारुग्ग आउयं बुद्धी । समणुग्गहसद्धा संजमो य लोगंमि दुलहाई ॥१॥ अत्रा-न्तरे राज्ञा खकुलमागतं नास्तिकमतं प्रकटयता गुरवो बभाषिरे भवद्भिर्यदिदं जीवास्वित्वादिकमुक्तं तन्नास्मन्मनसि
Page #465
--------------------------------------------------------------------------
________________
CARKONKANGRA
घटाकोटिसंटङ्कमाटीकते, भूम्यादिमहद्भूतचतुष्टयायतिरिक्तं परलोकादिभवभ्रमणप्रवणमन्यज्जीवादिक वस्तु नदरीदृश्यते, असालान, तथाहि-मासि परिताप शाहगागाविषयत्यायोमारबिन्दवत् , यच सदूपमस्ति न तत्प्रत्यक्षप्रमाणातीतं, यथा चत्वारि भूतानीत्युक्त्वा स्थिते भूपरिवृढे भगवन्तोऽभाषन्त-राजन्नरमात्मा किं भवतोऽध्यक्षागोचर उत्त | सर्वेषां ?, तत्र चेत्तयाप्रत्यक्षत्वान्नास्ति तदा विप्रकृष्टदेशकालखभावानां भूम्नामुर्वीपर्वततर्वादीनामप्यसवप्रसङ्गः, भवतोऽप्येषामैन्द्रियकज्ञानेनानवलोकनात् , यदि च सकललोकावलोकनातीतत्वान्नास्तीति निगद्यते, तदपि सावा, जगजनप्रत्यक्षाणां तेषां भवदनध्यक्षत्वात् , उत तेऽपि भवदध्यक्षास्तदा भवत्येव जगज्जीवप्रसङ्गः, किञ्च-चैतन्यमिदं चतुर्भूतानां प्रकृतिरुत कार्य ?, न तावत्प्रकृतिः, तेषां चैतन्यवन्ध्यत्वात् , न चापि कार्य, भूतानुरूपताऽसत्त्वात् , अथ सर्वभूतसंयोगाचैतन्यमुत्पद्यते, यथा मद्यानेभ्यो मदशक्तिः, तदप्यपटु, यस्य वस्तुनो यत्रामावस्तत्र तस्योत्पादाभाव एव, यथा धूलीकणालीभ्यस्तैलं, मद्याङ्गेषु च सर्वेषु प्रत्येकं मदशक्तिसद्भावात् , सर्वजगदनुभवसिद्धं चेदं चैतन्यं यस्य कस्यापि स्वभावः स भूतेभ्यो भिन्न एव परभवगामी जीवः, द्रव्यपर्यायभेदैश्च नित्यानित्यः स्वकर्मफलोपभोक्ता पुण्यपापक्षयान्मोक्षगामीति स्थितं । तओ नरिंदेण पचुत्तरदाणासमेण भणियं-भयवं ! जइ परभवगामी एस जीवो जाय ता मज्झ पिया बहुविहजीवघायणनिबद्धमई तुम्हाणं मए अवस्सं नरए गओ भविस्सइ, ता एस कहमिह आगंतूण मं पावाओ न निवारेइ ?, गुरूणावि वुत्तं-जहा कोऽवि महामन्नायकारी निविडनियडेहिं निगडिऊण कारागारंतरे ।
Page #466
--------------------------------------------------------------------------
________________
******
*
निक्खित्तो पिक्खिउंपि न निययपरियणं लहइ, तहा एएण दिटुंतेण तुम्ह पिया कम्मपरवसा नरयाउ न पावडर नीसरिउं, भूवइणा भणियं-जइ एवं ता मह माया तुम्ह धम्मरत्ता जीवदयानिरया अवस्सं सग्गं गया हविस्सइ, सा य आगंतूण पावनिरयं मं किं न बोहेइ , तओ भगवया बागरियं-श्री देवाणुप्पिया ! मागं गया जीवा सहावसोहग्गसुंदरअमरसुंदरीभोगदुललिया बहुपयाररिद्विभरवक्खित्तचित्ता असंपन्नपओयणा अणहीणमणुयकज्जा चउसय-18 पंचसयजोयणुल्लसिरितिरियलोयदुरभिग्गंधसंतहा तित्थेसरपंचकल्लाणगे महरिसितवाणुभावं जम्मतरनेह वा मुत्तूण |पाएण न समागच्छंति मणुयलोयं । तओ रण्णा बुत्तं-भयवं ! मए जीवस्स पिक्खणकए एगो चोरो दोखंडीकओ,
तत्थ न दिट्ठो कोऽवि नीहरंतो महन्भूए चइवि अन्नो जीवो, मुणिवरेणावि भणियं-राय ! केणवि अरणियकट्ठ बहुसो, |संडीकयं, तस्स मज्झे न पलोइओ सबहावि अग्गी, अवरेण महणदारुणा महणजुत्तीए उडिओ दिट्ठो हववाहो ।
जइ मुत्तिधरा अवि पयत्था विजमाणावि चम्मचक्खूहि न पिक्खिजंति ता सरीराइविरहियस्स अम्मुत्तस्स जीयस्साणवलोयणे का विपडिवत्ती ?, पुणो रण्णा साहियं-भय ! एगो चोरो जीवंतो लोहमंजूसाए पक्खित्तो, सा य जउपमुहदश्वेहि समंतओ नीरंधीकया, कियंतेऽपि समए समइकते चोरो तम्मज्झडिओ चेव वियन्नो, जइ कोवि' सरी-13 रवइरित्तो जीवो हुज्जा ता नृणं पलोइजइ, तन्निस्सरणमग्यो मंजूसाए न दिट्ठो, तम्हा नस्थि जीवो, तो भगवया द भणियं-एगंमि पुरे कोऽवि संखवायगो हुत्या, तस्सेवंविहलद्वी-दूरेवि संखं पूरंतो कण्णसन्निहाणे चेव लक्खियइ,
*****
*
Page #467
--------------------------------------------------------------------------
________________
नंदणो हुस्था, सो लोएहि पए पए हसिजतो निधिवेयजणहिँ विनडिजंतो अमरिसवसेण कूचे पडिय मओ । नंदिगामे ठकुरमंदिरे दासपुत्तो जाओ, एगया मज्जपाणपरवसेण नियटकुरो अक्कोसिओ बहुविहअसमवयणेहि, तओ तेण रुद्वेण तस्स छिन्ना जीहा, सो य महापीडाविहुरियंगो महीए पडिओ, तओ महुरगिराए मुणिणा भासिओभह ! किमत्थ संतावं वहसि ?, जं तए पुत्विं कुकम्मं निम्मियं तस्सेस विवागो, अज्जुणभवाओ आरम्भ सद्यो पुष्षभरवइयरो निवेइओ, तस्सवणेण सोऽवि जायजाइसरणो अप्पाणं निंदतो मुणिपासाओ लद्धं पंचपरमिट्ठिमंतं सुमरंतो : पाणे चहकार महाराय! तुम जाओ । पुलभतभामाओ य नत्थियमयभावो तुम्ह संजाओ। रायावि इय गुरुमुहाओ सुणिय संजायजाइसरणो पचक्खीकयपुचभयो मुणिं पइ जंपइ-भयवं ! सच्चं चेक तुम्हाण वयणं, तम्हा अत्यिचेव अप्पाऽणाइनिहणो पुण्णपावकरणपवणो तवेयणे पवीणो य, धुवं निवाणमवि अत्थि, न इत्थ कोऽवि संदेहो, ता, भयचं! मह इहहमित्तो कालो निरस्थओ जाओ, संपइ पुण तुम्ह दसणाओ पणटुं मह पात्रकम्म, ता पसिऊण संसार सागरतारिणिं अन्नाणतिमिरतरणिं निरवजं पवजं मे बियरेह । सूरिणावि अभणुनाओ परमसंवेगरसपोसियमणो नियं। पुत्तं रज्जे उविय चेइएसु अट्ठाहियामहिम कारिय नरसुंदरराओ गुरूण पासे पवनं पडिवज्जइ । 'अयं चरे जयं चिट्टे, जयमासे जयं सए । जयं भुजतो भासतो, पार्य कम्मं न बंधइ ॥१॥' इवाइ परमरहस्सं हियए चिंतयंतो निरइयारं। चरितं पालयंतो पठियसिद्धंतो गुरूहि सूरिपए ठविशओ रायरिसी। तओ मिच्छत्ततिमिरनियरं सहस्सकिरणुष्य संहर-1
*
***
Page #468
--------------------------------------------------------------------------
________________
SAMOH
माणो पडिवाहियभवचको नरसुदरसूरी नियपए सवगुणोववेयं सीस ठाविअपंचविहतुलणाए अप्पाणमेवं तोलेइ, सा चैवविधाः-"तपसा सत्वसूत्राभ्यामेकत्वेने बलेन च। तुलना पंचधा प्रोक्ता,जिनकल्पं जिघृक्षतः॥ १॥ प्रथमोपाश्रय-18 स्थान्तो, द्वितीया तदहिः स्मृता । तृतीया चत्वरे ज्ञेया, चतुर्थी शुन्यवेश्मनि ॥२॥ पञ्चमी पितृवने (श्मशाने पञ्चमी) भीमे, भयसम्भ्रमवर्जिता । विधेयति महात्मानः, ग्राहुः सिद्धान्तवेदिनः ॥३॥ तओ जिणकप्पं पडिवज्जिय नियदेहेऽपि अप्पडिबद्धो गामे एगराइयं नयरे वीहीकमेण पंचराइयं चिट्ठतो पजते पायवोपगमणमणसणं करिय समाहिणा नरसुन्दररायसूरी सबट्ठसिद्धे विमाणे सुरवरो समुप्पन्नो । तत्तो मणुस्सभवे अवयरिय सिद्धिसुहं पाघिस्सइ-"एवं सयावि नरसुंदरभूमिरायदिद्रुतमेयममयं त्रनिपीय भवा! । जीवाइअस्थिवयणेसु कुणेसु बुद्धिं, सम्मत्तसुद्धिवसओ जह। होइ सिद्धी ॥ १॥ सम्यक्त्वषट्स्थानविषये नरसुन्दरकथा ॥ सम्प्रति सकलशास्त्रार्थ निगमयन्नाह४ इय सतसहिपयाई उच्चिणिउं विउलआगमारामा । संगहिया इत्थ पर, मंदमईणं सरणहेउं ॥ ६६ ॥ | व्याख्या-'इतिः' परिसमाप्तौ श्रद्धानादिद्वादशमूलद्वाराणामुत्तरप्रकृतिरूपाणि सप्तषष्टि पदानि 'विपुलागमारा-14 मात्' विस्तीर्णसिद्धान्तोद्यानादर्थवशात्पुष्पाणीवोचित्य 'अत्र' सम्यक्तालप्ततिकायां महाशास्त्रे 'मन्दमतीनाम् अल्पबुद्धीनां 'स्मरणहेतवे' स्मृतिनिमित्तं मया 'संगृहीतानि' उपात्तानीति गाथार्थः ॥ ६६ ॥ एषां परिज्ञानात् किं फलं स्यादित्याह
*
***
*
Page #469
--------------------------------------------------------------------------
________________
-
25%2R.
राएगया तेण नरिंदस्स सरीरचिन्तायसरे वाइओ संखो, मम कण्णमूले ठाऊण एस संसं धमइत्ति संखुद्धस्स रण्णो पुरीसनिरोहो जाओ, तओ कुविएण रण्णासो बज्झो आणतो, तेणवि राया विन्नत्तो-सामिसाल! अहं दूरटिओऽवि संखं वायंतो लद्धीए समीबढिओ चेव लक्खियामि, जइ एयं मह घयणं न मन्नेह तो पश्यं कुणेह, तत्तो कुम्भीए । निक्खिविऊण तीए सम्म मुहं पूरिऊण उपरि लक्खाए सारियाए तम्मज्झट्ठिएण धमिओ संखो, सचेहिवि सुओर नाओ, कुम्भी सबओऽवि अच्छिद्दा दिट्ठा । तहा लोहकारेण एगेण लोहंमि धमिए छिदं विणा तत्थ अग्मी पविट्ठो, तारुओ चेव जाओ, एवं जीवस्सावि पवेसे निग्गमे य परमा सत्ती । त्यणु पुणोऽवि रण्णा भणियं-भयवं! एगो चोरो मचुकालाओ पुर्वि तोलिओ, तओ कण्ठकंदलुम्बधणे वावाइय तोलिओ तप्पमाणी चव जाओ, न तत्थ घडचडयसरिन्छोऽवि जीवाइओ पयत्यो नीहरंतो दिहो। तओ गुरुणा बाहरियं-महाराय! एगेण गोवालबालगेण कुऊहलेण एगो दिइपुडो पवणेण पूरिऊण तोलिओ, पच्छा वायं निस्सारिय तोलिओ समाणो चेव, तयफासिंदियगिज्य|स्स मुत्तिमंतस्सवि वाउस्स पवेसनिस्सरणेण दिइणो समाणया, ता सरीरवइरित्तस्स ससंवेयणपचक्खस्स चेयणाल
खणस्स जीवस्स परिन्नाणे को संसओ? । तओ राया भणइ-भयव ! तुम्ह पसाया जइवि झत्ति नट्ठो दुहावि वि-18 मोहविसो तहावि नस्थियवायं कमामयं कहं चएमि?, गुरुहिं बुत्तं संपत्तविवेएहिं एयं कुमग्गं चइय सुमग्गासेवणं । काउमुचियं, भणिय च-जे केऽविपुषपुरिसा अंघलया अंधकूवएपडिया। ता कि सबखेणं झडत्ति तत्व पडियवं१॥]
HE
Page #470
--------------------------------------------------------------------------
________________
जहा धणस्थिणो चत्तारि पुरिसा ममता कमेण लोहरुप्पसुवष्णरयणाणि पाविऊण बुधवपत्तवत्थुपरिहारेण । | उत्तमवत्थुसंगहेण आजम्मं सुहभायणं जाया, तम्मज्झे एगो पुण कुम्वहिलचित्तो पुचपत्तं लोहं कहं चएमित्ति बहुवारमवरेहिँ वारिओऽवि भणइ, तओ स दुक्खी जाओ, एवं महाराय ! तुमंपि कुलकमागयं नत्थियमयमचयंतो नरयाइदुक्खभायणं पुर्वव भयिस्ससि । तओ रण्णा पुच्छिया गुरुणो-मया कहं दुक्खरिछोली पुष्वभवे । अणुहृया, ता पसिय कहेसु । गुरुवि भणिउमाढत्तो-इत्थेव भारहे वासे नवगामनामे गामे अज्जुणनामओ कुलपुत्तओ, आसि, तस्स य सुसावगो सुहंकराभिहो मित्तो जाओ ! अन्नया तत्थ गामे मुणिणो समागया, तया सुहकरेण भणिओ अज्जुणो-बंधच ! वचामो मुणिपासं, सुणेमो जिणधम्म, तओ अज्जुणेणुत्त्रं-वयंस ! मए नायमे वागमरहस्सं-लोयभोलवणकए धुत्तेहिं कयाई कबाई कमेण सिद्धती संबुत्तो, एवं नियहिययाभिप्पायं पयासतेण कुकम्ममज्जियं, कालकमेण मरिऊण अज्जुणो छगलओ जाओ, तओ तस्सेव निमित्तदिणे अज्जुणनदणेण स छागो वावाइऊण माहणाण दिन्नो तप्पुण्णकए । तओ रासहो जाओ, पहुयरं ताडिजंतो भारं| वहेइ, खुहापित्रासातरलिओ अणिविद्याइभक्खणेण कालं गमन्तो कवावि बहुभारपीडिओ पडिओ भण्डगाणमुपरि, तओ रुद्रुण कुम्भयारेण लउडएण तहा पहओ जहा मओ । तओ गड्डसूयरो जाओ, असुइमझे लुटुंतो भक्खंतो आहेडियभसणेण सवर्णण गहिय विरसमारसंतो मारिउं भक्खिओ। सत्तो चुत्तो करहो, सोऽवि महाभारवहण-IN परिस्संतगत्तो तडिणीदुत्तडिपडणपीडियसवंगो कडु रडंतो दुहसंतत्तो मरिय गुबरगामे धणनामगस्स वणिणो मूयगो
Page #471
--------------------------------------------------------------------------
________________
एसिं दुहिपरिन्ना दंसणसुद्धिं करेइ भव्वाणं । सुद्धमि दंसणंमी, करपल्लवसंठिओ मुक्खो ॥ ६७ ॥
व्याख्या- 'एषां' सम्यक्त्वभेदानां द्विविधा - सामान्यविशेषात्मकतया परिज्ञा 'भव्यानी' मोक्षगमनार्हाणां 'दर्शनशुद्धि' सम्यक्त्वनैर्मल्यं 'करोति' आपादयति, तस्मिंश्च 'दर्शने' सम्यक्त्वे 'शुद्धे' अकलुषे 'करपल्लवसंस्थितः' शयकिशलयगतो 'मोक्ष' मुक्तिः, यदागमः - " संमत्तंभि उ लद्धे पलियपुहुत्त्रेण सावओ हुज्जा । चरणो समस्याणं सायरसंखेत हुति ॥ १ ॥ इर्थः ॥ २७ ॥ सा च सम्यक्त्वशुद्धिः कथं स्यादित्याह -
संघे तित्थयरम्मी, सूरि रिसीसु गुणमहग्धेसुं । अपच्चओ न जेसिं, तेसिं चिय दंसणं सुद्धं ॥ ६८ ॥
व्याख्या–‘सङ्घे' साधुसाध्वीश्रावक श्राविकारूपे 'तीर्थकरे' श्रीमदर्हति 'सूरिषु' पञ्चविधा चारचारचक्षुरेषु ' - षिषु साधुषु एतेषु किंभूतेषु ? - ' गुण महार्घेषु' खखानुरूपगुणपूज्येषु 'येषां' विवेकिनां 'नाप्रत्ययो' मनोवाक्कायैर्नाविश्वासस्तेषां चैव 'दर्शन' सम्यकत्वं 'शुद्धम्' अवदातमिति गाधार्थः ॥ ६७ ॥ ये त्वेवंविधा न स्युस्तेषां
लक्षणमाह
जे पुण इय विवरीया, पल्लवगाही सत्रोहसंतुट्ठा | सुबहुपि उज्जमंता ते दंसणवाहिरा नेया ॥ ६८ ॥
व्याख्या---ये पुनः 'इति' प्रागुक्तप्रकारेण 'त्रिपरीताः' सङ्घादिषु प्रत्यनीकाः 'पल्लवमाहिणः कस्यापि कस्यापि
Page #472
--------------------------------------------------------------------------
________________
शास्त्रादेः किमप्युपादाय सामानं जमन्त्रमानाः पुनः 'स्वबोधसंतुष्टा' अनन्तार्थानां शास्त्राणां रहस्समजानानाः कुत्तोsपि किमपि शृङ्गग्राहिकतया ज्ञात्वैतावतापि मनसि परमोत्कर्ष टिद्विभवद्वहन्तो भवन्ति, यतः-"टिद्विभः पाद5मुत्क्षिप्य, शेते भाभयादिव । खचित्तनिर्मितो गर्वः, कस्य न स्यात् सुखप्रदः? ॥१॥" तर्हि ते क्रियाशून्या भविष्य
तीत्याह-'सुबहुति' सुब्रह्मप्यनेकधापि तपःप्रभृतिकृत्येषु 'उद्यच्छन्तः' उद्यम कुर्याणास्ते 'दर्शनवाह्याः' सम्यक्त्वविकला मिथ्यादृश एषायगन्तव्या इति गाथार्थः ॥ ६९ ॥ ज्ञाततत्त्वैस्त्वेवंविधैर्न भान्यं, किन्तु प्रागुक्तगाथाप्रतिपादितार्थ है सुन्दरत्रश्चेष्टितव्यं, तदृष्टान्तश्चायम् - ___जम्यूवृक्षाङ्कितो द्वीपो, यस्यारिख भिदशासः । कीरिक इस गोयनराजिलमल्लिपिः ॥ १॥ तत्रास्ति श्रीविदेहेषु, गेहेष्विव वृषश्रियाम् । पूर्वप्वपूर्वरम्येषु, मणिवत्यां तु नीवृति ॥ २॥ मणिप्राकारसम्भूतज्योतिरस्ततमो-15 भरा । पुरी मणिवती नामाक्षामसज्जनराजिता ॥३॥ युग्मम् ॥ यां विश्वविश्वसम्भूतश्रीणां श्वशुरमन्दिरम् । विलोक्य , कस्य नैव स्याद्विस्मयोत्तानितं मनः ॥४॥ यस्यां जिनेशप्रासादाः, पद्मरागमणीमयाः । हरन्ति दीपयन्नृणां, सवाद्याभ्यन्तरं तमः ॥ ५ ॥ तत्र सुस्थितनामाऽभूच्छ्रेष्ठी श्रेष्ठगुणोलणः । सम्यग्नु परां कोटिमुवाह श्रावकेषु यः॥ ६ ॥ तन्मन्दिरे कर्मकरो, विनयादिगुणाग्रणीः । सुन्दरः सुन्दराचारविचारचतुराशयः ॥७॥ सोऽन्यदा पुण्ययोगेन, मुनीनां सविधे ययौ । तत्र शुश्राव सिद्धान्तरहस्यमिति सुन्दरः ॥ ८॥ जिनपूजनं जनानां जनयत्येकमपि सम्पदो।
Page #473
--------------------------------------------------------------------------
________________
MARACTE.
विपुलाः । काले जलदविमुक्त जलमिव तस्य श्रियः सफलाः ॥ ९ ॥ एनमर्थ निधिमिय, सम्प्राप्य मुनिपुङ्गवात् ।। सुन्दरो मुदितवान्त, इत्यभिग्रहमग्रहीत् ॥ १० ॥ नार्चयामि जिनं यावद्गन्धाद्यष्टविधाया। सामग्र्या न गुरुन् । वन्दे, तावन्नाश्नामि चाशनम् ॥११॥ एवं स भावनापूरकपूरैर्वासितान्तरः । नियम पालयामास, निधानमिव दुर्गतः। ॥ १२ ॥ प्रकृत्याऽल्पकषायोऽयं, गुरौ देवे च भक्तिभाव । स्मृतपञ्चनमस्कारो, व्यपद्यत समाधिना ॥ १३ ॥ पुर्या । तक्षशिलायां स, त्रिविक्रममहीपतेः । राज्ञीसुमङ्गलाकुक्षी, गर्भवन हवातरत् ॥ १४ ॥ राज्या निजमुखाम्भोजे, 5 स्वप्ने तयोगतः । प्रविशन् ददृशे पूर्णकलशो मुखसद्दलः ॥ १५ ॥ प्रतिबुध्य धराभर्तुः, पुरतः परया मुदा । न्यवेद्यत तया स्वप्नो, मनोज्ञसुखकारणम् ॥ १६ ॥ स्वप्नस्य तस्य तेनापि, व्याख्येति प्रतिपादिता । प्रिये ! भावी तनूजस्ते, सम्राट् राष्ट्रौघपालनात् ॥ १७ ॥ कर्णग्राहं गाहमाने, वाक्ये तस्मिन् नृपप्रिया । जहर्ष समये तस्या, दौड्दः प्रादुरास च ॥ १८ ॥ परिम्लानमुखीं वीक्ष्य, सायमम्भोजिनीमिय । तामादरपरोऽप्राक्षीदौहदं प्रेमतो नृपः ॥ १९॥3 साऽप्यूचे नाथ ! भवता, धृतच्छत्रा करेणुगा । अभ्राम्यं पूरयन्त्यर्थैर्दानादीनां मनोरथान् ॥ २० ॥ तथैव पूरिते राझ्याः, तस्या राज्ञाऽथ दौहृदे। गर्भाऽवर्द्धत पित्रोश्च, मनोरथमहीरुहः ॥२१॥ साऽसूत समये राज्ञी, पुत्रं सुत्रामसनिभम् । विदूरभूरिवाळूर, रत्नस्य चुतिशालिनः ।। २२ ॥ तज्जन्म जनकः श्रुत्वाऽऽनन्दमेदुरितान्तरः । सुत्रामेव जयन्तेन, तेन पुत्रिषु धुर्यभूत् ।। २३ ॥ स्थाने स्थाने ततो राजा, मञ्चानुच्चानरीरचत् । प्रशस्तानि खस्तिकान्यतीतन
Page #474
--------------------------------------------------------------------------
________________
न्मौक्तिकालिभिः ॥ २४ ॥ तोरणानि प्रतिगृहं युञ्जि बन्दनमाला | अधीकरवर्गादि, धूपत्राव्यतिष्ठिपत् ॥ २६ ॥ पट्टांशुकै राजमार्ग मरूरुचदरीरमत् । जनं नभोऽङ्गणस्पध्विजराजिमदीधरत् ॥ २६ ॥ अनीनृतन्नर्त्तकीनां कुलं नृत्यकलाकुलम् । गान्धर्वधुर्यैर्गन्धर्वैस्तूर्यनिकमवीवदत् ॥ २७ ॥ असिञ्चयन्महीपीठं, सुगन्धैश्चन्दनद्रवैः । अदीदपञ्च दानानि, पुत्रजन्मनि भूधनः ॥ २८ ॥ पञ्चभिः कुलकम् ॥ नालिकेरफलप्रोद्यदक्षतस्थालपाणयः । पौरस्त्रियः प्रविविशुस्तदा नृपनिकेतनम् ॥ २९ ॥ भोजनाच्छादनैः स्फारताम्बूलैर्भूषणैरपि । भूपः सत्कारयामास, पीरलोकं प्रहर्षुलैः ॥ ३० ॥ यदस्मिन् गर्भगे माता, गृहान्निर्गत्य कानने । अभ्राम्यत्तेन नामास्य, निर्गतसुख उच्यते ॥ ३१ ॥ अबालवृत्त्या बालत्वमतिवाह्याखिलाः कलाः । कलयित्वा च तारुण्यपुण्यागो भूपभूरभूत् ॥ ३२ ॥ तं पतीयितुमायान्यो, | भूरिशोऽपि नृपाङ्गजाः । नाग्रहीन्मेदिनीनाधोऽचिन्तयचेति चेतसि ॥ ३३ ॥ स्वयं परीक्ष्य रूपाद्यैर्गुणैरत्यद्भुतैर्युताः । कन्याः कुमारराजेन, परिणाययिताऽस्म्यहम् ॥ ३४ ॥ अद्रुमं वरमुद्यानमाकीर्णे न विषद्रुभिः । अनृढो हि वरं सूनुर्न | कुदारपरिग्रही ||३५|| अथ तस्य कुमारस्य, निशम्य चरितं जनात् । नाम श्रीभ्यां वासवस्य, वैशालीनगरीशितुः || ३६ ॥ कामकीर्त्त्यभिधा कन्या, धन्या धाम्नामिवाकरः । सादरं पितरं स्माह, सा लक्ष्मीरिव सागरम् ॥ ३७ ॥ युग्मं ॥ तात! तक्षशिलापुर्या, मां निर्गतसुखेऽधिकम् । एकाग्रमनसां मङ्क्षु, प्रेषयस्व स्वयंशम् ॥ ३८ ॥ पित्राऽपि हृष्टचि| तेनोचितज्ञेषेति जानता । संश्लाध्य पुत्री सामन्या, भूयस्याऽप्रेष्यत द्रुतम् ॥ ३९ ॥ तयाऽपि पुरतः प्रेषि, वाडवः
Page #475
--------------------------------------------------------------------------
________________
साम्भरायणः । सोऽपि त्रिविक्रमं भूपं, दत्ताशीरित्यभाषत ॥ ४० ॥ राजन् ! वैशालिकाधीशो, वासवः क्षोणिवासवः । प्राणेभ्योऽप्यधिका तस्य, कामकीर्त्त्यभिधाऽऽत्मजा ॥ ४१ ॥ धातुर्निर्माणकौशल्य रहस्य केलिवेश्मनः । यस्या विलोकनादेव, मुखन्ति त्रिदशा अपि ॥ ४२ ॥ सा कन्या त्वत्कुमारस्य श्रार्थ श्रावं जनाद्गुणान् । तीत्रानुरागतोऽभ्येति, स्वयंवरकृते कृतिन् ! ॥ ४३ ॥ सरित्सरित्पतिं त्यक्त्वा प्रयात्यन्यत्र किं कचित् ? । लक्ष्मीश्चिन्तामणि चेति, सा विमृश्य समेति हि ॥ ४४ ॥ साम्भरायणविप्रस्येति पीत्वा वचनामृतम् । उज्जगार धराधीशः, सम्बन्धो बन्धुरो हि नः ॥ ४५ ॥ पितुर्वाचा कुमारोऽपि परिणीय जहर्ष ताम् । गुरूपदिष्टमिष्टं हि प्राप्यार्थी को न हृष्यति ? | ॥ ४६ ॥ परस्परं परा प्रीतिरजायत तयोर्भृशम् । उमेशयोरिव यथा चन्द्रचन्द्रिकयोरिव ॥ ४७ ॥ अन्यदा रणसिंहाख्यः, सीमालक्षोणिवल्लभः । त्रिविक्रमाज्ञां नो मेने, मत्तद्विप इवाङ्कुशम् ||४८ || तस्योपरि स्वयं राजा, प्रतिष्ठासुरताडयत् । प्रयाणभेरीं दुर्वारकृतान्तस्येव हुङ्कृतिम् ॥ ४९ ॥ तच्छ्रुत्वा निर्गतसुखः, शौर्योत्कर्षादमर्षभृत् । समेत्य पितरं स्माह, याताऽहं तात ! तं प्रति ॥ ५० ॥ प्रस्थाय पितुरादेशात्सोऽन्वितः सबलैर्बलैः । सांयुगीनो रणं कृत्वा, | हेलयैव जिगाय तम् ॥ ५१ ॥ पित्रा तेन जितं शत्रु, घनेनेव हुताशनम् । निरीक्ष्य राज्यभारस्य, धुर्यताऽस्य धृता हृदि ॥ ५२ ॥ कुमारमङ्कमारोप्य, कुमारमिव शङ्करः । सुधाकिरा गिरा राजा, सादरं व्याजहार तम् ॥ ५३ ॥ बत्साहं त्वयि सत्पुत्रे, सर्वकार्यधुरन्धरे । न्यस्व राज्यश्रियं सम्यक् साधयामि परं पदम् ॥ ५४ ॥ अनिच्छतोऽपि पुत्रस्य,
I
Page #476
--------------------------------------------------------------------------
________________
"
सामन्तामात्ययुग् नृपः । राजाऽस्य स्थापनां चक्रे, नाभेयस्येव वासवः ॥ ५५ ॥ त्रिविक्रमनृपो जैनशासनस्य प्रभा - बनाम् । कृत्वा दीक्षामुपादत्त, तरीमिव भवाम्बुधेः ॥ ५६ ॥ श्रीनिर्गतसुखो राजा, राज्यश्रीसमलङ्कृतः । नयेन पालयामास स प्रजाः प्रजा ॥ ५७ ॥ सुरराज इव खैरं, मुअन् भोगानममुरान् । विवेद न गतं कालमन्तः| पुरकृतस्थितिः ॥ ५८ ॥ मदनाख्यो युवराजो, मंत्री सुमतिसंज्ञकः । दूतः संवचनाह्नश्वासंस्तद्राज्यधुरन्धराः ॥ ५९ ॥ वयमेवेत्युपायज्ञाः, सांयुगीनाः कलापराः । आत्मोत्कर्ष प्रशंसन्तो, राज्ञः पुण्यं न मेनिरे ॥ ६० ॥ यदेष विषयासक्तो, राज्यव्यापारशून्यधीः । अस्मद्बुद्धिबलेनैव शशास क्षितिमण्डलम् ॥ ६१ ॥ इति तेषां परिज्ञायाखर्वगर्वमयं मनः । तन्मानध्वसनायोचे, वचनं क्षोणिनायकः ॥ ६२ ॥ यद्यप्येष द्विषद्वर्गो मत्प्रतापमहाभिना । प्रतप्तः सित्थुवन्मल, जगाल समरं विना ॥ ६३ ॥ तथाप्यहं दिदृक्षायै, देशानां सेनयाऽन्वितः । प्रयास्यामि विधास्याभि, मनोऽभीष्टं च सम्प्रति ॥ ६४ ॥ चतुरङ्गचमूचक्रयुक्तः शक्र इवावनीम् । भ्रमन् स्वदेशसीमानं जगाम धरणीधवः ॥ ६५ ॥ युवरामविदुतांस्तानूचेऽथ पृथिवीपतिः । निस्सहाया वयं पुण्यपरीक्षां स्वस्य कुर्महे ॥ ६६ ॥ निःशम्वलानामस्माकं, प्रत्येकं प्रतिवासरम् । भोजनादिक्रिया कार्या, प्रतिज्ञायेति तेऽचलन् ॥६७॥ क्रमेणोलङ्घयन्तस्ते, नानाश्चर्यधरां धराम् । श्रीकाशी नगरीं प्रापुस्ततो भूपोऽत्रवीदिति ॥ ६८ ॥ कोऽद्य भोजनसामग्री, कर्त्ता ? दूतस्ततो जगी । अहं सर्वरसोपेतां दास्ये रसवती हि वः ॥ ६९ ॥ इत्युक्त्वा स पुरीमध्यं प्रविश्यापश्यदेककम् | आपणं श्रेष्टिनस्तत्रोपाविश
Page #477
--------------------------------------------------------------------------
________________
तस्य सन्निधौ ॥७॥ दिने तस्मिन् पुरे कोऽपि, प्रापर्तत महोत्सवः । तेन लोको वस्तुजातमहायामात्तदापणे ॥७॥ एकाकिनस्तस्य दूतः, साहाय्यं पण्यविक्रये । ददायानन्दितः सोऽपि, तमभाषत नैगमः ॥ ७२ ॥ भोजनावसरो वृत्तो, वत्सोत्तिष्ठ गृहे मम । समागच्छ गृहाणाधाऽऽतिथ्यं तथ्यगुणाकर! ॥ ७३ ॥ दूतस्तं प्राह नैकाकी, त्रयोऽन्ये सन्ति । । पूर्वहिः । सुदृदस्तैर्विना नाहं, विदधामि भुजिक्रियाम् ।। ७४ ॥ सोऽभाणि मेलिना गया, वानानय मदोकसि ।। धन्यानामेव पुण्येन, समयेऽतिथिसङ्गमः ॥ ७५ ॥ चत्वारोऽपि तदा श्रेष्ठिसदने भोजनं व्यधुः । वणिजस्तद्यये । द्रम्मः, सपादः कर्मकृत्फलम् ॥ ७६ ॥ द्वितीये दिवसे जग्मुः, श्रीमद्रलपुरेऽथ ते । युवराडू भूभुजाऽऽदिष्टो, भोजनादिफकर्मणे ॥ ७७ ॥ पुरान्तः प्रविशन् सोऽपि, रूपतर्जितनिर्जरः । पुंढेषिण्या मगधया, वेश्यया ददृशेतराम्। । ॥ ७८ ॥ मत्वा तस्मिन्नतितरामनुरागवती सुताम् । अक्का तमानयद्गह, देहवन्तमिव स्मरम् ॥ ७९ ॥ सोऽपि तां
कुम्भिकुम्भाभवक्षोजां कमलाननाम् । तिलोत्तमापरिस्पर्द्धिरूपां वीक्ष्य विसिष्मिये ॥ ८० ॥ द्यूतक्रीडामसजात३.ब्रीडां कुर्चस्तयाऽथ सः । ऊचे प्राणेश ! कुर्वीथा, भोजनं सानपूर्वकम् ॥ ८१ ॥ सोऽप्यूचे मम मित्राणि, त्रयोऽन्ये
सन्ति पूर्यहिः । ऋते तेभ्यो न कुर्वेऽहं, भोजनं चारुलोचने ! ॥ ८२ ॥ तानप्यानय जीवेश !, तथैव विहितेऽमुना । I सादरं कारयामास, सा तकान् सानभोजने ॥ ८३ ॥ रूपकानां पञ्चशती, लग्ना तशोजनव्यये । ततः प्रस्थाय ते|
जग्मुः, श्रीमत्पञ्चपुरे पुरे ॥ ८४ ॥ तृतीये दिवसे मन्त्री, प्रहितो भूभुजा पुरे। सोऽपि पौरश्रियं पश्यन्नगच्छद्राजसंसदि ||
Page #478
--------------------------------------------------------------------------
________________
"
॥ ८५ ॥ तस्मिन्नवसरे तत्र विवादः सुमहानभूत् । सपत्नी द्वितयस्यार्थनन्दनग्रहणात्मकः ॥ ८६ ॥ स चायम् - दूरदेशेऽभवत्कोऽपि श्रेष्ठी तद्वभाद्वयम् । लघीयस्याः सुते जाते, देवयोगान्ममार सः ॥ ८७ ॥ ज्यायसी दुष्ट बुद्ध्या तं | तत्पुत्रं समपूपुषत् । कदाचिश्त्रेतया साकं विवादं विदधे कुधीः ॥ ८८ ॥ ममायमगज इति, विवदाते उभे अपि । तत्रायाते नृपामात्यैर्न निश्चिक्ये च तत्कलिः ॥ ८९ ॥ सुमतिः स्माह भूपादीन् विवादं चारयामि किम् ? । सादरं तैरपि प्रोचे, कुरु निर्णयमेतयोः ॥ ९० ॥ आहूय तेन ते पृष्टे, प्रोक्ते च विभवाजी । द्विधा विधाय गृहीतं, ज्याय स्वाऽङ्गीकृतं हि तत् ॥ ९१ ॥ लघीयसी पुनः स्माह, क्षरदश्रुविलोचना । मैवं कार्य मत्रिवर्य !, चिरं जीवतु मेऽङ्गभूः ॥ ९२ ॥ पश्यन्त्या मम जीवन्तं सुतं तुष्टिर्भविष्यति । ततश्चास्यै सुतं वित्तं, वितर न्यायसागर ! ॥ ९३ ॥ तां सत्यमातरं मत्वा, तस्यै सर्वमदापयत् । शुनीभित्र द्वितीयां च नृपस्तां निवासयत् ॥ ९४ ॥ तद्दुद्ध्या रक्षितो राजा, भोजनाद्यैरतूतुषत् । धतुः सहख्या द्रम्माणां व्ययेन चतुरोऽपि तान् ॥ ९५ ॥ ततः प्रस्थाय तुर्येऽह्नि, ययुस्ते हस्तिनापुरं । सुखं सुष्वाप भूमीभृदशोकस्य तरोस्तले ॥ ९६ ॥ दृष्ट्वा सुतं महीनाथ महसंस्ते परस्परम् । चारके कथमद्यास्य, करिष्यामो भुजिक्रियाम् ? ॥ ९७ ॥ अस्मिन्नवसरे हस्तिपुराधीशे पुत्रके । स्वर्गते तदमात्याद्यैः, पञ्च दिव्यानि चक्रिरे ॥ ९८ ॥ परिभ्रम्य पुरे तत्र, तैरुद्याने समेत्य च । अभिषिक्तः क्रमेणाथ, स निर्गतसुखो नृपः ॥ ९९ ॥ अहो पुण्यस्य माहात्म्यं यत्सुप्तस्य तरोस्तले । राज्यप्राप्तिरभूद्राज्ञो मित्राणां पश्यतामपि ॥ १०० ॥
J
Page #479
--------------------------------------------------------------------------
________________
*
***
*
*
राजा राजगजारूढोऽमात्यसामन्तयुक् पुरे । प्रविश्याशिश्रियत्सिंहासनं सिंहो गुहामिव ॥ १.१॥ राजपुत्री रूपसत्रं, * पात्रं सर्वकलाश्रियाम्। जयश्रियमिव क्षिप्रमुपायंस्त जयश्रियम् ॥१०२॥ तस्मिन् दिने जनेशस्य, संवृत्तं भोजनव्यये। लक्षमेकं सपादं च, द्रम्माणां पुण्ययोगतः ॥ १०३ ॥ नवोऽयमिति भूपालस्तदाज्ञालोपिनां नृणाम् । महीपतिनि-18 राकृत्यै, प्रतिहारान् समादिशत् ॥ १०४ ॥ तेऽपि प्रत्युत भूपाल, बालवजहसुभृशम् । ईडग्भिः कापि किं राज्यं, भुजिष्यैरिख भुज्यते ? ॥ १०५ ॥ ततः कोपात्समाभित्तिचित्रितान् वेत्रिणो नृपः। समादिक्षनिहन्तुं तांस्तेऽपि तताडनं व्यधुः ॥ १०६ ॥ भयनान्ताततस्तस, सबैडपि शरणं यथुः। तावन्न वशतामेति, मूखों यावन्न हन्यते ॥१०॥18 निरीक्ष्य तस्य माहात्म्य, दुर्द्धरा अपि भूधनाः । आज्ञा शेषामिव क्षिप्रं, खशीर्षऽस्थापयन् मिया ॥१०८।। खपुण्योदयतो मानं, निजोत्कर्षप्रहर्षिणाम् । मत्र्यादीनां धराधीशो, भक्त्वा राज्यमपालयत् ॥ १०९ ॥ अन्यदा नरयुग्मेन, विज्ञप्तः स क्षितेः पतिः । स्वामिन्नम्ति प्रशस्तथि, श्रीपुरं प्रवरं पुरम् ॥ ११० ॥ तत्रामात्रारिमातङ्गकेसरी नरकेसरी । नृपोऽस्ति यस्य शौण्डीयें, वीक्ष्य शक्रोऽपि कम्पते ॥ १११ ॥ तस्य प्रिया महालक्ष्मीर्लक्ष्मीरपि यदप्रतः। जलाही भवत्यत्र, सौभाग्येनापि सङ्गता ॥ ११२ ।। तत्कुक्षिशुक्तिमुक्तामा, जयलक्ष्मीस्तनूभवा। निरूप्य यां श्रिय-।
मपि, हरिः परिजिहीर्षति ॥ ११३॥ एकदा संसदासीनो, नरेन्द्रो नरकेसरी । निमित्तवेदिने कन्यां, जयलक्ष्मीमद-12 मर्शयत् ॥ ११४ ॥ सोऽपि तल्लक्षणश्रेणि, सम्यग् निश्चित्य भूभुजे । अवदद्य इमां कन्या, वरेण्यां परिणेष्यति ॥११५॥
*
Page #480
--------------------------------------------------------------------------
________________
वशगा प्रियभार्येव, समस्ता सागराम्बरा । भवित्री तस्य चक्रित्वपदव्यपि न संशयः ॥ ११६ ॥ युग्मम् । वाचा देवज्ञकस्येति श्रुत्वा राजा व्यचिन्तयत् । नान्यत्र दीयते कन्यारत्नमेतत् सुलक्षणम् ॥ ११७ ॥ हहा लोभो नर्थानां मूलं युक्तमुदाहृतः । तन्मूढो यत्पिताऽपीमां, कनों परिणिभाषांते ॥ ११८ ॥ तद् ज्ञात्वा मन्त्रिभिः पापात्तस्माद्भूपो निवारितः । तां विनाशयितुं भृत्यानादिदेश दुराशयः ॥ ११९ ॥ विचारचतुरैर्मत्रिमुख्यैः प्रच्छन्नवेश्मनि । सा स्थापि - ताऽपि केनापि, न्यगद्यत महीभुजे ॥ १२० ॥ तेषामुपरि साक्षेपं, चुकोप स कृतान्तवत् । अन्यायिनां कुतो बुद्धिः ?, शुद्धा जागर्त्ति पुण्यषु ॥ १२१ ॥ तदा पापात्मनस्तस्मादात्मानं राक्षसादिव । परित्रातुं भवत्पार्श्वमावां संप्रेषितौ प्रभो ! ॥ ११२ ॥ प्राप्तमात्रं भवन्तं ते, न्यायिनं पुण्यसागरम् । चिन्तारत्वमिवाश्रित्य तं सक्ष्यन्ति विषौघवत् ॥ १२३ ॥ एवं तयोर्वचः श्रुत्वा स निर्गतसुखो नृपः । खं राज्यं मत्रिषु न्यस्थाभिप्रायं चाप्रकाशयन् ॥ १२४ ॥ तावेकाकी पुरः कृत्वा, खङ्गव्यग्रः स पार्थिवः । प्रस्थाय खपुरात्प्राप, सत्त्वरं श्रीपुरं पुरम् ॥ १२५ ॥ युग्मम् । मत्रिभिः स्वीकृतस्तत्र, जयलक्ष्मी समं श्रिया । पाणौ चक्रे नृपः पुण्यवतां स्थात्किमु दुर्लभम् १ || १२६ || श्रीनिर्गतसुखस्याज्ञा, प्रावर्त्तत पुरेऽखिले । नंवा शृगालवद्भीतः, क्वाप्यगान्नरकेसरी ॥ १२७ ॥ पुण्यप्रभावतो राज्यं, पालयन् न्यायतत्परः । जयलक्ष्मीं जनं चैप, स्वगुणैरन्वरञ्जयत् ॥ १२८ ॥ कियद्भिर्वासरैर्यातैः, श्रीमत्तक्षशिलापुरात् । समेत्यानत्य भूपालो, व्यज्ञायत नरोत्तमैः ॥ १२९ ॥ खामिंस्तव पुरी सैन्यैः सुरतेजोमहीभुजा । महासतीव दुर्वारपरपुंसा न्यरुध्यत ॥ १३० ॥
"
Page #481
--------------------------------------------------------------------------
________________
कर्णे वाणेष्विव गतेध्येषां वाक्येषु भूपतिः । कोपात् सर्वाभिसारेण तं प्रति प्रास्थित द्रुतम् ॥ १३१ ॥ सुदारुणं रणं कृत्वा, जगदाश्चर्यकारणम् । बद्धः पाशेन भूपेन, सूरतेजाः प्रजापतिः ॥ १३२ ॥ दीनाननः पदोरमे, स शत्रुस्तेन पातितः । अब्रवीत्ते धरिष्यामि, वेलां वेलाधराद्रिवत् ॥ १३३ ॥ तं मोचयित्वा सञ्चके, भ्रूशक्रः सकृपाशयः । सरणिमनवित्तानामयमेव विजृम्भते ॥ १३४ ॥ सोऽपि पीनस्तनाभोगां, स्पेरपङ्कजलोचनाम् । देवीमिव भुवं द्रटुमवतीण कुतूहलात् ॥ १३५ ॥ निर्मालितरतिप्रीतिं, रूपनिर्जितरुक्मिणीम् | यशोमत्यभिधां पुत्री, स्वां राज्ञा पर्यणाययत् ॥१३६॥ युग्मम् । तदाज्ञां मस्तके रक्षामित्र धृत्वा खपत्तने । सूरतेजा ययौ का हि स्पर्द्धा शौण्डीर्यशालिषु १ ॥ १३७ ॥ उत्पताकां तक्षशिलां, स प्रविश्य निजां पुरीम् । एकच्छत्रं महीचक्रं, चक्रीव प्रत्यपालयत् ॥ १३८ ॥ प्रेयसीभिश्चतसृभिर्बु सदामिव नायकः । महाभोगान् मुदाभोगान सेवत नृपोत्तमः ॥ १३९ ॥ प्रत्येकं तासु कान्तासु, राजा पुत्रान| जीजनत् । सागरानिव गम्भीरान् ससारान् भूधरानिव ॥ १४० ॥ चत्वारोऽपि हि चातुर्यवर्यशौर्यदयोल्वणाः । लावण्यपुण्याः संवृत्ता, माधवस्येव वासराः ॥ १४१ ॥ अथ तस्य महीशस्य, वैशद्ययुजि मानसे । विललास विषेकाख्यो, मरालो विश्वहर्षकृत् ॥ १४२ ॥ तस्मिंश्व जाते दध्यौ स राजा किं पूर्वजन्मनि । निरमाथि भया पुण्यं १, राज्यान्येतानि यत्फलम् ॥ १४३ ॥ अत्रान्तरे रयादेव, समेत्योद्यानपालकः । नमन्मौलिः सभासंस्थं, राजहंसं व्यजिपत् ॥ १४४ ॥ देवाद्य नन्दनोद्याने, धर्मघोषोऽभिधानतः । चतुर्ज्ञानधरः सूरिशेखरः समवासरत् ॥ १४५ ॥
Page #482
--------------------------------------------------------------------------
________________
-%
%
-
*
**
तस्मादाकर्ण्य वर्णानां, पतिरागमनं गुरोः । कर्णकोटरपीयूषपानप्रायं तुतोष सः ॥ १४६ ॥ प्रीतिदानेन सम्मान्य, तं राजा पौरलोकयुरु । सूरीन् प्रणन्तुमुद्याने, जगाम निजधामतः ॥ १४७ ॥ दत्त्वा प्रदक्षिणास्तिस्रो, नत्योर्वीपाकशासनः । गुरून् यथोचित स्थानेऽकुण्ठभक्तिरुपाविशत् ॥ १४८ ॥ धर्मोपदेशमादेशमशेषानिमिपश्रियाम् । शुश्राव श्रमणाधीशादमुं श्रवणसौख्यदम् ॥ १४९ ॥ गोसर्गे परमेष्ठिमश्रपठनं देवार्चनं यन्दनं, प्रत्याख्यानविधानमागमगिरामश्रान्तमाकर्णनम् । कालेऽर्हद्गुरुसंविभक्तमशनं न्यायेन वित्तार्जनं, श्रीलावश्यकशीलनेसनुदिनं कार्य शुभासेक्नम् | ॥१५० ॥ व्याख्यामृतमिदं पीत्वा, स तृप्तीभूतमानसः । दक्षमुख्यस्तमप्राशीत् , क्षमानाथं क्षमापतिः ॥ १५१ ॥ भगवन् ! मयका पूर्वभवे किं कर्म निर्ममे? । निर्मर्मेशोऽपि विज्ञाय, ज्ञप्यात प्रत्ययोचत॥१५२।। सुन्दरस्य भये भूप, यत्वया विधिवत्कृतम् । अर्हतां च गुरूणां च, समाराधनमुत्तमम् ।। १५३ ॥ तेनैवागण्यपुण्येन, प्राप्तवान् सम्पदा | पदम् । सुराणामपि दुष्प्रापं, राज्यानां हि चतुष्टयम् ॥ १५४ ॥ मूलप्रायमिदं पुण्यतरोः स्वस्य बिदांकुरु । भोक्तास्वतः परं पुष्पसदृशं त्रैदशं सुखम् ॥ १५५ ॥ भये सप्तमके राजन्नाप्ताऽसि फलमुज्वलम् । सोत्कण्ठाकुण्ठसिद्धिश्रीपरीरम्भणसम्भवम् ॥ १५६ ॥ श्रीधर्मघोषसूरीणामेवं मुखसरोरुहात् । वयोमरन्दमापीय, भृङ्गयन् मुदितो नृपः॥१५७॥ ततः सम्यक्त्वमूलां स, श्राद्धव्रतततिश्रियम् । अग्रहीद्गुरुपाथोधेरसुरारिरिवोन्मनाः ॥ १५८ ॥ भावशुद्धया गुरूनत्वा, गत्वा च स गृहं नृपः । सादरं पालयामास, व्रतराजीः प्रजा इव ।। १५९ ॥ देये गुरौ च सो च, चैत्योद्धरणकर्मसु ।
*
*
*
*
Page #483
--------------------------------------------------------------------------
________________
यतमानोऽधिकं राजा, पुण्यश्रियमपुषत् ॥ १६० ॥ श्रीनिर्गतसुखक्षोणीविडौजा बोधिनीजतः । पुण्यकल्पद्रुमारोप्य, चक्रवान् फलशालिनम् ॥ १६९ ॥ क्रमेण दैवत श्रीणामुपभोगपरम्पराम् । भुक्त्वा भवे पञ्चमे स श्रयिष्यति शिवश्रियम् ॥ १६२ ॥ कर्णावतंसपदवीमिति सुन्दरस्य, चित्रं चरित्रमतिचारुगुणं प्रणीय । सङ्घ गुरौ जिनवरे परमादरेण, कार्या रतिः शिवरमापरिरम्भणाय ॥ १६३ ॥ देवगुर्वादिभक्तिविषये सुन्दरकथा |
अथ सर्वशास्त्रार्थ निगमयन्नाह-
F
इय भाविऊण तत्तं गुरुआणाराहणे कुणह जन्तं । जेणं सिवसुक्खवीयं, दंसणसुद्धिं धुवं लहह ॥ ७० ॥ व्याख्या -- 'इति' पूर्वोक्तं 'तत्त्वं' परमरहस्यं 'भावयित्वा' विचार्य 'गुर्वाज्ञाराधने' सद्गुरुवचनसेवायां 'यलम्' आदरं 'कुरुत' विधत्त, अर्थाद्ध भन्या इति, न हि गुर्वाज्ञाऽऽराधनमन्तरेण कदाचनाप्यभीष्टफलसिद्धिः । यदागमः - "महागमा आयरिया महेसी, समाहिजोगे सुयसीलबुद्धिए । संपाविउका मेणऽणुत्तराई, आराहए तोसइ धम्मकामी ॥ १ ॥ " 'येन' हेतुना 'शिवसौख्यबीजां' मोक्षसुखबीजभूतां 'दर्शनशुद्धि' सम्यक्त्वनिर्मलतां 'ध्रुवम्' अवश्यं 'लभध्वं सम श्रुत । अत्र शिवशब्दोपादानमासूत्रयता शास्त्रकृता शास्त्रप्रान्ते मङ्गलसूचा कृता, यतो मङ्गलादीनि मङ्गलमध्यानि मङ्गलावसानानि शास्त्राणि विदुषामुपादेयानि निःश्रेयससाधकानि च भवन्तीति गाथार्थः ॥ ७० ॥
या श्रीजिनेश समयाम्बुधितो गृहीत्वा सम्यक्त्वतस्त्वमणि सप्ततिका व्यवायि । पूर्वैर्मुनीश्वरवरैरधुना मया तु, सो
Page #484
--------------------------------------------------------------------------
________________
*
तेजिता विवृतिशाणकयत्रयोगात् ॥ १॥ जैनं वाक्यमनन्तार्थ, शेमुषी नः कृशा भृशम् । अत उक्तं यदुत्सूत्रं, तमिश्यादुष्कृतं मम ॥ २॥ Maa इति श्रीरुद्रपल्लीयगच्छगगनमण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसक्षतिलकसूरिविरचितायां सम्यक्त्वसप्तति
कावृत्ती तत्त्वकौमुदीनाम्या सम्यक्त्वस्थानपखरूपनिरूपणो नाम द्वादशोऽधिकारः समाप्तः ॥ 1 अथ प्रशस्तिः-श्रीवीरशासनमहोदधितः प्रसूतः, प्रोद्यत्कलाभिरभितः प्रथितः पृथिव्याम् । माद्यन्महःप्रसरनाशित
तामसोऽस्ति, श्रीचन्द्रगच्छ इति चन्द्र इवाद्भुतश्रीः ॥ १॥ तत्रासीद्धरणेन्द्रबन्धचरणः श्रीवर्धमानो गुरुस्तत्पट्टे च ४ जिनेश्वरः सुविहितश्रेणीशिरःशेखरः । तच्छिष्योऽभयदेवमूरिरभवद्रमन्नवाजीमहावृत्तिस्तम्भनपार्श्वनाथजिनराङ्मुर्तिप्रकाशैककृत् ॥ २॥ तत्पपूर्वाचलचूलिकायां, भास्वानिव श्रीजिनवल्लभाख्यः । सञ्चसम्बोधनसावधानबुद्धिः । प्रसिद्धो गुरुमुख्य आसीत् ॥ ३ ॥ तच्छिष्यो जिनशेखरो गणधरो जज्ञेऽतिविज्ञाग्रणीस्तत्पादाम्बुजराजहंससदृशः श्रीपचन्द्रप्रभुः । तत्पट्टाम्बुधिवर्द्धनः कुवलयप्रोद्यत्प्रवोधैकधीः, श्रीमान् श्रीविजयेन्दुरिन्दुवदभूच्छश्वत्कलालतः ॥ ४॥ पढे तदीयेऽभयदेवमूरिरासीद् द्वितीयोऽपि गुणाद्वितीयः। जातो यतोऽयं जयतीह रुद्रपडीयगच्छः मुतरामतुच्छः ॥ ५॥ तत्पादाम्भोजभृङ्गोऽजनि जिनसमथाम्भोधिपायोधिजन्मा, सूरीन्द्रो देवभद्रोऽनुपमशमरमाराममेघोपमानः। तस्यान्तेवासिमुख्यः कुमतमतितमश्चण्डमार्तण्डकल्पः, कल्पद्रुः कल्पितार्थप्रवितरणविधी श्रीप्रमानन्दसूरिः ॥ ६ ॥
*5*
CHER
Page #485
--------------------------------------------------------------------------
________________
ज्योतिः स्तोमैरमानैः प्रतिहतजगतीव र्त्तितेजखितेजःस्फूर्त्ती तत्पट्टपूर्वाचलविमललसन्मौलिमौलीयमानौ । श्रीमान् श्रीचन्द्रसूरिर्विमलशशिगुरुश्चाप्रमेयप्रभावौ जातौ श्रीराजहंसावित्र भविकजन व्यूहबो वैकदक्षौ ॥ ७ ॥ आकाश्मीरमरीणचारुधिषणान् वादीन्द्रवृन्दारकान् माद्यद्वादविधौ विजित्य जगति प्रासप्रतिष्ठोदयाः । सूरीन्द्रा गुणशेखराः स्मयदराः शृङ्गारचन्द्र क्षमाधीशाभ्यर्च्चपदाम्बुजाः समभवंस्तत्पट्टशृङ्गारिणः ॥ ८ ॥ श्रीसङ्घतिलकाचार्यास्तत्पदाम्भोजरेणवः । सम्यक्त्वससतेर्वृत्तिं विदधुस्तत्त्वकौमुदीम् ॥ ९ ॥ अस्मभ्यवरस्य सोमतिलकाचार्यानुजस्याधुना, श्रीदेवेन्द्रमुनीश्वरस्य वचसा सम्यक्त्वसत्सप्ततेः । श्रीमद्विक्रमवत्सरे द्विनयनाम्भोधिक्षपाकृत् (१४२२) प्रमे, श्रीसारखतपत्तने विरचिता दीपोत्सवे वृत्तिका ॥ १० ॥ सा सोमकलशबा चक्रवरानुजैरत्र विहितसाहाय्यैः । प्रथमाऽऽदर्शे लिखितोपाध्यायैः श्रीयशः कलशैः ॥ ११ ॥ मेधामान्ध्यात्प्रमादाथ, यदवद्यमिहाजनि । तत्प्रसद्य महाविद्याः, शोधयन्तु विशारदाः ॥ १२ ॥ द्वादशात्मेव सङ्कारैर्द्वादशात्मेव बोधकृत् । इयं सम्यक्त्वतत्त्वानां कौमुदी द्योततां भुवि ॥ १३ ॥ प्रशस्तिश्लोकाः ॥ १४ ॥ प्रत्यक्षरं निरूप्यास्या, ग्रन्थमानं विनिश्चितम् । रुद्राधिमुनिसङ्ख्याङ्काः, श्लोकाः सचतुरक्षराः ॥ १ ॥ ग्रन्थाग्रम् ७७११ अ० ४ ॥ श्रेष्टि-देवचन्द्रलाल भाइजैन पुस्तकोद्वारे ग्रन्थाङ्कः ३५ ।।
॥ इति श्री सम्यक्त्वसप्ततिकावृत्तिः सम्पूर्णा ॥
Page #486
--------------------------------------------------------------------------
________________
अद्यावधिभाण्डागरातो मुद्रितग्रन्थवृन्दस्य सूचीपत्रम्
नाम
नाम मूल्यम् । अंकः
मुल्यम् १ श्रीवीतरागस्तोत्रम्-श्रीमद्धेमचन्द्रा
५ श्रीअध्यात्ममतपरीक्षा-न्यायाचार्यचार्यकृतमूलम् , प्रभानन्दसूरिकृतवि
श्रीमद्यशोविजयप्रणीतखोपाटीकावरण-श्रीविशालराजशिष्यकृतावचू
युक्ता रिसमेतम्
६ श्रीषोडशकप्रकरणम्-श्रीहरिभद्रसरि२ श्रीश्रमणप्रतिक्रमणसूत्रवृत्तिः पूर्वा
कृतमूलम् टीकाद्वयोपेतम् * . ६ चार्यकृता
* . १ ६ ७ श्रीकल्पसूत्रसुबोधिकात्तिः-श्रीवि३ श्रीस्याद्वादभाषा-श्रीमच्छुभविजयग
नयविजयोपाध्यायकृता * . १२ णिकता
८ श्रीवन्दारुवृत्त्यपरनाम्नी श्राद्धप्रतिक्र४ श्रीपाक्षिकसूत्रम्-श्रीयशोदेवमूरिक
मणसूत्रवृत्तिः, श्रीमहेवेन्द्रसूरिवितविवृत्युपेतम्
रचिता
urur
Page #487
--------------------------------------------------------------------------
________________
SEPTERNEARS**
SRC-RS
९ श्रीदानकल्पद्रुमः वा धन्यचरितम् । १५ श्रीधर्मपरीक्षाकथा-श्रीधर्मसागरोपरमगुरुश्रीसोमसुन्दरशिष्यश्रीजि
__ पाध्यायशिष्य पण्डित पनसागरगणिनकीर्तिसूरिकृतः * . ६ ..
कृता १. धी योगफीलोसोफी ( अंग्रेजी) By
वीरचंदराघवजी गांधी . .! १६ श्रीशास्त्रषार्तासमुषयः-उपाध्याय११ श्रीजल्पकल्पलता-श्रीरलमण्डनकृता* ३ . श्रीयशोविजयविरचितविवरणसहि१२ श्रीयोगदृष्टिसमुचयः-श्रीहरिभद्रमुरि
तः श्रीहरिभद्रसूरिकृतः कृतः खोपज्ञवृत्तियुतः * ० ३ . १७ श्रीकर्मप्रकृतिः या कम्मपयडी-श्री१३ धी कर्मफिलोसोफी-By वीरचंद रा
मलयगिरिसूरिकृतटीकायुक्तः श्रीघवजी गांधी १४ श्रीआनन्दकाव्यमहोदधिमौक्तिकं
शिवशर्माचार्यविरचिता प्रथमं पृथक पृथक् साधुकृता रासाः
| १८ श्रीपञ्चप्रतिक्रमणसूत्रम् * . ४ .15 (गूजराती)
• १० . । १९ श्रीकल्पसूत्रम् कालिकाचार्यकथायुक्तम्० ८ .
*
२
.
*
*
*
*
*
Page #488
--------------------------------------------------------------------------
________________
२० आनन्दकाच्यमहोदधिमौक्तिकं द्वि- | २६ श्रीधर्मसङ्ग्रहः (पूर्वार्द्धम्) श्रीमानतीयं विजयगच्छीयमुनिश्रीकेशरा
विजयमहोपाध्यायप्रणीतः न्याया___ जकृतो रामरासः (गूजराती) . १० . __ चायटिप्पणीयुतः २१ श्रीउपदेशरत्नाकरः
२७ श्रीसंग्रहणीसूत्रं वा लघुसंग्रहणी, श्री| श्रीमुनिमुन्दरसूरिकतम्योपटीकासमेतः१ ५ . चन्द्रसूरिकृतम् वृत्तिकारः मलधारग२२ श्रीआनन्दकाव्यमहोदधिमौक्तिकं
कछीयश्रीदेवभद्रसूरिः तृतीयं पृथक् पृथक् साधुकृता रासाः । २८ श्रीउपदेशशतकसम्यक्त्वपरीक्षे विम(गूजराती)
लगच्छीयश्रीविबुधविमलसूरिकृते|२३ श्रीचतुर्विंशतिजिनानन्दस्तुतिः-श्री
(औपदेशिकग्रन्थी)(मुद्रणमन्दिरे) मेरुविजयमुनिवर्यविरचितटीकायुक्ता ० २ . २९ श्रीललितविस्तराख्या चैत्यवन्दनासू२४ श्रीषदपुरुषचरित्रम् श्रीक्षेमङ्करकृतम् . २ . | प्रवृत्तिः श्रीमुनिचन्द्रसूरिविरचितप२५ श्रीस्थूलिभद्रचरित्रम्-श्रीजयानन्दकृतम्० २ . ) जिकायुता, श्रीहरिभद्रसरिकृता .
८
र
Page #489
--------------------------------------------------------------------------
________________
३० आनन्दकाव्यमहोदधिमौक्तिकं चतुर्थ - श्रीजिनहर्षवाचककृतः श्रीश•ञ्जयमहातीर्थरासः
० १२
३१ श्रीअनुयोगद्वारसूत्रम् - ( प्रथमो विभागः ) मलधार गच्छीयाचार्यश्रीमद्धेमचन्द्राचार्यविरचितवृत्तियुक्तम् ३२ आनन्दकाव्यमहोदधिमौक्तिकं पञ्चमं (मुद्रणमन्दिरे)
० १० ०
Q
३३ श्रीउत्तराध्ययनानि (विभागः प्र
थमः) शान्त्या चार्यविहितवृत्तियुक्तानि १ ५
३४ श्रीमलयसुन्दरी चरित्रम् श्रीजयतिलकसूरिविरचितम्
३५ अयं ग्रन्थः
* सम्प्रति विक्रीता
०
प्राप्तिस्थानम्
लायब्रेरीयन, शेठ देवचन्द्र लालभाई जैनपुस्तकोद्धारफण्ड,
शेठ - देवचन्द्र लालभाई धर्मशाला, बडेखां चलो, गोपीपुरा, सुरतसीटी
Page #490
--------------------------------------------------------------------------
________________ RRAS श्रीमद्रुद्रपल्लीयश्रीसङ्घतिलकाऽऽचार्यकृता श्रीसम्यक्त्वसप्ततिटीका समाप्ता। इति श्रेष्टि देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः 35. कालिएR6A MayDOSभाका