________________
| महावासनामलमलिनखान्तस्य जीवस्य हेतुयुक्तिस्पष्ट दृष्टान्तशतसहस्त्रैरपि नीलीरक्तवासोवद्वदुशोऽपि प्रक्षाल्यमानस्य तत्तत्संस्कारानुवर्त्तनरूपः कुत्सितो ग्रहः कुग्रहस्तेन हता अर्थापत्त्या दुर्गदुर्गतिपातेन नाशं नीताः, निवाश्च यथाच्छन्दसश्च कुग्रहहताथ निहवयथाच्छन्दः कुग्रहहतास्तेषाम् । उम्मग्गत्ति अर्हत्प्रणीत क्षायोपशमिकभावरूपसन्मार्गपरित्यागात्मकः शाक्यशैवनास्तिकादिशास नस्वीकारात्मकश्च य उन्मार्गस्तस्योपदेशाः, ते चामी - "सृही शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराह्ने । द्राक्षावरान गोभयसिंहेन दृष्टः ॥ १ ॥ न मांसभक्षणे दोषो, न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला || २ || पिब खाद च जातशोभने,! | यदतीतं वरगात्रि ! तन्न ते । न हि भीरु ! मतं निवर्तते, समुदायमात्रमिदं कलेवरम् || ३ ||" इत्यादि मुग्धजनवित्रतारकरूपास्तैः, 'बलादपि' हटादपि 'सम्यक्त्वं मलिनीक्रियते' तत्सम्पर्काद्दर्शनहानिरेवेति गाथार्थः । अत्रार्थे रोहगुप्तकथा, तथाहि - इहेव भारहे वासे जणमणरक्षिया अत्थि अंतरंजिआ नाम नयरी, 'जीए जिणहरसिरठियसुत्रण कलसेोहिँ जलहलन्तेहिं । सहसकरसहससंकं, पहियजणो कुणइ पहरयाणं |१| तत्थासी पचत्थिपत्थिवागरिसियरायसिरी बलसिमेरी नाम राया। 'हयअरिपुरन्धिसंजणियनयणुण्डंसूहिँ जस्स जसवल्ली । १।' चुज्जं सित्ता विसयत्तमुव्वहन्ती समुल्लस इ । १ । ' तत्थ य बहुविहलद्धिसमिद्धविज्ञातजियसुरसूरी आसि सिरिगुत्तो नाम सूरी । 'कुन्दुज्जलगुणमुत्साहलाहं (ई) गहिऊण जस्स भव्वजणो । देसेसु विक्किणन्तो, नूणमुवज्जेह परमसिरिं । १।' एगया तस्स सोयरो सीसो य असेसकलाकला -