SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ *ॐ* IPणमणन्तसुहाण भायणं अत्ति सम्पत्ता ॥९७॥ इत्थं पसत्यं सिरिपुप्फचूलावुत्वं निसामित्तु विवेइलोया ! । सया गुरूणं चरणाण सेवं, कुणेह मुनाझं हि जहा रह ॥६॥ इतिसुदृष्टपरमार्थसंतवे पुष्फचूलाकथा । श्रद्धानस्य सुदृष्टपरमार्थसस्तवरूपं द्वितीयं भेदमुक्त्या तृतीयं व्यापनदर्शनलक्षणं भेदं व्याचिख्यासुराहवावन्नदंसणाणं, निण्हवहाच्छन्दकुग्गहहयाणं । उम्मग्गुवएसेहि, बलावि मइलिजए सम्मं ॥ ११ ॥ व्याख्या-यावन्नत्ति, अनन्तधात्मके वस्तुनि इतरधर्मप्रतिक्षेपेणान्यतरधर्मवीकाराध्यवसायजनितैकैकनयव्यामोहवशसभातमिथ्यात्वोदयेन व्यापन्नं नष्टं दर्शनं सर्वनयमयवस्तुबोधरूपं सम्यक्त्वं येषां ते न्यापन्नदर्शनास्तेषां, प्रत्येकनयाजीकरणमेव मिथ्यात्वं, यतः-“जावइया बयणपहा, तावझ्या चेव हुन्ति नयवाया । जावइया नयवाया, तावइयं चेव मिच्छत्तं ॥१॥" निण्हवत्ति—यथावस्थितं समस्तवस्तुप्रतिपत्तावप्येकत्र कुत्रचिदर्थेऽन्यथाप्रतिपत्त्या यथावजिनवदनविनिर्गतयचनं निहवते ऽपलपन्तीति निहवा मिश्यादृशः, उक्तञ्च-“पयमक्खरं पि इक, जो न रोएइ सुत्तनिद्दिढ । सेसं रोयंतो वि हु, मिच्छट्ठिी मुणेयधो ॥१॥" अहाच्छन्दत्ति-यथाकथञ्चित्स्वमनीषिकया गुरुसि द्धान्तनिरपेक्षतया च सर्वधर्मकत्येषु च्छन्दोमनोऽभिप्रायो येषां ते यथाच्छन्दसः, यदक्तम्-"उस्सुत्तमणवइ, सच्छ-11 शन्दविगप्पियं अणणुवायं । परतत्ति पयत्तेति, तेण य इणमो अहाच्छन्दो ।। १॥" कुग्गहत्ति-शाक्यादिकुदृष्टिसृष्टि-18 *** *** *** ** **
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy