SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ *CAXXXKAKAR जुत्तो रोहगुत्तो नाम गामन्तराओ गुरुचरणवन्दणत्यं आगओऽन्तरजियाए पुरीए । तत्थ य एगो परिवायगो अहं-15 कारविकारनडिओ । जम्बूद्दीवमझे मज्झसमो अन्नो वाई नस्थित्ति करधरियजम्बूयतरुसाहो ।मा मे पभूयविजाहिं पुट्टो र फुहिहित्ति सुदिढलोहमयपट्टपिणद्धोयरो । तिहुयणेवि मह सरिसो कोवि उ कलाकलावकलिओ पुरिसो नत्थिति पहुपडहं नयरे उग्घोसावन्तो तियचउक्कचच्चरेसु सुइरं परिम्भमइ, कस्स न होइ नियचित्तनिम्मिओ गयो ? हरिसप्पगरि-2 साय, यतः--"टिट्टिभः पादक्षिष्य, ते भाभयाड्डवः । खचित्तनिर्मितो गर्छः, कस्य न स्यात्सुखप्रदः? ॥१॥" तओ लोएण से “पुटसालुत्ति" नाम कयं, अन्नया रोहगुत्तेण गुरुपायमूले गन्तूण गमणागमणमालोयन्तेण तेण कहिओ र पडहच्छिवणबुत्तन्तो, गुरुहि पि साहियं यच्छ ! तए न सम्पयं सम्पयं कयं, जं सो विज्जाबलिओवाए पराजिओऽवि देयाहिडियखुद्दविजं पउंजन्तो केण धरिजह? अन्नं च सत्तवसणं व दुरुत्तराओ बिच्छुयसप्पमुसयहरिणसूयरकायसउणि-5 पमुहाओ सत्त विजाओ महारुहाओ वाए पराजियम्मि पडियाईणमुवद्दयन्ति, तो रोहगुत्तेण भणियं-भयवं ! पलाय|माणेहिं अहुणा कहँ छुहिजइ ? विग्घभयेणारम्भियमत्थमुज्झन्तेहिं नियचित्ताओवि लजिजइ । यदुक्तम्-"प्रारभ्यते । न खलु विघ्नभयेन नीचैः, प्रारभ्य विघ्ननिहता विरमन्ति मध्याः । विनैः पुनः पुनरपि प्रतिहन्यमानाः, प्रारब्धमुतमगुणा(जना) न परित्यजन्ति ॥१॥” इय तेण विन्नत्ता गुरुणो बिचिन्तिउंलग्गा, न एस दवाणुओगस्स सिद्धन्तस्स जुग्गो, उक्तञ्च-"आमे घडे निहितं, जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं, अप्पाहारं विणासेइ ॥ १॥" और
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy