________________
तहावि जिणसासणस्स सञ्वहा ओहावणा रक्खियच्या, पभावणा (य) कायव्वा, अन्नद्दाऽर्णत संसारपडणदण्डो । तओ गुरूहिं परिव्वायगविज्जापडिवक्खभूयाओ मउरी नउली- बिराली - बग्घी - सिंही-उलूई - सेणीसन्नाओ सत्त विजाओ पढियसिद्धाओ, अन्नं च रओहरणमभिमन्तिऊण दाऊण भणियं च - जया कोवि भयंकरो उवसग्गो उप्पज्जइ, तइया अणेण रओहरणेण ताडिओ सो पलयं गमिही, सक्कोवि एयप्पहारेण सग्गाओ दडउव्व खडहडिउं पडह, अन्नस्स का बत्ता ? । इय गुरुदत्ताओ विज्जाओ गहिय सो हरिसुप्फुल्लगलजुयलो, सिरिबलसिरिराइणो अत्थाणमण्डवं पविट्टो, तस्स परिव्वायग (स्स) माणमलणत्थं, तत्थ वाइपडिवाइस भसहाबद्दरूवाए चउरङ्गट्टिईए ठावियाए सहाए खुद्दमाणसो परिव्यायगो चिन्तिउं पउत्तो - अन्नमयपक्खेहिं गहिएहिं ममेस निम्गहिहिद, तओ एयस्स चेव पक्खं कक्खीकरेमि, जेण जिणमुणिमेयं सुहेण विजिणेमि, तओ तेण परिव्यायगेण जीवअजीव पक्खरांसिजुयलमङ्गीकयं । अणेण दुट्टेण अम्हाणं चेय पक्खं कक्खीकयन्ति चिन्तिय सो रोहगुत्तो अप्पडियपडिभुलासवसेण जीवअजीवनोजीवरासित्तयमङ्गीकरेइ, तत्थ चेयणलक्खणा जीवा एगिन्दियादया, अचेयणा घडपडकडप्पमुहा अजीवा, चेयणाचेयणरूवा च्छिन्नपुच्छाइया घिरौलीयाहया नोजीवा, एवं सग्गमञ्जुपायालभेयओ लोगट्टिई वि हु तिविहा, अईयाणागयवट्टमाणभेयओ कालोवि तिविहो, आइमज्झावसाणभेयओ दण्डाइया वि सव्वे पयत्था तिविहत्ति ठावयंतेण तेण परिव्वायगो निरुत्तरीकओ, सयललोगसमक्ख मेएण वाए अहं जिओ, अओ विज्वंतरेणऽवि एसो विजेयच्युत्ति विमंसिऊण तेण पुट्टसालेण