________________
तभक्खणत्थं तिक्खकंटया विम्या मुक्का । मुणिणावि तचूण्णणकरा अइतिक्खचंचूणो सिहंडिणो संमुहं पेसिया । तओ जिनसागाचीएका राम बहाणपणा फारफुकारवियारभीसणा विसहरगणा पउंजिया, मुणिणावि तम्भक्खणकए।
निसियदसणुद्धरा नउलपरम्परा पेसिया । तओ भिउडीभीसणभालबट्टेण तेण तम्घायणत्यं कयंतविदूसया मूसया पणुEM लिया, साहुणावि ते अइकरालेहिन्तो बिरालेहिन्तो मुसुमूराविया। तओ कुदिष्टिणा तब्भयवियारणत्यमुत्तुङ्गकुडिलनि
सियग्गसिङ्गा कुरक्षा पयडीकया, अणगारेणावि तन्विणासणपवीणा पसारिआणणा घुरघुरन्ता सिग्छ वग्घा विउ-18 विआ । तओ पावेण तप्पडिकूला अइकरालदसणमालाविलोललोला कोला पयडिआ, मुणिपश्चाणणेणावि, पसारियाणणे पञ्चाणणे निम्मिऊण ते खण्डीकारिया। तओ पासण्डिणा तक्खण्डणपण्डियाणं वायसाण सिन्नं पणुन्नं, जइणावि तविग्यनिग्घायणत्थं घोरघुक्कारक्खेवहरियदसदिसिमुहा (नु !) भूयसमूहा निउंजिया।तओ दुष्टज्झवसारण है धिज्जाइएण निविडकडचक्षुपुडतडपाडियपडिवक्खवक्खं सउणिलक्खं सज्जीकयं, समणेणावि तब्भयविहण्डणअइस-1 मत्थं सेणसत्थं वित्थारियं । तओ पओसदूसियमाणसेण उण्हनिसासे विमुञ्चन्तेण अत्ताणं विजियन्ति मन्नन्तेण सियभिक्खुनिग्घायणत्यं खरखुरप्पहारखणियखोणिमण्डला खरमहिला सजिया, निग्गन्धेणावि गुरुपसाईकयरओहरणेण सा मत्थए ताडिया रोसभरभरियहियया तस्स परिवायगस्स सीसे मुत्तपुरीसे काऊण सव्वेसिपि रायाइलोयाणं पिक्खंताणं भयत्तट्ठा नट्ठा । तओ परिव्यायगो लोएहिं खिसिज्जमाणो जयइ जयइ जिणसासणंति पसंसन्तेणं राइणा
5THANI