SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ वि स परिव्वायगो सबिसयाओ निव्यासिओ, वह समुद्धविजयपत रोगु सिरिगुत्तायरियाणं पासे तं जहट्टियं आलोयन्तो गुरुहिं बुत्तो, वच्छ! उट्टन्तेणं तए किं न जम्पियं ? जं जिणमए जीवाजीवरूवे दुबे रासी परुषिए, मया उण परवाइविजयनिमित्तं मिच्छारूवं जीवाजीवनोजीवरूवं रासित्तयं पण्णवियं, तत्थ मे मिच्छामिदुक्कडन्ति । ता अहुणावि तत्थ गंतूण साहसू, सो नेच्छइ, जओ मए चउरङ्गाए रायसहाए एस अत्थो टायिओ तत्थ इह (एव) मन्नहाभणतस्स ओहावणा मे महई उप्पज्जद । तओ पुणो पुणो गुरूहिं सासिओ आसुरुत्तो रोहगुत्तो पडिमणइ को इत्थदोसो ? जहट्ठियत्थपरूवणेणं । गुरूहिं भणियं एवं जिणसासणस्स आसायणा कया होइ। तओ सो कुग्गहग्महिओ गुरूहिं सह विवहउं लग्गो । अह आयरियावि रायसहाए गंतूण भणन्ति, अम्ह सीसेण उस्सुत्तो वृत्तो, जओ जीवाजीवरूयं रासिज्जुयलमत्थि, न नोजीवरूषो रासी अस्थि, इय सुच्वा परोहंतरोसङ्कुरो रोहगुत्तोचि तत्थागन्तूण सूरिहिं सद्धिं विवहउं सज्जीभूओ, एवं विवयमाणाणं गुरुसीसाणमेगदिणंव छ मासा वकन्ता, अह रष्णा सूरिणो विष्णत्तातुम्हाण वायाओ अम्हाणं सव्वाई रायकज्जाएं सीयन्ति, अणिडिया एसा वायगुट्टी न तुहिं जणेइ, तओ सूरीहिं वज्जरियं - महाराय ! निरत्ययमेव एस इत्तियं कालं घरिओ, गोसे उण एवं वाएण मुसियसव्त्रस्सं करिस्सामो, जयपत्तं च गहिस्सामो । तओ गुरूसीसा बसहिं गया । पभाए उण ते दोचि गुरुसीसा रायसहंगया । तत्थ सूरिणो रायं भणन्ति, अम्हाणं परिक्खा कुत्तियावणे किज्जउ, जओ तत्थ सव्वाणि वत्थूणि विजमाणाणि भवन्ति, इत्थंतरे
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy