________________
वि स परिव्वायगो सबिसयाओ निव्यासिओ, वह समुद्धविजयपत रोगु सिरिगुत्तायरियाणं पासे तं जहट्टियं आलोयन्तो गुरुहिं बुत्तो, वच्छ! उट्टन्तेणं तए किं न जम्पियं ? जं जिणमए जीवाजीवरूवे दुबे रासी परुषिए, मया उण परवाइविजयनिमित्तं मिच्छारूवं जीवाजीवनोजीवरूवं रासित्तयं पण्णवियं, तत्थ मे मिच्छामिदुक्कडन्ति । ता अहुणावि तत्थ गंतूण साहसू, सो नेच्छइ, जओ मए चउरङ्गाए रायसहाए एस अत्थो टायिओ तत्थ इह (एव) मन्नहाभणतस्स ओहावणा मे महई उप्पज्जद । तओ पुणो पुणो गुरूहिं सासिओ आसुरुत्तो रोहगुत्तो पडिमणइ को इत्थदोसो ? जहट्ठियत्थपरूवणेणं । गुरूहिं भणियं एवं जिणसासणस्स आसायणा कया होइ। तओ सो कुग्गहग्महिओ गुरूहिं सह विवहउं लग्गो । अह आयरियावि रायसहाए गंतूण भणन्ति, अम्ह सीसेण उस्सुत्तो वृत्तो, जओ जीवाजीवरूयं रासिज्जुयलमत्थि, न नोजीवरूषो रासी अस्थि, इय सुच्वा परोहंतरोसङ्कुरो रोहगुत्तोचि तत्थागन्तूण सूरिहिं सद्धिं विवहउं सज्जीभूओ, एवं विवयमाणाणं गुरुसीसाणमेगदिणंव छ मासा वकन्ता, अह रष्णा सूरिणो विष्णत्तातुम्हाण वायाओ अम्हाणं सव्वाई रायकज्जाएं सीयन्ति, अणिडिया एसा वायगुट्टी न तुहिं जणेइ, तओ सूरीहिं वज्जरियं - महाराय ! निरत्ययमेव एस इत्तियं कालं घरिओ, गोसे उण एवं वाएण मुसियसव्त्रस्सं करिस्सामो, जयपत्तं च गहिस्सामो । तओ गुरूसीसा बसहिं गया । पभाए उण ते दोचि गुरुसीसा रायसहंगया । तत्थ सूरिणो रायं भणन्ति, अम्हाणं परिक्खा कुत्तियावणे किज्जउ, जओ तत्थ सव्वाणि वत्थूणि विजमाणाणि भवन्ति, इत्थंतरे