SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ दिवं गओ गच्छिहिही य सिद्धिं ॥ १ ॥ एवं चरितं सिरियजयण्णरण्णो मणुन्नं परिभाविऊणं । कायस्स सुद्धीइ कुणेह | जतं, सियंगणाऽऽलिंगइ जेण सिग्धं ॥२॥ कायशुद्धौ बजकर्णकथा । इति रुद्रपल्लीयगच्छगगनमण्डनदिनकर श्रीगुण-| शेखरसूरिपट्टावतंसकश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्न्यां त्रिशुद्धिसरूपनिरूपणो नाम चतुर्थोऽधिकारः समाप्तः ॥ चतुर्थ शुद्धित्रयखरूपद्वारगुक्त्वा-पञ्चमं दोषपञ्चकपरिहारद्वारमाहसिजइ जेहि इमं, ते दोसा पंच वजणिज्जा उ। संका कंख विगिच्छा परतिस्थिपसंससंथवणं ॥२८॥ | व्याख्या-दूष्यते-दोषत्वमापद्यते यैरिदं-सम्यक्त्वं ते दोषा-दूपणानि, कतिसङ्ख्याः ? पञ्च-पञ्चप्रमाणा वर्जनीयाः-| परिहरणीयाः, यतो निर्दूषणमेव वस्तु सद्भिपादीयते सदूषणं च मुच्यत इति भावः । तन्नामान्याह-शङ्का काला विचिकित्सा परतीर्थिप्रशंसा परतीर्थिकसं स्तवनमिति गाथार्थः ॥ २८ ॥ एषां स्वरूपमतनगाधामिर्ग्रन्धकारः प्रथयन् प्रथमं गाथापूवार्द्धन शङ्कालक्षणमाह देवे गुरुमि तत्ते अत्थि नवस्थित्ति संसओ संका । व्याख्या-'देथे' केवलज्ञानाबलोकितलोकालोके विषदितरागद्वेषमोहे सद्भतार्थवादिनि 'गुरौ'च पञ्चमहाप्रतधरे समशत्रुमित्रे सद्धर्मोपदेशदायिनि धर्माचार्ये 'तत्त्वे' ध जीवादिनपपदार्थस्वरूपनिरूपके सर्वनयसंनिवेशे श्रीमदह |
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy