________________
जापडियचणयनियरुत्व उचरियसिन्नं चुन्नयन्तो सिंहुच सिंहारवं कुणन्तो जाव चिट्ठइ, ताव पुरगोउरदारोवरि विओ, वजयन्ननिवो तं वेरिबलपलयं पलोयन्तो विम्हियविष्फारियनयणो नियसामन्तमन्तिणो उलयेइ-भो भो ! पिच्छह पिच्छह अच्छरियं, जं एगागिणा केणावि वीरसेहरेण समिरेणेव घणाघणं सयलमवि पराणीयं बिहडियं, ता मन्ने एस. कोऽवि देवो विजाहरो सिद्धो या, इय भणन्तस्स तस्स सहसा सीहरहो करिक्सन्धाओ पाडिऊण पच्छाहुत्ते भुय दण्डे काऊण चेलंचलेणं वन्धिऊण रज्जुनियंछियवसहुच पुरओ काउं नीओ रामसगासे, तओ भत्तुणो भिक्खं देहित्ति करुणस्सरं विलयन्तीओ तपसकोलारिओ तपिपलिडिओ तत्थेवागयाओ, सीहरहोवि पथभिनाऊण रामं भूलुलियभालयलो विन्नवेइ-सामिय ! न मए इत्थ तुम्हे आगया विन्नाया, ता पसीयसु, अवराह खमसु, जं च तुम्भेआइसह तं तहेव कुणेमि, रामोऽत्रि तं पइ जंपइ-मम धम्मसाहम्मिएण वजयण्णरण्णा समं कुणसु संधि, तम्मि समए वजयन्नोऽवि आगंतूण रामं सोमित्तिसीयासमेयं साहम्मिोत्ति करे जोडिय कुसलं पुच्छइ, रामोऽवि तग्गुपरंजिओ तमेवं विनवइ-साहम्मियस्स सच्चपइन्नस्स जिणाणाधारगस्स धण्णस्स परमबन्धवस्स तुज्झ कुसलेणं अम्हाणं कुसलमेव वट्टइ, तओ रामो तेसिं परुप्परं कंठालिंगणेण पीइं कारयेइ, हयगयरहसहियमद्धरजं च सीहरहाउ बज्जयन्नस्स दावेइ । तओ दसउरसामिणा घणमाला नाम नियधूया सोमित्तिणो परिणाविया । तयणु सधेऽवि | हरिसिया नियनियट्ठाणेसु संपत्ता-सो वजयन्नो परिपालिऊणं, नियं वयं दंसणसुद्धिजुत्तं । खामित्तु सत्ते कयभत्तचाओ,