SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ * वसियं, ता नूणं अम्हेहिंपि तस्स साहिजं करणिजं, तओ लक्षणो इमं रामवयणं सुणिय तक्खणा चेव सीहुन्छ। गिओ सीहरहसगास. तत्थ तमेवं वागरह-अहो सीहरह! अहं सायरपज्जंतमहीसामिणा दासरहिणा सिरिभरहभू-15 मिवइणा तुम्ह पासे पेसिओ, भो ! तए किमत्थं वजयनेण सह जुद्धमारद्धं ? अओ मुंच समरसंरंभ, वच्च नियनयरं, अन्नहा न ते जीविय, इइ सुणिय सीहरहो पडिभणइ-भो दूय ! भरहो एयस्स गुणागुणं न याणइ, जमेसमऽझ सेवगोऽवि होऊण पणाममित्तपि न करेइ, ता कहं दुट्टमेयमविनासि मुंचालि, अओं का इत्थत्थ मरहस्स तत्ती? तो सोमित्ती भउडिवियडभालउडो हक्कइ-अरे! जइ भरहरण्णो आणमवमन्नेसि, ता मज्झ आणाए एएण सद्धिं चएसु बेरं, हरा कयंतदंतजंतंतरं भवंतं खिविस्सामि । तओ तेण एवमक्खित्तो सरोसारत्तनित्तो नियभडे आइसइ-रेरे इस मम सत्तुमित्तं अप्पसत्तुं गिण्हह मारह २, सिग्धं बंधिऊण मज्झ चलणाणं पुरओ आणेह, एवं तेणं ते आइट्ठा सन्न-3 द्धबद्धकवया जोहसंघाया तेण सह जुज्झिउं पउत्ता । तओ तेण ते करयलचवेडपायतलपहारेहिं जञ्जरिया समाणा|* जरिणुध केऽपि महिमंडलं पडिया केऽवि जमपुरपन्थिया आया केऽवि रुहिरुग्गारपरंपराहिं अलत्तयरसेहिं व भूमिमंडलमंडणकारणत्तणं पत्ता केऽवि भग्गसगडुव चूरियंगोवंगा ठिया केऽपि पञ्चाणणदंसणउत्तट्ठहरिणुष दिसोदिसं नट्टा । तओ सीहरहो तहा दट्टण मयमत्तदन्तिखन्धमारुहिय तं पइ जुझिउं लग्गो सयलबलकलिओ, लक्षणोऽपि 3 तक्खणा अत्ताणयं पबलपरवलवेढिअं पलोइय पलयकालुच भीसणो आलाणखम्भमुम्मूलिऊण घरदृविवरमज्झन्तर-18
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy