________________
|सिय भाणिओ-अरे! तुरियमागंतूण मज्झ चलणे नमसिय रायसिरीमणुहवसु, अन्नहा तुमं कीणा सबसवत्तीणं विधिस्संति । तओ वज्जायन्नोऽवि इय दूयवयणं सुणिय वागरइ, अरे- दूय महं सवहा नत्थि रज्जेण कजं, निरवज्जा चेव होउ मे नियममेरा, किं पुण ? मह देउ धम्मदुवारं, जेणाहमन्नत्थ गन्तूण नियनियमधुरं धरेमि, तओ सो दूओ पत्तपतरो नियपहुणो पुरओ गन्तृण सवं तवइयरं वागरह । तओ सुडुयरं सो रुट्टो तप्पुरिं रुन्धिय ठिओ । इय देव ! तुम्ह पुरओ देसुवसणकारणं मए निवेइयं, अहुणा उण अहं नियकज्जसाहणत्थं तुरियं वचेमि जड़ होइ तुम्हाणमाएसो, तओ रामोऽवि तस्स कडिसुत्तयं प्रसाईकाऊण विसज्जेइ । तयणु रामो लक्खणकुमारमेवमाइसह-चच्छ १ गच्छामो दसउरं पिच्छामो चुज्जं, तस्स य साहम्मियस्स विपक्खपराभूयस्स साहिज्जं विहिय अतुल साहम्मिय वच्छल पुण्णमजिणेमो, न एरिससमो अन्नो धम्मलाहो, जओ - साहम्मियाण वच्छलं, काय भत्तिणिन्भरं । देसियं सङ्घदंसीहिं, सासणस्स पभावगं ॥ १ ॥ तओ दसउरबाहिं सिरिचंदप्पहसामिपासाए गया । तत्थ लक्खणादेविनंदणपडिमं वंदिऊण खणं ठिया, लक्खणो उण भोयणङ्कं पुरमज्झे पेसिओ, कमेणं भमंतो रायपासायं पत्तो, तत्थ वज्जयन्त्रेण पिक्खिऊण नियसूयारा आइट्ठा, एयस्स महापुरिसस्स भोयणं कारावेह, तओ लक्खणेण भणियं-अम्हं सामी सभज्यो बहिं चिट्ठ, तम्मि अजिमिए नाहं भुञ्जामि, तओ राया सधेसिं कए मणुन्नमाहारं दावेद, सोऽवि तं गहिय रामपासंगओ, कयभोयणो रामोऽवि वन्ने वजयन्नं - अहो महाणुभावस्स महिच्छया, तं अयाणमाणेणावि अम्हेसु एवं व