________________
|पंडिओ ताव । जाब घरुदृव नरो, न भामिओ दडमहिलाहिं ॥१॥ तओ तीए मणबंछियपूरणत्यं रयणीए रायमंदिरे पट्टमहादेवीए आहरणाई चोरिउं पविट्ठो, तस्य तेसि परुप्परालाब सुणमाणां चिट्ठाम, तम्मि समए देवीए । राया पुट्ठो-किं चिंताउरा इव लक्खीयह ?, तओ राया भणइ-पिए ! मज्झ सेवगोऽवि वज्जयन्ननिवो अंगुनिअसियजिंणपडिममेव नमसइ, न मम सीसमवि नामइ, अओ मए स दुरप्पा साहणीओत्ति, ताणमालावं सुणिय मज्झ - महई चिंता वृत्ता. धन्नो सो निवो. जो न मिच्छहिदिमि सिरोनमणमित्तणवि समत्तं मलिणेह, अहं पुण दुरप्पा,IF जो जिणमयं जाणंतोवि बिडकोडिविनडियाए अईव दुष्टाए विट्ठव परिठ्ठवणजुग्गाए वेसाए वसणपरवसो धणियं । धणं निहणं नेऊण हा हारियमणुजम्मो गयधम्मो चोरियं काउं पविट्ठो, तो इयाणि तीए कजं चइय वेगेण गंतूण। | सस्स धम्मियसेहरस्स साहम्मियस्स निरवजनियनियमपालणवजरेहासरिसस्स सिरिवजयन्नस्स रणो साहेमि एयं | सचं बुत्ततं, जहा स सावहाणो होइत्ति वियारिऊण चोरियवावारं परिहरिय तेहिं चेव पएहिं नियत्तिय सिग्धमिस्थमागंतूण तुम्ह पुरओ मए एयं कहियं, ता जं जुत्तं हवा तं करिजासु । तओ रण्णावि एवं सुणिय तमालिकिऊण साहियं-भह ! त मज्झ साहम्मिओ धम्मवन्धू हियकारओऽसित्ति सम्माणिय तओ देसमुबासिय दुग्गदुग्गब्भन्तरे | सयलं लोयं ठावेइ विहियजलधान्निधणसङ्गहो राया, तयणु गोउरं पिहिय उमडसुहडपउणं काऊण रोहगसज्झो | होउं पुरमझे चेव ठिओ, तम्मि समए कडएणेव सकडएणं दसउरं उरं वेढिय सीहरहो ठिओ, तेण य दूयं पे