________________
ACTRESENARSSEXANESS
कुडिलगई, परच्छिद्दगवेसणिकतलिच्छो । कस्स न दुजणलोओ, होइ भुयंगुत्व भयहेऊ ? ॥१॥ उवयारेण न धिप्पइन परिचएणं न पिमभावेणं । कुणइ खलो अवयारं, खीराईपोसियअहिछ ॥ २ ॥ तओ तं संपासंपायसरिच्छं। तञ्चरियं सुच्चा राया तं पइ कुविओ इय कुविगप्पसंकप्पणं कुणेइ--अहो एस कयग्धसिरोमणी जं मम रज्जं भुजतोऽवि पणामभाव न करे, तो सासमि एवं दुरासयं, इय वियारिऊण पयाणभेरि दाविऊण चउरंगबलबलकलिओ सीह
रहराया पत्थिओ वजयनउवरिं। इओ य एगो पुरिसो वजयन्ननिवं पणमिय विन्नवइ-देव ! अस्थि किं पि तुम्हाणं * पुरो कहणिजं, तो राया तस्स संमुहं वजरई-कोऽसि तुमं? को आगओ? किंच कहणिजं, १ इइ रगणा वुत्तो
सो पुरिसो कहिउं लग्गो-देव कुंडउरे नयरे गुणसमुद्दाभिहाणवणिणो भारियाए जउणाए कुछीए अहं विज्जुओ|| (विचओ)नामेणं सुओ जाओ, सो आजम्मजिणधम्माणुरत्तो गहियकलाकलायो जुवणमणुपत्तो, अन्नया बहुयं
पणियं गहिय उज्जेणिं गओ, तत्थ वसंतूसवे वट्टमाणे पावनिलया विवेयपलया तणुलठ्ठी सिरीविजयचंपयलया अणंगलया नाम गणिया मज्झ चक्खुगोयरं गया। तीए दंसणमित्तेऽवि कयसीधुपाणुष मोहिएण मए सुइरं तीए सह |विसयसुहमणुहवंतेण सयलंपि धणं निधणं नीयं । एगया सा गणिया रण्णो अग्गमहिसीए चउद्दसतिलयाहरणे । धनंती अत्तणो य भूसणे निंदती मए सुया, तो मम तीइ मणोरहपूरणकए चिंता संबुत्ता, अहो ! मइविवजासो। कोऽवि कामुयजणस्स, अहवा को को न दडमहिलाहिं भमाडिजइ, जओ-ता ऊणी ता माणी वियक्खणो ताव |