________________
नित्थारेसु, तओ मुणी तमुवएसदाषेण अणुग्गहेह - देवो जिणिन्दो गयरागदोसो, गुरूवि चारित्तरहस्सकोसो । जीवाइतत्ताण य सहाणं, सम्मत्तमेयं भणियं पहाणं ॥ ॥ जस्सारिहन्ते मुनिसत्तमेसु, मुत्तुं न नामेह सिरो परस्स । निवाणसुक्खाण निहाणठाणं, तस्सेव सम्मत्तमिणं विसुद्धं ॥ २ ॥ हिंसालियचोरिकयमे दुन्नपरिग्गहाण परिहारो । जत्थस्थि सुवित्थारो, स एव धम्मो जए सारो || ३ || निंदियकसायविजओ, नवि राओ जीवरक्खणे न मई । जत्थत्थि तत्थ धम्मो न लेसओऽवि हु नहसुमं च ॥ ४ ॥ इच्चाइ धम्मदेसणं सुणिय वञ्जयन्नराया संजायसद्धो परमतेररलओ सम्पास दुवालसवि बए गहिय एवं अभिग्गहमभिगिण्हइ-मिल्दिवि जिणवरु अनु सुगुरु, गुणमणिरयणकरंडु । अन्नह नमए न मज्झ सिरु, जइ करिज सयखंडु ॥ १ ॥ इय मेरुगिरिंपित्र सुदुद्धरं नियमभरं गहिय मुणिवरं नभिय पत्ततेलुकरजंपिव अप्पाणं मन्नतो पुरं पविसिय जिणजइपूयणसामणपभायणपसत्तो चित्ते चिंतेइ - मइ एस नियमो गुरुसगासे सहसा अंगीकओ कहं पालेयधो ?, जं उज्जेणिनयरिसामिणो सीहरहस्स रण्णो सेवगोऽहं तम्हा तत्थ गएण स मए पणमियवो, तम्मि कए गहियतारिसनियमस्स भंगो होइ, तओ नियाभिग्गहरक्खणट्टा अंगुट्ठोवरि सिरिणि सुचयजिणस्स रयणमयं विम्बं उक्तिरावेमि, तं च पुरओ काऊण | मणसा तन्नमंसणं परमत्थओ कुणतो तस्स निवस्स पए पणमिस्सं, एवं कुणमाणस्स तस्स वच्चति वासरा, । अन्नया | केणत्रि खलेण खलत्तणं पयडतेण सीहरहस्स रण्णो तबइयरो बागरिओ, जओ एरिसो चेय खलजणो होइ - दोजीहो