SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ | सत्त्वं सिरीकलिओ | दुल्लंघो सुविसालो, समुद्दलीलं समुह ॥ २ ॥ सो सयलकलाकलिओ, अमयतणू कुमुयहोवि दढं । रयणीयरुब मिगया - बसणकलंकाउलो जाओ ॥ ३ ॥ सो य अन्नया अहम्मबुद्धिपारद्धलुद्धो सुन्नारन्नंमि मिगाइघायणपसत्तो बाणेण संपुन्नगन्धं हरिणीं हणेइ, तीए सरपहारवेयणाविहुरियाए उयरं बियारिऊन पडिओ गन्भो धरणियले रायात्रि तं वेयणाए तडफडतं हरिणभूणं निरूविऊण संजायकाय कंपो विसायपरो चिंतइ - हा मए भूलवाणेण सदंतंगमुयिं ।। जय -सवणाण माहणाणं, बुडाणित्थीण भूणयाणं च । निक्क-रुणमणो हणई, सो बुइ नरयपंकमि ॥ १ ॥ इय जाव जायकरुणो धरणिधणो चेरग्गरंजियहियओ इओ तओ भमइ, ताच एगसिलायलोवरि अत्ताणमायावर्यतं मुणिवरं पिक्खड़, एस कोऽवि दंसणित्ति नमिऊण राहणा पुट्ठो - किमित्थ सुन्नारन्ने एगागी तुमं करेसि ?, तओ मुणी भणइ - महाराय ! अप्पहियं, तओ रण्णा वृत्तं, सीउन्हछुहपिवासाइवेयणं सहमाणस्स किं ते अत्तणो अहियं हियं १, भुणीवितं पड़ जंपर - नरवर ! अप्पा दुविगप्पो - सासओ असासओ य, तत्थ जीवरूयेण सासओ, देहरूपेण पुण असासओ, अओ जड़ स इहलोइय भोगेहिं सुही कीरइ, ता परभवे अहिअयरं दुक्खओ होइ, जं पुण तवनियमसअमेहिं सोसिजर तं परमसुहलम्भेण सुही होइ, तओ नरनाह ! जं जीवनिवहे निक्करुणो वावाएसि, ता नूणं नरयनिवडिओ सुइरं तिषयरं वेयणमणुहविस्ससि, हय तव - यणं सवगाणंतरमेव पडिबुद्धो राया महरिसिं विनवे - भवयं ! संसारसागरे पडतं मं धम्महत्या लंवगदाणेण
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy