________________
अनलतप्ततैलादिभिः, चापिशब्दान्महासङ्कटपतितोऽपि यो जिनवर्जदेवेभ्यः- अर्हद्रहितशाक्यशङ्करादिसुरेभ्यो न नमतिन प्रणतिं विधत्ते तस्य, सम्यक्त्ववतः प्राणिनस्तनुशुद्धिः शरीरनैर्मल्यं भवति, अत्र प्राकृतत्वाच्चतुर्थी स्थाने पष्ठीति | गाः ॥ २७ ॥ तुरन्तादवसेयः, स चायम् -
अत्थि इत्थ सुपसत्थवत्युक्त्यिारसुंदरा कंतकंतिमणिमय मंदिरा सिरिभरविसाला कोसला नाम नयरी, तत्थ इक्खागु| वंसावयंसो भुयबलविजियभरहवासो महारहो दसरहो नाम राया, तेण य के किइपिययमावरदाणवसेण वारसवारिसिय | वणवासं कारिया सीयासमेया रामलक्खणा, तेऽचि क्रमेण पंचवडिमग्गं वयंता पत्ता अवंतिदेसं, तत्थ य एगं देसमहिणवमुखसं पासन्ति । अपि च-- परिपुण्णपणे हहे, घणकंचणपूरियाई गेहाई । अगहियधन्ने खित्ते, बहुफलफले य आरामे ॥ १ ॥ अद्धहमुक्कदुच्चलचइलतुरए विभिन्नसगडे य। पिक्खता ते माणुस जायंपि न चैव पासंति ॥ २ ॥ तत्तो विस्सामक एत्थ सवित्थरपवरतरुछायाए ते निसीयंति, तओ रामेण लक्खणकुमारो बाहरिओ बच्छ ! अतुच्छवत्थुसंकिन्नो नवुत्रसिउ एस जणवओ लक्खिज्जइ, तो कमवि पुरिसं पुच्छह एयस्स सरूवं, तओ सो उच्चयरं तरुमारुहिय | चउद्दिसिं चक्खुकखेवं कुगंतो एगं पुरिसमितं पासह, तओ तं वाहरिकण रामपासे समाणेह, सोऽवि पुरिसो कयप्प - णामो रामेण पुट्ठो समाणो सबिसयउद्यसकारणं साहेइ - सुकरं सयससिरीयं, वित्तगुणालंकियं लसंतकलं । रयणीयरविम्बं पिव, अस्थि इहं दसउरं नयरं ॥ १ ॥ तत्थ सामंतसत्तमो वज्जयन्नो नाम राया, जो-सुगुणरयणभूमीगंभीरो