SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ सारसए दुयं जंतु ॥ २६२ ॥ तज्जाणवणनिमित्तं, धणपालं भणइ भोयदेवनियो । पंडियसेहर! पूरसु एवं मह पुच्छियसमस्सं ॥ २६३ ॥ इयं व्योमाम्भोधेस्तटमनु जवात् प्राप्य तपनं, निशानीर्विश्लिष्यद्घनघटितकाष्ठा विघटिता । | तओ पण्डिएण बजरियं । वणिक्चक्रानन्दविषि शकुनिकोलाहलबले, इमास्ताराः सारास्तदनु च निमजन्ति गिरयः। ॥ ३६४ ॥ तो धम्मवाइराओ, धणपालं आगयं क्यिाणित्ता । पवणेण व वारिनिही, संखुद्धो चिंतई एवं ॥ २६५ ॥ चइऊणं धणवालं, इकं वायंमि तुह जओ होही । इय सरसईइ वयणं, सरिउं रयणीइ सो नट्ठो ॥२६६॥ जाए पभायसमए, तस्स जयत्थं सहागओ विउसो । तचरियं नाऊणं, रायसमक्खं पढइ एवं ॥ २६७ ॥ धम्मों। जयति नाधर्म, इत्यलीकं कृतं वचः । इदं तु सत्यता नीतं, धर्मस्य त्वरिता गतिः ॥ २६८ ॥ मिच्छत्तिसुराईणं, न कवित्तं पाचकारणं कुणइ । वण्णंतो जिणचंदं, ययणविसुद्धिं समुक्कसह ॥ २६९ ॥ सम्मइंसणपुवं, सम्म पालित्तु सावयवयाई । जिणिउं व गओ सग्गं, धणपालो देवरायगुरुं ॥ २७० ॥ एवं सुणेउं धणपालवित्तं, संमत्तसंसत्तिमहापयित्तं । वायाविसुद्धिं भविया कुणेह, जहा लहुं सिद्धिसुहं लहेह ॥ २७१ ॥ इति वचनविशुद्धौ धनपालपण्डितकथा ॥ द्वितीयं वचोविशुद्धिद्वारमुक्त्वा तृतीयं कायशुद्धिद्वारमाहछिज्जतो भिजतो पीलिज्जतो य डज्झमाणोऽवि । जिणवजदेवयाणं, न नमइजो तस्स तणुसुद्धी ॥ २७॥ व्याख्या-छिद्यमानः-खङ्गादिभिः, भिद्यमानः-क्रकचशूचिकादिभिः, पीड्यमानो-बन्धनयवादिभिः, दह्यमानः
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy