________________
-
R
AE%
**
कारणे कहिए । साविहु भणेइ मा ताय! खेयमुबहसु इह कजे ॥ २४९॥ एयं कहारहस्सं, मणफलए मज्झ अस्थि संकंतं । ता ताय ! पसिय उद्वसु निट्ठवसु मणाउ निवेयं ॥ २५० ॥ तो धणपालो तुठो, उद्विय पहाऊण पहविय जिणरायं । भुजिय तीए मुहाओ, लिहावए तं कहारयणं ॥ २५१ ॥ सा तिलयमंजरिकहा तन्नामेणं । जणमि विक्खाया। सहयारमंजरी इच, बुहमहुयरसेविया जाया ॥ २५२ ॥ रायपराभवरुट्ठो, धणपालो उज्झिऊण तं रजं । सचरिओ सच्चउरे, संपत्तो पत्तबहुमाणो ॥ २५३ ॥ तम्मि समयम्मि धम्मो, वाई उज्जेणिमागओ नयरिं । भोयनिवविव्हनिवहे जिणित्तु गजेइ सिंहुन्छ ॥ २५४ ॥ तत्तो विसन्नचित्तो, चिंतइ राया हहा ममावि सहा । धणपालदिणयरेणं, विणा तमेणं विलुत्तपहा ॥ २५५ ॥ तो तस्साणणहेउं, पहाणपुरिसा निवेण पट्टविया ।। तणवि इय लिहिऊणं, पच्छा संपेसिया ते उ ॥ २५६ ।। पृथुकार्तस्वरपात्रं, भूषितनिश्शेषपरिजनं देव !। विलस-18 करेणुगहनं, सम्प्रति सममावयोः सदनम् ॥ २५७ ।। आगंतूणं राया जइ मं मन्नावए तओ अयं । आगच्छामि न इहरा मणमि भो! एस नियमो मे ॥२५८॥ तत्तो सयं नारिंदो गन्तुं विबुहं बहुत्तिजुत्तीए । परितोसिय परिपोसिय धपण आणेइ अप्पसभं ॥ २५९ ॥ तं कविरायं भूवइ-परिसाइ ठियं अयाणमाणो सो । रयणीसमए धम्मो, सगवमेवं । वयइ घयणं ॥ २६० ॥ श्रीच्छित्तपे कर्दमराजपुत्रे, सभ्ये सभाभर्तरि भोजदेवे । सारखते श्रोतसि मे प्लवन्ता, पलालकल्पा धनपालवाचः ॥२६१॥ तं सुणिऊणं खंडइ, तच्चयणं पंडिओ अखंडमई । हे धणपआ(ला)लवाया, मह
*
ॐॐॐका
*