________________
*
.
..
.
२
धम्र्मेऽस्ति नवाऽस्तीति संशयः-सन्देहावहा बुद्धिः शङ्का, सा च सर्वविषया देशविषया च, तत्र सर्वविषयाशङ्का अस्ति नयास्तीति धर्मः, देशशङ्का त्वेकैकवस्तुधर्मगोचरा, यथा-अस्ति जीवः परं सर्वगतोऽसर्वगतो का? सप्रदेशोऽप्रदेशो येति । इयं द्विधाऽप्यहत्प्रणीतप्रवचनेऽप्रत्ययरूपा सम्यक्त्वदूषिका, केवलागमगम्या अपि पदार्थाः अस्मदादिप्रमाणपरीक्षाया निरपेक्षा आसप्रणीतत्वान्न सन्देग्धुं योग्याः, यत्रापि क्कचन मोहवशात्संशयो भवति तत्राप्यप्रतिहतेयमर्गला,-यथाकथइ मइदुबलेण, तचिहायरियविरहओ पावि । नेयगणतणेण य, नाणावरणोदएणं वा ॥ १॥ हेऊदाहरणासंभवेवि जइ सुदु जं न बुज्झिज्जा । सबन्नुमयमवितह, तहावि तं चिंतए मइमं ॥२॥ अणुवकयपराणुग्गहपरायणा जं जिणा जुगप्पवरा । जियरागदोसमोहा य नन्नहावाइणो तेणं ॥३॥ किञ्च–सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य
भवति नरः । मिथ्यादृष्टिः सूत्रं, नः प्रमाणं जिनाभिहितम् ॥१॥ अत एव शङ्का परिहार्येति गाथापूर्वाद्धार्थः, भावाशार्थस्तु श्रीमदापाढभूतिदृष्टान्तादवसेयः, सचायम्भइहैव भारते वर्षे, हर्षोत्कर्षकरी सताम् । परैरयोध्याऽयोध्याऽस्ति, स्वःपुरीजित्वरी श्रिया ॥ १ ॥ तस्यामन्ये
युराजग्मुः, श्रीआर्याषाढभूतयः । सूरयो भूरिनामानोऽनूचानश्रेणिशेखराः ॥ २ ॥ शस्थशिष्यपरीवारा, देशनामृतपर्षिणः । त्रिगुप्ताः पञ्चसमिता, रत्नत्रयविभूपणाः ॥ ३ ॥ युग्मम् । यो योऽनगार आहार-परिहारं करोति हि । तं तं , निर्जरयामासुस्ते निर्वेदकिरा गिरा ॥ ४॥ तान् कृतानशनांस्तेऽथ, व्याहार्युरिति सूरयः । सुरभूयमितैर्भूयो, देयं ।
*
*
*