________________
*
पातेन पूयक्लिन्नाऽभूत् , तस्मिन् क्षणे सजातपुत्रजन्मानन्दितस्वान्तस्त्वां चारिष्टसमन्यपश्यन् ज्ञातवृत्तस्त्वत्पिता मा निरभर्सयत् , त्यां च वनादानाय्य मुक्तापरराजकार्यः स्नेहविवशो रोदनात्कथमप्यतिष्ठन्तं विलोक्य त्वां त्वदङ्गुली मुखे निधाय तावत्तस्थिवान् , यावद्भवान् रोदनादवतस्थे, इत्थं रात्रिन्दिवं कुर्वाणो मया निवार्यमाणोऽपि नास्थान तव तातः, इति श्रुत्वा सातपश्चात्तापः कूणिको जनकं पञ्जरादुन्मोचयितुं दण्डमादाय यावद्धावति स्म तावच्छेणिकभूपस्तमूर्तीकृतदण्डं कृतान्तमिवायान्तमालोक्यापमृत्युभीतभीतस्तालपुटविषमास्वाद्य विपेदे, ततः कोणिकः स्वदुष्टचेष्टित निदन् पितुश्च स्नेह संस्मरन् सुतरां बिललाप, पितुश्च राज्यचिहानि दर्श दर्श महादुःखमनुभवन् मत्रिभिश्चम्पानगरी राजधानी कुर्वद्भिातशोकः कूणिकश्चने। ततोऽहं प्रयोदशश्चक्रवर्ती भरते संवृत्त इति सजातक्षयमतिपैंताट्यभूधरस्य तमित्रायाः कन्दरायाः कपाटसम्पुटं दण्डेनाताडयत्, ततो गुहाखामिना कृतमालदेवेन प्रादुर्भूतप्रभूतकोपा-2 टोपेन प्रज्वलज्वलनज्वालया ससैन्योऽप्यशोकचन्द्रो भस्मसाधक्ने । यदुक्तम्-कृतान्तपाशबद्धानां, दैवोपहतचेतसाम् । बुद्धयः कुजगामिन्यो, भवन्ति महतामपि ।। १ ॥ अथ ज्ञाततवृत्तैर्मबिभिस्तत्पदे श्रीमदुदायी बालोऽन्यभ्यषिच्यत, सोऽप्युदायिराजा पितुस्तत्तत्स्नेहमनुस्मरन् क्षितितलं शोकाश्रुप्रवाहैः प्लावयामास, तच्छोकापनोदाय च सचिवैरन्यां राजधानी चिकीर्षुभिर्निमित्तयेदिनः सूत्रधाराश्च क्षेत्रशुद्धये प्रजियिरे, तेऽप्युदयिनीमवनी गवेषयन्तो।
*
*