________________
18 गङ्गातटस्थानिकासुतकरोटिप्ररूढपाटलातरं खयमागत्य पतत्पतङ्गास्वादनलालसवदन कीरं निरीक्ष्य विमृष्टवन्तः-13
यथाऽमी शलभाः शुकानामाहारतां गच्छन्ति, तथैतत्पुरस्वामिनरेन्द्रस्य वैरिश्रियोऽनायासेन भोग्यतामुपयास्यन्तीति । विमृश्य तत्रैव राजधान्याः सूत्रं दत्त्वा पाटलितरुनाना पाटलीपुरमित्यभ्यधां व्यधुः । तत्र श्रीउदायिनरेन्द्रः खयमेत्य राज्यं पालयति स्म ! अहो ! तस्स कोऽपि प्रतापतपनोदयः यत् स्थानस्थस्यापि वैरिणो भीतभीता घुका इव कन्दराविवरेष्यभिससर्पः, स दिने दिने दानयुद्धधर्मवीरतां वितस्तार धरायाम् । अन्यच्च तस्यान्यतः सद्गुरुचरणमूलोपात्तद्वादशवतखण्डनाया ऋते कुतोऽपि न भीतिः प्रावर्त्तत, स दृढसम्यक्त्वश्चतुष्पा चतुर्थकरणदेवगुरुवन्दनपड्डिधावश्यकाचरणपोषधविधिनिर्माणादिकृत्यरात्मानं पावयन्वन्तःपुरकारितपोपधागारे निशायां क्षणं विशश्राम श्रमण इव । ४ इत्थं स जिनशासनक्रियासत्यर्थं कौशलशाल्यजनि । अथ रणाङ्गणयपादितत्यैकस्य गृहीतसर्वखस्य नृपसागभूरे
काकी क्वापि स्थानमलभमानः पितृवैरनिर्यातनार्थमुदाथियार्थिवं जिघांसुरुज्जयिनीपुरमागत्य तत्रत्यनृपं सेक्या सन्तोष्यैकदाऽवादीत-स्वामिन् ! श्रीमतां यद्यादेशः सातदोदायिराजानं व्यापादयामि, यदि प्रसद्य यूयं मामकं पैतृकं राज्यं सहाय्यं विधाय मह्यं दापयत इति तद्वचः श्रावं श्रावं हर्षोजयिनीपतिः, को प्रयत्नेन सपलबधे जायमाने । नानन्दमुहति ?, ततः स नृपस्तद्वचः स्वीकृत्य. तस्मै च शस्बलं दत्त्वा प्रेषितवान् , सोऽपि स्कन्धन्यस्तकम्बलः सर्वथा निर्बल एकाकी कङ्कपत्रकर्तिकाभृदभिमरकतरूपः क्रमेण पाटलीपुत्रपत्तने उदायिनृपजिघांसया प्राविक्षत् , सुचिरं ।
CREAT.COM
--
--