________________
*
*
राजद्वारादिषु यातायातानि वितन्वानः कापि कथमपि वज्रभित्तौ दङ्किकेव प्रवेशमलभमानः खं मनोरथमाकाशकुशे-15 शयसदृशं मन्वानः चिन्तयामास स नृपाज्ञः(१)-कथं मयैनं महीनं व्यापाद्य प्रतिज्ञा पूरयिष्यते ?, स कोऽप्युपायो |
नास्ति येनेदं साध्यं साध्यते, अथवा दैवमेव प्रमाणम् , यतः-अघटितघटितानि घटयति, सुघटितघटितानि जर्जरी-11 ६ कुरुते । विधिरेव तानि घटयति, यानि पुमान्नैव चिन्तयति ॥ १॥ अतो ज्ञातोऽस्त्येक उपायस्तदपायाय, यदेनं ६ * मेदिनीनं श्वेताम्बरपिएमभक्तं प्रत्यहं तत्समीपे यातायानानि तन्वन्तं केनाप्युपायेन व्यापादयिष्यामि कपटयतित्यमप्युपादाय, इति विमृश्य स बन्दी गुरुन् वन्दित्या विज्ञपयामास भगवन् ! मामनुगृह्णीत संसारविरागिणं निजदीक्षाप्रदानेन, तेऽपि महात्मानस्तदभिप्रायमजानानास्तं दीक्षितवन्तः, सोऽपि तदा ककपत्रासिपुत्रिका कापि सङ्गोप्य | तपोधनमनोविनोदनाय कपटनाटकसूत्रधारः पठनपाठनतपश्चरणक्रियाकलापादिनाट्येन ननन । गीतार्थेषु परमसी-2 मानं कलयन् षोडश वर्षाणि व्रतपर्यायं पालयामास । तस्य चानन्यमनसस्ताग् व्रतं पालयतोऽपि कृपारसेन रोम-13 मात्रमपि न भिन्न मुद्गशैलस्येव । एकदा सूरयः पाटलीपुरमैयरुः, तदनूदायिनृपः प्रोल्लसद्भक्तिमरनिर्भराङ्गः समेत्य . गुरूनयन्दत, व्याख्यानं च शुश्राव । अन्यदा पर्वदिने राजा प्रातरुत्थाय विधिनाऽऽवश्यकपूर्वकमष्टप्रकारपूजया। वर्द्धमानजिनप्रतिमामभ्यर्च्य गुरूणां पुरो द्वानवत्वधिकशतस्थानकोपशोभितद्वादशावर्तवन्दनकं दत्त्वाऽतीचारानालोच्य क्षामणकं च कृत्वा चतुर्थप्रस्याख्यानमासूत्र्य श्रुतव्याख्यानो यथावद्विहितचैत्यपरिपाट्या सकलसचेन सह पू-13