SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ बुधैः । नारयो लेभिरे पृष्ठं, न वक्षः परयोषितः ॥ ४ ॥ एयमउच्चसिलोयचउकवकुत्तिजुत्तिमायण्णिय रंजिओ राया वरचीवरेहिं सुरहिवत्थुसमुदएहिं सुवण्णमाणएहिं हाराइआहरणोहिं जहकमं भरिए चत्तारिवि करिवरे आणाविऊण सूरिवराणं पुरओ भणइ-इमे चत्तारिवि करिवरे गिण्हह, तओ सूरीहिं जंपियं-अहमेयाण अत्थाण कए न आगओ, तओ राया चत्तारिवि देसे महासन्निवेसे दाउमारतो, ते वि सूरी न गिण्हह, राया साहेह,-ताकि इच्छह, ? सूरीहिं भणियं-महाराय ! सुणसु चुकारपुरे चउडुसार सिमपाताभारितोषि उन्नयं विवरचेइयं कारयेह, सयं च सपरिवारो तत्थ गंतूण पइट्ठामहूस निम्मायेसु, रण्णावि तहेव तबयणं पुण्णत्थिणा पडियन्नं, कारियं च तत्थ उत्तुंगतोरणं जिणभवणं, संघोवि रायकयपभावणाए मलियदुट्ठो अईय संतुट्टो । एवं सूरी पए पए जिणसासणं पभावंतो याइणो जयंतो य पइट्ठाणपुरं पत्तो, तत्थ नियआउणो पर्जतं नाणेण नाऊण विहियाणसणो सुहज्झाणोक्गो सुरलोयलोयावलोयणकए बसुहं चइय मुरपुरं गओ । इओ य सिद्धसेणदिवायरवुत्तनिवेयणत्थं संघेण एगो भट्टो वय-16 गरयणापउणो चित्तउडे पेसिओ, सोऽवि तत्थ गंतूण सूरिसहाए एयं सिलोयद्धं चार वारं पढइ-'स्फुरंति वादिखद्योताः, सांप्रतं दक्षिणापथे' एवं सिलोयद्धमायण्णिय बालसरस्सइए सिरिसिद्धसेणदिवायरभगिणीए उत्तरद्धं भणियं-12 "नूनमस्तंगतो वादी सिद्धसेनदिवाकरः" ॥१॥ तओ भट्टेण वुत्ततोसवित्वरं साहिओ, संघेण अईव विसन्नं, सोवि भट्ठो सम्माणिय विसजिओ-एयं चित्तं चरित्तं तिहुयणजणयाणंदियासेसचित्तं, सूरीणं सिद्धसेणाणमिह वरमहाकवविज्जा
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy