SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ नरवरो तस्सम्मुहमागओ, भरडयदिन्ननिम्मलं बंधिय सज्जचक्खू संजाओ, तओ हरिसिओ राया गामसयं सासणे 5 तस्स वियरइ, सरिसिओ इत्थे चुंकारपुरे सिवपासायं काऊण हिआ, अइराउलवाइओ साधयाणं पासायं काउंन । देह, अईव पवलमिच्छादिट्ठी, ता भयवं ! तहा जत्तेह, जहा एयरस माणं मुमुसूरिय अईव उत्तुंगचंग जिणहरं कारायेह, अन्नस्स एयारिसं न बलमस्थि । सूरीवि इय तेसिं वयणं चित्ते निवेसिय अवंतीए गंतूण चत्तारि सिलोए करे 5 करिय सिरिविक्कमाइञ्चसीहदुवारे सयं ठाऊण पडिहारेण रायपुरओ सिलोगमिणं पाढेइ- यथा, दिक्षुर्भिक्षुरायातो, द्वारि तिष्ठति वारितः । हस्तन्यस्तचतुःश्लोकः, किमागच्छतु गच्छतु ? ॥ १॥ एयं तस्स सिलोपमायण्णिय रण्णा पडिसिलोगो एस पेसिओ-दत्तानि दश लक्षाणि, शासनानि चतुर्दश । हस्तन्यस्तचतुःश्लोक, उतागच्छतु गच्छतु ॥१॥ कविराओऽवि तं सिलोगं वाइऊण दुवारपालेणं रायं भणावेइ-देव ! तुम दसणं चेव भिक्खू वंछइ न दषजायं, तओ नियपासमाणाविय उवलक्खिय सूरिणो पणमिय सीहासणे निवेसिय पुच्छिया-भयवं ! चिरकालेण तुम्ह दंसणं केण हेउणा संजायं १, महाराय ! धम्मकजवावडत्तणेण न संघडियं, तं सिलोयचउकमवधारेउ देचो, तहाहिअपूर्वेयं धनुर्विद्या, भवता शिक्षिता कुतः ? । मार्गणौधः समभ्येति, गुणो याति दिगन्तरम् ॥ १॥ सरखती 5 स्थिता वक्रे, लक्ष्मीः करसरोरुहे । कीर्तिः किं कुपिता ? राजन् !, येन देशान्तरं गता ॥ २॥ कीर्तिस्ते जातजाख्येव, चतुरम्बुधिमञ्जनात् । आतपाय धरानाथ !, गता मार्तण्डमण्डलम् ॥ ३॥ सर्वदा सर्वदोऽसीति, मिथ्या संस्तूयसे
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy