SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ निहीणं । भिंगत्तं पाविऊणं नियहियकमले सबया थे, कुठेहामियगुणजपणिं जेण पावेह कित्ति ॥ १ ॥ कविप्रभावकविषये श्रीसिद्धसेनदिवाकरकथा, प्रभावकाणां विशेषस्वरूपमुक्त्वा सामान्यलक्षणमाहसव्वे पभावगा ए जिणसासणसंसकारिणो जे उ । भंगंतरेणवि जओ, एए भणिया जिणमयम्मि ॥३७॥ व्याख्या- 'सर्वे' समस्तास्ते 'प्रभावका' अर्हन्मतोलास काः, ये तु 'जिनशासनशंसाकारिणो' जिनमतश्लाघाजनकाः आदौ प्रभावकाष्टकमुक्त्वा पुनरेवं कथमुच्यते १ इत्याह-'यतो' यस्मात्कारणात् 'जिनमते' सिद्धान्ते 'एते' प्र भावकाः 'भङ्गयन्तरेणापि' प्रकारान्तरेणापि 'भणिताः ' कथिता इति गाथार्थः ॥ ३७ ॥ तानेव विशेषयन्नाह - अइसेसिइडि धम्मकहि वाइ आयरिय खवग नेमित्ती । विजारायागणसम्मओ य तित्थं पभावंति ॥३८॥ व्याख्या - अतिशेषिता - अपरेभ्यः परमोत्कर्ष नीता ऋद्धयो जङ्घाचारणविद्याचारणाशीविषजल्लोषध्यवधिमनःपर्यायादिलच्धयो यस्य सोऽतिशेषितर्द्धिः, 'धर्म्मकथी' व्याख्यानलब्धिमान्, 'बादी' परवादिविजेता, 'आचार्यः' पष्णवत्यधिकद्वादशशतगुणालङ्कृतः, 'क्षपको' विकृष्टतपस्वी, नैमित्तिकः' त्रिकालज्ञानयेत्ता, 'विद्यावान्' सिद्धविद्यामन्त्रः, 'रायगणसम्मतो' नरेन्द्रप्रभृतिलो का भीष्टः, एवं भङ्गयन्तरेणाष्टौ प्रभावकाः 'तीर्थ' जिनशासनं 'प्रभावयन्ति' उद्योतयन्ति, चः समुच्चयवाचीति गाथार्थः ॥ ३८ ॥ यदि कालादिवैषम्यादेताः सिद्धयो न स्युस्तदा कथं तीर्थप्रभावना भवतीत्याह
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy