________________
1-56
इय संपत्तिअभावे, जत्तापूयाइ जणमणोरमणं। जिणजइविसयं सयलं, पभावणा सुद्धभावणं ॥ ३९ ॥ ___ व्याख्या-'इति' पूर्वोक्तप्रकारेण 'सम्पदभावे' लब्धिविरहे सति, न हि सर्यत्रैताः पूर्वोक्ता लब्धयः सम्भवन्ति, विशिष्य निरतिशये कालेऽस्मिन तटा किं कर्तव्यमित्याह-जत्तत्ति-यात्रा श्रीशत्रुजयादिमहातीर्थेषु चतुर्विधसकेन ।
सह सोत्सवं गमनं, अथया युगप्रधानादेवन्दनाथ महा सम्मुखयानं पूजा-कुसुमादिभिरहंदर्चनं उत गुरूणां वन्दनक* शुश्रूषादिकरणं, आदिशब्दादभयदानसत्रागारपटहोद्धोषणादि एवंरूपे कृत्ये कृते किं स्यादित्याह-जणत्ति-जना लो
कास्तेषां मनः श्चित्तं तस्य रमणं-प्रीत्युत्पादकं अन्यदप्युत्सप्पणादि, किंनिमित्तमित्याह-जिणत्ति-जिना अर्हन्तो । यतयः-साधनस्तेषां विषयं-तन्निमित्तं सकलं-सर्वमनुष्ठानं 'प्रभावना' महिमा भवति, कथम् ?–'शुद्धभावेन' त्रिकरण-15 विशुद्धा कृतमिति गाथार्थः, भावार्यतु सङ्घपतिश्रीरत्नश्रावकदृष्टान्तेन प्रतन्यते, स चायम्| अस्त्युत्तरस्यामाशायां, कले काश्मीरमण्डले । पत्तनं मत्तनेत्राणां, क्रीडौको नयहु(फुलकम् ॥१॥ विक्रमाक्रान्तदिक्चक्रस्तत्र शत्रुक्षयङ्करः । स्ववंशसरसीहंसो, नवहंसोऽभवन्नृपः ॥२॥ सुनिस्तूंशोऽपि निस्तूंशः, सुहृदां मोदकायते । जातोलासश्च यस्यैपोऽसुहृदां मोदकायते ॥ ३ ॥ रम्भाविजयदेवीति, देवी रम्भाविजित्वरी । तस्सास्ति को मलालापैः, कोकिलेव मनोहरा ॥ ४ ॥ पुरेऽत्रैष खनन्यश्री सुभगं ? भावुकस्थितिः । पूर्णचन्द्राभिधः श्रेष्ठी, कलाभिः । पूर्णचन्द्रजित् ॥ ५॥ राजमान्याः सुतासस, रलत्रयवदद्भुताः । पुर-लभूताः श्रीरलो, मदनः पूर्णसिंहकः ॥ ६॥