________________
रतस्य पोमिणी नामी, लोकंगागुमा प्रिया भावविभूमरिस्तु, दोषाणां कोमलोऽभवत् ॥ ७॥ श्रीमन्नेमिकुमारस्य, निर्वाणसमयादथ । वर्षाणामष्टसाहरूयां, गतायां मुनिपुङ्गवः ॥ ८ ॥ श्रीमान् पट्टमहादेवाभिधः साधुसमन्धितः । नवफुल्लपुरोधाने, समागाद् ज्ञानभासुरः ॥ ९॥ युग्मम् । तत्र देवकृते खर्णकमले विमलाशयः । सिंहासनमधिष्ठाय, तस्थिवान् स यतिप्रभुः ॥ १० ॥ उद्यानपालै राजाऽथ, व्यज्ञप्यागमनं गुरोः । सोऽपि पौरपरीवार-वृ-2 तस्तं वन्दितुं ययौ ॥ ११ ॥ त्रयोऽपि बान्धया रत्नप्रमुखाः सपरिच्छदाः । सादरं पन्दितुं जग्मुः, सूरि दुरितपातकम् ॥ १२ ॥ सुरासुरनराधीशपूर्णायां पर्षदि प्रभुः । जगज्जीवहितामेवं, विदधे धर्मदेशनाम् ॥ १३॥ यास्यामीतिर है। जिनालयेऽत्र लभते ध्यायश्चतुर्थ फलं, षष्ठं चोत्थितमुद्यतोऽष्टममथो गन्तुं प्रवृत्तोऽध्वनि । श्रद्धालुर्दशमं बहिर्जिन-1
गृहात्प्राप्तस्ततो द्वादशं, मध्ये पाक्षिकमीक्षिते जिनपतो मासोपयासं फलम् ॥ १४ ॥ सयंपमजणे पुण्णं, सहस्सं च । विलेवणे । सयसाहस्सिया माला, अणंत गीयवाइए ॥ १५ ॥ पूजाकोटिसमं स्तोत्रं, स्तोत्रकोटिसमो जपः । जप
कोटीसमं ध्यानं, थ्यानकोटिसमो लयः ॥ १६ ॥ इदं सामान्यतस्तीर्थ-कृतां सेवोद्भवं फलम् । श्रीशयुञ्जयतीर्थ तु, है तदेव सुतरां महत् ॥ १७ ॥ उक्तं च-धूवे पक्खोवासो मासक्खवणं कपूरधूवम्मि । कित्तियमासक्खवणं साहूपडि
लाहिए लहइ ॥ १८ ॥ अहो तीर्थस्य माहात्म्य, पुण्डरीकमहागिरेः । पशवोऽपि हि यत्रस्था, लभन्ते त्रैदशं पदम् । ॥ १९ ॥ ततोऽपि रैवतगिरेः, कृता सेवा महाफला । विमलाचलदेशत्वात्तद्रूपोऽयं यतः स्मृतः ॥ २० ॥ विशेष-18