SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ - - | स्त्वेष यन्नेमिः, पवित्रीकृतवान्निज-1 प्रव्रज्याज्ञाननिर्वाणकल्याणकमहामहैः ॥ २१ ॥ श्रीमच्छैवेयमाहात्म्य, जु-: वाणा लौकिका अपि । श्रूयन्ते हि प्रभासारख्य-पुराणे वदतांवराः ॥ २२ ॥ पद्मासनसमासीन-श्याममूर्तिर्दिग-18 |म्बरः । नेमिनाथः शिवेस्थाख्या नाम चक्रेऽस्य वामनः ॥२३ ॥ कलिकालमहाघोरे, सर्वकल्मषनाशनः । दर्शना-2 स्पर्शनादेव, कोटियज्ञफलप्रदः ॥ ६ ॥ नशा सिलामानु-रुणयन्ते नमस्कृतः । तेन श्रद्धावता नूनमुपयेमे शि-४ वेन्दिरा ॥ २५ ॥ इमां श्रुत्वा गुरोर्व्याख्यां, रत्वश्रावकाझ्यः। सभासमक्षमक्षामां, प्रतिज्ञा चक्रयानिति ॥ २६ ॥ |सस नोजयन्ताद्रौ, द्रक्ष्यते यदुपो यदा । तदा मया ग्रहीतव्या, द्वितीया विकृतिभ्रुवम् ॥ २७ ॥ एकभक्तावनीशीति-नमत्रतविधिक्रिया । मया तदैव मोक्तव्या-भविष्यत्स नतो यदा ।। २८ ॥ ततो भूपादयः सर्वे, ययुः खख-14 निकेतनम् । आगृह्य रत्नः सूरीन्द्रान् , स्थापयामास तत्र च ॥ २९ ॥ रनो रत्नादिवस्तूनि, ढौकनीकृत्य भूपतिम् । व्यजिज्ञपन्नेमियात्रा-कृते देव ! विसर्जय ॥ ३० ॥ राज्ञोचे साधु साध्विच्छां, निजां पूरय धार्मिक ! । तस्यादेशमिति प्राप्य, दृष्टो रनोऽगमगृहम् ॥ ३१ ॥ सङ्गं सम्मील्य वेगात्स, नृपदत्तचमूवृतः । बिम्नं संस्थाप्य सलमे, देवालयमचालयत् ॥ ३२ ॥ प्रथमाष्टाह्निकाकृत्य, खयं क्षितिपतिय॑धात् । अमारिपोषणासपूजाधुत्सवपूर्वकम् ॥३३॥ पोमिन्यथो बालसखीं, विजयां भूपवल्लभाम् । आप्रष्टुं जग्मुषी तस्याः, पपात पदपमयोः ॥ ३४ ॥ खामिनि ! त्व-IX प्रसादेन, त्वद्वियोगाक्षमाऽप्यहम् । यात्रां श्रीनेमिनाथस्य, कुर्वे रैवतकाचले ॥ ३५ ॥ साऽप्याख्यत्सखि ! धन्यते, LEVM
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy