________________
पारं यातु मनोरथः । परं मा कृपणत्वेन, लज्जयेमा कदाचन ॥ ३६ ॥ स्वर्णादिकं महत्त्वा , धर्मव्ययकृतेऽनया ।। । विसृष्टा चानुयानेन, पोमिणी सङ्घमाययौ ॥ ३७॥ श्रीमान् पट्टमहादेव-सूरीन्द्रो बिहरन् सह । धर्मोपदेशदानेन, *
भावनामपुषन्नृणाम् ॥ ३८ ॥ कारभं वैसरं वार्ष, वीक्ष्य वित्तेन पूरितम् । प्रातस्तुषारवत्केषां, नागलत् कमलामदः । 12॥ ३९ ॥ गजाश्वरथपादातमुचाः पटकुटीरपि । दर्श दर्श जनाः के न, स्वान्ते विस्मयमादधुः ? ॥४०॥ रत्नः पु-IN
रोगो मदन-पूर्णसिंही द्विपार्श्वगौ । पृष्ठगः कोमलः सङ्घ, रक्षन्तोऽये प्रतस्थिरे ॥ ४१ ॥ स्थाने स्थाने चैत्यपूजावा-15 सल्यदानकर्मभिः । ससको रत्नसकेन्द्रोऽतनोजिनमतोन्नतिम् ॥ ४२ ॥ सङ्घबन्धुप्रियापुत्रयुक्तो रत्नः पथि प्रजन् । रोलातोलौ महाशैली, प्राप्यास्थात्तन्मुखाग्रतः ॥ ४३ ॥ तत्र चैत्यार्चनागीतनृत्यभोज्यादिकर्मभिः । सोऽतिवाहयामास, दिनं रात्रिं च रङ्गतः ॥ १४ ॥ प्रातः प्रस्थितिमान् सङ्घो, यावत्त छलसङ्गमे । गन्तुं प्रवर्तते मार्गे, तावत्तेन पुरःस्थितः ॥ ४५ ॥ कश्चित्कज्जलसच्छाय-कायो व्यात्तमुखोदरः । नृसिंहरूपभृद् दंष्ट्रा-करालोऽट्टहासभृत् ॥४६॥ अङ्कुशप्रतिरूपाय-जाग्रन्नखरदारुणः । बुभुक्षितो भक्षयामि, ध्रुवन्निति विलोकितः ॥ ४७ ॥ त्रिभिर्विशेषकम् ॥ स-IK वाग्रमामुकैलॊकैस्तस्मानीतैः परामुखैः । एत्य रक्षाकृतां राजपुत्राणां स न्यवेद्यत ॥ ४८ ॥ निर्भयास्तेऽपि तं प्रोचुः । कस्त्वं किं त्वमुपाद्रवः ? । सङ्घ सुरोऽसुरो रक्षो चेति ब्रूयस्मदग्रतः ॥ ४९ ॥ स येतालोऽब्रवीदने, यदि यास्यथ तद् भुवम् । तिलचर्च चर्वयिष्ये, सर्यानपि जनानिमान् ॥ ५० ॥ तत्स्वरूपं सक्चरक्षा-कारकैः सुभदैर्दुतम् । रत्नसङ्घ-18