SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ *MARCRACCE पतेर, न्यगद्यत यथास्थितम् ॥ ५१ ॥ रत्नस्तदा तदाकर्ण्य, कर्णक्रकचसन्निभम् । किं कर्तव्यं जडीभूय, चि-15 सन्तयांचवानिति ॥ ५२ ॥ उपायः कोऽत्र कर्त्तव्यः ?, स्फोर्या काऽप्यथवा मतिः । सङ्घस्य का गति विन्यस्मिन् । विने घुपस्थिते ? ।। ५३ ॥ व्याघुट्य गम्यते पश्चात्केऽप्याहुः प्रियजीविताः । नूनं भक्षयिता रक्षस्तस्मादात्मा हि । रक्ष्यते ॥ ५४ ॥ म्रियते जीव्यते वापि, गम्यते पुरतो ध्रुवम् । श्रीनेमि शरणीकृत्य, केचित्साहसिका जगुः ॥ ५५ ॥ स्त्रीपुंसानां मियो जल्पै तिस्फीत्यतिकातरैः । सङ्घ व्याकुलतां याते, रलो भट्टानभाषत ॥ ५६ ॥ भो मागधास्तत्र गत्या, नृसिंह परिपृच्छत । कथं प्रसादासे त्वं तत् , कृत्या यामः पुरी वयम् ॥ ५७॥ इत्यादेशेन रलस, तेऽपि गला तमब्रुवन् । सोऽप्याख्यदस्याद्रेः स्वामी, सुदाढो राक्षसोऽस्म्यहम् ॥ ५८ ॥ यद्येकं सङ्गपुरुष, मयं भक्षाय य-1 च्छत । तत्पलप्रीणितोऽत्यन्तं, क्लेशये नापरान् परान् ॥ ५९ ॥ स्वप्रतिज्ञां न लुम्पामि, ततो यातु जनः सुखम् । निर्णीयेति वचस्तस्य, जगू रलाय मागधाः ॥ ६॥ सङ्कलोकं मीलयित्वा, ततो रत्नोत्रीदिदम् । अद्य मे पुण्यसम्पत्ति-झदियाय गरीयसी ॥ ६१ ॥ यदेष राक्षसो भुक्के, पुंस्थेकस्मिन् समाहितः । अन्यांस्त्यजति तद्यात, यूवं नेमि । नमस्थत ॥ ६२ ॥ प्रोन्येति रत्ने मौनस्थे, राजपुत्राः सहोदरौ । प्रिया च तनयो पृष्टाः, प्रत्येकं ते बभाषिरे ॥ ६३॥ सनाधीश 1 चिरं जीवास्माखेकस प्रदानतः । अनाथं त्वां विना सङ्घ, कोऽपरः पातुमीश्वरः १ ॥ ६४ । प्रत्येकं सोऽपि तान् सर्वांस्तत्कर्मकृतसाहसान् । न्यवारयदनेकाभिः, स याग्भिर्वाग्मिनां वरः ॥ ६५ ॥ सङ्गं प्रास्थापयद्रनो, मृत्यवे 18
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy