________________
कृतनिश्चयः । रक्षसापि पुरो गच्छन्नोपाद्रावि जनोऽखिलः ॥ ६६ ॥ सुधीः कृतार्थमात्मानं, मन्यानः सङ्करक्षणात् ।। श्रीनेमि शरणीकृत्य, रनोऽस्थागिरिवस्थिरः ॥ ६७ ॥ कायोत्सर्ग विधायाथ, पोमिण्यपि महासती । तदृशोः परतो भूत्वा, तस्थौ भर्तृप्रियङ्करी ॥ ६८ ॥ कोमलोऽपि पितुःखमसहिष्णुस्तदन्तिक । कायोत्सर्ग: विधायास्थाद्धयों धैर्यवतां नृणाम् ॥ ६९ ॥ स रत्वं रत्लयरिक्षत्वा, क्वचिठ्ठलगुहान्तरे । शिलां दत्त्वा च तद्वारि, स्वयं बहिरुपाविशत् । ॥ ७० ॥ दुष्टः प्रस्फोटयन् पुच्छं सिंहनादं सृजंस्तथा । भापयामास तं सोऽपि, धर्मधी चलल्यात् ॥ ७१ ॥ तस्मि-2 नवसरे सप्त, रैवताचलमूर्द्धनि । अम्बिकाखामिनी नन्तुं, क्षेत्रपाला इमे ययुः ॥ ७२ ॥ मेघनादाहयः कालो, मेघो 8 गिरिविदारणः । कपाटः सिंहनादश्च, खाटिको वनाभिधः ॥ ७३ ॥ अम्बां विज्ञपयामासुस्ते नत्वैकत्र सन्ताः ।। महादेवि ! कुतो हेतो रयमाकम्पते गिरिः ? ॥ ७४ ॥ अस्माकं वसतामत्र, न जातमिति वैशसम् । यादृशं साम्प्रतं । बस्ति, तत्स्वामिनि ! विलोकय ॥ ७५ ॥ ज्ञाने प्रयुक्ते व्यज्ञायि, देव्या कोऽपि नरोत्तरः । दुष्टेन केनचिद्वाद, क्लि-15 श्यमानो गुहान्तरे ॥ ७६ ॥ तस्याशु मुक्तये सप्त, क्षेत्रपालयुता गता। पोमनीकोमलौ तत्र, तथास्थौ सा न्यरूप-2 यत् ॥ ७७ ॥ तयोस्तादृग्महासत्त्वं, दृष्ट्वा हृष्टाऽम्बिकासुरी । सम्प्राप्य कन्दराद्वारं, नृसिंह तमतर्जयत् ॥ ७८ ॥ अरे क्रूर ! करोषि त्वं, किमिदं दुष्टचेष्टितम् ? । यद्यस्ति काऽपि ते शक्तिस्तदा युद्धोद्यतो भव ॥ ७९ ॥ तच्छ्रुत्वा-* घर्षराशब्द, कृत्वा वीररसोद्धरः । चकार स रणं घोरतरं तैः क्षेत्रपैः सह ॥ ८ ॥ अम्बया चरणे धृत्वा, भ्रम