________________
ENERASH
यित्वाऽभितः शिरः । सोऽयं शिलायामाहत्य, यावत्संचूर्णयिष्यते ॥ ८१ ॥ तावदम्बा दिव्यरूपं, नरमेकं पुरःस्थितम् । अद्राक्षीदयितापुत्र-युतं रत्नं च सुस्थितम् ॥ ८२ ॥ ततः स देवरूपी ना, तुष्टो रत्नं तथाऽम्बिकाम् । क्षेत्रपालांग रक्षेचे, भो भोः गुरु नचः ॥ १३ ॥ यदा व्याख्याक्षणे सूरिमाहात्म्यं चित्रकृत्सताम् । श्रीरैवतमहा-4 शैलतीर्थव्याख्यानमातनोत् ॥ ८४ ॥ तदा नृरनं रनोऽयं प्रतिज्ञां कृतवानिति । असूनामपि सन्देहे, नेमिर्वन्धो | मया ध्रुवम् ॥ ८५ ।। तदैव शङ्कराख्योऽहं, वैमानिकसुरो गुरोः । उपविष्टः पुरोऽभूवं, सोढवान्न च तद्वचः ॥ ८६ ॥ ततो मया परीक्षाऽस्य, चक्रे स्थैर्य विलोक्य च । एतजायापुत्रयोश्च, स्वचेतसि विसिमिये ॥ ८७ ॥ कृतपुण्यानमून्मन्ये, स्वप्रतिज्ञाप्रपूरकान् । येषां रोमापि नो भिन्नमीटकष्टेऽप्युपस्थिते ॥ ८८ ॥ सत्येन युद्धं चेत्कुर्वे, न जीये । तद्भवादृशैः । सहरक्षाकृतो यूयं, धन्या एव परं भुवि ॥ ८९ ॥ क्षमयित्वा समालिङ्गय, रत्वं पुत्रप्रियान्वितम् । कृतानन्दस्य सङ्घस्य, मध्ये मुक्त्वा स उद्ययौ ॥ ९० ॥ अम्बाद्या अपि सानन्दाः, खं खं स्थानमगुः सुराः । सडोऽप्युलसदुत्साह, आरुक्षदैवताचलम् ॥९१ ॥ हर्षोत्फुल्लगम्भोजै, रोमाञ्चोदश्चदकैः । सङ्घपत्यादिभिलोकरालुलोके शिवानभूः ॥ ९२ ॥ नमस्कृत्य प्रभु गत्वा, गजेन्द्रपदकुण्डके । स्नात्वा भृत्वा च सौवर्णकलशान् हारिवारिणा ॥१३॥
प्रसर्पद्भावनोल्लासा, रत्राद्या नेमिनं जिनम् । लेप्यविम्बस्त्रात्रयुक्तिमजानाना मनागपि ॥ ९४ ॥ गन्धोदकैस्तनाऽत्यन्तं, नपयामासुरादरात् । यथा विभिद्य सहसा,मूर्त्तिर्मुद्रूपतामगात् ॥९५॥ त्रिभिर्विशेषकम् ।। विषसादाखिला
T RA