________________
-
-
-
मुहपरियणो रणो । दणं तीइ मइप्पगरिसमइविम्हिओ जाओ ॥ ७८ ॥ संकोयंती नियमुहकमलं जणयस्स नया शुभाई ! उशासंती लता जागा बंदलेहच ॥ ७९ ॥ तत्तो रायकुलाओ जियगासी वण्णणिजमइपसरा ।
पिउणो मिहंमि पचा पचक्खसरस्सई बाला ॥८॥ तं विनाणं तीए अवमाणं अत्तणो वियाणंतो । विम्य1. विसायपडिओ चिंता राया कहं नडिओ? ॥ ८१॥ अन्नदिणे तं कन्नं राया मम्गेइ पाणिगहणत्थं । सिट्ठीवि,
भीयभीओ धूयं पुच्छेह परमत्थं ।। ८२ ॥ सा हरिसपूरियंगी जणयं पइ परिसं भणइ वयणं । उज्झिय मयं विवाह * करेसु मह निवदणा सद्धिं ॥ ८३ ॥ दुल्ललियनिवेण समं चंदणसारेण चंदलेहाए । अइसयमहूसवेणं कारविओ झति में
वीवाहो ॥ ८४ ॥ अहिणयपासायंमी ठावित्ता तं भणेइ भूमिंदो । जइविहु धुत्ती तहबिहु सिट्ठीसुए ! वंचियासि, ४ मए ॥ ८५॥ संभलसु मह पइन्नं आरंभेऊण अजदिवसाओ । संलावं नो काहं सह तुमए रागरत्तमणो ।। ८६ ।।
साहइ सावि निसामसु सामिय! छलसार मज्झवि पइन्नं । ताऽहं नृणं चंदणतया यंचणचणा भुवणे ॥८७॥ जं असणं . उच्छिद्रं निजं जिमावेमि तूलियं सिजं । वाहावेमि अवस्सं खंधे तं अंकदासुख ॥८८॥ (जुयल) तयणानलजलिरो
सोहग्गपमुहगुणगणजयंपि । राया तं परिखिबई दोहग्गवईण मज्झमि ॥ ८९॥ तसो जिणवरपूयं कुणमाणी पियरकुसुमगंधेहिं । सोहग्गकप्पतरुवरपमुहतवे सा कुणइ यहवे ॥९० ॥ अन्नदिणे आपुच्छिय रायं तववरणउज
मणहेङ । पिउणो गिहमि पचा तयसोसियतणुलया बाला॥११॥ अइकिसदेहं दर्दू सिट्ठी ठावित्तु तं निउल्छगे। विल
AAI