SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ च ।। २८६ ॥ तमालिङ्गय मुदा तेनाचिन्यचापि च यत्प्रिया । ममापि क कस्याऽपि, प्रवृत्तिदैवयोगतः ॥२८७ ॥ यद्यानीयाधुना पन्यै, कञ्चकं न ददाम्यहम् । तदा तस्या भृशं मृत्युभविष्यति ममापि च ॥ २८८ ॥ अतो नृपाय | कौशल्य-पिशुनं पत्रक लधु । लिखित्वा लिनियासः, क्रोडाहरिकरेऽपये ॥ २८९ ॥ यथा तद्दर्शनाद्राजा, मृत्युतस्तां निषेधयेत् । तथा कृत्वा स तं प्रेषीत्कझुकायाचलत्खयम् ॥ २९० ॥ व्यन्तरान् वानरीभूय, क्रीडतः काननेऽन्यदा ।* दृष्ट्वा तेषां तु कापेय-चापलं स विसिष्मिये ॥ २९१ ॥ एकः कालमुखाभिख्यस्तेषु राजपदं श्रितः । सामन्तामा-2 त्यपादात-पदस्थैर्वानरैर्वृतः ॥ २९२ ।। द्वारपालं समादिक्षदरे !! सूत्रकृतः स्वयम् । गत्वा कारय दारूणां, केकिनः कीलिकाङ्कितान् ॥ २९३ ॥ युग्मम् । तथैव कारयित्वा ऽसौ, व्योमगं कीलिकावशात् । दारुषर्हिगणं द्वास्थः, कपीन्द्राय न्येवदयत् ॥ २९४ ॥ अथ प्रयाणहक्कां स, ताडयित्वा खवर्गयुक् । तेष्वारूढः कालमुखोऽचालीजेतुमरीन् । हरीन् ॥ २९५ ॥ अश्ववारानिव व्योनि, वानरान् केकिचाहनान् । आरामनन्दनः पाद-चारेणानुचचार तान् ॥२९६।। कपयोऽपि वनं प्राप्य, कीलिकाकेकिनो रयात् । उत्तीर्य वादयामासुः, काहलाः कातरार्तिदाः ॥ २९७ ॥ एकान्ते केकिनो मुक्त्वा, चेलुश्चारिहरीन् प्रति। प्रतिवीराश्च तान् दृष्ट्वा, चुक्षुभुर्षायुनाऽधिवत् ॥ २९८ ।। केऽपि नेशुने । केपि, विविशुर्गिरिगह्वरम् । केऽप्यरीन् द्रष्टुमायाता, बलिताश्च भयातुराः ॥ २९९ ॥ खेशं नीलमुखं चोचुर्देवाधैव । बलान्विताः। पतामोऽरातिधाताय, नान्यथा विजयो हि नः ॥३०॥ ततो नीलमुखः माहान्तःपुरं वापि भूधरे।।४
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy