SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ खेचरेन्द्रोऽष्टापदाद्रौ, ययौ देवान् विवन्दिषुः ॥ २७२ ॥ वृत्तान्तमेतत् शृण्यन्त्यः, स्थितास्तत्र वयं चिरम् । प्रसीदातो ऽपराधं नः, क्षमख परमेश्वरि ! ॥ २७३ ॥ इति तद्वाक्यमाकर्ण्य, वनसूनुरचिन्तयत् । स कभुकोऽस्ति मेऽयापि, येताये किन्तु दुर्लभः ।। २७४ ॥ यत्कृत कञ्चकादानं, क्रियते सा निया मृता । तत्साम्प्रतं कृतं कान्ता-घातपातकिनाऽमुना ॥ २७५ ॥ अतो व्यावृत्य निश्येव, यामि यत्र स योगिराट् । मयाऽनौ पातितस्तत्र, विशाम्यहमपि । द्रुतम् ॥ २७६ ॥ ततसत्पार्थमागत्य, स्मृत्वा पञ्चनमस्कृतिम् । आलोच्य पापस्थानानि, क्षमयित्वाऽसुमद्गणम् , ॥ २७७ ॥ पुण्यानुमोदी यावत्स, प्रवेष्टा वनजोऽनलम् । तावत्तदग्रतो लेखः, पपात सविधगुमात् ॥२७८॥ युग्मम् । तं लेखं समुपादाय, पाणिनोन्मुद्य च क्षणात् । साश्चर्यचेता आराम-तनुभूरिसराचयत् ।। २७९ ॥ खस्तिलक्ष्मीपुरात् श्रीमान् , श्रीविक्रमनरेश्वरः । क्वापि स्थाने यथानाम्नि, "प्रीत्यालिङ्गय वनात्मजम् ॥२८०॥ समादिशति । ते कान्ता, त्वद्वियोगाडुताशने । प्रविशन्ती मयाऽवार्यवधीकृत्याष्टवासरीम्” ॥२८१॥ अतो लघु त्वयैतव्यं, मया च । तब शुद्धये । सर्वत्र प्रहिताः सन्ति, शुकशाखामृगादयः ॥ २८२ ॥ तत्करे प्रतिलेखस्तु, प्रेष्योऽस्मत्तुष्टिपुष्टये ।। इत्यर्थमधिगत्यासौ, पुनरेवमचिन्तयत् ॥ २८३ ॥ अहो!! परोपकाराय, सतां धीर्यन्मम प्रिया। वह्नौ विशन्ती | भूपेन, रक्षिता जीवितोऽस्मि च ॥२८४॥ स्वप्नोऽपि सूनृतः सोऽभूयो दृष्टः श्रेष्ठिमन्दिरे । तन्मन्ये दर्शितोऽभीष्ट-देव्या : मे सुप्रसन्नया ॥ २८५ ॥ कथं व्योनोऽपतल्लेख, इति वृक्षं दृशा स्पृशन् । शाखामृगं ददर्शासी, सोऽपि तं प्रणनाम
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy