SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ऽमीषां, गेहेष्वस्मद्धनादिकम् ॥ २५८ ॥ तद्वेश्मभ्योऽथ सर्वखमानाय्य न्यायवानृपः । यद्यस्य वस्तु तत्तस्यादाद्राह धर्मोऽयमेव हि ॥ २५९ ॥ ततो लोभात्पुरारक्षश्चैौरवेश्मानि शोधयन् । अवाप कञ्चुकं देवि ?, गन्धप्रीणितनासिकम् ॥ २६० ॥ स तदानीय भूपाय, ददौ तेनाऽपि वीक्ष्य तत् । आनन्दितहृदा तुभ्यं, प्रेषि प्रेमेव मूर्त्तिमत् ॥ २६१ ॥ अन्तःपुरपुरन्ध्रीणां पश्यन्तीनामपि प्रियः । यन्मे प्रेषीत्तदित्येषा, स्त्रोत्कर्षान्न ममौ तनौ ॥ २६२ ॥ तामादिक्षच हे हओ', तदानीय ममार्पय । परिधाय यथास्थाने, भर्त्तुरर्द्धासनं श्रये ॥ २६३ ॥ क्षेमङ्करी तमादाय, यावदायाति गेहतः । तावत्तद्धस्ततोऽहार्षीत्कञ्चुकं स खगेश्वरः || २६४ ॥ दृष्ट्वा स प्रमना जज्ञे, यहत्त्वैतन्निजप्रियाम् । रुष्टां सन्तोपयिष्यामि करिष्ये वशंवदासू ॥ २६५ ॥ इति सञ्चिन्त्य विद्याद्गत्वा वेश्मनि कञ्चुकम् । यावद्दित्सुरभूत्पत्यै, तावत्तस्यापरा प्रिया ॥ २६६ ॥ ज्ञात्वा कञ्चुकमानीतं दास्या व्यज्ञपयत्प्रियम् । प्रवेक्ष्यामि चिता नूनं, नैनं चेन्मेऽर्पयिष्यसि ॥ २६७ ॥ प्रियायाः प्रार्थनामेनां श्रुत्वा विद्याधराधिपः । भनपोत 'हवापसद्वापरक्षावारिधौ ॥ २६८ ॥ परस्परं जिघृक्ष ; सपत्य पुष्पकञ्चुकम् । वार्यमाणे प्रियेणान्यैरपि नो तस्थतुस्तराम् ॥ २६९ ॥ न भोजनं न शयनं, कुर्वाणे तद्ब्रहेच्छया । विद्याधरः प्रिये वीक्ष्य, चिन्ताचिंत्तो व्यचिन्तयत् ॥ २७० ॥ दास्ये ककमेकस्यै तदाऽन्याऽसून् विमोक्ष्यति । अयञ्च मत्कृतोऽनर्थो, भावी दुर्यशसा सह ॥ २७९ ॥ तदहं कापि मुक्त्वैनं, यामीति कृतनिश्चयः । १ प्रहान्तः प्र. २ चिन्ताचान्तः प्र.
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy