SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ योग्यपि भ्रमन् । कथञ्चिदग्निकुण्डान्तः, समुत्पाट्याक्षिपत् कुधीः ॥२४४ ॥ उत्सुत्य वह्नितो देह-लाघवाद्वननन्दनः ।। दोभ्यों योगिनमादायाग्निकुण्डान्तरपातयत् ॥ २४५ ॥ तत्र दग्धवपुर्योगी, जातः वर्णपुमांश्च तम् । वनभूस्त्वस्पृहो भूमी, निखाय पुरतोऽचलत् ॥ २४६ ॥ याम्यां दिश्यथ गच्छन् स, योगिनीनां प्रजल्पितम् । इत्यश्रीपीद्धलास्तत्र, विलम्बो वः किमत्यभूत् ॥ २४७ ॥ ता अपि खामिनीं नत्वा, प्रोचुर्भीता इव क्षणम् । अत्र नो विकयाश्राव-चापल्यमपराध्यति ॥ २४८॥ योगिनीः स्वामिनी स्माह, काश्च ता विकथाः श्रुताः । ताः प्रोचुः श्रूयतां कृत्वा, प्रसादं परमेश्वरि ? ॥ २४९ ॥ मानदण्ड इव क्षोण्या, वैताख्यो भरते गिरिः । तत्रास्ति दक्षिणश्रेण्यां, | नगरी मङ्गलापती ॥ २५० ॥ विद्युन्माल्यभिधस्तत्र, खेचरेन्द्रोऽन्यदा तु सः । अष्टापदगिरिं गच्छन् , सम्प्राप्तो हीपुरं पुरम् ॥ २५१ ॥ तत्रारामे सखीयुक्तां, जलक्रीडां वितन्वतीम् । महेन्द्रनृपतेभीयाँ, सोऽद्राक्षीद्रतिसुन्दरीम् । ॥ २५२ ॥ स्वैरचेष्टितमेतस्याः, कुर्वे प्राघूर्णकं दशोः । इति शाखिशिखायां स. विद्याभूनिभृतं स्थितः ॥ २५३ ।। साऽथ राजप्रिया प्रोचे. क्षेमकरि! मम प्रियः । कृतोऽपि कञ्चक पौष्प्यं. दरापं प्राप्तवान्नवा? ॥२५४॥ ततः क्षेमरी माह, देवि ! त्वद्भाग्ययोगतः । कक्षुकं त्वस्त्रियः प्राप, पझेश इव कौस्तुभम् ॥२५५॥ सा स्माह तत्कथं प्रासं?, वदेति । मम कौतुकम्। सख्यूचे विदधुश्चौराश्चौर्य त्वत्पुण्यतः पुरे ॥ २५६ ॥ ते बद्धा नगरारक्षरानीता उपभूमिपम् । नागरा अपि तान् दृष्ट्वा, नृपायेदं व्यजिज्ञपन् ॥ २५७ ॥ एतैरेव हि राजेन्द्र ! लुख्यन्ते प्रत्यहं गृहाः । अतः सम्भाव्यते--
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy