SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ % %* ॥ २२९ ॥ परं कुरु करे शस्त्रमभीष्टं वा स्मरास्मरम् । मम क्रोधानले भस्मी-भावं प्राप्स्यसि निश्चितम् ॥ २३ ॥ इति तेनोक्त आराम-सुतस्तं प्रत्यधावत । बैतालपातमास्वल्य, तदने प्रविवेश च ॥ २३१ ॥ तेनोदप्रैर्मुष्टिपात-15 राहत्याहत्त्य मर्मणि । पातितो भुवि बेतालः, सिद्धस्तेऽस्मीति तं जंगी ॥ २३२ ॥ तन्मुक्तस्तमथो नत्वा, स बेतालो व्यजिज्ञपत् । दासतेऽस्मि गुणक्रीतो, वद तत्किं करोम्यहम् ? ॥ २३३ ॥ वनजः माह वेताल, ! यदा त्वां संस्मराम्यहम् । तदागत्य त्वया कार्य, साहाय्यं मम निश्चितम् ॥ २३४ ॥ तथेति प्रतिपद्यायं, नत्वाऽदृश्योऽभवत्पुनः ।। समेत्यास इव क्षिप्रं, रहस्येवमयोधत ॥ २३५ ॥ पापिनो योगिनो वाचा, यदि भ्रान्ता हुताशनम् । तदा खसिद्धये । प्तिा, वामनौ दाम्भिकः स हि ॥ २३६ ॥ एवमुक्त्या च नत्वा च, वेतालः स्सालयं ययौ । साहसी साधकोपान्ते, बनसूरपि तस्थिवान् ॥२३७॥ अथागायोगिनाऽऽकृष्टा, मत्राधिष्ठातृदेवता । ऊचे चातःपरं किं ते, कुर्वे ? योगिन् ! समादिश ॥२३८॥ योग्यपि स्माह हे ! देयि, साध्यः सौवर्णपूरुषः । यः कुण्डानौ प्रवेष्टाऽत्र, स भावी काश्चनः पुमान् । ॥ २३९ ॥ इत्युक्त्वाज्यच्छटां क्षिप्त्वा, वह्नौ देवी ययौ ततः । शिखां वनभुयो मूर्तीि, प्रबन्ध स योग्यपि ॥२४॥ युग्मम् । चर्चयामास तस्याहं, रक्तचन्दनवैः । कण्ठेऽप्सीत्तथा रक्त-करवीरस्य मालिकाम् ॥ २४१ ॥ भद्रामिं हैं परितो भ्राम्येत्याख्यधारामनन्दनम् । त्वत्प्रभावाद्यया विद्या, मम सिध्यति सात्विक ! ॥ २४२ ॥ ततो वनसुतः । खान्ते, वेतालषचसः स्मरन् । परमेष्ठिनमस्कार, चाभ्रमत्परितो ऽनलम् ॥ २४३ ॥ तं जिघृक्षुश्छलात्पृष्ठ-विलमो * **** * *
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy