________________
*
*
*
l न्याख्या-"तरुणु"त्ति, तरुणो-युवा तारुण्ये हि प्रायः स्मरोन्मादादिविकाराः सम्भवेयुः, यदुक्तम्नवि अत्थि नविय होही, पाएणं तिहुयणंमि सो जीवो । जो जुवणमणुपत्तो, विआररहिओ सया होइ ॥१॥ एवंविधोऽपि कदाचिद्दारिद्यदुःखशोकायाकुलः स्यादत एवोक्तं-सुखी-निरुपचरितभोगयोगवान् । ननु सोऽपि कदा-19 चिनिर्विचारत्वकारागारनिपतितः स्यादत एवाह-विदग्धः-प्रज्ञावज्ञातवाचस्पतिमतिकः, ईदृगपि कदाचिद्रागपरा-18 इमुखो भवतीत्यत एयाह-रागी-मरोपचारचतुरो अथवा रागरागाङ्गखरादिपरिज्ञानवान् , यदुक्तम्-सप्त खराः त्रयो प्रामा, मूर्छनास्त्वेकविंशतिः । तानान्येकोनपञ्चाश-त्तिस्रो मात्रास्त्रयो लयाः॥१॥ स्थानत्रयं यतीनां च, षडाषाः ग हानि प । वर्णाः गगादित्युत्ता, भाषाः स्युः सप्तपड्गुणाः॥२॥ रागादिपरिज्ञानमप्युभयथा प्रिया-18 विरहितस्य निरर्थकमत एवाह-प्रियप्रणयिनीयुतः प्रिया-प्राणेभ्योऽप्यधिकं अभीष्टा या प्रणयिनी-प्रेयसी, तया युतः । सहितः, एवंरूपोऽपि यथा-येन प्रकारेण सुरगीतं-अखर्वगान्धर्वसर्वकलासगर्यहहाहूप्रभृतिदेवगन्धर्यगानं श्रोतुम् | आकर्णयितुमिच्छति-अभिलपति, ततः-तस्मादधिका-प्रकर्षवती समयशुश्रूषा-जिनप्रणीतागमश्रवणेच्छा, सम्यक्त्वप्र-12 थमलिकमिति गाथार्थः । अत्रार्थे सुदर्शनश्रेष्ठिदृष्टान्तो निष्टकयते-तथाहि। युवतीमुखमिव सदक्षं, गिरीशामिव गौरीसरतं, पुरुषोत्तमवक्ष इव सश्रीकं, सुरपुरमिव विविधविबुधोपशोमितं, मगधदेशालङ्कारणभूतं राजगृहं नाम नगरं । यत्रोन्नतस्फुरद्रलचैत्यरुग्भ्यस्ततामसे, कुमुदाम्भोजवोधे नाद्यापि के
*
*