________________
48622
प्रतिलेखनेन पुरतः खटत्कारपूर्व पतितायां शुण्ठ्यां गुरुभिरचिन्ति-अहो मे कोऽप्यपूर्वः प्रमादः, एतस्मिंश्च प्रादुभूते कुतः संयमः १, तस्मादनशनमादातुं युज्यते, तदनु द्वादशाब्दिकं दुष्कालं मत्या सूरिभिरदेशे वज्रसेनो नाम शिष्यः पूर्वमेव प्रैष्यत, तदने चैवं न्ययेदि-वत्स ! यत्राहनि त्वं लक्षदीनारनिष्पन्नामेकां क्षीरेयीस्थालीमालोकयिप्यसि, तस्मात् द्वितीयाहि प्रातः सुभिक्षं भविष्यतीति वचो हृदये निधेयम् । अथ प्रवृते कराले दुष्काले भगवान् विद्याबलानीतपिण्डेन साधून् पुष्णन्नेकदैवमवादीत्-यत्सा ! यदि संयमयात्राविनाशमिच्छथ तदाऽभ्याइतपिण्ड
मिमं भुजीध्वम् , अथ संयमसापेक्षाः स्थ तदाऽनशनमाददीध्वं, ततस्ते प्रणत्य प्रोचुः-भगवन्न नचारित्रभंशेन प्रयोहै जनं, किन्तु भक्तत्यागमामय परभवं साधयिष्यामः, तदनु श्रीवाखामी यतिपञ्चशतीयुतः पर्वतमेकमेत्यानुज्ञाप्य च
शैलदैवतं देवगुरुचरणस्मरणपरायणः संविममना देशनामृतसन्तर्पितसाधुः समाधिस्थो विहितानशनः शिलातलमधितष्ठी, साधयोऽप्यालोचितप्रतिक्रान्तपापा मेरुवन्निष्प्रकम्पाः कृतभक्तत्यागा अदीनमनसः शिलाखालीनाः । अथ श्रीवत्रसूरिभिरुत्तमार्थ गच्छद्भिरेको लघुको मुनिरनशनार्थी वारितोऽपि तहक्पथं परिहत्य पृष्ठलमः शैलाधतात्कतानशनस्तप्तशिलातले मदन इव गलित्वाऽच्युतभावोल्लासो दिवमाससाद, तत्र स्थाने मुदा त्रिदशास्तूर्यादिवादनपूर्व महोत्सवं विदधुः । तद्विज्ञाय महात्मानश्चमत्कृताश्चिन्तय
दधुः । ताबजाय महात्मानश्चमत्कृताश्चिन्तयांचा:-अवश्यमुत्तमार्थन क्षुल्लकन खसाध्यं साधित, ततो। विशिष्योलसितसंवेगरक्षा अनगाराश्चेतसि दध्युः-यत्तेनापि खल्पदिनपालितसंयमेन साधुमार्गः साधितः, तद्वयं |