SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ चिरकालं परिशीलितचारुचारित्राः कथं न साधयिष्यामः ? । अत्रान्तरे प्रत्यनीकैका देवता श्राविकारूपमास्थाय पुरोभूत्वा भक्तेव साधूनामयते स्म, प्रसद्याद्य मद्गृहे पारणकं कुरुत मामनुगृहीत, ततः खामी तं गिरिमयोग्यावस्थानमाकलय्य समीपतरं भूधरमनारयुग समाग, तान सरैरपि क्षेत्रबाकायोत्सगर्गो विदधे, साऽपि प्रत्यक्षीभूय प्रणत्य गुरूनवादीत्-शीघ्रमविनं साधयध्वमुत्तमार्थ, मद्भाग्याकृष्टा इब यूयमत्रागताः, ततस्ते यथायोग्यं शिलातलमलञ्चकुः । तदेन्द्रेण रथारूढेन प्रदक्षिणीकृत्य ते नमस्कृताः, यानि तत्र रथेन तरुशिखराणि कुजीकृतानि तान्यद्य यावत्तथैव सन्ति, तस्य शैलस्य रथावर्त इति नाम प्रसिद्धिमगमत् । श्रीवज्रसामिपादाः स्थविराश्च सम्यगनशनं संसाध्य त्रिदिवाभरणीबभूवुः, तस्मिन्नस्तमिते दशपूर्व्यर्द्धनाराचसंहनने व्युच्छेदं जग्मतुः । अथ वज्रसेननामा, मुनिः सोपारकपत्तने गणचतुष्टयस्थापनं कृत्वाऽर्हच्छासनप्रभावकः समजनि । श्रीवज्रसूरेरिति सपरित्रं, हृदम्बुजे भृङ्गपदत्वमाप्य । सिद्धान्तपाठे सुकृतकसार-कथाप्रवन्धे च विधत्त यलम् ॥ १ ॥ प्रावचनिकधर्मकथिकप्रभावकद्वयविषये श्रीवज्रखामिकथा। प्रावचनिकधर्मकथिकप्रभावकद्वयलक्षणमुक्त्वा तृतीयवादिप्रभावकखरूपं गायापूर्वार्द्धनाह वाई पमाणकुसलो, रायदुवारेऽवि लद्धमाहप्पो। व्याख्या-'याइचि' स वादी कश्यत इति सम्बन्धः, यः 'प्रमाणकुशलः' प्रमाणानि सौगतादिमतप्रतीतानि प्रत्यक्षादीनि, यदुक्तं-चाकोऽध्यक्षमेकं सुगतकणभुजी सानुमानं सशाब्दं, तद्वैतं पारमर्षः सहितमुपमया तत्रयं
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy