________________
वाक्षपादः । अर्थापत्त्या प्रभाक्रुद्वदति तदखिलं मन्यते भट्ट एतत् । साभावं द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्प|तष्टश्च ॥ १॥ तत्र कुशलः - प्रवीणः, अज्ञातप्रमाणो हि वादाय प्रवर्त्तमान उपहास्यतामेति, अतः प्रमाणप्रबीण एव गनेव्यत इति । पुनः किंविशिष्टः ? 'लब्ध माहात्म्य : ' ' लब्धं माहात्म्यं-प्रतिष्ठा येन सः, न केवलं लोके किन्तु राजद्वारेऽपि | पण्डितान्त्रितायां सभायामपि सत एव उपमाहात्म्य इति विशेषणं सार्थकम्, अप्रासप्रतिष्ठो हि जने वातूलवद्यदपि तदपि प्रलपन्न गौरवास्पदीभवतीत्यत एवंविधो यः स वादी, वादिप्रतिवादिसभ्यसभापतिसनाथायां प्रतिपक्षनिरा| सपूर्व स्वपक्षस्थापनमवश्यं वदतीति वादीति गाथापूर्वार्द्धार्थः । भावार्थस्तु मलवादिचरित्रादवसेयः, स चायम्, -
-
अस्थि इह भरहवासे, भरुयच्छं नाम पट्टणं पवरं । अस्सावबोहचेहय-धयमिसओ हसइ जं सग्गं ॥ १ ॥ तत्थासि जेणसासणविभूसणं गणहरो जिणाणंदो । बुद्धाणंदेण यबुद्धवाइणा सो इमं भणिओ ॥ २ ॥ अनु वाएणं जो जिणइ तेण इत्थ रहियवं । गन्तवं अवरेणं, इय भणिय तओ कओ वाओ ॥ ३ ॥ दिवसा सूरीहिं, तस्स पुरो हारियं कए बाए। तत्तो निहरिऊणं, संघजुया ते गया बलहिं ॥ ४ ॥ तेणं अवमाणेणं बुद्धाणंदक्खभिक्खुजिणिएणं । आलाणखंभनियलियगउच्च सुरी दुही वसह ॥ ५ ॥ इत्तो सूविराणं दुल्लहदेवी समासि लहुमहणी । तीए य तत्र पुत्ता अजियजसजक्खमलक्खा ॥ ६ ॥ सा सिरिदुलहदेवी वेरग्गाओ चहन्तु रयणाई । पुत्तत्तयपरिकलिया, चित्तं रयणत्तयं लेइ ॥ ७ ॥ सा सूरीण पसाया, समग्गगुणरयणभावणं जाया । विद्दिया सुर