________________
EXAARAKHABAR
नन्यन्तरमन्दिरपार्थस्थोद्यानेऽनुदिनमुत्पद्यमानपरिमलमिलानाध्वनिमनोहरपुष्पकुओ जग्मुः, तत्र पितृमित्रं तडि-16 नामकं मालाकारमाकारयामासुः, सोऽपि ससम्भ्रमस्तं नमस्कृत्साह स्म-केन वस्तुना कार्य ? तत्प्रसव सद्य आदिशत, सूरयोऽप्यूचुः-पुष्पैनः प्रयोजनम् , तानि च प्रगुणीकुरु, प्रत्यावृत्ता वयं ग्रहीष्याम इति प्रोच्य लघुहिमवत्६ पद्महदे श्रीदेवीपार्थे ययुः, तयापि देवाकरणायोपात्तं सहस्रपत्रकमलमलिमालाझङ्कारसारं सूरिषरं नमस्कृत्यो
पदीकृतं, सूरयोऽपि तदाऽऽदाय ज्यलनग्रहमागत्य पुष्पाण्यादाय अनणुमणिरणत्किङ्किणीकाणश्रुतिसुखकरं समु-14 लसत्पटुवजापटवरिष्ठं विमानमारचय्योपविश्य च स्मृतिमात्रोपस्थिततिर्यग्जम्भकामररचितगीतनृत्यवादित्ररवपूरि-1
तदिगन्तराः शिरउपरिधारितसहस्रपत्रसरसीरुहाः क्षणेन महापुर्या उपरि समैयरुः । तं विमानमालोक्य जातसम्भ्रमा, द भिक्षवस्तदुपासकाश्च हर्षादात्मदेवप्रभावोत्कर्ष भावयन्तो जयति जयति सुगतशासनमिति स्तुवन्तस्तूर्यरवपूर्वमर्घपा
त्रयाणयो यावत्पुरानिरीयुः, तावत्तेषां विहारं मातङ्गागारमिव दूरं परिहत्य विध्वस्तवैरिमानाः सविमानाः सूविराः
श्रीमजिनमन्दिरमैयरुः । तत्र सुरैरतुच्छो महोत्सवो व्यरचि, तद्विलोक्य नृपो बहुपौरपरिवृतः परित्यक्तसौगताचारः ६ श्रावकत्वमङ्गीकृत्य स्तुतिमेचमकरोत्-प्रवचनरहस्यविद्या-धर्मकथाप्रवरमत्रतत्राद्यैः । श्रीमद्वादपरः, प्रभावयेच्छा-14
सनं कोऽत्र ! ॥१॥ अथ दक्षिणदेशे विहरता गुरुणामेकदा शिरोऽत्तौं जातायां तन्नाशाय गीताथैः शुण्डी सम|र्पिता, तैरपि भुक्तोत्तरभक्षणाय कर्णेऽवस्थापिता, तथैव तेषां सा तत्र विस्मृता, ततः प्रादोषिकावश्यकमुखरखिका-15