________________
4
कर
-
|शात्करालं दुष्कालमजनिष्ट, बहिर्निर्गन्तुमपि न पार्यते, सर्वेऽप्यवतस्थिरे मार्गाः, तदा सङ्घः क्षुत्कण्ठगतप्राणो भगवन्तं व्यजिज्ञपत्-नाथ ! त्वयि तीर्थाधारे सति येदनातः सङ्घो विपत्स्यते तदा भवतामेव लज्जा, यदुक्तम्-"रयणायरतीरपरिट्टियाण पुरिसाण जं च दालिदं । सा स्वजावरलज्जा, न लजा इयरधुरिसाण" ॥ १ ॥ सूरयोऽप्येतद्वचोअवधार्य सङ्घ पटेऽध्यारोप्य यावद्गगनाङ्गणेऽचलन् तावद् द्विजन्मा शय्यातरस्तथा पश्यंस्तृणं दन्तैश्छिन्दान एवं जगाद-18 अहमपि युष्माकमधुना साधर्मिको जातोऽस्मि, ततो भगवता कारुण्यामृतसिन्धुना तत्रारोहणाय सोऽनुज्ञात इति श्रुतिवचः स्मरता “साहम्मिययच्छलम्मि उज्जुया उजुया य सज्झाए । चरणकरणेसु य रया, तित्थस्स पभावगा दुन्ति । ४॥ १॥" ततो गुरवो गगनवर्त्मना महीमाक्रामन्तः सुभिक्षदेशे महापुरीपुरीमवतेरुः । तत्र सर्वोऽपि राजादिजनो 1 बौद्धधर्मविजैन धर्म तृणायापि न मन्यते, क्रमेण श्रमणोपासकानां सौगतोपासकानां च स्पर्द्धया सखचैत्येषु है।
पुष्पादिपूजाऽहंपूर्विकया क्रियमाणा सअज्ञे । तदनु मेदिनीपतिमान्यतया सौगताः श्रावकानभिभवन्ति, तेषां च 5 पुष्पाण्यादातुं न ददते, अथ सांवत्सरिकपर्वण्यायाते तैर्नृपं विप्रतार्य राजाज्ञादानपूर्वकं सर्वथा श्रावकाणां पुष्पाहणं 5 निवारितं, तत्परिभूताश्च ते श्रीवजं व्यजिज्ञपन् सूरयोऽपि सावद्यसेवनं संसृतिपातनिबन्धनं जानाना अपि सह-18
समुन्नतिनिमित्तं तदपि सेवितं महते गुणायेति विमृश्योपासकान् सन्तोषयामासुः, मा यूयमत्रार्थे खेदमुबहत, वयं है कायुष्मन्मनोरथं पूरयिष्यामः । ततः सूरयो नभोमार्गे उत्नुस मालवकमण्डले रेवाकूलिनीकूले माहेश्वरीपुर्ण हुताश-2
2