________________
भुत्तत्रं, नन्नस्स दायचं, जहाऽहं रायलोयनज्ये न सगिजा होमिने मजे छो न धरियचो, तओ रण्णा निरिक्खियं देवीए मुहकमलं, तीए वि दासीए सिरंमि दाऊण सभवणे पेसिओ कलसो, माहणो पि कणयरयणवसणदाणेण संतोसिओ रण्णा, सयं अत्थाणाओ उट्ठिऊण गओ देवीए गिहं, तत्थ सुहासणासीणो विन्नत्तो आरामसोहाए राया, पिययम ! करिय पसायं, नियनयणे निअह इत्थ कलसंमि । अवणिज्जह जह मुद्दा, इय सुच्चा भणइ भूवोवि ॥ १ ॥ दहए ! मह मणदइए !, मा हियए कुणह किंपि कुवियप्पं । तं चैवम्हपमाणं, ता उग्धाडेसु धडमेयं ॥ २ ॥ तओ तं धडं उग्घाडंतीए तीए को वि दिवो माणुस्सलोयदुलहो परिमलो समुहसिओ, जेण सयलंपि रायभवणं महमहियं । तो राया महप्पमाणे मोयगे दहूण परितुट्टो भुंजतो य तप्पसंसं कुणेद, भणइ य-मए रण्णा वि होऊण एयारिससरिसमोयगासायणं कयावि न कयं, तओ आरामसोहं पर जंपड़ नरवरो - एयमज्झा इकिकं मोयगं भइणीणं कए पेसह, तीए वि रायाऽऽएसो तहेव कओ, तओ रायलोए तजणणीए महई पसंसा जायाअहो सा विन्नाणसारिणी, जीए एरिसा देवाण वि दुलहा मोयगा काऊण पेसिया, इय तप्पसंसं सोऊणारामसोहा परमं संतोसं गया, एयम्मि समए अग्गिसम्मेण विन्नत्तो राया- देव ! पिउहरं पेसह मे पुत्तिगं, जहा माउए मिलिऊण धोवकालेणवि तुम्ह पासमुबेद्द, तओ रण्णा सो पडिनिसिद्धो, जओ - रायभारियाओ न मत्तंडमंडलमवि