________________
SAK
६ पलोइउ लहंति, किं पुण तत्थ गमणति भणिओ भट्टो गओ सगिह, भारियाए नियेइयं सयलं पि तेण सरूवं । तो ।
सा पावा वजाहयव चिंतिरं लग्गा, हंत ! मह उच्छूपुप्फ व जाओ निष्फलो उवकमो, ता नूणं न मणहरो महुरो, तओ कइवरादिणपज्जते पुशोकि हालाहलमीसियाणं फीणियाणं करंडयं दाऊण तहेव तीए विसजिओ नियदइओ, पुवजुत्तीए चेच तेणेव सुरेण हालाहलमवहरियं, तहेवतीसे पसंसा जाया, पुणो वि तइययेलं कयपञ्चयतालउडभावियमंडियाहिं पडिपणं करंडयं दाऊण बंभणो भणिओ तीए-बच्छा संपयमावन्नसत्ता मह चेव आणेयवा. जहा इत्य पढमो पसवो होइ, जइ राया कहमवि न पेसेइ, तओ तए बंभणत्तं दंसणीयंति, तवयणमंगीकाऊण ४ भट्टो मग्गे गच्छंतो सुत्तो वडपायवस्स हिट्ठा, देवेण वि पुव्वंव अवहडो तालउडो, तओ पुब्वजुत्तीए पुत्तीए पाहुडं दाऊण राया तेण विन्नत्तो-पुत्तिं मम घरे पेसह, तओ तब्बयणं मणयंपि राया जाव न मन्नइ, ताव सो जमजीहसहोयरिं छुरिं उदयरोपरि धरिय वाहरइ-जइ पुत्तिं न पेसिस्सह, ता अप्पधायं करिस्सामि, तओ राया तन्नि-४
च्छयं मुणिऊण महया परिवारेण परियरियं मंतिणा सहारामसोहं पेसेइ । तओ अमुणियतप्पुण्णपगरिसा आराम। सोहमागच्छंतिं सुणिय सवत्तिमाया सहरिसा नियमंदिरपिट्ठदेसे महंतयं कूवयं सणाविऊण किंपि पवंचं मणे
भाविऊण तम्मज्झगयभूमिहरए नियधूयं ठवेइ । अह समागया आरामसोहा सपरियणा, सपत्तिमाया वि तीए, पुरो नियमभिप्पायमप्पयडंती किंकरिब्ध कज्जाई करिती चिट्टइ । अह संजाए पसबसमये सुरकुमराणुकार