________________
आग्गहं नाऊण माहणेण वि तहत्ति पडिबन्नं, तओ तीए हरिसियमणाए बहुदवसओएण निम्मिया सिंहकेसरीमोदगा। |भाविया य महुरयेण, पक्खित्ता य नवकलसे, तम्मुहं मुदिऊण तीए भत्ता विन्नत्तो-मा पंथे कोवि पञ्चवाओ होउ, तो तुर्म सयं गहिय वधसु, तओ बेयजडो बंभणो मिंढर्सिगंव डिलं तीय मणं अमणतो तं घडं सिरे करिय जा पत्थिओ ताव तीए भणियं, एवं पाहुडं आरामसीहाए चेव दाऊण सा भणियवा-'वच्छे ! तुमए चेव एवं भुत्तई, न अन्नस्स दायचं, मा मम एयस्स विस्वत्तेण रायलोओ हसउत्ति' सो वि तहत्ति पडिवजिय पत्थिओ, मंदपयपयारेण य वचंतो संझाए ठाऊण सयणसमए तं घडं ओसीसए दितो कइवइदिणेसु पत्तो पाडलिपुत्तासन्नमहल्ल-13 वडपायवस्स तले, तत्थ तं घडं उस्सीसए दाऊण सुत्तो । इत्थंतरे तत्थ दिधजोगेण कीलणत्थमागएण तेण नाग-18 कुमारेण दिट्टो सो बंभणो, चिंतिथं च-को एस मणुसो ? कलसम्मि य किमत्यि वत्थुत्ति ? नाणं पउंजिय नाओ सयलोवि तीए पावाए बंभणीए बुत्तंतो, अहो ! पिच्छह सवत्तिमाउए दुष्ठचिट्टियं, जं तीए सरलसहावाए एरिसं ववसियं, परं मइ बिजमाणे मा कयावि इमीए विरूवं होउत्ति वीमंसिय तेण विसमोयगे अवहरिय अभयमोयगेहिं । भरिओ सो कलसो । तओ सो गोसे सुत्तविउद्घो उठ्ठिऊण गओ कमेण रायदुवारं, पडिहारनिवेइओ य रायसगासं गंतूण दिन्नासीसो पाहुडघडं राययामपासट्टियाए समप्पेइ आरामसोहाए । तओ तेण भणिओ राया-जहा है। महाराय ! विन्नत्तं यच्छामाउयाए जमेयं पाहुडयं मए जारिसं तारिसं जणणीनेहेण पेसियं, अओ पुचीए चेव