________________
तस्य सन्निधौ ॥७॥ दिने तस्मिन् पुरे कोऽपि, प्रापर्तत महोत्सवः । तेन लोको वस्तुजातमहायामात्तदापणे ॥७॥ एकाकिनस्तस्य दूतः, साहाय्यं पण्यविक्रये । ददायानन्दितः सोऽपि, तमभाषत नैगमः ॥ ७२ ॥ भोजनावसरो वृत्तो, वत्सोत्तिष्ठ गृहे मम । समागच्छ गृहाणाधाऽऽतिथ्यं तथ्यगुणाकर! ॥ ७३ ॥ दूतस्तं प्राह नैकाकी, त्रयोऽन्ये सन्ति । । पूर्वहिः । सुदृदस्तैर्विना नाहं, विदधामि भुजिक्रियाम् ।। ७४ ॥ सोऽभाणि मेलिना गया, वानानय मदोकसि ।। धन्यानामेव पुण्येन, समयेऽतिथिसङ्गमः ॥ ७५ ॥ चत्वारोऽपि तदा श्रेष्ठिसदने भोजनं व्यधुः । वणिजस्तद्यये । द्रम्मः, सपादः कर्मकृत्फलम् ॥ ७६ ॥ द्वितीये दिवसे जग्मुः, श्रीमद्रलपुरेऽथ ते । युवराडू भूभुजाऽऽदिष्टो, भोजनादिफकर्मणे ॥ ७७ ॥ पुरान्तः प्रविशन् सोऽपि, रूपतर्जितनिर्जरः । पुंढेषिण्या मगधया, वेश्यया ददृशेतराम्। । ॥ ७८ ॥ मत्वा तस्मिन्नतितरामनुरागवती सुताम् । अक्का तमानयद्गह, देहवन्तमिव स्मरम् ॥ ७९ ॥ सोऽपि तां
कुम्भिकुम्भाभवक्षोजां कमलाननाम् । तिलोत्तमापरिस्पर्द्धिरूपां वीक्ष्य विसिष्मिये ॥ ८० ॥ द्यूतक्रीडामसजात३.ब्रीडां कुर्चस्तयाऽथ सः । ऊचे प्राणेश ! कुर्वीथा, भोजनं सानपूर्वकम् ॥ ८१ ॥ सोऽप्यूचे मम मित्राणि, त्रयोऽन्ये
सन्ति पूर्यहिः । ऋते तेभ्यो न कुर्वेऽहं, भोजनं चारुलोचने ! ॥ ८२ ॥ तानप्यानय जीवेश !, तथैव विहितेऽमुना । I सादरं कारयामास, सा तकान् सानभोजने ॥ ८३ ॥ रूपकानां पञ्चशती, लग्ना तशोजनव्यये । ततः प्रस्थाय ते|
जग्मुः, श्रीमत्पञ्चपुरे पुरे ॥ ८४ ॥ तृतीये दिवसे मन्त्री, प्रहितो भूभुजा पुरे। सोऽपि पौरश्रियं पश्यन्नगच्छद्राजसंसदि ||