SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ शती पशू अपि सत्सन्नतिवशाज्जातचैतन्यौ दीयमानमपि तृणादिकं नाभुआताम्" यतः-सङ्गः सर्वात्मना त्याज्यः, सचे-18 त्यक्तुं न शक्यते, । स सद्भिः सह कर्त्तव्यः, सन्तः सङ्गस्य भेषजम् ॥ १॥ ततः श्रेष्ठी तयोवृषभयोरीटक् स्वरूपं वि निरूप्य कृपयैवेयन्तं कालं मया पालितौ सम्प्रति तु विशिष्टधावबोधात्साधम्मिको जाताविति सञ्चिन्त्य च तौ वृषो सहोदराविव मनोहराहारेणापूपुषत् , उभयथापि वृषभपोषनिरतस्य तस्य यान्ति स्म वासराः, अथैकदा भिण्डीरगणयक्षयागोबरले प्रवृने नागरिकनोकरहलादमिकया वाहकेल्यां प्रारब्धायां कश्चिजिनदासस्य परमवयस्यस्तमनापृच्छयैकोदरजातवत्समानौ गिरिशृङ्गवत्तुजपीवरस्कन्धावरिष्ठरत्नवत्सुस्निग्धमुग्धशृङ्गौ कन्दुकववृत्तानो चामरयल्लसत्पुच्छौ । वायुवदधिकवेगौ पुण्डरीककमलबद्धवलौ कौतुकवशादादाय शकल्यामयोजयत् , ततः स गतकृपस्तच्छरीरसुकुमारतानभिज्ञोऽरुन्तुदतोदननोदनेन तुरगादप्यधिकतरं रयं तौ कृषौ कारयन् प्रतिज्ञापूर्वमपूर्वानपि पौरपरम्पराधुरीणान् । विधुरयन् , सर्वत्र जयपताकामवाप्य पुनः श्रेष्ठीगृहे बवा यथागतमगमत् , जिनदासोऽपि कृतजिनपूजः सत्पात्रनिवेशितवित्तो भोजितपरिजनस्तयोधुरन्धरयोः पोषाय हारिचारिकरः समाजगाम, तावप्याराप्रहारनिःसरगुधिरधाराखरण्टितशरीरौ दीर्घनिःश्वासान् विमुञ्चन्तौ निःसहाबुदश्रू वीक्ष्य श्रेष्ठी सकष्टमाचष्ट हा!! केन पातकिना मामननुज्ञाप्यैतौ वृषाचीगवस्थामवापितौ ? तदनु श्रेष्ठी सशोक इय तयोस्तापव्यापनिराफरणाय शर्करामिश्रक्षीरशिशिरकरम्भकादि । यस्तु पुरस्तान्निवेशितवान् , तावप्यत्यन्तव्यथाविधुरितशरीरौ तस्मिन् दृक्पातमपि न चक्राते, अनशनकृतमती श्रेष्ठि -*-* 444694-44 *
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy